Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www kabatirth.org Acharya Shri Kailassagarsur Gyanmandir For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Acharya Shri Kallassagarsun Gyanmandir Shri Mahavir Jan Aradhana Kendra www.kabatirth.org HEEN नंदी टी० * मोश्री जिनपाथाय नमः / यति भुवनेकभातः सर्ववाभिहतकेवला लोक: नित्यो "त: स्थिरतापवर्जितो वर्षमानजिन जयति जगदेकमाल मपातनि:शेषदुरितपनतिमिरं रविवि वमिव यथा स्थितवस्तु विकाशं जिनेशवचः 2 र सवसंसारमध्यासीनेन जन्तुना नारकतिर्यग्जराभरगति ॐनिधन विविधयारीरमानमानेकदु खोपनिपातपीडितेन पीडानिर्वेदत: संसारपरिणितीर्षया जाजरामरणरोगयोकाद्य पोपद्रवा संस्प टापरमानन्द रुपनि वेवसपदमधिरोदकामेन तदवाप्नये स्वपरसममानसीभूवखपरोपकाराय यतितव्य तत्रापि मरस्यामाशयविशुद्धौ परोपकतिः कन सचते प्रत्या शवविशुद्धिप्रकर्षसम्पादनावविशेषतःपरोपकारयत्न चास्य यः परोपकारच हिधा द्रव्यतो भावतच तव द्रव्यतो विविधावपानधनकांचनादि प्रदानमनित: * कातिक कदाचिततो पिचिकादिदोषसम्भवत सपकारासम्भवात् नाप्यात्यन्तिकः कियकालमात्रभावित्वात् भावतो जिनप्रणीतधर्म सम्पादन ओं नमो थो वीतरागाय जय जगजोवज्जोणो वियाणी जगगुरू जगाणंदो जगनाहो जगबंधूजय जगपियामहो मोनमः अथनंदोरिति कायदार्थ: उच्यतेनंदननंदि: प्रमोदोर्षइत्यर्थः 1 नंकिहतत्वात् चानपंचकाभिधायक अध्ययनमपिनंदि 2 नंदसिप्राणिनोनेन अशिन वा तिनंदी 3 नंदिशब्दस्य पुरव नंदिपुहिगे अपरे तुनंदौतिपठंति स्त्रीत्वेपि व तयंतिनंदोत्री लिंगेपि नंदीना 4 निक्षेपानामनंदी। थाप जादी द्रव्यनंदी 3 भावनंदी 4 तिहां नामनंदोतेजीव पजीवतुं नामनंदौदीधुते नामनंदी / बापनानंदी तेसद्भाव असदभावकउडाप्रभुण्याच्या गोजमाहरीनंदी तेयापनानंदी अथवाहादयविधः तवकपद्र व्यनंदी स्थापनास्थापनानंदी 12 वाजिवधापी मुक्यातेपचि थापनानंदी र दृष्यनंदी पो। नोभागमथो र पागमधी 1 नोचागमाईजाणगभवियशरीर 3 ए३ नोचावश्यकवतद्रव्यनंदी। तदृष्यतिरिक्तते वाजिबसमकालिबाजें 諾諾諾諾諾諾諾諾諾諾器米諾諾諾諾諾器端 For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahav Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir WIKEKEEWINMENMENHHEKIKENRI दोवाजिर्व कहीये तेनंदीने नोचागमथी नानगभविवारीरयौ व्यतिरिक्तद्रव्यनंदी 4 एनाम / थापनार द्रव्यनंदी३५३ निषेपापरमार्थ शून्य दोहिया पागमतो 1 नोआगमतच 2 तबागमतोनंदीपदार्थस्य ज्ञाता तत्रचोपयुक्त: उपयोगोभावनिक्षेप इतिवचनात् 1 नोआगम:पञ्चप्रकारज्ञानस दाय: भावंभियपञ्चनाणं इति वचनात् नोशब्देश्यैकदेशवचनात् इति वृत्तौ भावनंदीते भागमीउपयोगस हित नंदीनौसडायते 1 नोआगमथी तेपांच ज्ञाननौ वषातव्य मुहमनपाठउपयोगथौ शहप्ररूपणातभावनंदी तेयत्व परूपीडक्ति अथ नंदीबलियते / नंदीते भावंदनौदेणहारी तेयाणंदनोहे - तुभयौ नंदीकहीये एतले पांचज्ञान एनेविषे परुपयायको नंदीजागावी जजयवंताप्रबत्तों पटकमा नाजीपबाथकी तथाजयहोज्यो तेविषयकषायजी तौल नेहनो जग धर्मास्तिकावादिकषट् द्रव्य नाविचारना सवभावभेदनाजाण नीव जीवसवसुखदुःखनावि जाणछे जो सर्वजीवनीयोनिनाजायाले तथासर्वविवेकले ते नाविनायके ज. जगबमारे "नवधर्म चारिखधर्मनापरूपकते तीनजगनाराम जमर्वजगतने' सर्वजीवने आगं. भान'द नाकरताछे तथावलीकेपाछे पनेराई यथावस्थितसकल पदार्थशिष्य भागलिक तिणि कारगिजगगुरुकती जांजगन्द सं गीपंचेंद्री जीवते भगवंत नोरूपदीठे तथा उपदेसो तेसभिलोनेसंगो पंचेंद्रोजोबने पाणंद उपजे तिणकारणोजगादज० सर्वज गतरमाहिब सथावररायवाभग्री सर्वजीवनाना नाथके ज. सर्वजीवनाजगतना रक्षारूपधर्मकह्यो तेमाटेतीनभुवननावधिक तथावलोके हवाले जा जगतमांहि एकवाउत्तम 10 लक्षण तेजनोमदारंजवतो जतीनजगतरमापि पितापौधरकारी तथासहधर्म चलापणहारके म०मोटाम. सातभ यतेहना जीषाहारछे तवाम भगवंत श्रीमहावीरमोटागुणेकरो सहित जगपिया. जगनोपिताधर्म ते किमःसर्वसताणं अहिंसालखणोपिलारक्षण तातजिमपितापुवनेराशे तिमधर्मसर्वजीवनी रक्षाकरे तेधर्मभगवतेप्ररुप्यो तेभयोधर्म नो पितामहो मोटोभगवंत इमसर्वसताणंभगवं पिता भवति: 器”游能带業能养养盖灘誰誰能张张地幾款難辦带 For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 課张张器法器器器諾諾諾諾諾諾諾諾諾諾業张器整 जनित: सचैकांतिक: कदाचिदपि ततो दोषासम्भवात् भात्यन्तिकच परम्परथा च स्खतिक भौचसौख्यसम्पादकत्वात् जिनपणीतोपि च धर्मो द्विधा श्रुतधम चारित्रधर्मा च तत्र श्रुतधर्मस्वाध्याय चारित्रधर्मः चान्त्यादिरूपो दशधा श्रमणधर्म उक्तञ्च सुयधमो ममाओ चरित्तधम्मोसमाधम्मोय तत्र श्रुतधर्म सम्पत्समन्विता: एव प्राय:चारित्वधर्माभ्युपगम यथावत्परिपालनासमर्था भवतीति प्रथमतस्तत्पदानमेवेत्याज्यन्ते तत्र परमाई त्यमहिमोपशोभित भगवद्दई मानवामिनिवेदितमर्थमवधायंगणमत्सुधर्मस्वामिनातमन्तानवर्ती भिश्चान्य रपि सूत्रप्रदानमकारिनच सवादविज्ञातार्थादभिलषितार्थावाप्तिरुपजायते तत: प्रारम्भणीयःप्रवचानुयोग: स च परमपदप्राप्तिहेतुत्वाच्छ यो भूतः श्रेयांसिच बहुविघ्नानि भवन्ति यत उक्त श्रेयांसि बहुविनानि भवन्ति महतामपि अवसिप्रसताना कापि यान्ति विनायकाः इति ततोस्थ प्रारम्भ एव सकलप्रत्यहोयमनाय मङ्गलाधिकारनन्दिवक्रव्यःयथ नन्दिरिति कः शब्दार्थ: उच्यते टुनदि समद्दौ इत्यस्य धातो रिदितोनुमितिनुमिविहिते नन्दनं नंदिः प्रमोदो हर्षइत्यर्थः नंदिहेतृत्वात् चानपञ्चकाभिधायकमध्ययनमपि नंदि: नंदति प्राणिनो ने नास्त्रि न्वेति नंदि: इदमेव प्रस्तुतमध्ययनं आविष्ट लिङ्गत्वाच्चाध्ययनेपि वर्तमानस्य नंदिशब्दस्य पुस्वं इ: सर्वधातुभ्यः इत्यौणादिक इप्रत्ययः अपरे तु नंदौति पठन्ति ते च द रुष्यादिभ्यः इति सूत्रादिप्रत्ययंस मानीय स्त्रीत्वेपि वर्तयन्ति ततश्च दूतोक्त्यर्थादिति डीप्रत्ययः स च नंदिश्चतु तद्यथा नामनंदिस्थापनानंदि द्रव्यनंदिः भावनंदिः तत्र नामनंदि यस्य कस्यचित् जीवस्थाजीवस्वथा नंदिशब्दार्थरहितस्य नंदिरिति नामक्रियते सनाम्ना नंदि मनंदिः यहानामनामवतोरभेदोपचारात् नामश्चासौ नंदिश्च नामनंदि नंदिरिति नामवान्विति नंदिः तथा सद्भावमाश्रित्यलेप्यषार्मादिषु असद्भाव चाथित्याचवराटकादिषु भावनंदिः मतः साध्वादेर्यास्थापनामंदिः अथ हादयविधवयंरूपद्रव्यनंदि स्थापनास्थापनानंदिः द्रव्यनंदि हिंधा आगमतो नो पागमतच तबागमतो नंदिपदार्थस्य ज्ञातातिन चानुपयुक्त: अनुपयोगोद्रव्यमिति वचनात्नो भागमतस्तुविधातद्यथाजसरीरद्रव्यनंदिःभव्यशरीरद्रव्यनंदिः 雅漾器蓋諾諾器業派器器器諾諾諾諾器器器米諾 For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. वस्तु बालकोनेदानौं मंदी शब्दार्थमवबुध्यते अथवा वश्यमायत्यां तेनैव शरीरससुष येण भोत्स्य ते सभाविभावनिवन्धत्वाव्यशरीरद्रव्यनंदि इतकि यद भूतभावं भाविभाव वा वस्तु तद्यथा क्रम विवक्षितभूतभावि भावापेक्षया द्रव्यमिति तत्त्ववेदिनां प्रसिद्दिमुपागमत् उक्तं च भूतस्य भाविनो वाभावस्य हि कारणं तु वढोके तद्रव्य तत्त्वत:सचेतनाचेतनंकथितं जशरीरभव्यशरीरव्यतिरिक्तस्तु द्रव्यनंदिः क्रियाविशिष्टो हादयविध बर्यसमुदाय: उक्त चदव्ये तरसमुदओतानि च डादशविधळखि अमूनि भभामुकुंदमहलकडं बमहरिङडुक्ककंसाला कालतमिमावंसा संखोपशवोववारसमो भावनंदि विधा भागमतो नो पागमतच तवागमतो नंदि पदार्थस्य चाता तत्र चोपयुक्तः उपयोगो भावनिक्षेपः इतिवचनात् नो पागमतः पंचप्रकार: ज्ञानसमुदाय:भार्य मियपंचनाणां इति वचनात् अथवा पं च प्रकारचा न स्वरूप मा व प्रतिपा द को ध य न विशेषो भा व नं दि नो शब्द स क दे श वच नात् अस्य चा य य न स्य सर्व श्रुतक देश त्वा तथा ह्य य मध्य व न विष: स व अता भ्यत र भूतो व ते त त: ए क देय: