SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥२२७॥ 海灣海寳寳營運臺灣 獎 षष्ठं चातुर्मासं पुनः द्वितीयवारं भद्रिकायां नगर्यो नानाविधाभिग्रहयुक्तेन चातुर्मासिकतपसा स्थितः ६ । सप्तमं चातुर्मासम् आलम्भिकायां नगर्या चातुर्मासिकतपसा स्थितः ७ । अष्टमं चातुर्मासम् राजगृहे नगरे चातुर्मासिक तपसा स्थितः ॥ ८९ ॥ मूलम् - तए णं समणे भगवं महावीरे रायगिहाओ णयराओ पडिणिक्खमइ, पडिणिक्खमित्ता कठिणकम्मraang अणारियदेसं समणुपत्ते । तत्थ णं नवमं चाउम्मासं चाउम्मासतवेण ठिए । तत्थ णं भगवं इरियासमिइसमिए इत्थीजणकए भोगपत्थणारूवे अणुकूलपरीसहे, मिलिच्छजणकए पडिकूलपरीसहे य सहमाणे तितिक्खेमाणे अहिया सेमाणे तुसिणीए चेव वेरग्गमग्गे विहरीअ । केणवि वंदिओ णमंसिओ निंदिओं तिरकिओ वान तुट्ठे न रुद्धे समभावेण भावियप्पा चेव चिट्ठीअ । छक्कायपरिवालगो भगवं 'सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता सय सयकम्मप्पहावेण चाउरंत संसारकंतारे परिभमंति -त्ति संसारवेचित्तं विभावेमाणे विहरीअ । दव्वभावोवाहिपडिया अण्णाणिणो जीवा पावाई कम्माई बंधंति-त्ति कटु भगवं पावकम्म-कलावाओ परम्मुहो आस । वाला य भगवं दहूणं लट्ठि मुट्ठीहिं हणिय २ कंदिंसु । अणारिया य भगवं दंडेहिं ताडिंसु, केसग्गे करिसिय रिसिय दुक्खं उप्पाईस, तहवि भगवं नो दोसीअ । अगारत्थेहिं संभासिओवि भगवं तेहिं सद्धिं परिचयं परिच्चज्ज मोणमावेण सुहज्झाणनिमग्गे चैव विहरीअ । भगवं सहिउं असके परीसहोवसग्गे न गणीअ, नचगीएस रागं न धरीअ, दंडजुद्धमुद्विजुद्धा इयं सोचा न उकंठीअ । कामकहासंलीणाणं इत्थीजणाणं मिहोकहासंलावे सुणिय भगवं रागदोसरहिए मज्झत्थभावेण असरणे एव विहरीअ । घोराइघोरेमु संकडेसु किंचिवि मणोभावं न विगडिय संजमेण तवसा अप्पा भावेमाणे विहरीअ । भगवं परवत्थमवि न सेवित्था, गिहत्थपाए न भुंजित्था । असणपाणस्स मायने रसे अगिद्धे अपडिन्ने आसी । अच्छिपि नो पमज्जीअ, नोऽवि य गायं कंडूईअ । विहरमाणे भगवं तिरियं पिओ य नो पेहीय, सरीरप्पमाणं पहं अग्गे बिलोइय इरियासमिईए जयमाणे पंथपेही विहरीअ । सिसिमि बाहू पसारितु परकमीअ । न उण वाहू कंधेसु अवलंबीअ । अण्णे मुणिणोऽवि एवमेव रीयंतु त्ति कट्टु माहणेण अपडिनेण भगवया एस विही बहुसो अणुकंती | ०९० ॥ किया और वहाँ भी चौमासी तप किया। फिर भगवान् ने भद्रिका नगरी में नाना प्रकार के अभिग्रहों से युक्त चौमासी तपस्या के साथ छठा चौमासा किया। सातवाँ चतुर्मास आलम्भिका नगरी में चौमासी तप से व्यतीत किया । आठवाँ चतुर्मास राजगृह नगर में चौमासी तपश्चरण के साथ किया ! सू०८९ ।। શ્રી કલ્પ સૂત્ર : ૦૨ कल्प मञ्जरी टीका भगवतोऽनाये देश संजात परीषहो पसर्ग वर्णनम् । ।। ०९०॥ ॥२२७॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy