SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ वैरुप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातो, श्रीकल्प सूत्र ॥३८७|| कल्पमञ्जरी टीका 應際视网國國 विदेशो ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्चसद्भिः । ९ १० ११ १२ १३ १४ १५ १६ पारुष्यं नीचसेवा कुल-बल-तुलना धर्म-कामा-र्थहानिः, कष्ट भोः ! पोडशैते निरुपचयकरा मद्यपानस्य दोषाः ॥१॥ इति । अपि च-श्रूयते च ऋषिर्मद्यात् प्राप्तज्योतिर्महातपाः । स्वर्गाङ्गनाभिराक्षिसो मूर्खवन्निधनं गतः ॥१॥ किंचेह बहुनोक्तेन प्रत्यक्षेणैव दृश्यते । दोषोऽस्य वर्तमानेऽपि तथा भण्डनलक्षणः ॥ २॥ इति । "बैरुप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातो, विद्वेषो ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्च सद्भिः। पारुष्यं नोचसेवा कुलबलतुलना धर्मकामार्थहानि कष्टं भोः ! पोडशैते निरुपचयकरा मद्यपानस्य दोषाः" ॥१॥इति । ___अर्थात्-'मदिरापान से हानिकर यह सोलह दोष उत्पन्न होते हैं-विरूपता १, नाना प्रकार की व्याधिया २, स्वजनों के द्वारा तिरस्कार ३, कार्य-काल की बर्बादी ४, विद्वेष ५, ज्ञान का नाश ६, स्मरण-शक्ति और बुद्धि की हानि ७, सज्जनों से अलगाव ८, रूखापन ९, नीचों की सेवा १०, कुल ११, बल १२, तुलना १३, धर्म १४, काम १५, और अर्थ १६, की हानि"। और भी कहा है वैरुप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपाता, विद्वेषो ज्ञाननाशः स्मृतिमतिहरणं विप्रयोगश्च सद्भिः। पारुष्यं नीचसेवा कुल-बल-तुलना धर्मकामार्थहानिः, कष्ट भोः ! पोडशेते निरुपचयकरा मद्यपानस्य दोषाः ।। इति । એટલે કે મદિરા પીવાથી આ સોળ હાનિકારક દે ઉત્પન્ન થાય છે. (૧) વિરૂપતા (૨) વિવિધ પ્રકારની વ્યાધિઓ (૩) સ્વજને દ્વારા તિરસ્કાર (૪) કાય કાળની બરબાદી (૫) વિષ (૬) જ્ઞાનને નાશ (૭) મરણ शक्षित भने मुद्धिनी पनि (८) सनाथा विभूटापा (6) PAY (१०) नीयaatी सेवा (११) , र (१२) , (१३) तुना (१४) , (१५) म सने (18) मनी हानी भी ५४ ४३a छ - अग्निभूते कर्मविषयक संशयमिवारणम् । समू०१०७॥ ॥३८७॥ Pearl ani m cuisis EKAपानस्य दोपाः ॥ इति । શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy