SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ श्री कल्पसूत्रे ॥४१७॥ 海滨員的員 綠腳 वाहे 'सुन्न नारगो होइ' सि वर्क कहं संगच्छिज्जा ? | अणेण सिद्धं गारगा संति त्ति । एवं सोचा अकंपिओ वि तिसयसीसेहिं पव्वइओ ||८|| 'अकंपिओ पिओ' त्ति जाणिय पुष्णपावसंदेहजुओ 'अयल - भाया' इय नामगो पंडिओ वि तिसयसीसेहिं परिवुड पहुसमोवे समागओ । तं दणं भगवं एवं वयासी-भो अयल - भाया ! तत्र हिययंसि इमो संसओ वट्ट - जं पुण्णमेव पाकिटं संतं पकिट्ट सुहस्स हेऊ ? तमेव य अवचीय माणमच्चंत थोबावत्थं संतं दुहरसहेऊ ? उय तय इरितं पावं किंपि वत्थु अस्थि ? अहवा एगमेव उभयरूवं ? उभयंपि सतं तं वा अत्थि ? उ पुरिसा इरित्तं अन्नं किंपि नत्थि ? जओ वेएस कहियं 'पुरुष एवेद 'U' सर्व यद्भूतं यच्च भाव्यं' इच्चाइ त्ति । तं मिच्छा । इहलोए पुण्णपावफलं पच्चक्खं लक्खिज्जइ, एवं बबहारओ विपत्तिज्जइ - जं पुण्णस्स फलं दीहा उय लच्छी ख्वारोग्ग-मुकुलजम्माइ, पावस्स य तव्विवरीयं अप्पा उयाइफलं, इय पुण्णं पावं च सतं तं वियाणाहि 'पुरुष एवेदं यम्मि विसए अग्भूिडपण्हे जं मए कहियं तं चेत्र मुणेयव्वं । तब सिद्धते वि पुण्णं पात्रं च सतं तत्तणेण गहियं तं जहा - "पुण्यः पुण्येन कर्मणा, पापः पापेन कर्मणा " इच्चाइ । अणेण सिद्धं पुण्णं पात्रं च उभ यमसितं तं वत्थु विज्जइ । इय सुणिय छिन्न संसओ अयलभाया वि तिसयसीसेहिं पव्वइओ || सू० ११२ ॥ छाया - मौर्यपुत्रं प्रत्रजितं श्रुत्वा - अकम्पितः चिन्तयति - यो यस्तस्य समीपे गतः स स पुनर्न निवृत्तः, सर्वेषां संशयस्तेन छिन्नः सर्वेऽपि च प्रत्रजिता अतोऽहमपि गच्छामि संशयं छेदयामीति कृत्वा त्रिशत- शिष्यसहितः प्रभुसमीपे संप्राप्तः । तं दृष्ट्वा भगवान् वदति - भो अकम्पित ! तव मनसि अयं संशयोऽस्ति, यत्-नैरयिका मूल का अर्थ -- ' मोरियपुत्त' इत्यादि - मौर्यपुत्र को प्रत्रजित हुआ सुनकर अकम्पित ने सोचा - जो जो उनके पास गया सो वापिस न लौटा। उन्हो ने सभी का संशय दूर कर दिया। सभी दीक्षित हो गये । तो में भी जाऊँ और अपने संशय का निवारण करूँ। इस प्रकार विचार कर तीनसौ शिष्यों के साथ वह महावीरप्रभु के समीप पहुचा । अकम्पित को देखकर भगवान् ने कहा- हे अकम्पित ! तुम्हारे मन में यह भूणना अर्थ - 'मोरियपुत्तं ' इत्यादि भौरिय पुत्रने अवभित थयेस लड़ी, अपिते विचार हैं, ने ने તેની પાસે ગયા, તે પાછા વળતા જ નથી. તેણે તો, સઈના સ ંશય દૂર કર્યાં. દૂર થતાં તે દીક્ષિત થઈ, આત્મ સુધારણા તરફ વળી ગયા. હું પણ જાઉં અને મારી શકાઓને દૂર કરૂ! આમ વિચારી ત્રણસે શિષ્યો સાથે તે પ્રભુ સમીપે પહોંચ્યા. પહાંચતાં વેંત જ પ્રભુએ તેને પ્રશ્ન કર્યાં કે “હું અકપિત ! તારા મનમાં સંદેહ છે કે નારકીના શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका अकम्पितस्य दीक्षाग्रहणम् अचलभ्रात्रोः पुण्यपापविषय संशय निवारणं च । ॥ सू० ११२ ।। ॥४१७॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy