SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प स्नानं शरीरशोभां च वर्जयन एपणीयेनाशनादिना शरीरयात्रां निर्वहन् विशुदध्यानं ध्यायन् भावमुनिकृत्या। यथा तथा एक वर्षमगारवासेऽवसत् ।।सू०७४।। टीका--'तेणं कालेणं तेणं समएणं' इत्यादि । तस्मिन् काले तस्मिन् समये मातापितृदेवलोकगमनकालावसरे श्रमणो भगवान् महावीरविज्ञानोपगतः मतिश्रुत्पवधिरूपज्ञानत्रयवान् अम्बापित्रो-मातापित्रोः देवलोकं स्वर्गलोकं गतयोः सतोः समाप्तप्रतिज्ञः पूर्णप्रतिज्ञः सन् अष्टाविंशतिम्-अष्टाविंशतिसंख्यानि वर्षाणि अगारमध्ये गृहमध्य उपित्वा वासं कृत्वा अमिनिष्क्रमणामिप्रायः संयमग्रहणाभिलाषुकः अभूत् , तत् ज्ञात्वा भगवतः श्रीवीरस्य ज्येष्ठभ्राता नन्दिवर्धनो राजा भगवन्तं श्रीवीरस्वामिनमेवमवादीत-हे भ्रातः! अम्बापित्रो मातापित्रोः वियोगदुःख-विरहजनितदुःखम् अद्यापि-प्रद्यपर्यन्तमपि नो विस्मृतम्, तथा-अस्माकं स्वजनपरिजनः कल्पमञ्जरी टीका ॥११॥ अभिनिष्क| मणार्थ पालन करते हुए, स्नान एवं शरीरशोभा न करते हुए, एषणीय अशन आदि से शरीरयात्रा का निर्वाह करते हुए, विशुद्ध ध्यान ध्याते हुए, भावमुनि की वृत्ति से जैसे-तैसे एक वर्ष तक आगारवास में रहे । ।मु०७४॥ टीका का अर्थ-'तेणं कालेणं' इत्यादि । उस काल और उस समय में अर्थात् माता-पिता के देवलोक-गमन के समय में मति श्रुत और अबधिज्ञान के धनी श्रमण भगवान महावीर पूर्णप्रतिज्ञ हो गये, अर्थात् उनकी प्रतिज्ञा पूरी हो गई। तब अट्ठाईस वर्ष गृहवास कर के वे संजम ग्रहण करने के अमिलाषी हुए । यह जानकर श्री महावीर के ज्येष्ठ भ्राता नन्दिवर्धन राजा भगवान् वीर स्वामीसे इस भगवतो नन्दिवर्धनेन सह संवादः તે દરમ્યાન આ પ્રમાણે નિયમનું પાલન કરવા લાગ્યા. (૧) દરરોજ કાસગ કરતા. (૨) બ્રહ્મચર્યનું પાલન કરતા. (૩) શરીરની શોભા વધારવાના ઉપાયોથી ધ્રૂર રહેતા. (૪) શરીરના પિષણ પૂરતું જ આહાર લેતા. એ પ્રકારે વિશુદ્ધ ધ્યાન ધરતાં ધરતાં ભાવમુનિ જેવી વૃત્તિને આચરતાં જેમ તેમ એક વર્ષ સુધી અગારવાસમાં ( સંસારી५i) २ह्या. (सू०७४) न - तेणं कालेणं' त्याहि ते ४ाणे भने त समये मेटले प्रभु महावीरना भाता-पिता દેવલોક પામતાં, મતિ, શ્રત અને અવધિજ્ઞાનધારી એવા શ્રમણ ભગવાન મહાવીરની પ્રતિજ્ઞા હવે પૂર્ણ થઈ. અઠાવીસ વર્ષ સંસારમાં રહ્યા બાદ તેમને સંયમ લેવાની એટલે કે દીક્ષા લેવાની ભાવના જાગૃત થઈ. જ્યારે પ્રભુ મહાવીરના મોટાભાઈ રાજા નન્દિવર્ધને આ જાણયું ત્યારે તેમણે ભગવાન મહાવીરને ભારે હૈયે કહ્યું –“ભાઈ, વર્ધમાન ! માતા-પિતાના ॥११९॥ 57 શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy