SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ततः तदनन्तरं खलु हरिणैगमेषिणा देवेन सुघोषायां घण्टायां घोषितायां-वादितायां सत्यां सौधर्मे कल्पे अन्येषु एकोनद्वात्रिंशद्विमानशतसहस्रेषु अन्यानि एकोनानि-एकन्यूनानि द्वात्रिंशद्घण्टाशतसहस्राणि-घण्टानां द्वात्रिंशल्लक्षाणि युगपत् एककालावच्छेदेन 'जमगसमगं' इति युगपदर्थे देशीयशब्दः, कनकनरावं-कनकनेतिशब्दं कर्तुं प्रवृत्तानि-उद्यतानि । ततः तदनन्तरं खलु अकस्मात्-सहसा प्रासादितया प्राप्तया सम्पदा दीनाः रङ्का इव सर्वे देवा देव्यश्च दिव्यम् अद्भुतम् आनन्दम् प्रभुजन्मश्रवणजनितं प्रमोदम् अन्वभवन् अनुभूतवन्तः। ततः खलु हरिणैगमेषिदेवेन घोषितां सूचितां शक्रेन्द्रस्य आज्ञाम् आज्ञावचनं श्रुत्वा सर्वे देवा हृष्टतुष्टाः अतिप्रसन्ना हर्षवश-विसर्पद-धृदया: हर्षोत्फुल्लमानसाः स्वस्वविमानम् आरुह्य आश्रित्य चलिता:प्रस्थिताः। तत्रचलितेषु देवेषु मध्ये कियन्तो देवा इन्द्रस्य आज्ञया अचलनिति परेणान्वयः। एवमग्रेऽपि। कियन्तश्च कल्पमञ्जरी मूत्र ॥२४॥ टीका तत्पश्चात् हरिणैगमेपी देव के सुघोषा घंटा बजाने पर सौधर्म कल्प में एक कम बत्तीस लाख विमानों में, एक कम बत्तीस लाख घंटायें एक ही साथ बजने लगीं। उस समय समस्त देवों और देवियों को प्रभु के जन्म का समाचार सुनकर ऐसे अद्भुत आनन्द का अनुभव हुआ, जैसे दरिद्र को अचानक ही सम्पदा को प्राप्ति से होता है। तत्पश्चात् हरिणैगमेषी देव द्वारा सुचित शक्रेन्द्र की आज्ञा सुनकर सभी देव हृष्ट और तुष्ट अर्थात् अत्यन्त प्रसन्न हुए। हर्ष से उनका हृदय फूल उठा। सब अपने२ विमानों पर चढ़ कर चले। उन देवों में कितनेक इन्द्र की आज्ञा से चले, कितनेक मित्रों की प्रेरणा से चले, कितनेक अपनी शक्रस्यासनकम्पः , शक्राज्ञया देवानां SER भगवद्दश नार्थ चलनम् . હરિશૈગમેલી દેવે સુઘાષા નામને ધંટ બજાવતા જ સૌધર્મ ક૫માં બત્રીસ લાખમાં એક ઓછા વિમાનમાં, બત્રીસ લાખમાં એક એાછા ઘંટ એક સાથે જ વાગવા લાગ્યા. તે વખતે સમસ્ત દેવ અને દેવીઓને પ્રભુના જન્મના સમાચાર સાંભળીને એટલા અદૂભુત આનંદને અનુભવ થયો કે જેટલો દરિદ્રને અચાનક સંપત્તિ પ્રાપ્ત થવાથી થાય છે. ત્યારબાદ હરિણામેથી દેવ દ્વારા સૂચિત શક્રેન્દ્રની આજ્ઞા સાંભળીને બધા દે હર્ષ અને સંતોષ પામ્યા રે એટલે કે અત્યન્ત પ્રસન્ન થયા. હર્ષથી એમનું હૃદય ખિલી ઉઠયું. બધા પિત પિતાના-વિમાનમાં બેસીને ચાલી નીકળ્યાં. તે દેવેમાં કેટલાક ઈન્દ્રની આજ્ઞાથી ઉપડયાં, કેટલાક મિત્રોની પ્રેરણાથી ઉપડયાં, કેટલાક પિતાની દેવીના છે ॥२४॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy