SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प. मञ्जरी ॥३३८॥ टीका यज्ञ शिरस-काश्यप-कात्यायन-दाक्षायण-शारद्वतायन-शौनकायन-नाडायन-जातायना-श्वायन-दार्भायण-चारायणकाप्य-बोध्यो पमन्यवा-त्रेयप्रभृतयो मिलिता अभवन् ॥सू०१०२॥ टीका-'तेणं कालेणं तेणं समएणं' इत्यादि । तास्मिन् काले तस्मिन् समये तस्यां पापायां-पापा नाम्न्यां पुर्याम् एकस्य सेामिलाभिषस्य सोमिलनामकस्य ब्राह्मणस्य यज्ञपाटे-यज्ञस्थाने यज्ञकर्मणि-यज्ञक्रियायाम् समागताः ऋग्यजुस्सामाथर्वणां चतुणी वेदानाम् इतिहास पश्चमानाम् निघण्टु षष्ठानां-निघण्टुः वैदिककोषः= स षष्ठो येषां तेषां च शास्त्राणां साङ्गोपाङ्गानाम्-अङ्गोपाङ्गसहितानाम्-छन्दः कल्पज्यौतिष-व्याकरण-निरुक्तशिक्षारूपाङ्गपटकसहितानां तथा-छन्दःमभृत्यङ्गीभूतशास्त्रसहितानां चेत्यर्थः, सरहस्यानां रहस्यसहितानाम्-सारांशसहितानामित्यर्थः, स्मारकाः परेषां जनानां स्मारयितारः, वारका अशुद्धपाठनिषेधकाः, धारका:एतत्पतिपाद्यापैल, शाण्डिल्य, पाराशर्य, भारद्वाज, बात्स्य, सावण, मैत्रेय, आंगिरस, काश्यप, कात्यायन, दार्भायण, चारायण, काप्प, बौध्य, औपमन्यव, आत्रेय आदि सू०१०२॥ टीका का अर्थ-उस काल और उस समय में, उस पावापुरी में एक सोमिल नामक ब्राह्मण के यज्ञस्थल में, यज्ञ-क्रिया के लिए आये हुए इन्द्रभूति आदि ग्यारह ब्राह्मण अपने-अपने शिष्य-परिवार युक्त होकर यज्ञ कर रहे थे। वे ब्राह्मण ऋक्, यजु, साम और अथर्व इन चारों वेदों में, पांचमें इतिहास में और छठे निघंटु (वैदिक कोष) में कुशल थे। वे छन्द कल्प ज्योतिष व्याकरण निरुक्त तथा शिक्षा, इन छहों अंगों सहित तथा रहस्य-सारांश सहित वेदों के स्मारक थे, अर्थात् अन्यलोगों को याद कराने वाले थे, वारक थे अर्थात अशुद्ध उच्चारण करने वालोंको रोकते थे, और धारक थे, अर्थात् इनके अभिधेय अर्थ को धारण करने गाय, खारीत, शिर, पैक्ष, साक्ष्य, पाराश, भारद्वारा पास्य साय, भैत्रेय शिरस, श्यप, जात्यायन, क्षा५९), શારદ્વતાયન, શૌનકાબન, જાતાયન, આશ્વાયત દાભયન, ચારાયણ કાપ્ય, બૌદ્ધ, ઔપચવ આત્રેય વગેરે (સૂ૦ ૧૦૨). ટીકાને અર્થ તે કાળે અને તે સમયે તે પાવાપુરીમાં મિલ નામના એક બ્રાહ્મણના યજ્ઞ સ્થળમાં, યજ્ઞક્રિયાને માટે આવેલ ઇન્દ્રભૂતિ આદિ અગિયાર બ્રાહ્મણ પિતા પોતાના શિષ્ય—પરિવાર સહિત યજ્ઞ કરતા હતા. તે બ્રાહ્મણો અફ યજુ સામ અને અથર્વ એ ચારે વેદમાં, તેમજ પાંચમા ઈતિહાસમાં અને છઠ્ઠા નિઘંટુ (વૈદિક કોષ) માં કુશળ હતા તેઓ ઇદ, ક૯૫, જ્યોતિષ, વ્યાકરણ, નિરુકત, તથા શિક્ષા એ છએ અગે સહિત તથા રહસ્ય. સારાંશ સહિત દેને મારક હતા, એટલે કે બીજા લોકોને યાદ કરાવનાર હતા. વારક એટલે અશુદ્ધ ઉચ્ચાર કરનારને રોકતા હતા. ધારક वर्णनम्। ॥०१०२॥ ॥३३८॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy