SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥२७८॥ Ence देवदुन्दुभिध्वर्नि= देवदुन्दुभिशब्दं श्रुत्वा तत्र = चन्दनाधिष्ठितस्थाने आगत्य = चन्दनबालाम् अस्तुवन् = तत्प्रभाववर्णनवाक्यैः स्तुतवन्तः । तथा धनावहश्रेष्ठिने धन्यवादं ददतः तद्भार्या धनावहपत्नीं मूलाम् अनिन्दन=धिकृतवन्तः । तत् = मूलानिन्दनं श्रुत्वा चन्दनबाला लोकान् = मूलां निन्दतो जनान् निवारयन्ती अवदत् उक्तवती-'भो लोकाः != हे जनाः ! एवम् अनेन प्रकारेण मा वदन्तु, ममतु पूषैव - इयमेव मूला माता अनन्तोपकारिणी = अत्यन्तोपकारिणी च अस्ति, यत्मभावेण अद्य-अस्मिन्दिने मया ईदश:- श्रीवीरमभोरभिग्रहपूरणरूपः स्ववसरः = प्रशस्तप्रसङ्गः, लब्धः=अधिगतः, प्राप्तः =स्वायत्तीभूतः, ततश्चायम् - अभिसमन्वागत ः - अभि = आभिमुख्येन सं=सांगत्येन अनु-माप्ते पश्चात् आगतः = सुपात्रदानतः साफल्यमुपगत इति ॥ सू०९५॥ मूलम् - तर णं 'एसा चंदणवाला समणस्स भगवओ महावीरस्स पढमा सिस्सिणी भविस्सर'- त्ति आगासंसि देवेह ह । का एसा चंदणवाला जीए हत्थेग भगवओ पारणगं जायं-" ति तीए चरितं संखेवओ दंसिज्ज - गया कोसंबी नयरी नाही सयाणीओ णामं राया चंपा णयरीणायगं दधिवाहणाभिहं निवं अवकमिय दण्णीईए चंपाणयरिं लुंटीअ । दधिवाहणो राया पलाइओ । तओ सयाजीयरायस्स कोवि भडो दधिवाहणरायस्स धारिणी णामं महिसीं वसुम पुतिं च रहमि ठाविय कोसंविं नयइ, मग्गे सो भगइ - इमं महिसिं भज्जं करिस्सामित्ति । तत्र धारिणी देवी तं वयणं सोचा निसम्म सीलभंगभरण सयजीहं अवकरिसिय मया । तं दणं भीओ सो हो गया। सब जगह खूब हर्ष ही हूर्ष छा गया । देवदुन्दुभी का घोष सुना, तो सब लोग वहीं आ पहुँचे, जहाँ चन्दनवाला थी और उसके प्रभावकी प्रशंसा करने लगे। सबने धनावह सेठ को धन्यवाद देते हुए उनकी पत्नी मूला की निन्दा की, उसे धिकार दिया। मूला की निन्दा सुनकर चन्दनवाला निन्दा करने वाले लोगों को रोकती हुई कहने लगी- 'हे भाईओ इस प्रकार मत बोलो । मूला माता ही मेरा अनन्त उपकार करने वाली है, जिसके प्रभाव से आज मैंने भगवान का अभिग्रह पूर्ण करने का यह शुभ अवसर लाभ किया है, पाया है और सन्मुख किया है। अर्थात् यह मूला माता का ही उपकार है कि मै भगवान का अभिग्रह पूर्ण करके सुपात्रदान का फल पा सकी । ०९५|| બજામાંથી મુક્ત કરી, અગધ દુઃખના ગતમાં ધકેલી દેનાર તેની કહેવાતી મૂલા માતાની નિંદા કરનાર લેાકેાને અટકાવી ચદનબાળા બેલી કે, ‘ મારી માતાએ મને આ પ્રમાણે ન કર્યું. હાત તા હું શી રીતે સાક્ષાત્ ભગવાનનાં દન કરી શકત! અને આવું મારૂં ફેંકી દેવા લાયક તુચ્છ ધાન્ય ભગવાનના કરપાત્રમાં શી રીતે પડત! આ બધા સાગ મેળવી આપનાર મારી મૂલા માતાના જેટલા ઉપકાર માનુ' તેટલા થાડા છે! આમ કહીને મૂલા શેઠાણીને ગટ્ટુગદ્ मुठे जाळी पडी. (सु०स्य) શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका चन्दन - बालायाः चरित वर्णनम् । ।। सू०९५।। ॥२७८॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy