SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ सूत्रे श्रीकल्पमञ्जरी टीका सुधर्मणः समानभव यथा पूर्वभवस्तथैवोत्तरभवोऽपि भवति । वेदेष्वप्युक्तम्-"श्रृगालो वै एष जायते यः सपुरीषो दह्यते" इत्यादि, अतो भवान्तरे वैसादृश्यमपि भवति जीवस्येति सिद्धम् । एवं श्रुत्वा नष्टसंदेहः सोऽपि पञ्चशतशिष्यः प्रभुसमीपे प्रत्रजितः ।।सू०११०॥ श्रीकल्प टीका-"चउरोऽवि पंडिया' इत्यादि। "चत्वारोऽपि-इन्द्रभूत्यग्निभूति, वायुभूति, व्यक्तभिधाः पण्डिताः ॥४०४|| प्रभुसमीपे प्रबजिताः इति श्रुत्वा उपाध्यायः सुधर्माभिधः पण्डितोऽपि निजसंशयच्छेदनार्थ पञ्चशतशिष्यपरिवृतः प्रभोरन्तिके समागतः। प्रभुश्च तं-समागतं सुधर्माणं पण्डितं कथयति भो मुधर्मन् ! तव मनसि एतादृशः= अनुपदं वक्ष्यमाणस्वरूपः संशयो वर्तते, तथाहि यो-जीवः इह भवे अस्मिन् जन्मनि यादृशा यादृग्योनिमामो भवति, इस प्रकार कार्य-कारण की अनुरूपता स्वीकार कर लेने पर भी यह सिद्ध नहीं होता कि जैसा पूर्व भव है, वैसा ही उत्तर भव भी होता है। वेदोंमें भी कहा है-' शृगालो वै एष जायते यः सपुरीपो दह्यते' इति । अर्थात्-जो मनुष्य मल सहित जलाया जाता है, वह निश्चय ही शृगाल के रूप में उत्पन्न होता है, इत्यादि। इससे सिद्ध है कि भवान्तर में जीव विसदृश रूप से भी उत्पन्न होता है। यह कथन सुनकर सुधर्मा उपाध्याय का संशय नष्ट हो गया। वह पाँचसौ शिष्यों के साथ प्रबजित हो गये ॥सू०११०॥ टीका का अर्थ-इन्द्रभूति श्रादि चारौं पण्डित प्रभु के समीप प्रत्रनित हो गये, यह सुनकर उपाध्याय सुधर्मा नामक विद्वान् भी अपने संशय को दूर करने के लिये पाँचसौ शिष्यों को साथ लेकर भगवान् के निकट गये । भगवान् ने अपने समीप आये सुधर्मा पण्डित से कहा-हे सुधर्मन् ! तुम्हारे चित्त में ऐसा संशय है कि-जो जीव इस भव में जिस योनि को प्राप्त है, वह जीव आगामी भव में भी उसी योनिका પ્રમાણે કાર્યકારણની અનુરૂપતા સ્વીકારી લેવાથી પણ એ સિદ્ધ થતું નથી કે જે પૂર્વ ભવ હોય છે તે આગામી भव होय . वेहोभा ५५ यु छ-"श्रृगालो वै एष जायते यः सपरीषो दह्यते" मे रे मनुष्य मण સાથે જલાવાય છે, તે અવશ્ય શિયાળ રૂપે ઉત્પન્ન થાય છે ઈત્યાદિ. તેથી સિદ્ધ થાય છે કે બીજા ભવમાં જીવ જુદા રૂપે પણ ઉત્પન્ન થાય છે. આ કથન સાંભળીને સુધર્મા ઉપાધ્યાયને સંશય નાશ પામ્યો. તેમણે પાંચસો શિખ્યો. સાથે દીક્ષા લીધી સૂ૦૧૧૦ ટીકાને અથ–ઇન્દ્રભૂતિ આદિ ચાર પંડિતોએ પ્રભુની પાસે દીક્ષા લીધી એ સાંભળીને ઉપાધ્યાય સુધર્મા નામના વિદ્વાન પણ પિતાના સંશયને દૂર કરવા માટે પાંચ શિખ્યાની સાથે ભગવાનની પાસે ગયા. ભગવાને પિતાની Ek? પાસે આવેલ સુધર્મા પંડિતને કહ્યું- હે સુધર્મા ! તમારા મનમાં એવો સંશય છે કે જે જીવ આ ભવમાં જે નિ विषय संशय निवारणम् दीक्षाग्रहणं च। मू०११०॥ ॥४०४॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy