SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ कि भी कल्प सूत्रे ॥२७२॥ कल्पमञ्जरी टीका प्रतिपूर्ण विज्ञाय प्रतिनिवृत्य चन्दनवालाया हस्ताद वाष्पितमाषान् करपात्रे परिगृह्य पारणमकार्षीत् । तस्मिन् काले तस्मिन् समये तस्य खलु धनावहश्रेष्ठिनो गृहे देवेः पञ्चदिव्यानि प्रकटीकृतानि ! तद्यथावसुधारा दृष्टा १, दशार्दवर्णानि कुसुमानि निपातितानि २, चेलोत्क्षेपः कृतः३, आहताः दुन्दुभयः ४, अन्तरापि च खलु आकाशे 'अहोदानम् अहोदानम्' इति घुषितं च। देवा जयजय शब्दं प्रयुञ्जानाः चन्दनवालाया महिमानमकुर्वन् । तस्या निगडवन्धनस्थाने हस्तपादं वलयनपुरसमलङ्कृतं जातम् केशपाशः सुन्दरः समुद्भतः। तस्या सर्व शरीरं नानाविधवस्त्रालङ्कारविभूषितं संजातम् । सर्वत्र हर्षप्रकर्षोजातः। देवदुन्दुभिध्वनि श्रुत्वा लोकास्तत्राऽऽगत्य चन्दनबालाप्रस्तुवन् , धनावहश्रेष्ठिने धन्यवादं ददतस्तद्भायर्या मूलामनिन्दन् । तच्छ्रुत्वा चन्दनवाला लोकान् निवारयन्ती अवदत्-'भो लोकाः। एवं मा वदन्तु, मम तु एषैव मूला माता अनन्तोपकारिणी अस्ति, यत्मभावेण अद्य मया ईदृशः अवसरो लब्धः प्राप्तोऽभिसमन्वागत इति सू०९५॥ पूर्ण हुआ जानकर, लौटकर चन्दनवाला के हाथ से उडद के बाकले करपात्र में ग्रहण कर के पारणक किया। उस काल और उस समय, उस धनावह सेठ के घर में देवोंने पाच दिव्य प्रकट किये । वह इस प्रकार-(१) सोनयो की वर्षा हुई (२) पाँच रंग के फूलों की वर्षा हुई (३) वस्त्रों की वर्षा हुई (४) दुंदुभियोंको ध्वनि हुई (५) 'आकाश में अहोदान अहोदान' का घोष हुआ। जय-जयकार करके देवोंने चन्दनबाला का महिमा का प्रकाश किया। बेडियों की जगह उसके हाथ-पैर कडों और नूपुरों से अलंकृत हो गये। सुन्दर केशपाश उत्पन्न हो गया। उसका समस्त शरीर नाना प्रकार के वखों और अलंकारों से विभूषित हो गया। सर्वत्र हर्षका उभार आ गया। देवदंदभियों की ध्वनि सुनकर, लोग वहाँ आये और चन्दनवाला की स्तुति करने लगे। धनावह सेठ को धन्यवाद देते हुए उसकी पत्नी मूला की निन्दा करने लगे। यह सुनकर આંખમાં આંસુએ તેમના અભિગ્રહની તેરમી શરત હતી. તેરેતેર બેલ પરિપૂર્ણ થતાં ભગવાને ચંદનબાલાના હાથે અડદના બાકળા કરપાત્રમાં સ્વીકાર્યો અને એ રીતે પ્રભુએ દીર્ઘ તપશ્ચર્યાનું પારણું કર્યું. આ વખતે ધનાવહ શેઠને ત્યાં પાંચ દિવ્ય પ્રગટ થયા. પાંચ દિવ્ય પ્રગટ થતાં દેએ દુંદુભી ધ્વનિ સાથે જયજયકારની ઘેાષણ કરી અને ચંદબાલાનો મહિમા ગાયો. તેના હાથની બેડીઓના સ્થાને સુવર્ણમય કંકણ અને ઝાઝરેના અલ કારે દેખાયાં. તેના માથાના મુંડનને બદલે સુંદર કેશકલાપ દૃષ્ટિગોચર થયો. તેનું આખુ શરીર વિવિધ પ્રકારના વસ્ત્રો અને અલંકારથી વિભૂષિત થયું. સર્વત્ર હર્ષનાદ થવા લાગ્યા. દેવદુંદુભીને અવાજ સાંભળી લોકે ત્યાં ઉભરાયા અને ચંદનબાલાની પ્રશંસા કરવા મંડયા. તે વખતે લેકે ધનાવહ શેઠને ધન્યવાદ અને મૂલા શેઠાણીની નિંદા 1 अभिग्रह पूरणानन्तरं श्रेष्ठिगृहे दिव्यानि प्रकटनादि वर्णनम्। ०९५॥ ई ||२७२।। શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy