SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्री कल्पसूत्रे ॥३२८|| MAAAAAA 滋 हस्तोपलक्षितोत्तरानक्षत्रे - उत्तराफाल्गुनीनक्षत्रे योगं - चन्द्रेण योगम् उपगते = प्राप्ते प्राचीनगामिन्यां= पूर्वदिग्गतायां छायायां व्यक्तायां व्यक्ताभिधानायां पौरुष्यां= दिवसस्य तृतीये महरे इत्यर्थः, तत्र = सालवृक्षमूलासन्नमदेशे अपानकेन निर्जलेन षष्ठेन भक्तेन, गोदोहिकया उत्कुटुकया निषद्यया = गोदोहनामकोत्कुटुकासनेन आतापनाम् आतापयतः =आतापनां कुर्वतः ऊर्ध्वजान्वधः शिरसः = उपरिकृतजानुद्वयाधः कृतमस्तकस्य, ध्यानकोष्ठोपगतस्य-ध्यानं= धर्मध्यानं शुक्लध्यानं च, तदेव - कोष्ठः = कुशूलस्तमुपगतः सम्प्राप्तस्तस्य ध्यानेन निगृहीतेन्द्रियः करणवृत्तिकस्य शुक्लध्यानान्तरिकायाम्=शुक्लध्यानं पृथत्तववितर्क सविचारम् १, एकत्ववितर्कम् अविचारम् २, सूक्ष्मक्रियम् अमतिपाति ३, समुच्छिन्नक्रियम् अनिवर्ति ४, इति चतुर्विधं तत्र - आद्यं ध्यात्वा-द्वितीये एकत्ववितर्का विचाररूपे ध्याने वर्तमानस्य=स्थितस्य निर्वाणं निर्वाणकारणत्त्रात् कृत्स्नं= सकलम् - अखण्डम्, सर्वपदार्थावगाहनात् केवलवर ज्ञानदर्शनमपि कृत्स्नं व्यपदिश्यते । प्रतिपूर्णम्-मकलां सम्पन्नम् अव्याहतं = व्याघातवर्जितम् निरावरणम् = आवरणरहितम्, अनन्तम्=अनन्तवस्तुविषयकम् = अनुत्तरं = सर्वत उत्कृष्टं केवलवरज्ञानदर्शनं समुत्पन्नम् । चन्द्रमा के साथ उत्तरफाल्गुनी नक्षत्र का योग होने पर, छाया जब पूर्वदिशाकी ओर जाने लगी थी, व्यक्ता नाम की पौरुषी में अर्थात् दिन के तीसरे पहर में, सालवृक्ष के मूल के समीपवर्ती प्रदेश में, चौविहार षष्ठभक्त के तप से, गोदोह नामक उत्कुटुक आसन से आतापना लेते हुए, दोनों घुटने ऊपर और सिर नीचा किये हुए भगवान् धर्मध्यान और शुलध्यान रूपी कोष्ठ में प्रविष्ट, थे। ध्यान के द्वारा उन्होंने इन्द्रियों के और अन्तःकरण के व्यापार को रोक दिया था। शुक्ल ध्यान चार प्रकार का है- (१) पृथक्त्ववितर्क सविचार (२) एकत्व वितर्क अविचार ( ३ ) सूक्ष्मक्रिय अप्रतिपाति (४) समुच्छिन्नक्रिय अनिर्वर्ति भगवान् शुक्लध्यान के पृथक्त्व वितर्क विचार नामक प्रथमपाये को ध्याकर एक वितर्क अविचार नामक दूसरे पाये में लीन थे । ભગવાન ધ્યાનમાં આરૂઢ થયા હતા. આ ધ્યાન શ્રેષ્ઠ ભૂમિકાનું હતું આ શ્રેષ્ઠ ભૂમિકા શુલ ધ્યાન કહે છે. આ શુકલ ધ્યાનના ચાર પ્રકાર છે. (૧) પૃથકત્વ ચિંતક સવિચાર (૨) એકત્વ વિતક અવિચાર (૩) સૂમક્રિયા અપ્રતિપાતિ (૪) સમુચ્છિન્ન ક્રિયા અનિવા શુકલ ધ્યાનના પહેલા પાયા; પૃથકત્વ એકત્વ સવિચારને છે, જેમાં તમામ આત્મિક ભાવાને પૃથક્ પૃથક્ કરી તેના પર સંપૂર્ણ વિચાર કરતાં કરતાં તમામ ભાવાને એકરૂપ બનાવી, આત્મ પરિણતિમાં સ્થિર કરે છે બીજા ‘શુકલ ધ્યાન’ના પાયા રૂપે ‘એકત્વ પૃથકત્વ અવિચાર'ની શ્રેણી પર જીવ ચડે છે. આ શ્રેણીમાં જગતના સર્વ પદાર્થીની સામુદાયિક અંતર અવસ્થાએ અને તેની પિિતઓને જુદી જુદી કરી, તે સ ઉપર સૂક્ષ્મ ભાવે વિચાર કરે છે અને તેમના વં−ગંધ-રસ-સ્પશ આદિને આત્મ પરિણતિ અને આત્મ શક્તિથી ભિન્ન શ્રી કલ્પ સૂત્ર : ૦૨ Jo Jnd Jogde KERALAYALAMHEE कल्प मञ्जरी टीका केवलज्ञान दर्शनप्राप्ति वर्णनम् । ॥मू०१०० ॥ ॥३२८॥
SR No.006382
Book TitleKalpsutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages509
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy