________________
सुधाटीका स्था० ४ उ०३ सू० ७ पुनरपि पुरुषविशेषनिरूपणम् ३॥ एकपर्यवसिती राशिः। ४ । इह गणितपरिभाषायां युग्मशब्देन समराशिरुच्यते, ओजशब्देन-तु विषमराशिः । इति सिद्धान्तः । सू० ६॥ उक्तराशीन् नारकादिषु निरूपयितुमाह
मूलम्-नेरइयाणं चत्तारि जुम्मा पण्णत्ता, तं जहा- कडजुम्मे १, तेओए २, दावरजुम्मे ३, कलिओए ४, एवं असुरकुमाराणं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आउकाइयाणं तेउकाइयाणं वाउकाइयाणं सवसि जहा णेग्झ्याणं । सू०७। __ छाया-नैरयिकाणां चत्वारो युग्माः प्रज्ञप्ताः, तद्यथा-कृतयुग्मः १, ज्योज २, द्वापरयुग्मः ३, कल्योजः ४ । एवमसुरकुमाराणां यावत् स्तनितकुमाराणाम्, एवं पृथिवी कायिकानामप्कायिकाना तेजस्कायिकानां वायुकाचिकानां सर्वेषां यथा नैरयिकाणाम् । (मू० ७) ___टीका-" नेरइयाणं चत्तारि" इत्यादि-स्पष्टम् । नवरं-नैरयिकादारभ्य वैमानिक पर्यन्ताश्चतुर्विंशति दण्डकस्थाः सर्वेऽपि जीवाः कृतयुग्मादि श्चतुर्विधा एव भवन्ति जन्म-मरणाभ्यां न्यूनाधिकत्वसम्भवात् । (सू० ७) शब्दसे विषम राशि कही जाती है, तथा-लोकमें कृतयुग्मादि शब्दसे. तो सत्ययुग आदि युग चतुष्टय कहा जाता है। सू०६॥
अब सूत्रकार उक्त राशियोंका निरूपण नरकादिकोमें करते हैं" नेरयाणं चत्तारि जुम्मा पपणत्ता" इत्यादि ७ ॥
नैरधिकों के चार युग्म होते है, कृतयुग्म-१ व्योज-२ द्वापर युग्म ३ और कल्योज-४ इसी तरह-असुर कुमारोंसे लेकर यावत् स्तनित. कुमार तक पृथिवीकायिक-अप्कायिक-तेजस्कायिक-वायुकायिकों में કહેવામાં આવે છે તથા લેકમાં કૃતયુગમ આદિ શબ્દ દ્વારા સત્યુગ આદિ ચાર યુગ જ ગ્રહણ થાય છે કે સૂ. ૬
હવે સૂત્રકાર ઉપર્યુક્ત રાશિઓનું નારકાદિકમાં નિરૂપણ કરે છે– " नेरइयाणं चत्तारि जुम्मा पण्णत्ता" त्या:
नाना यार युभ डाय छ-(१) कृतयुग्म, (२) व्या४, (3) ५२ યુગ્મ અને (૪) કાજ. એ જ પ્રમાણે અસુરકુમારથી લઈને સ્વનિતકુમારો સુધીના, પૃથ્વીકાયિક, અપ્રકાયિક, તૈજસ્કાયિક અને વાયુકાયિકમાં પણ ચાર યુમ કહ્યા છે. આ કથનને ભાવાર્થ એ છે કે નારક આદિ ચાર પ્રકારના