SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥१०॥ कल्पमञ्जरी टीका भगवज्जन्म मूलम्-जं रयणि च णं तिसला खत्तियाणी दारगं पसूया, तं रणिं च णं भवणवइ-वाणमंतरजोइसिय-विमाणवासि-देवेहि य देवीहि य उवयंतेहि य उप्पयंतेहि य एगं महं दिव्वे देवुज्जोए देवसण्णिवाए देवकहकहे उप्पिंजलगभूए यावि होत्था। अह य देवा य देवीओ य एगं महं अमयवासं च गंधवासं च चुण्णवासं च पुप्फवासं च हिरणवासं च रयणवासं च वासिंसु ॥सू०५६।।। छाया-यस्यां रजन्यां च खलु त्रिशला क्षत्रियाणी दारकं प्रास्त, तस्यां रजन्यां च खलु भवनपति-व्यन्तर-ज्योतिपिक-विमानवासि-देवेषु च देवीषु च उपयत्सु उत्पतत्सु च एको महान् दिव्यो देवोद्द्योतो देवसंनिपातः देवकलकल उत्पिञ्जलकभूतथापि बभूव । अथ च देवा देव्यश्च एका महतीम् अमृतवर्षा च गन्धवर्षा च चूर्णवर्षा च पुष्पवर्षा च हिरण्यवर्षा च रत्नवर्षा च अवर्षन् ।सू०५६॥ टीका-'ज रयणि च णं' इत्यादि । यस्यां रजन्यां-रात्रौ च खलु त्रिशला क्षत्रियाणी दारक-पुत्रं पासूत अजनयत् , तस्यां रजन्यां च खलु भवनपति-व्यन्तर ज्योतिपिक-विमानवासि-देवेषु देवीषु च उपयत्सु= मूल का अर्थ-'जं रयणि' इत्यादि । जिस रात्रि में त्रिशला क्षत्रियाणी ने पुत्र को जन्म दिया, उस रात्रि में भवनपति, व्यन्तर, ज्योतिष्क और वैमानिक देवों और देवियों के भगवान् के समीप आते और ऊपर जाते समय एक महान् दिव्य देव-प्रकाश हुआ, देवों का आपस में मिलन हुआ, देवों का 'कल-कल' शब्द हुआ-अस्फुट सामूहिक शोर हुआ, तथा देवों की अत्यन्त भीड़ हुई। इस के पश्चात् देवों और देवियों ने एक बहुत बड़ी अमृतकीवर्षा की, सुगंधजलकीवर्षा की, पुष्पोंकीवर्षा की, सोने-चांदी की वर्षा की और रत्नों की वर्षा को |सू०५६।। टीका का अर्थ 'जं रयणि' इत्यादि । जिस रात में त्रिशला क्षत्रियाणी ने पुत्र को जन्म दिया. उसी रात में भवनपति, व्यन्तर, ज्योतिष्क और विमानवासी देव और देवियों का आना-जाना हुआ। उनके । भूज मने जाना मय-जं रयणि' त्याहि समय भावान नाम थय। ते समये, मने ते त्रिमे, ભવનપતિ-વ્યતર-જતિષ્ક અને વૈમાનિક દેવ અને દેવિઓ, ભગવાન સમીપ આવતાં, અને ઉપર જતાં તેથી એક મહાન અદ્ધત પ્રકાશ ફેલાઈ ગયે. અને તે પ્રકાશ દિવ્ય હોઈ, તેની મહાન તેજોમય ઉજજવલતા પૃથ્વી પર દેખવામાં આવતી. कालवणनम् ॥१०॥ श्री ३९५ सूत्र:०२
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy