SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥३११॥ तथा - अममः = ममतारहितः, अकिञ्चनः = निष्क्रिञ्चनः, अक्रोधः = क्रोधरहितः, तथा - अमानः = मानरहितः, अमायः= मायावर्जितः, अलोभः = निर्लोभः तथा - शान्तः = अन्तर्दृर्ष्या, प्रशान्तः - बहिर्व्वत्या, उपशान्तः - उभयवृत्या, परिनिर्वृतः = सर्वसन्तापरहितः, अनास्रवः = आस्रववर्जितः, अग्रन्थः = बाह्याभ्यन्तरग्रन्थिरहितः, छिन्नग्रन्थः = परित्यक्तद्रव्यभावग्रन्थः, छिन्नस्रोताः = विनाशितास्त्रत्र कारणः, निरुपलेपः = द्रव्यभावमलवर्जितः, तथा आत्मस्थितः =आत्मनि स्थितः - आत्मनिष्ठः, यद्वा- 'आयट्ठिए' इत्यस्य ‘आत्मर्थिकः' इतिच्छाया, तस्पक्षे - आत्मैवार्थः - प्रयोजनम् आत्मार्थः, सोऽस्त्यस्येत्यात्मार्थिकः, यद्वा-आत्मानमर्थयतीति आत्मार्थी स एवाऽऽस्मार्थिकः- आत्माभिलाषी = आत्मकल्याणोत्सुकः, तथा आत्महितः =षड्जीवनिकाय परिपालकः, तथा - आत्मज्योतिष्कः - आत्मैवज्योतिः - आलोको यस्य स आत्मज्योतिष्कः, यद्वा- 'आयजोइए' इत्यस्य ‘आत्मयोगिकः' इतिच्छाया, तत्पक्षे-आत्मनो योगाः - मनोवाक्कायविषययोगाः सन्त्यस्य स आत्मयोगिकः= वशीकृतवाङ्मनः काययोग इत्यर्थः । तथा-आत्मपराक्रमः = आत्मबलशाली । तथा-समाधि प्राप्तः सम्यङ्गमेोक्षमार्गातथा - ममता से रहित थे। अकिंचन थे, क्रोध मान माया और लोभ से रहित थे । अन्तर्वृत्ति से शान्त थे, बाहर से प्रशान्त थे, और भीतर बाहर से उपशान्त थे । सब प्रकार के सन्ताप से रहित थे । आव से रहित थे । बाह्य और आभ्यन्तर ग्रन्थि से रहित थे । द्रव्य-भाव ग्रन्थ ( परिग्रह ) के त्यागी थे । आस्रव के कारणों को नष्ट कर चुके थे । द्रव्य और भावमल से वर्जित थे । आत्मनिष्ठ थे । अथवा 'आयट्ठिए' की 'आत्मार्थिक' ऐसी छाया होती है । इसका अर्थ है- आत्मार्थी, आत्म कल्याण के इच्छुक, भगवान् आत्महित-षड्जीवनिकाय के परिपालक थे । आायजोइए - आत्मज्योतिवाले थे, अथवा आत्मयोगिक अर्थात् मन वचन तथा काययोग को वश में करनेवाले थे । आत्मबल से सम्पन्न थे । समाधि-मोक्षमार्ग में स्थित थे। વિનાના હતા, અકિંચન હતા ક્રોધ, માન, માયા અને લેાભથી રહિત હતા. આન્તવૃત્તિયી શાંત હતા, મહારથી પ્રશાંત હતા અને અંદર તથા બહારથી ઉપશાંત હતા. બધા પ્રકારના સતાપથી રહિત હતા. આસ્રવથી રહિત હતા. બાહ્ય અને આભ્યન્તર ગ્રન્થિથી રહિત હતા. ક્રૂવ્ય-ભાવ ગ્રન્થ (પરિગ્રહ)ના ત્યાગી હતા. આવના अरोना नाथ पुरी यूभ्या हता. द्रव्य भने लाव भजथी रहित हता. आत्मनिष्ठ इता. अथवा “ आयट्ठिए" नी “मात्मार्थिकु” शेवी छाया होय छे. तेनो अर्थ छे-आत्माथी, आत्मालिसाषी, भेटखे हैं- भुभुक्षु इता. लगवान आत्मडित छवनिडायना परिपाक्ष हता. आयजोइए - आत्मन्योतिवाजा अथवा आत्मयोगीक भेटते है भन, वथन, तथा કાયયેાગને વશ કરનાર હતા. આત્મબળથી સપન્ન હતા. સમાધિ-મેાક્ષમાગ માં સ્થિત હતા. કાંસાંનાં પાત્રની જેમ શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका भगवदवस्था वर्णनम् । ।। मू०९८।। ॥३११॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy