SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥६२॥ देवानां सहस्रैः, 'यावत्' - पदेन " त्रयस्त्रिंशता त्रायत्रिंशकैः, चतुर्भिलोकपालैः, अष्टाभिरग्रमहिषीभिः सपरिवाराभिः, तिसृभिः परिषद्भिः सप्तभिरनीकाधिपतिभिः चतसृभिः चतुरशीत्याऽऽत्मरक्षदेवसाहस्रीभिः (षट्त्रिंशत्सहस्राधिकलक्षत्रयेण ) - इत्येषां सङ्ग्रहः, अन्यैः = तदितरैः भवनपतिव्यन्तरज्योतिषिकवैमानिकैः देवैः देवीभिश्र सार्द्ध = सह संपरिवृतः = युक्तः, सर्वद्वर्या 'यावत्' पदेन - 'सर्वद्युत्ये' - त्यादि 'महता हृदयोल्लासेने' -त्यन्तानां सङ्ग्रहः, स चात्रैव सूत्रे पूर्वकृतोऽवसेयः । महता = उच्चै रवेण = भेर्यादिशब्देन, तया= पूर्वोक्तया प्रसिद्धया वा उत्कृष्टया = उत्तमया, 'यावत्' - पदेन त्वरितया - उत्कण्ठावशाच्छीघ्रया, आन्तराभिप्रायतोऽप्येषा भवतीत्याह-चपलया = कायतोऽपि चञ्चलया, चण्डया=उग्रयाऽत्युत्कर्षयोगेन, सिंहया = सिंहसदृश्या तदाढर्थस्थैर्येण, उद्धतया = दर्पातिशयेन साथ, चार लोकपालों के साथ, आठ सपरिवार अग्रमहिषियों ( पटरानियों) के साथ, तीनों परिषदों के साथ, सात अनीकों के साथ, सात अनीकाधिपतियों के साथ, चार चौरासी हजार आत्मरक्षक देवों के साथ (अर्थात् तीन लाख छत्तीस हजार आत्मरक्षक देवों के साथ), और इनके अतिरिक्त भवनपति, व्यन्तर, ज्योतिष्क एवं वैमानिक देवों तथा देवियों के साथ, सर्वऋद्धिसहित, सर्वद्युतिसहित. सर्वबलसहित, सर्वसमुदयसहित, सर्वादरसहित, सर्वविभूतिसहित, सर्वसंभ्रमसहित, सर्वसमारोहसहित, पुष्पसहित, सभी प्रकारके गंध, माल्य और अलङ्कार की शोभा से युक्त होकर, तथा दिव्य वाद्यों की ध्वनि से, महती ऋद्धि से, महान् मानसिक उल्लास से और भेरी आदि बाजों के महाध्वनि से युक्त होकर, उत्कृष्ट, त्वरित - उत्कंठा के कारण शीघ्रतावाली, आन्तरिक अभिप्राय से भी यह होती है इस कारण कहा है-चपला, अर्थात् काय से भी કક્ષાના ધ્રુવે હતા, તેત્રીશ ત્રાયશ્રિંશ દેવા હતા, ચાર લેાકપાલ દેવા હતા, આઠ અગ્રમહિષીએ તેમના પરિવાર સાથે હતી, ત્રણ પરિષદે હતી, સાત અનીકાધિપતિએ (સેનાપતિઓ) અને ચેાશસી હજાર આત્મરક્ષક દેવા હતાં”. આ અંગત પરિવાર ઉપરાંત, મૂળ અર્થાંમાં દર્શાવ્યા મુજબ, ચાર જાતના દેવે, દેવી, ભવનપતિ વિગેરે પણ હાજર હતાં. આ જબરજસ્ત સમારેાહ પૂર્ણ રીતે દિવ્ય વાજીંત્રા આદિની સાથે સજ્જ થઈ, પૂર્ણ રીતે શાભાયમાન થઇ, માનસિક ઉલ્લાસ અને ઉત્કંઠા ધારણ કરી, દૃઢતા-પૂર્ણાંક ભગવાનને લઈને પાછા આવવા લાગ્યા! उपरेति समारोहमा हेव-देवीयोनी डारी हती. (१) अपसा, (२) अंडा, (3) श्रा, मने (४) क्या, આ ચાર ગતિએ દેવાને વરેલી જ હોય છે, ચપલા એટલે કાયથી ચંચળ, ચડા એટલે ઉત્કર્ષ તાવાળી, ઉગ્રા એટલે શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका अच्युतेन्द्रादिकृतभग वदभिषेकः, शक्रेन्द्रस्य भगवन्नामू करणं, सर्वदेवानुगतशक्रेन्द्रस्य त्रिशला पार्श्व भगवत्स्थापनं, सर्वदेवानां स्वस्वस्था नगमनम् . ॥६२॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy