SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥३९२॥ मञ्जरी टाका वायुभूतेः भवति, सो जीवं विना कस्य भवेत् ! । तव शास्त्रेऽप्युक्तम्-सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुदो यं पश्यन्ति धीरा यतयः संयतात्मानः" इति । यदि शरीराद अन्यः कोऽपि जीवो न भवेत्तदा "सत्येन तपसा ब्रह्मचर्येण एपलभ्यः" इति कथं संगच्छेत ? अतः सिद्धं शरीराद भिन्नोऽन्यो जीवोऽस्तीति । एवं प्रभुवचनेन छिन्नसंशयः प्रतिबुद्धो वायुभूतिरपि पंचशतशिष्यैः प्रवजितः ॥सू०१०८॥ टीका-'तए णं वाउभूई विप्पो' इत्यादि । ततः खलु वायुभूतिर्विषः द्वावपि भ्रातरौ प्रबजितौ" इति ज्ञात्वा मनसि चिन्तयति-तथाहि-"सत्यम् , एषः श्रीमहावीरस्वामी सर्वज्ञो दृश्यते, यत्मभावेण मम द्वावपि कोमल या कठोर आदि स्पर्श मैंने पहेले छुआ था। इस प्रकार का जो स्मरण होता है, वह जीव के सिवाय किस को होगा! तुम्हारे शास्त्र में भी कहा है 'सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः संयतात्मानः' इति । __ अर्थात्-'यह नित्य, ज्योति स्वरूप और निर्मल आत्मा, सत्य, तप और ब्रह्मचर्य के द्वारा उपलब्ध होता है, जिसे धीर तथा संयमवान् यति ही देखते हैं।' यदि जीव पृथक् न हो तो यह कथन कैसे संगत होगा? इस से सिद्ध है कि जीव शरीर से भिन्न और स्वतंत्र है। प्रभु के इस प्रकार के कथन से वायुभूति का संशय छिन्न हो गया। वह प्रतिबुद्ध हुआ और पांच सौ शिष्यों के साथ दीक्षित हुआ |मू०१०८॥ ढीका का अर्थ-'मेरे दोनों भाई महावीर स्वामी के समीप दीक्षित हो गये' ऐसा जान कर वायुभूति ब्राह्मण मन ही मन विचार करते है-सच है,-श्रीमहावीर स्वामी सर्वज्ञ मालूम होते हैं। यह उनकी सर्वज्ञता का ही ખટામિડા વિગેરે ચાખેલા રસો, કઠોર-સુંવાળા વિગેરે સ્પર્શાએલા સ્પર્શે, જ્યારે યાદ કરીએ છીએ ત્યારે સ્મરણમાં भाव. मा २०२४ सिवाय न थाय? तमा। सालमा ५५ झुछ-"सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः संयतात्मानः"तिमा नित्य यति २१३५ निभा આત્મા, સત્ય-તપ અને બ્રહ્મચર્ય દ્વારા ઉપલબ્ધ થાય છે, કે જે આત્માને ધીર-વીર સંયમવાન યતિ જોઈ શકે છે.” જે જીવ જુદો ન હોય તે, આ કથન કેવી રીતે સંગત ગણાય? આથી સિદ્ધ થાય છે કે, જીવ શરીરથી ભિન્ન અને સ્વતંત્ર છે. પ્રભુના આવા પ્રવચનથી વાયુભૂતિને સંશય દૂર થયે. ને પ્રતિબોધ પામી, પ્રભુ આગળ દીક્ષા લેવા તત્પર થયે ભગવાને પણ ગ્ય અવસર જાણી, તેમને પાંચસો શિષ્યની સાથે દીક્ષા આપી દીક્ષિત કર્યા. (સૂ૦ ૧૦૮). વિશેષાર્થ–ઇન્દ્રભૂતિ અને અગ્નિભૂતિની પ્રતિષ્ઠા ધણી હતી, છતાં તેઓ પણ પ્રભાવિત થઈ સંસારથી વિરક્ત બન્યા. માટે આ પુરુષ કે સામાન્ય શક્તિને નથી, પણ અદ્ભૂત વિજ્ઞાનને ધારક હોવો જોઈએ. જેમ મારા બંને तज्जीवतच्छरीर विषय संशय निवारणम् दीक्षाग्रहणं च। सू०१०८॥ ॥३९२॥ શ્રી કલ્પ સૂત્ર: ૦૨
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy