SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्री कल्पसूत्रे ॥८९॥ 獎賞消氣源 वादेन = सर्वत्र गुणवर्णनेन, स्तुतिवादेन = बन्दिजनकृतगुणकीर्त्तनेन तथा विपुल-धन- कनक-रत्न- मणि- मौक्तिकशङ्ख-शिला-प्रवाल- रक्तरत्नादि केन, विपुलेत्यस्य धनादिषु प्रत्येकं सम्बन्धः, तेन विपुलेन धनेन, विपुलेन कनकेन= सुवर्णेन, विपुलेन रत्नेन= कर्केतनादिना, विपुलेन मणिना = चन्द्रकान्तादिना, विपुलेन मौक्तिकेन, विपुलेन शङ्केन= दक्षिणावर्तेन, विपुलया शिलया = राजपट्टशिलया, विपुलेन प्रवालेन= विद्रुमेण, विपुलेन रक्तरस्नेन = लोहितरत्नेन-पद्मरागादिना, आदिना चीनांशुकादिवत्र कम्बलादीनि ग्राह्माणि, तथा सत्स्वापते येन = विद्यमानप्रधानद्रव्येण, प्रीतिसत्कारसमुदयेन - प्रीतिः = मानसी तुष्टिः, सत्कारः = वस्त्रादिभिः स्वजनकृतः शुश्रूपालक्षणः, तत्समुदयेन = तत्सम्प्राप्त्या अतीवातीव=अधिकाधिकं परिवृद्धम् = अभ्युदयं प्राप्तम्, तत् = तस्मात् अस्य = अस्मदीयस्य दारकस्य = पुत्रस्य गुण्यं = गुणेभ्य आगतम् अतएव - गुणनिष्पन्नम् = अन्वर्थ नामधेयं = नाम 'वर्द्धमानो' भवतु इति कृत्वा = इति उक्तवा भगवतो महावीरस्य 'वर्धमानः' इति नामवेयं = नाम कुरुतः। श्रमणो भगवान् महावीरो गोत्रेण काश्यपः = काश्यपगोत्र आसीत् । तस्य खलु इमानि = वक्ष्यमाणानि त्रीणि नामधेयानि = नामानि एवम् = अनेन प्रकारेण आख्यायन्ते= व्यापी साधुबाद से, श्लोकवाद से सर्वत्र गुणों के बखान से, स्तुतिवाद से वन्दीजनों द्वारा किये जाने वाले गुणकीर्त्तन से, तथा-विपुल धन से, विपुल स्वर्ण से, विपुल कर्केतन आदि रत्नों से, विपुल चन्द्रकान्त आदि मणियों से, विपुल मोतियों से, विपुल दक्षिणावर्त्तादि शंखों से, विपुल राजपट्टरूप शिला से, विपुल मूंगों से, विपुल लालों से, तथा आदि शब्द से विपुल चीनी वस्त्र, कंबल आदि से, तथा विद्यमान प्रधान द्रव्यों से, प्रीति से - मानसिक तुष्टि से, सत्कार से स्वजनों द्वारा वस्त्रादि से किये हुए सत्कार से अधिकाधिक वृद्धि को प्राप्त हुआ है। इस कारण हमारे इस बालक का गुणों से प्राप्त, गुणनिष्पन्न नाम 'वर्द्धमान हो । ' દ્વારા માનવસમૂહથી જે ઉચ્ચારાય તે, Àાકવાદ એટલે ભાટ-ચારણા વડે છંદ- ચાપઇ અને દૂહાઓ દ્વારા વખાણ થાય તે સ્તુતિવાદ એટલે ખદિજના ગુણુકી'ન કરે તે. ઉપરની સ` ખાખતાના ધારા થતા ગયા. તે ઉપરાંત વિપુલ ધન, વિપુલ સ્વણું, કકેતન આદિ સર્વાં-શ્રેષ્ઠ રત્નો, ચંદ્રકાંત આદિ સર્વોત્તમ મણિયા, દક્ષિણાવર્તોદિ શંખા અને રાજપદ્મ વિગેરે ઉત્તમ શિલાએથી, વિપુલ પ્રવાલ, વિપુલ લાલ એટલે લાલરત્ન-વિશેષથી અને ઘણા પ્રકારના ઉત્તમ વસ્ત્રોથી રાજ્યભંડાર ભરાવા લાગ્યા. તેથી આ બાળકનુ નામ ગુણનિષ્પન્ન વર્ધમાન' રાખવામાં આવે છે. શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका भगवतो नामकर णम्. ॥८९॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy