SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥३८८॥ BEEEE 波波淇淇淇演獎 एतद्विषये विशेषजिज्ञासुभिरस्मदाचार्यचरणकृताचारमणिमञ्जूषा व्याख्याविभूषिस्य दश वैकालिक सूत्रस्य पञ्चमेऽध्ययने द्वितीयोदेशस्य 'सुरं वा मेरगं वावि' इत्यादि षट् त्रिंशत्तमादि गाथानां व्याख्याऽवलोकनीयेति । _ तथा मूतैर्नानाविधै रोषधैरमूर्त्तस्य जीवस्य अनुग्रहः = रोगनाश बलपुष्ट्यादिजननेनोपकारो यथा भवति, तथैव अमूर्त्तस्य जीवस्य तेन प्रकारेणैव अमूर्त्तस्य जीवस्य मूर्त्तेन कर्मणा उपघातोऽनुग्रहश्व ज्ञातव्य इति । एवं दृष्टान्तो पन्यासपूर्वकं कर्मास्तित्वमुपदर्याग्निभूतेः परममान्यप्रमाणप्रदर्शनाय प्राह- 'अह य' इत्यादि । "श्रूयते ऋषिद्यात् प्राप्तज्योतिर्महातपाः । स्वर्गाङ्गनाभिराक्षिप्तो मूर्खवन्निधनं गतः ॥ १ ॥ किं चेह बहुनोक्तेन, प्रत्यक्षेणैव दृश्यते । दोषोऽस्य वर्त्तमानेऽपि तथा भण्डनलक्षणः ॥ २॥ इति । अर्थात्-सुना जाता है कि ज्ञान ज्योतिमाप्त और महातपस्वी ऋषि भी मदिरा पान के कारण अप्सराभों से अभिभूत होकर मूर्ख मनुष्य की तरह मौत के ग्रास बने || १ || इस विषय में अधिक कहने से क्या लाभ ? मद्यपान की बुराई तो वर्तमान में भी प्रत्यक्ष देखी जाती है। शरात्री सर्वत्र भांड़ा जाता है | २|| इस विषय में विशेष जिज्ञासुओं को मेरे गुरू पूज्य आचार्य श्री घासीलालजी महाराज की बनाई हुई आचारमणिमंजूपा नामक टोकावाले दशवैकालिक सूत्र के पाँचवें अध्ययन के दूसरे उदेशक की 'सुरं वा मेरगं वावि' इत्यादि छत्तीसवीं आदि गाथाओं की व्याख्या देख लेनी चाहिए । श्रूयते च ऋपद्यात् प्राप्तज्योतिर्महातपाः । स्वर्गाङ्गनाभिराक्षिमो मूर्खव निधनं गतः ॥ १ ॥ किं वेह बहुनोक्तेन प्रत्यक्षेनैव दृश्यते । दोषोऽस्य वर्तमानेऽपि तथा भाण्डनलक्षणः ||२|| इति । એટલે કે—સાંભળવામાં આવે છે કે જ્ઞાન-યાતિ પ્રાપ્તઅને મહા તપસ્વી ઋષિ પણ મદીરા પાનને કારણે મમ્પ્સરાથી અભિભૂત થઈને મૂખ' મનુષ્યની જેમ મેાતના કાળીચા બન્યાછે. ।। ૧ । આ વિષે વધારે કહેવાથી શે લાભ ? મદિરાપાનની ખુરાઇ તેા વમાન કાળમાં પણ પ્રત્યક્ષ દેખાય છે. શાબી બધે નિદાય છે. (નાંધઃ-આ વિષયમાં વિશેષ જિજ્ઞાસા ધરાવનારે પૂજ્ય આચાર્ય શ્રી હ્રાસીલાલજી મહારાજે રચેલ 'मायारभणि भभूषा 'नामनी टीमवाण । शवैासि सूत्रा यांयमा अध्यनना मील उद्देशनी 'सुरंवा मेरगं वावि' इत्याि છત્રીસમી આદિ ગાથાઓની વ્યાખ્યા જોઈ લેવી જોઇએ.—પ્રકાશક) તથા જેમ વિવિધ પ્રકારની સૂ ઔષધિઓથી શ્રી કલ્પ સૂત્ર : ૦૨ 寳寳寳寳寳 कल्प मञ्जरी टीका अग्निभूतेः कर्मविषयक संशयनिवारणम् । ॥सू०१०७॥ ॥३८८॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy