SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे कल्पमञ्जरी ॥१५२॥ टीका संलग्नं शल्यं च इव-यथा जनान् व्यथितान् करोति, तथैव अखिलान् जनान् व्यथितान् पीडितान् अकरोत् । परितः सर्वतः विस्तृतेन-अमृतेन स्फारेण-विशालेन प्रभुविरहान्धकारेण आयतलोचनेषु-दीर्घनेत्रेषु सत्स्वपि तत्रस्थिता:-श्रीवर्धमानप्रभुदीक्षास्थानवर्तिनो जनाः अनयनाः अन्धा इव जाताः प्राचीनापूर्वकालीना, समीचीनाशोभना प्रभुपकाशनवीना श्रीवर्धमानस्वामिविराजनाभिनवा तत्रत्या श्रीवर्धमानस्वामिसमलङ्कतस्थानोद्भवा शोभा =रमणीयता, निर्वाणदीपशिख-गृहशोभेव-विध्यानदीपस्य भवनस्य रमणीयतेव अनश्यत्-नष्टाऽभवत् , प्रभौ-श्रीवी रजिने विरहिते-वियुक्ते सति, पयसिजले गलिते-निःसृते, नदीपुलिनम्=नदीसम्बन्धितोयोत्थिततटम् इवन्यथा मलिनं भवति तथा-रसे जलभागे, गलिते शुष्के सति दलं पत्रम् इव यथा मलिनं भवति तथैव-जनमनः लोक हृदयं मलिनं हतोत्साहं संजातम्, जननयनतः लोकानां नेत्रतः स्फारा-महती वारिधारा अश्रुपरम्परा, मादृषिवर्षाकाले दृष्टिधारा-वर्षाधारा इव-यथा वोहुँ-स्यन्दितुम्-आरभत-उपाक्रमत। तथा-प्रभुवरजः श्रीवर्धमानस्वामिज्येष्ठभ्राता, जैसे हृदय-प्रदेश में चुमा हुआ शल्य व्यथा पहुँचाता है, वैसे ही वह वियोग सब को व्यथा देने लगा। सब और फैले हुए विशाल प्रभु-विरह के अन्धकार के कारण दीर्घनयन होने पर भी दीक्षास्थान पर विद्यमान जन नेत्रहीन जैसे हो गये। प्रभु के विराजने से नवीन वहाँ की पहले वाली शोभा, अर्थात् भगवान् वर्धमान के विराजने के स्थान की वह रमणीयता उसी प्रकार नष्ट हो गई, जैसे दीपक के बुझ जाने पर भवन की शोभा नष्ट हो जाती है। जैसे पानी का बहाव समाप्त हो जाने पर नदी के तटकी शोभा मलिन हो जाती है, अथवा रस-भाग के मूख जाने पर पत्ते निष्प्रभ हो जाते हैं, उसी प्रकार लोगों के हृदय मलिन-उत्साहहीन हो गये। लोगों के लोचनों से महती अश्रुधारा ऐसी प्रवाहित होने लगी, जैसे वर्षाकाल में वर्षा की धारा बह रही हो। भगवान् के ज्येष्ठ भ्राता, शत्रुओं के विजेता नन्दिवर्धन राजा, અથવા જેમ કોમળ હૈયામાં ખુચી ગએલા બાણની અણી મહાવ્યથા કરે છે એજ પ્રમાણે તે વિગ સૌને સંતાપવા લાગ્યું. પ્રભુવિરહને ગાઢ અંધકાર ચિતરફ ફેલાવાને કારણે મોટી અને સ્વચ્છ ખેડાવાળા હોવા છતાં પણ દીક્ષા સ્થાન પર ઉપસ્થિત લોકો જાણે નેત્રહીન થઈ ગયાં. ભગવાનની હાજરીને કારણે ત્યાંની શોભામાં જે નવીનતા અને રમણીયતા આવી હતી તે જાણે કે દીપક બુઝાઈ જતાં ભવનની શોભા જેમ નાશ પામે તેમ નાશ પામી. જેમ પાણીનું વહેણ બંધ થતાં નદીના તટની શોભા મલીન થઈ જાય છે, અથવા રસ સૂકાઈ જતાં જેમ પાંદડાં સુકાં અને નિસ્તેજ થઈ જાય છે એ જ પ્રમાણે લોકેાનાં હૈયાં ઉત્સાહ વિનાનાં નિરસ થઈ ગયાં, જેમ વર્ષાઋતુમાં વરસાદની ધારા પડે છે તેમ લોકોની આંખમાંથી શ્રાવણ ભાદર વસવા માંડયો. प्रभुविरहे नन्दिवर्धनादीनां विलापवर्णनम् । सू०७९॥ ॥१५२॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy