________________
स्थानामसूत्रे
पुनर्जीवानेव भावनिरूपयति
मूलम्- चत्तारि सूरा पण्णत्ता, तं जहा-खंतिसूरे १, तवसूरे २, दाणसूरे ३, जुद्धसूरे ४। खंतिसूरा--अरहंता १, तवसूरा-- अणगारा २, दाणसूरे--वेलमणे ३, जुद्धसूरा-वासुदेवा ।। सू०८॥
जाया-चत्वारः शूराः प्रजप्ताः, तद्यथा-क्षन्तिशूरः १, तपःशूरः २, दानशूरः ३, युद्धशूरः ४ । क्षन्तिशूराः-अन्तः १, तपःशूराः-अनगाराः २, दान शूरः-वैश्रवणः ३ । युद्धशूराः-वासुदेवाः ४ । (सू. ८)। ___टीका-" चत्तारि सूरा" इत्यादि-स्पष्टम्, नवरं-शूराः-वीराः, क्षान्तिःक्षमा-तत्र शूरः, एवं तपः शूरादयो बोध्याः १ क्रमेण तानुदाहरति-खंतिमूरा' इत्यादि-शान्तिशूराः-अर्हन्तः श्रीमहावीरस्वामिवत् १, तपःशूराः-अनगारा:चार युग्म कहे गये हैं । तात्पर्य ऐसा है कि-नैरयिक आदि चार प्रकारके युम वाले हो करभी जन्म-मरग लेकर न्यूनाधिक होते रहते हैं। सू.७॥ अथ सूत्रकार भावों को लेकर जीवोकी प्ररूपणा करते हैं
"चत्तारि सूरा पण्णत्तो" इत्यादि ८ सूत्रार्थ-शर चार प्रकार के होते हैं, शान्तिशुर-१ तपाशुर-२ दानशुर -३ और युद्धशूर-४ इनमें-क्षान्तिशूर अहन्त हैं-१ तपाशूर-अनगार हैं-२ दानशूर-वैश्रवश हैं-३ युद्धशूर-वासुदेव हैं ४ टीकार्थ-शान्तिमें अग्रेमरको क्षान्तिशुर, तपस्या में प्रधानको तपाशूर,दान देने में जो हिचकिचाहट नहीं करे वे दानशूर, युद्ध में नाम कमानेवाले को युद्धशूर कहते हैं। इसी बानको सूत्रकारने दृष्टान्त देकर समझाया हैं, યુમ (રાશિ) વાળા હોવા છતાં પણ જન્મ-મરણની અપેક્ષાએ ન્યુનાધિક थता २९ छे. । सू. ७ -
હવે સૂત્રકાર ભાવની અપેક્ષાએ જીની પ્રરૂપણ કરે છે–
" चत्तारि सूरा पण्णत्ता" त्याहिसूत्रार्थ-१२ यार प्रा२ना ह्या छ-(१) क्षति२, (२) तप:शू२, (3 हानશૂર અને (૪) યુદ્ધશર ક્ષાતિશૂર અહંત હાથ છે, તપ શૂર અણુગાર હે ય છે, દાનશૂર વૈશ્રવણ છે અને યુદ્ધશૂર વાસુદેવ છે ટીકાર્ય–ક્ષાન્તિ પ્રધાન પુરુષને ક્ષાન્તિશૂર, ઉગ્ર તપસ્યા કરનારને તપાશુર, દાન આપવામાં જે પાછો પડતું નથી તે દાનશૂર અને યુદ્ધમાં વીરતા બતાવનારને યુદ્ધજૂર કહે છે. અહંત મહાવીર પ્રભુ ક્ષાન્તિ (ક્ષમા) માં શૂર ગણાયા,