SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ कल्पमञ्जरी टीका श्रीकल्प सूत्रे ॥१४२॥ हैम तानाम् हेमन्तऋतुसम्बन्धिनां चतुर्णा मासानां मध्ये प्रथमः पाद्यः, मास:-मार्गशीर्षाख्यो मासः, प्रथमः पक्ष: मार्गशीर्षबहुल:-मार्गशीर्षकृष्णपक्षः, तस्य खलु मार्गशीर्षबहुलस्य दशम्यां तिथौ, सुव्रतेन्तदाख्ये दिवसे दिने विजये-विजयनाम्नि मुहुर्ने कालविशेषे, हस्तोत्तराभिः नक्षत्रेण-हस्तोपलक्षितोत्तगनक्षत्रेण-उत्तराफाल्गुनीनक्षत्रेण सह योगमुपगते सम्बन्धं प्राप्ते चन्द्रे सति प्राचीनगामिन्यांपूर्वदिग्भागगामिन्यां छायायाम-अपराह्नकाले व्यक्तायां: स्पष्टायाम्-अवशिष्टायां चतुर्थप्रहरलक्षणायां पौरुष्यां अपानकेन-जलपानरहितेन षष्ठेन भक्तन-उपवासद्वयरूपेण भगवान् महावीरः दक्षिणेन हस्तेन दक्षिण-दक्षिणभागस्थं वामेन-वामहस्तेन वाम-वामभागस्थं पश्चमुष्टिकं,पञ्चमुष्टयो यस्मिस्तं लोचं-लुश्चनं कृत्वा सिद्धानां नमस्कारं करोति । कृत्वा-"सर्वसकलं मे-मम पापकर्मप्राणातिपातादि लक्षणंसावद्यकर्म अकरणीयम् अकर्तव्यम्" इति कृत्वा इति ज्ञ-परिज्ञया ज्ञात्वा प्रत्याख्यान-परिज्ञयाप्रत्याख्याय सिंहवृत्त्या सामायिकं चारित्रं प्रतिपद्यते स्वीकरोति-गृहाति । तस्मिन् समये च खलु देवासुरपरि प्रथम मास मार्गशीर्ष था, प्रथम पक्ष-मार्गशीर्ष कृष्णपक्ष था, उस मार्गशीर्ष कृष्णपक्ष की दशमी तिथि में, सुव्रत नामक दिन में, विजयनामक मुहूर्त में, हस्तनक्षत्र से उपलक्षित उत्तरा नक्षत्र अर्थात् उत्तराफाल्गुनी नक्षत्र के साथ चन्द्रमा का योग होने पर, छाया जब पूर्व दिशाकी ओर जा रही थी, अर्थात् अपराह्न के समय में, एक प्रहर जब शेष था, अर्थात् दिनके चौथे पहर में, जलपान-रहित (चौवीहार) षष्ठभक्त के साथ, भगवान् महावीरने दाहिने हाथ से दाहिनी ओर का ओर बायें हाथ से बायीं और का पंचमुष्टिक लोच कर के सिद्धोको नमस्कार किया। नमस्कार कस्के 'मेरे लिये समस्त प्राणातिपात आदि पाप-सावद्यकर्म अकर्तव्य हैं। इस प्रकार भगवतः पञ्चमौष्टिकलोचः, सामायिकचारित्रपतिप्रत्तिश्च । सू०७८॥ (शुराताwi Rd3) यासत हतो, प्रथम पक्ष मे-भाग२-(२ds) भासना पक्षनी (qa) समस्ती , सुनत નામના એ શુભ દિવસના વિશે વિજય નામના મુહૂર્તમાં હસ્ત નક્ષત્રથી ઉપલક્ષિત ઉત્તરા નક્ષત્રમાં-એટલે કે ઉત્તરાકહગુની નક્ષત્રની સાથે ચન્દ્રને થોગ થતાં પડછાય જ્યારે પૂર્વદિશામાં પડતું હતું ત્યારે એટલે કે સાંજના સમયે, જયારે દિવસને એક પહોર બાકી હતું ત્યારે એટલે કે દિવસનાં ચોથા પહોરે, નિર્જળ ષષ્ઠભક્તની (છઠની) સાથે (બે ઉપવાસમાં પાણીને પણ ન્યાય કરીને) ભગવાને જમણા હાથે જમણી બાજુના અને ડાબા હાથે ડાબી બાજુના પંચમુષ્ટિક લેચ કરીને (માથાના સઘળા વાળ પાંચ મુઠીથી ઉખેડીને) સિદ્ધ પરમાત્માને નમસ્કાર કર્યા. નમસ્કાર કરીને “મારે માટે સમસ્ત પ્રાણાતિપાત આદિ અઢારે પ્રકારનાં પાપ-સાંવધ કર્મ અકર્તવ્ય છે.” આ પ્રમાણે 1 પરિજ્ઞાથી જાણીને અને ॥१४२॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy