SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे कल्पमञ्जरी ॥४४॥ टीका दिभिः प्रत्येकं सम्बन्धः, तेन सर्वपुष्पेण, सर्वगन्धेन, सर्वमाल्येन, सर्वालङ्कारेण, सर्वविभूषया-सर्वशोभया सर्वविशिष्टाऽऽभूषणेन वा, तथा सर्व-दिव्य-त्रुटित-निनादेन-सर्वेषां दिव्यानां दिवि भवानाम् अद्भुतानां वा, त्रुटितानांवाद्यानां निनादेन-शब्देन, महत्या-विशालया ऋद्ध्या-सम्पत्त्या महता-अधिकेन हृदयोल्लासेन= चित्तानन्देन, महता रवेण शब्देन एकम् अद्वितीयं महान्तं विशालं तीर्थकरजन्माभिषेकम्=तीर्थकरजन्माभिषेकरूपम् उत्सवं कर्तुम् इन्द्रस्य-शकेन्द्रस्य आज्ञाम् अभिकाङ्क्षन्ति अभिलपन्ति । यस्मिन् समये च खलु भगवतस्तीर्थकरस्य जन्माभिषेको भविष्यतीति देवगणेन ज्ञातं, तस्मिन् समये च खलु देवगणः, तृषितः पानीयं पातुमिव, जन्मदीन-जन्मदरिद्र इष्टसिद्धिम् अभिलषितवस्तुसिद्धिं लब्धुमिव, रोगी आरोग्यं नैरुज्यं प्राप्तुमिव, निराधार:= निरवलम्बो जनः आधारम् अवलम्बनम् अवाप्तुम् इव, अशरण: शरणरहितः शरणं प्राप्तुमिव, विमलं स्वच्छं प्रभुमुखकमलं लोचनगोचरीकर्तु-द्रष्टुं नितान्तोत्कष्ठितस्वान्तः अत्यन्तोत्सुकमना आसीत् । इहैकदेवगणस्योपमेयस्य तृषितादिबहूपमानसत्त्वाद् मालोपमाऽलङ्कारः ॥०६३।। और समस्त शोभाओं के साथ या समस्त विशिष्ट आभूषणों से, तथा सब दिव्य बाजों की ध्वनि से, विशाल ऋद्धि से, महान् चित्त के उल्लास (आनन्द) से, महान् शब्दों से तीर्थकर का जन्माभिषेक रूप एक-अद्वितीय उत्सव मनाने के लिए इन्द्र की आज्ञा की अभिलाषा करने लगे। जब देवगण को ज्ञात हुआ कि भगवान तीर्थकर का जन्माभिषेक होने वाला है तो वह भगवान् का निर्मल मुख-कमल देखने के लिए अत्यन्त ही उत्कंठितचित्त हो गये, जैसे प्यासा पानी पीने के लिए, जन्म का दरिद्र मन चाही वस्तु की प्राप्ति के लिए, रोगी आरोग्य पाने के लिए, निराधार जन आधार पाने के लिए और अशरण शरण पाने के लिए उत्कंठित होता है। સમસ્ત શેભાની સાથે એટલે કે વિશિષ્ટ આભૂષણથી, તથા સઘળાં દિવ્ય વાજિંત્રોના ઇવનિથી, વિશાળ અદ્ધિથી, ચિત્તના અત્યંત ઉ૯લાસ (આનંદ)થી, મહાન શબ્દોથી, તીર્થકરના જન્માભિષેકને એક અનુપમ ઉત્સવ ઉજવવાને માટે ઈન્દ્રની આજ્ઞાની અભિલાષા કરવા લાગ્યાં. જ્યારે દેવગણને જાણ થઈ કે ભગવાન તીર્થંકરને જન્માભિષેક થવાને છે ત્યારે તેઓ ભગવાનના નિર્મળ વદન-કમળના દર્શનને માટે એટલા બધા આતુર થઈ ગયાં જેટલા તરસ્યા પાણીને માટે, જમદરિદ્ર ઇચ્છિત વસ્તુની પ્રાપ્તિને માટે, રેગી આરોગ્ય મેળવવાને માટે, નિરાધાર માણસ આધાર મેળવવાને માટે અને અશરણુ શરણુ મેળવવા માટે આતુર હોય છે ! भगवज्जन्मोत्सव का कर्तुकामा नां देवानां मनोभाववर्णनम् ॥४४॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy