SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प तए णं समणे भगवं महावीरे तत्थ गिहवासे वसमाणे निच्चं काउस्सग करेमाणे बंभचेरं पालेमाणे सिणाणं सरोरसोहं च वज्जेमाणे एसणिज्जेणं असणाइणा सरीरजत्तं निव्वाहेमाणे विसुद्धज्झाणं झियायमाणे भावमुणिवित्तीए जहातहा एग परिसं अगारवासे वसीअ ॥०७४।। छाया--तस्मिन काले तस्मिन् समपे श्रमणो भगपान् महावीरः त्रिज्ञानोपगतः अम्बापित्रोः देवलोकं गतयोः सतोः समाप्तपतिज्ञः अष्टाविंशति वर्षाणि अगारमध्ये उपित्वा अमिनिष्क्रमणाभिप्रायश्चापि बभूव । तज्ज्ञात्वा भगवतो ज्येष्ठभ्राता नन्दिवर्धनो राजा भगवन्तमेवमवादीत्-हे भ्रातः ! अम्बापित्रोवियोगदुःखमद्यापि नो विस्मृतम् , नो खलु अस्माकं स्वजनपरिजनः शोकविमुक्तः संजातः, एतस्मिन् अवसरे यूयमभिनिष्क्रमणाभिमाया भूत्वा मा मम हृदये क्षते क्षारं निक्षिपत । प्राणप्रियाणां युष्माक विरहोऽस्माकमसद्योऽस्ति । कल्पमञ्जरी टीका ॥११७॥ अभिनिष्क्रमणार्थ भगवतो नन्दिवर्ध मूल का अर्थ- तेणं कालेणं' इत्यादि । उस काल और उस समय में तीन ज्ञान से युक्त श्रमण भगवान् महावीर की, माता-पिता के देवलोक-गमन करने पर, प्रतिज्ञा पूर्ण हो गई। अट्ठाईस वर्ष तक गृहवास में रहकर उन्होंने दीक्षा अंगीकार करने का विचार किया । यह जान कर भगवान के ज्येष्ठ भ्राता नन्दिवर्धन राजाने भगवान् से कहा-हे बन्धु ! माता-पिता के वियोग का दुःख अभी तक भूला नहीं है, हमारे स्वजन और परिजन शोक से मुक्त नहीं हुए हैं। इस अवसर पर दीक्षा अंगीकार करने का विचार मत करो, मेरे हृदय के घाव पर नमक (क्षार) मत छिड़को । तुम मुझे प्राणों के समान प्रिय हो । तुम्हारा विरह हमें असह्य है । नेन सह संवादः તેમણે દીક્ષા भूजन अर्थ—'तेणं कालेणं' त्याहि. तेणेते समये, त्र ज्ञानयुत श्रम लगवान महावीरना भाताપિતા દેવલોકમાં પધારવાના કારણે તેમની પ્રતિજ્ઞા પૂર્ણ થઈ ગઈ. અઠ્ઠાવીસ વર્ષ ગૃહવાસ (સંસાર)માં રહ્યા પછી તેમણે દીક્ષા અંગીકાર કરવા નિશ્ચય કર્યો. પ્રભુને આ નિર્ણય જાણી ભગવાનના મોટાભાઈ નંદિવર્ધન રાજાએ ભગવાનને કહ્યું કે “હે ભાઈ! માતાપિતાના વિયેગનું દુઃખ હજી હું વીસરી શક નથી. આપણા સ્વજન-પરિજને પણ શોકથી હજી મુક્ત થયાં નથી. એવા સંજોગોમાં તમે દીક્ષા ગ્રહણ કરવાની વાત ન કરે, મારા હૈયામાં પડેલા ઘા હજી રૂઝાયા નથી ત્યાં મીઠું ભભરાવવાનું સાહસ ન ખેડે. તમે મારા પ્રાણથી પણ અધિક વહાલા છે. તમારે વિયેગ મારાથી સહન થશે નહિ. આ નિર્ણય જાણી શકય નથી. આપણામાં પડેલા ઘા ॥११७॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy