SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ||४२८|| 试 हि कर्मभिर्बद्धः, अतस्तस्य प्रयत्नविशेषान्मोक्षो भवत्येव । अस्य विषये मण्डिमने सर्व कथितं तद् धारयितव्यम् । तत्र शास्त्रेऽप्युक्तम्- ' द्वे ब्रह्मणी वेदितव्ये परमपरं च ' । तत्र परं - ' सत्यं ज्ञानमनन्तं ब्रह्म' इति । अनेन मोक्षस्य सत्ता सिध्यति । अतः सिद्धं मोक्षोऽस्तीति । एवं श्रुत्वा छिन्नसंशयः प्रभासोऽपि त्रिशतशिष्यैः प्रव्रजितः ॥ ११ ॥ अत्र संग्रहणी गाथा द्वयम् - जीवे 'च कर्मविषये, तज्जीवक तच्छरीरे-भूते च । तादृशक जन्मयोनौ परे भैवे, बन्धमोक्षो च ॥ १ ॥ तुम्हारा यह सन्देह निराधार है। निर्वाण और मोक्ष दोनों एक ही अर्थ को बतलाने वाले शब्द हैं । बद्ध जोव का ही मोक्ष होता है। जीव कर्मों से बद्ध है, अतः प्रयत्न - विशेष से उसका मोक्ष होता ही है। मोक्ष के विषय में मण्डिक के प्रश्न में कहा है, वह सब समझ लेना चाहिए। तुम्हारे शास्त्र में भी कहा है'at afro परमपरं च । तत्र परं सत्यं ज्ञानमनन्तं ब्रह्म' इति । अर्थात् दो प्रकार के ब्रह्म सत्य, ज्ञान और अनन्त स्वरूप हैं। इस से मोक्ष की सत्ता सिद्ध होती है। अतः मोक्ष का सद्भाव सिद्ध हुआ । इस प्रकार सुनकर प्रभास भी संशय - निवृत्त होकर तीनसौं शिष्यों के साथ दीक्षित हो गये । શ્રી કલ્પ સૂત્ર : ૦૨ किस गणधर का कौन संशय था ? इस विषय में यहाँ दो संग्रहिणी गाथाएँ हैं— “ जीवे य कम्मविसये, तज्जीव य तच्छरीर भूए य । तारिसय जम्मजोणी परे भवे बंधमुक्खे य ॥ १ ॥ વાના પ્રસંગ ઉપસ્થિત થાય છે. માટે તારા આ સદેહ પાયા વગરના છે. ‘નિર્વાણુ અને મેાક્ષ' અને એકજ અથઅતાવવાવાળા પર્યાયવાચક શબ્દો છે. જે જીવ બધાએલ છે, તેનેજ મેાક્ષ હાય! જીવ ક્રર્મોવડે બધાયેલ હોય તેનાજ વિશેષ પ્રયત્ના વડે મેક્ષ થઇ શકે મેાક્ષની બાબતમાં છઠ્ઠા ગણુધર મડિકને જે દલીલેા વડે સમજાવવામાં आभ्यो, ते हसीओ। अहीं पशु समल देवी. तभारा शाखां एछे है, 'द्वे ब्रह्मणी वेदितव्ये परमपरं च तत्र परं सत्यं ज्ञानमनन्तं ब्रह्म' इति अर्थात् मे प्रारना अझ लागुवा हो 'परा भने जीन अपरा ' આ બન્નેમાં પરબ્રહ્મ, સત્ય, જ્ઞાન અને અનંત સ્વરૂપી છે. આથી માક્ષના સદ્ભાવ સિદ્ધ થાય છે. આવા અદ્વિતીય પ્રવચન દ્વારા, પ્રભાસના સથય ટળી ગયા, અને ત્રણસે શિષ્યા સાથે તે દિક્ષીત થયા. કયા ગણધરને કા સંશય હતા ? આ વિષયમાં અહીં એ સંગ્રહિણી ગાથાઓ આપવામાં આવે છે— जीवे य कम्मविसये तज्जीव य तच्छरीर भूए य । तारिसयजम्मजोणी परेभवे बंध मुक्खे य (१) ॥ कल्प मञ्जरी प्रभासस्य दीक्षाग्रहणम् । ॥सू०११३|| ॥ ४२८ ॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy