SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥११॥ समीपमागच्छत् उत्पतत्सु = उपरि गच्छत्सु च सत्सु सति सप्तम्यर्थे प्राकृतत्वात् तृतीया, एको महान् दिव्यः = अद्भुतः देवोद्योतः = देवप्रकाशः, देवसंनिपातः = देवसम्मिलनं, देवकलकल:= देवानामागतानां सामूहिकशब्द:, उत्पिञ्चलकभूतः = देवानामत्यन्तसंवाथचापि बभूव । अथ = अनन्तरं देवा देव्यश्व एकां महतीममृतवर्षा = सुधादृष्टिं, गन्धवर्षा = गन्धद्रव्यदृष्टिं, चूर्णवर्षा = सुगन्धिचूर्णदृष्टिं पुष्पवर्षा च हिरण्यवर्षा = स्वर्णदृष्टिं रजतदृष्टिं वा रत्नवर्षा = रत्नदृष्टिं च अवर्षन् कृतवन्तः ||सू०५६ || मूलम् - तर णं आसणेस कंपमाणेसु छप्पन्नं दिसाकुमारीओ ओहिनाणोवओगेण भगवओ सिरिमहावीरस संसारतावहारं जन्मं जाणिय सोकरिसहरसा सिग्धं सिग्धं पसूइघरं समागया, तं जहा - भोगंकरा १, भोगवई २, सुभोगा ३, भोगमालिनी ४, सुवच्छा ५ वच्छमित्ता ६ वारिसेणा ७ बलाहगा ८; एयाओ अदिसाकुमारीओ अहोलोगाओ आगया तित्थयरं तित्थयरमायरं च कमणिज्जभावभरिय चेयसा अभिवंदिऊण पसूइघरं संवगवारण विसोहित्ता सुगंध वरगंधियं गंधवट्टिभूयं किच्चा भगवओ तित्थयरस्स तित्थयरमाऊ य अदूरसामंते आगायमाणीओ परिगायमाणीओ चिसि ॥०५७॥ आने-जाने से लोगों में एक महान अद्भुत प्रकाश फैल गया। देवों का सम्मिलन हुआ । आये हुए देवों का कल-कल शब्द हुआ। तथा देवों की खूब भीड़ हुई, अर्थात् इतने बहुत देवों और देवियों का आगमन हुआ कि राजभवन विशाल होने पर भी उसमें समाना कठिन हो गया। इसके पश्चात् देवों और देवियों ने एक बड़ी सुधा की वर्षा की, सुगंधित द्रव्यों की वर्षा की, सुगंधित चूर्ण की वर्षा की, पुष्पों की वर्षा की, सोने-चाँदी की वर्षा की और रत्नों की वर्षा की । ०५६ । દેવા અદરા જીંદર મળતા ઝુલતાં હતાં, તેથી ‘કલ-કલ ’ શબ્દના શાર અકાર પણ થતા હતા. આ શેર અસ્ફુટ રહેતા. અને દેવ-દેવીઓની ખૂબ ભીડ જામી હતી. ત્યારપછી દેવા અને દેવીએ એક ઘણી મોટી અમૃતવર્ષા કરી, સુગધવર્ષા કરી, ચૂ`વર્ષા કરી, પુષ્પવર્ષા કરી, સેાનાચાંદી અને રત્નાની પણ વર્ષા કરી. (સ્૦૫૬) શ્રી કલ્પ સૂત્ર : ૦૨ 好強的面 कल्प मञ्जरी टीका भगवज्जन्मकालवर्णनम् ॥ ११ ॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy