SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥८२॥ तप्तं करोति, मलं= कज्जलं प्रभूते, स्नेहं = तैलं संहरति, गुणान् = वर्तिका नाशयति, तैलरूपद्रव्याभावसमये च अस्थैर्य धत्ते, परन्तु कुलपुत्ररूपो दीपस्तथा न भवति, प्रत्युत सर्वथा एतद्विलक्षणो भवतीति । अहो ! एष लोकोत्तरगुणगणयुतः = अलौकिक गुणसमूहसमन्वितः सुतः पुत्रः प्रभूतप्रमोदं प्रकृष्टमानन्दं जनयति = उत्पादयति । अपि च पुनश्च त्रिशला सत्कुलोद्भवं पुत्रं प्रशंसति - 'शीतलं चन्दनं प्रोक्तम् ' इत्यादिना । चन्दनं शीतलं= शीतस्पर्शयुक्तं प्रोक्तं = कथितम्, ततः = वन्दनात् चन्दनापेक्षयेत्यर्थः, चन्द्रः सुशीतलः = समधिकशीतस्पर्शवान् कथितः, तथा - चन्द्रचन्दनतः = पूर्वी कचन्द्र चन्दनापेक्षयाऽपि नन्दनसंगमः = पुत्रस्पर्शः महान् = अत्यधिकः शीतः= शीतलो भवति ॥ २ ॥ कज्जल उत्पन्न करता है, स्नेह-तेल का शोषण करता है, गुण का बत्ती का नाश करता है, और तेलरूप द्रव्य के अभाव - समय में अस्थिरता को प्राप्त करता है, अर्थात् बुझने लगता है । परन्तु सत्पुत्ररूप दीपक तो ऐसा नहीं होता है, वह तो सर्वथा इससे विलक्षण होता है। अहा ! यह लोकोत्तर गुणों से विभूषित सत्पुत्र अतिशय आनन्ददायी होता है। त्रिशला रानी फिर कहती है-इस लोक में चन्दन शीतल है, उसकी अपेक्षा चन्द्रमा अधिक शीतल है, परन्तु चन्द्र और चन्दन की अपेक्षा पुत्र के अङ्ग का स्पर्श अत्यन्त शीतल होता है ॥ २ ॥ भस अर्थात् उल्क्स (डान्स मश) ने उत्पन्न पुरे छे, स्नेह-तेसनु शोषण १रे छे, गुना-पत्ती (हीवेट) नो નાશ કરે છે, અને તેલરૂપી દ્રવ્યના અભાવમાં અસ્થિરતા પામે છે, અર્થાત્ એલવાઈ જાય છે. પરંતુ સત્પુત્રરૂપ द्वीप तो वो होतो नथी, ते तो हमेशां मेनाथ विलक्षण होय छे. ॥१॥ અહા! લેાકેાત્તમ ગુણાથી વિભૂષિત સત્પુત્ર અતિશય આન ંદ આપનાર હોય છે. ત્રિશલારાણી ફરીથી કહે છે— આ લેકમાં ચંદન શીતલ હોય છે અને તેથી પણ અધિક શીતલ ચંદ્રમા છે. પરંતુ ચંદન અને ચંદ્રની અપેક્ષાએ પુત્રના અંગના સ્પર્શ અત્યંત શીત્તલ હોય છે. ॥ २ ॥ શ્રી કલ્પ સૂત્ર : ૦૨ होम कल्प मञ्जरी टीका त्रिशला कृत - पुत्रप्रशंसा. ॥८२॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy