SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे मञ्जरी ॥४१८॥ टाका न सन्ति "न हवै प्रेत्य नरके नारकाः सन्ति" इत्यादि वचनादिति, तन्मिथ्या, नारकाः सन्त्येव न पुनस्ते त्राऽऽगच्छन्ति, नो खलु मनुष्यास्तत्रगन्तुं शक्नुवन्ति । अतिशयज्ञानिनस्तान् प्रत्यक्षत्वेन पश्यन्ति । तव शास्त्रेऽपि-"नारको वै एष जायते यः शूद्रान्नमश्नाति" एताहर वाक्यं लभ्यते। यदि नारका न भवेयुस्तदा 'शूद्वान्नभक्षको नारको भवति' इति वाक्यं कथं संगच्छेत ? । अनेन सिद्धं 'नारकाः सन्ती' ति। एवं श्रुत्वा अकम्पितोऽपि त्रिशतशिष्यैः प्रबजितः। __'अकम्पितोऽपि प्रवजितः' इति ज्ञात्वा पुण्यपापसन्देहयुतोऽचलभ्रातेति नामकः पण्डितोऽपि त्रिशतशिष्यः परिवृतः प्रभुसमीपे समागतः। तं दृष्ट्वा भगवानेवमवादित-भो अचलभ्रातः तव हृदयेऽयं संशयो वर्तते यत्सन्देह है कि नारक जीव नहीं है, क्यों कि शास्त्र में कहा है-'न ह वै प्रेत्य नरके नारकाःसन्ति' इति । अर्थात-'परभव में, नरक में नारक नहीं हैं।' तुम्हारा यह मत मिथ्या हैं। नारक तो हैं ही, किन्तु वे यहाँ आते नहीं हैं और न मनुष्य ही वहीं जा सकते हैं। फिर भी लोकोत्तरज्ञानी उन्हें प्रत्यक्ष रूपसे देखते हैं। तुम्हारे शास्त्र में भी ऐसा वाक्य देखा है कि नारको वै एष जायते यः शूद्वान्नमश्नाति' इति अर्थात- जो शुद्र का अन्न खाता है, वह नारकरूप मे उत्पन्न होता है। अगर नारक न होते तो 'शुद्र का अन्न खाने वाला नारक होता है, यह कैसे संगत होता? इससे नारकों का अस्तित्व सिद्ध होता है । इस प्रकार सुनकर अकम्पित भी तीनसौ शिष्यों के साथ दीक्षित हो गये। 'अकम्पित भी दीक्षीत हो गये यह जान कर पुण्य-पाप के विषय मे सन्देह रखनेवाले अचलभ्राता नामक पण्डित भी तीनसौ शिष्यों के साथ प्रभु के पास गये। उन्हें देखकर भगवान् ने ऐसा कहा हे wोशे भ? १२ ताशाखमा अपाय छे 3-"न हवे प्रेत्य नरके नारकाः सन्ति" પરભવમાં નરકમાં નારક નથી.” આ તારું મંતવ્ય મિથ્યા છે. નારકી છે પણ તેઓ અહીં આવતા નથી; તેમજ મનુષ્ય પણ ત્યાં જઈ શકતા નથી. તે પણ લકત્તર પુરુષે તેમને પ્રત્યક્ષ પણે જોઈ રહ્યા છે. તમારા શાસ્ત્રમાં એવું वाश्य वामां आवे छ, “नारको वै एष जायते यः शूद्रान्नमश्नाति"ति, मात-२ शूदनु भन्न माय છે, તે નારકીપણે ઉત્પન્ન થાય છે” જે નારકીના જ ન હોય, તે આ વાકયની સંગતતા કેવી રીતે થઈ શકે ? માટે સિદ્ધ થાય છે કે, નારકીના જીનું અસ્તિત્વ છે. આવું સાંભળી, અર્થાપિત પણ પિતાના ત્રણ શિષ્ય સાથે અણગાર થયે. અકંપિતની દીક્ષા સાંભળી, પુણ્ય-પાપમાં સંદેહ રાખવાવાળે અચળબ્રાતા નામને પંડિત પણ ત્રણસો શિષ્યો સાથે પ્રભુની પાસે ગયો તેને જોઈ ભગવાને પ્રશ્ન કર્યો કે “હે અચળભ્રાતા ! તારા મનમાં એવી માન્યતા થઈ ગઈ अकम्पितस्य दीक्षा अपलभ्रात्रोः पुण्यपाप विषय संशय निवारणं च। सू०११२॥ ॥४१८॥ હોમ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy