SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्री कल्प सूत्रे ॥७७॥ PANY सिता तु मधुरा नूनं सुधाऽतिमधुरा ततः । ताभ्यामप्यस्य बालस्य सङ्गमो मधुरो महान् ॥३॥ कनकं सुखदं लोके रत्नं च महासुखम् । ताभ्यामपि च महासौख्यः अस्य बालस्य सङ्गमः ॥४॥ सू० ६८ ॥ सम्पति देवासुरनरनिकर नमस्कृतचरणचक्रवालस्य स्वबालस्य मुखकमलं विलोक्य त्रिशलाया हृदये यो भावः समजनि तमाह - ' तए णं सा ललियसीलालंकिय ' - इत्यादि । ततः=उत्सवानन्तरं खलु सा ललित - शीला - लङ्कत - महिला - कृति - कुशला - ललितं = शोभनं - निर्दोषं यत् शीलं = स्वभावः सद्वृत्तं वा, 'शीलं स्वभावे सट्टत्ते ' - इत्यमरः, तेन अलङ्कृताः = शोभिताः- युक्ता या महिला:= स्त्रियः, तासां या कृतिः = कर्त्तव्यं तत्र कुशला = निपुणा त्रिशला देवी, कमनीयगुणजालं - कमनीयं = मनोहरं सोना इस लोक में सुखदायी है, उसकी अपेक्षा रत्न अधिक सुखदायी है, इन दोनों से भी बढ़कर इस अनुपम पुत्र का स्पर्श महासुखदायक है ॥ ३ ॥ टीकार्थ--- देवों, असुरों और मनुष्यों के समूह से जिसका चरण-चक्रवाल वन्दित है, ऐसे अपने बालक का मुखकमल देखकर, त्रिशला देवी के हृदय में जो भाव उत्पन्न हुआ, उसको सूत्रकार ' अह ललियसीलालकिय ' - इत्यादि सूत्र द्वारा प्रदर्शित करते हैं- इस के बाद, सुन्दर - निर्दोष शील-स्वभाव अथवा सद्वृत्त से युक्त महिलाओं के कर्त्तव्य में निपुण, સાકર મીઠી હોય છે, તેનાથી પશુ મીઠું' અમૃત છે, અને તેથી પણ મીઠા પુત્રના સ્પર્શ છે. । ૩ ।। સાનું મા લાકમાં સુખદાયક છે, તેથી પણ રત્ન અધિક સુખદાયક છે. એ બન્નેથી પણ અધિક સુખ मापनार मा अनुपम पुत्रस्पर्श महा सुमहाय छे. ॥ ४ ॥ (सू० १८) ટીકા હવે ધ્રુવા, અસુરા, અને મનુષ્યાના સમૂહથી જેનુ ચરણુકમળ વન્દિત છે એવા પેાતાના भुलेछने त्रिशसाहेवीना हृध्यमां ने भाव उत्पन्न थय। तेने सूत्रार 'अह ललियसीलालंकिय' इत्याहि સૂત્ર દ્વારા પ્રદર્શિત કરે છે. ત્યારપછી સુંદર–નિર્દોષ શીલ-સ્વભાવ અથવા સારા વર્તનથી યુક્ત, સ્ત્રીઓના કન્યમાં નિપુણુ, શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका त्रिशला कृत - पुत्रमशसा. ॥७७॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy