SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥४०५॥ 【興興變 सः - जीवः परभवेऽपि भवान्तरेऽपि तादृश एव = तादृशयोनिमानेव भूत्वा उत्पद्यते । यथा येन प्रकारेण शालिवपन शालय एव उत्पद्यन्ते, नतु तदतिरिक्तं यवादिकम् । अयं तव संशयः - ' पुरुषो वै पुरुषत्वनमश्नुते पशवःपशुत्वम् - पुरुषः = पुमान् पुरुषत्वं वै पुंस्त्वमेव अश्नुते मामोति, पशत्रः = चतुष्पदाः पशुत्वं वै चतुष्पदत्वमेव अश्नुवते = प्राप्नुवन्ति, न तु विपरीत योनिम् - इत्यादि वेदवचनादस्तीति । तत्तव मतं मिथ्या वर्त्तते, तथाहि यो-जीवो मार्दवादि गुणयुक्तो भवति स मनुष्यायुः = मनुष्ययोनियोग्यायुः वध्नाति सः वद्धमनुष्यायुर्जीवः मनुष्यत्वेन उत्पद्यते । तु पुनः यो जीवः, मायामिथ्यादि गुणयुक्तो भवति, सः-मनुष्यत्वेन नोत्पद्यते, अपि तु तिर्यक्त्वेन उत्पद्यते । यत् - कथ्यते ' कारणानुसारमेव कारणानुरूपमेव कार्यं भवति तत् सत्यं, किन्तु विसदृशमपि भवति, तथाहिआमतंडुलजलस्य यत्रेकविंशति पर्यन्तं प्रक्षेपः तत्र 'तान्दलिया' इति प्रसिद्धस्य शाकविशेषस्य उत्पत्तिर्जायते यथावा होकर उत्पन्न होता है। जैसे शालि नामक धान्य बोने से शालि ही उगते हैं, उसके अतिरक्त जौ आदि नहीं उगते । तुम्हें यह संशय वेद के इस वाक्यके कारण है कि - "पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्वम् ' निश्चय ही पुरुष पुरुषपन को ही प्राप्त करता है और पशु पशुपन को ही प्राप्त होते हैं। ' For as a free है, क्यों कि जीव मार्दव (नम्रता) आदि गुणों से युक्त होता है, वह मनुष्य योनि के योग्य आयु को बाँधता है और मनुष्यायु बाधने वाला मनुष्य रूप में उत्पन्न होता है, किन्तु जो जीव माया आदि गुणों से युक्त होता है, वह मनुष्य रूप से उत्पन्न नहीं होता, किन्तु तिर्यंच रूप से उत्पन्न होता है। जो कहा जाता है कि 'कारण के अनुरूप ही कार्य होता है," वह सत्य है, परन्तु इतने से वर्तमान भवका सादृश्य भविष्यत्कालिक भव में सिद्ध नहीं होता है । वर्त्तमान भव, भविष्यत् भव का कारण होता है - यह जो मत है वह भ्रान्तिपूर्ण ही है । वर्त्तमान भव भविष्यद् भव का कारण नहीं होता है, परन्तु પામ્યા છે, તે જીવ આગામી ભવમાં પણુ તેજ ચેાનિમાં ઉત્પન્ન થાય છે, જેમ શાલિ નામનું અનાજ વાવવાથી શાલિ જ ઉગે છે, તે સિવાય જવ આદિ ઉગતાં નથી. વેદના આ વાકયને કારણે તમને એ સંશય થયા છે— "पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्वम् " - अवश्य पुरुष पुरुषपण्याने यामे छे भने पशु पशुपाने पामेछ તમારા આ મત મિથ્યા છે, કારણ કે જે જીવ માવ (નમ્રતા) આદિ ગુણાવાળા હોય છે, તે મનુષ્યયેાનિને યાગ્ય આયુ-અન્ય ખાધે છે, અને મનુષ્યાયુ બાંધનાર મનુષ્ય રૂપે ઉત્પન્ન થાય છે, પણ જે જીવ માયા-મિથ્યાત્વ આદિ ગુણવાળા હોય છે, તે મનુષ્ય રૂપે ઉત્પન્ન થતા નથી, પણ તિય ચ રૂપે ઉત્પન્ન થાય છે. કારણને અનુરૂપજ કાય થાય છે એમ જે કહેવાય છે તે સત્ય છે, પણ એટલાથી વર્તમાન ભવની ભવિષ્યકાળના ભવ સાથેની સમાનતા સિદ્ધ થતી નથી. વમાન ભવ, ભવિષ્યના ભવનુ કારણ હાય છે એવા જે મત છે તે ભ્રામક છે. વર્તીમાન ભવ શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका सुधर्मणः समानभव विषय संशय निवारणम् ।। सू० ११०॥ 1180411
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy