SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥ १७९ ॥ वन्दते नमस्यति, बन्दित्वा नमस्थित्वा स्वस्थानं गतः । तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः तत्र खलु अष्टाभिर्मासार्द्धक्षपणैः चतुर्मासं व्यतिक्रम्य अस्थिकाद् ग्रामात् प्रतिनिष्क्राम्यति, प्रतिनिष्क्रम्य पवन इवाप्रतिहतविहारेण विहरन श्वेताम्बिकां नगरीं प्रस्थितः ॥ सू०८४ ॥ टीका 'तएणं से विहरमाणे ' इत्यादि । ततः खलु स विहरन् क्रमेण विचरन् भगवान् = श्रीवीरस्वामी प्रथमे चतुर्मासे अस्थिकं = तन्नामकं ग्रामं समनुप्राप्तः = गतवान् । तत्र खलु शूलपाणियक्षस्य =शूलपाणिनामकयक्षस्य यक्षायतने रात्रौ कायोत्सर्गे स्थितः । दुर्लक्ष := दुर्भावनः सः यक्षः स्वप्रकृतिं = निजस्वभावम् अनुसरन्=अनुगच्छन् भगवन्तमुपसर्गयति भगवत उपसर्गान करोति । तत्र = उपसर्गेषु मध्ये पूर्व-प्रथमं सः =यक्षः, दंशमशकानिदंशाश्व - मशका - वेति दंश-मशकम् क्षुद्रजन्तुत्वेनैकवद्भावः, ततो दंशमशकं च दंशमशकं च दंशमशकं चेति दंशमशकानि-दशानां मशकानां चानेकसमूहान् वैक्रियशक्त्या समुत्पाद्य प्रमुं श्रीवीरस्वामिनं तैः = दंशमशकैः अदंनमस्कार किया । वन्दन - नमस्कार करके अपनी जगह चला गया। उस काल, उस समय में, श्रमण भगवान् महावीर ने उस अस्थिक ग्राम में चातुर्मास किया, और चातुर्मास में अर्धमास - खमण - अर्धमास - खमण किया। इस प्रकार भगवान् आठ अर्धमासखमणों से चातुर्मास व्यतीत करके अस्थिक ग्राम से निकले । निकल कर वायु के समान अप्रतिबन्धविहार करते हुए श्वेताम्बी नगरी की ओर पधारे || मू०८४|| टीका का अर्थ - - तत्पश्चात् क्रम से विहार करते हुए श्री वीर प्रभु पहले चौमासे में अस्थिक नामक ग्राम में पधारे। वहाँ शूलपाणि नामक यक्ष के यक्षायतन में, रात्रि के समय, कायोत्सर्ग करके स्थित हुए। वह यक्ष दुष्ट भावना वाला था । उसने अपने स्वभाव के अनुसार भगवान् को उपसर्ग दिया। उसने डांसों और मच्छरों के अनेक समूह वैक्रियशक्ति से उत्पन्न करके भगवान् को उनसे कटवाया । પ્રભુ પાસે અપરાધની માફી માગી. મારી મળતાં તેમને વ ંદના-નમસ્કાર કર્યા. ત્યારપછી પેાતાના સ્થળે તે ચાલ્યેા ગયા. આ કાળ અને આ સમયે શ્રમણ ભગવાન મહાવીરે આ અસ્થિક ગામમાં ચાતુર્માંસ કર્યું" હતુ. ચામાસા દરમ્યાન તેમણે ‘અધ માસ ખમણ' કર્યા. આ પ્રમાણે આ આઠ ‘અમાસ ખમણ' ચાતુર્માસમાં પૂરા કરી, તે અસ્થિક ગામમાંથી વિહાર કરી ગયાં. વાયુ સમાન અપ્રતિમ ધ વિહારી બની તે શ્વેતાંબી નગરીમાં પધાર્યાં, (સ્૦૮૪) ટીકાના અ—ત્યારપછી ક્રમે ક્રમે વિહાર કરીને શ્રીવીરપ્રભુ પહેલા ચે!માસામાં અસ્થિક નામનાં ગામમાં પધાર્યા. ત્યાં શૂલપાણિ નામના યક્ષના યક્ષાયતનમાં રાત્રિને વખતે કાત્સગ કરીને ઉભાં રહ્યાં. તે યક્ષ દુષ્ટ ભાવના વાળે હતા. તેણે પેાતાના સ્વભાવ પ્રમાણે ભગવાનને ઉપસગે, કર્યાં. તેણે પેાતાની વૈયિશક્તિથી ડાંસ અને મચ્છરેાના શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका भगवतो यक्षकृतोपसर्ग वणनम् । ।। सू० ८४ ॥ ॥ १७९॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy