SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मञ्जरी टीका ॥४०१॥ मूलम्-चउरो वि पंडिया पहुसमीधे पन्चइयचि मुणिय उवज्झाओ मुहम्माभिहो पंडिओ वि नियसंशयछेयण पंचसयसिस्सपरिवुडो पहुस्स अंतिए समागओ। पहू य तं कहेइ-भो सुहम्मा ! तुज्झमणंसि एयारिसो संसो बट्टइ-जो इह भवे जारिसो होइ सो परभवेवि तारिसो चेव होउं उप्पज्जइ, जहा सालिबवणेणं साली चेव उप्पजंति, नो जवाइयं । “पुरुषो वे पुरुषत्वमश्नुते पशवः पशुत्वम्" इचाइ वेयवयगाोत्ति । तं मिच्छा,-जो महवाइ गुणजुत्तो मणुस्साउं बंधइ सो पुणो मणुस्सत्तणेण उप्पज्जइ । जो उ मायामिच्छाइ गुणजुत्तो होइ सो मणुसत्तणेण नो उप्पज्जइ, तिरियत्तणेण उप्पज्जइ । जं कहिज्जइ-'कारणाणुसारं चेव कज्जं हवई' तं सच्चं किंतु अणेण एवं न सिज्झइ जं जहारूवो वट्टमाणभवो तहारूवो चेव आगामी भवो भविस्सइ, जओ वट्टमाणाणागय भवाणं परोप्परं कन्जकारणभावो नत्थि अओ 'अणागयभवस्स कारणं वट्टमाणभवो अत्थि इमो पञ्चओ भमभरिओ, वट्टमाणभवे जस्स जोवस्स जारिसा अज्झवसाया हवंति तयज्झवसायख्वकारणाणुसारमेव जीवाणं अणागयभवस्स आऊबंधइ, तं बद्धाउरूवकारणमणुसरीय चेव अणागयभवो भवइ । जइ कारणाणुसारमेव कज्ज होजा तया गोमयाइओ विछियाईणं उप्पत्ती नो संभवेजा, इयकहणंपि न संगय, जओ गोमयाइयं विछियाईणं जीवुप्पत्तीए कारणं नत्थि तं तु केवलं तेसि सरीरुप्पत्तीए चेव कारणं, गोमयाइरूवकारणस्स विछियाइसरीररूवकज्जस्स य अणुरूवया अत्थिचेव, जओ गोमयाइए रूपरसाइ पुग्गलाणं जे गुणा होति ते चेव गुणा विछियाइ सरी रेविउचलब्भंति । एवं कज्जकारणाणं अणुरूवयासीगारे, वि एयं न सिज्झइ जंजहा पुव्वभवों तहेव उत्तरभवो वि होइ । वेएमुवि वुत्तं-"श्रृगालो वै एष जायते यःसपुरीपो दह्यते" इचाइ। अभी भवंतरे वेसारिस भवइ जीवस्सत्ति सिद्धं । एवं सोऊण नट्ठसंदेहो सोवि पंचसयसिस्से हिं पहुसमीवे पव्वइश्रो ॥५||सू०११०॥ जब वेद में भी पांचों भूतों का अस्तित्व प्रतिपादन किया गया हैं तो यह सिद्ध हुआ कि पाच भूत हैं। यह कथन सामान्य रूप से श्रवण करके और ऊहापोह द्वारा विशेषरूप से हृदय में निश्चित करके व्यक्त भी संशय निवृत्त होने पर पाँचसौ शिष्यों के साथ भगवान के समीप प्रबजित हो गये ॥मू-१०९॥ શક્તિ એટલી બધી હોય છે કે તેને માનવી દૈવી શક્તિ તરીકે ઓળખે છે એટલા માટે જ આ પાંચ મહાભૂતની પછવાડે દેવતા” શબ્દ મૂકે છે. આ પદાર્થો પિતાની શક્તિ દ્વારા ગમે તેવું રૂપાંતર કરી શકે છે. અરે એક આદુમાત્રમાં તીવ્ર શક્તિ રહેલી છે, તે સ્કર ની તે વાત જ કયાં રહી ? આથી આ પાંચ ભૂત સ્વસિદ્ધ થાય છે. આવું અપૂર્વ સામર્થ્ય જડ દ્રામાં હોય છે તેવું કથન મહાવીર સ્વામીના સ્વયંમુખેથી સાંભળતાં તેમના શબ્દોમાં “વ્યક્ત’ને શ્રદ્ધા ઉત્પન્ન થઈ ને તે પણ પાંચસે શિષ્યાની સાથે દીક્ષિત થયે, (સૂ૦૧૦૯) सुधर्मणः समानभव विषय संशयनिवारणम् दीक्षाग्रहणं मू०११०॥ ॥४०१॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy