SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥ ४०२ ॥ 漢處 छाया - ' चत्वारोऽपि पण्डिताः प्रभुसमीपे प्रत्रजिताः' इति श्रुत्वा उपाध्यायः सुधर्मामधः पण्डितोऽपि निजसंशयच्छेदनार्थे पञ्चशतशिष्यपरिवृतः प्रभोरन्ति के समागतः । प्रभुश्च तं कथयति - भो सुधर्मन् ! तव मनसि एतादृशः संशयो वर्त्तते य इह भवे यादृशो भवति स परभवेऽपि तादृश एव भूत्वोत्पद्यते, यथा शालिवपनेन शालयwater r यवादिकम् । “पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्वम्" इत्यादि वेदवचनादिति । तन्मिथ्या, येा मार्दवादिगुणयुक्तो मनुष्यायुर्बध्नाति स पुनर्मनुष्यत्वेनात्पद्यते । यस्तु मायामिध्यादिगुणयुक्तो भवति स मनुष्यत्वेन नोत्पद्यते, तिर्यक्त्वेन उत्पद्यते । यत् कथ्यते - "कारणानुसारमेव कार्य भवति" तत्सत्यं, किन्तु अनेन एवं न सिध्यति मूल का अर्थ - ' चउरो वि' इत्यादि । 'इन्द्रभूति, अग्निभूति, वायुभूति और व्यक्त चारों ही पण्डित दीक्षित हो गये !' यह सुनकर उपाध्याय सुधर्मा नामक पण्डित भी अपने संशयको छेदने के लिए पाँचसौ शिष्यों के साथ प्रभुके पास पहूचे । प्रभुने उन से कहा- हे सुधर्मन् ! तुम्हारे मन में ऐसा संशय है कि जो जीव इस भव में जैसा होता है, परभव में भी वैसा ही होकर उत्पन्न होता है, जैसे शालि बाने से शालि ही उगते हैं, जौ (यव) आदि नहीं । वेद-वचन भी ऐसा है कि - ' पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्वम्' इति । अर्थात् - पुरुष पुरुषत्व को प्राप्त होता है और पशु पशुत्व को ही प्राप्त होता है । " तुम्हारा यह विचार मिथ्या है। वह मनुष्य रूप से उत्पन्न होता है। जो उत्पन्न नहि होता, किन्तु तिर्यच रूप से जो मृदुता आदि गुणों से युक्त जीव मनुष्यायु का बन्धन करता है, तीव्रतर माया - मिथ्यात्व आदि गुणों से युक्त होता है, मनुष्य रूप से उत्पन्न होता है, यह जो कहा जाता है कि कारण के अनुरूप ही भूजना अर्थ - " चउरो वि" इत्यादि इन्द्रभूति, अग्निभूति, वायुभूति भने व्यस्त थे “थारे पंडित हीक्षित थ गया" मे સાંભળીને ઉપાધ્યાય સુધર્મા નામના પંડિત પણ પેાતાના સંશયાના નિવારણ માટે પાંચસે શિષ્યાની સાથે પ્રભુની પાસે પહેાંચ્યા. પ્રભુએ તેને કહ્યુ’-હે સુધર્મા ! તમારા મનમાં એવા સંશય છે કે-જે જીવ આ ભવમાં જેવા હોય છે. પરભવમાં પણુ તે એવાજ થઈને જન્મે છે, જેમ શાલિ વાવવાથી શાલિ જ ઉગે છે, પણ જવ આદિ ઉગતા નથી. વેદ–વચન પણ એવું છે કે“पुरुषो वै पुरुषत्वमनुते पशवः पशुत्वम्." भेटले पुरुषने पुरुषत्व प्राप्त थाय छे भने पशु, पशुत्वने પામે છે. તમારા આ વિચાર મિથ્યા છે. મૃદુતા આદિ ગુણાથી યુક્ત એવે જે જીવ મનુષ્ય આયુના અન્ય બાધે છે, તે મનુષ્યરૂપે ઉત્પન્ન થાય છે જે તીવ્રતર માયા-મિથ્યાત્વ આદિ ગુણાથી યુકત હોય છે, તે મનુષ્યરૂપે ઉત્પન્ન થતા નથી પણ તિય ચરૂપે ઉત્પન્ન થાય છે. એમ જે કહેવાય છે કે કારણને અનુરૂપ કાર્યં થાય છે, તે બરાબર છે. પણુ શ્રી કલ્પ સૂત્ર : ૦૨ 10 JU कल्प मञ्जरी टीका सुधर्मणः समानभव विषय संशयनिवारणम् । ।। सू० ११०॥ ॥४०२॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy