________________
सुधा टीका स्था० ४ उ०३सू० ८-९ भावैर्जीवनिरूपणम् साधवः धन्यनामानगारवत् २, दानशूरः-वैश्रवणः-कुवेराख्य उत्तरदिग्लोकपालः, तस्य तीर्थङ्कगदिजन्मपारणक-प्रभृतिकल्याणकेषु रत्नदृष्टिकारित्वात, प्रभुसेवकदैन्यदरीकरत्वाच्च । उक्तं च-" वेसमणवयणसंपेरिया उ ते तिरियजंभगा देवा ।
कोडिग्गसो हिरण्णा, रयणाणि य तत्व उवणेति ।१।” छाय --"वैश्रवणवचनसंप्रेरितास्तुते तिर्यग्जरभका देवाः।
कोटयागो हिरण्यानि रत्नानि च तत्रोपनयन्ति । १ । ” इति, युद्धशूग वासुदेवाः श्रीकृष्णावत्, तस्य पष्टयधिकशतत्रयसंख्य-युद्धेषु विजयित्वात् । (१०८)। पुनर्जीवानेव भावै निरूपयति
मूलम्--चत्तारि पुरिसजाया पण्णत्ता, तं जहा- उच्चे णाममंगे उच्चच्छंदे १, उच्चे णाममेगे णीअच्छंदे २, णोए णाममेगे उच्चछंदे ३, जीए णाममेगे णीयच्छंदे ४। ॥ सू० ९ ॥ ____ छाया-चत्वारि पुरुष नातानि प्रज्ञप्तानि, तद्यथा-उच्चो नामैक उच्चच्छन्दः अर्हन्त महावीर स्वामो क्षान्ति क्षमा शुर कहे गये हैं १ धन्य नामक अनगारकी तरह साधुजन तपाशर होते हैं-२ उत्तरदिपाल कुवेर दानशूर हैं-३ यह कुवेर आदिके जन्म कल्याणके अवसर पर और पोरण आदि समयमें रत्नों की वर्षा करता है, इसलिये-इसे दानशर कहा गया है उस समय यह प्रभु सेवकके भेदभावको दर कर देता है। कहाभी हैं-वेसमाणवयणसपेरिया-इत्यादि कष्णकी तरह वासुदेव युद्वार होते है श्री कृष्ण तीनसौ साठ युद्ध में विजयी हुवे हैं । सू० ८॥
पुनः भावोंको लेकर मुत्रकार जीवोंको ही निरूपण करते हैं"चत्तारि पुरिमजाया पण्णता"-इत्यादि ९
पुरुष जात चार कहे गये हैं, उच्च उच्चच्छन्दवाला-१ उच्च नीच ધન્ય નામના અણગાર જેવા સાધુ તપાશુર ગણાય છે. ઉત્તર દિશાને દિકપાલ દાનશૂર ગણાય છે આ કુબેર તીર્થ કરના જન્મ કલ્યાણક, પારણુ આદિ અવસરે રત્નોની વૃદ્ધિ કરે છે તેથી તેને દાનશૂર કહ્યો છે તે સમયે તે સ્વામી गने सेना समापन ह२ री ना छे, पय छ -“वेसमण वयण संपरिया" त्याहि नी भ पासुहेव युद्धशूर डाय छे श्री ये 360 યુદ્ધમાં વિજય પ્રાપ્ત કર્યો હતો. એ સૂ ૮
ભાવની અપેક્ષાએ સૂત્રકાર જીનુ વિશેષ નિરૂપણ કરે છે– " चत्तारि पुरिसजाया पण्णत्ता" त्याहચાર પ્રકારને પુરુષ કહ્યા છે—(૧) ઉચ્ચ ઉચ્ચ છન્દવાળે, (૨) ઉચ્ચ