पत: एव चा यं सर्वश्रु ता स्कंधा रं मे घुस क ल प्रत्य ह नि हत ये मंग लार्थ मा दौ त त्व वेदि भिर भिधी व ते असच में ग ल स्था न प्रा तस्य व्या या प्रक मे म र यो वि ने या मां सूवार्थ गौर वो त्या द नार्थ म विछे दे न तीर्थ करा द्या बलि का पा च च ते त तथा * चा यो पि दे व वा च क ना मा ज्ञान पंच के व्या चिख्या सुः प्रथमत:पालि का प विधि तमु र विन पध्या पकवा व क पाठक * चिं त का ना म भिलषि तार्थ सिइये ना दि म त तीर्थ करा इति ज्ञाप ना थे मा मा न्य तो भगबत्ती य क त स्तु ति मभि धातु मा छ जयडू इत्या दि रस्तुति हि धा प्रपा म क पा असाधारणगुणो कीर्तन कपाच तत्र प्रणा म रूपा सा मध्य गम्या यथा च सामर्थ्य गम्या तथा नन्तरमेव वच्यते असाधारणगुणोत्कीर्तनरूपा च विधा सार्थसम्पदभिधायिनी परा सम्पदभिधायिनी च तव सार्थसम्पनः परार्थ प्रतिसमर्थो भवतीति KAKKHWKHEMESHWARENEMERGENERWWWWHI 苏紫紫米茶器黑茶茶米茶茶器黑幕體能狀需影業器装革 For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahajan Aradhana Kendra www.kobatm.org Acharya Shri Kallasagasul yarmandie नंदी 黑業業業職能職能黑柴柴米油器游跳跳带業需辦的 प्रथमतः खार्यसम्पदमार जयति रन्द्रियविषयकषायपातिकर्मपरोषहोपसर्गादि शवगणपराजयात सर्वानप्रतिशतवं सातिशायी च भगवान् प्रेक्षावता मयमा' प्रणामासतो जयतीति किमुक्त' भवति तं प्रतिप्रणतोऽसीति किं विशिष्टो नयतीत्या जगजीवयोनि विधायक: जगत् धर्माधर्माकासपहला स्तिकायकर्ष जगता यं चराचरमिति वचनात् जीवा इति जीवंति प्राणान् धारवंतीति जीवा: क: प्राधान्' धारयतीतिचेत् योमिष्यात्वादिकलुषिततया वेदनीयादिकर्मधामभिनिवर्तक स्तत्फलस्य च सुखदुःखादेपभोक्ता नारकादि भवेषु च यथा कर्मविपाकोदयं संमत सम्यग्दर्शनादिरत्नत्वयाभ्यास प्रकर्ष वशाच्चाशेषकमांशापगमत: परिनिता स प्राणान् धारयन्तीति एव चात्मेत्यभिधीयते उक्त च यः कर्ताकर्मभेदानां भोक्ता कर्मफलस्व च संसर्तापरि निर्वाता सह्यात्मानान्धलक्षणः 1 कथमेतमिहिरिति चेत् उच्यते प्रतिप्राधिस्वसंवेदनप्रमाण सिद्दिचेतनान्यथानुपपत्तितस्तथाहि न चैतन्यमिदं भूतानां धर्मस्ततमत्वे सति दृथिव्याः काठिन्यस्य व सर्वत्र सर्वदा चोपलंभप्रसंगात् न च सर्वत्र सर्वदा चोपलभ्यते लोष्ठादौ यतावस्थायां चानुपत्नम्भात् अथ तवा पि चैतन्यमस्ति केवलं सक्तिरूपेण ततो नोपलभ्यते तदयुक्त विकल्पवयानतिकमात् तथापि मा यतिवेतन्याहिलचणा उतचैतन्यमेव यदि विलक्षणा ताई कथमारण्यने शक्तिरूपेण चैतन्यमस्ति न हि पटे विद्यमाने पटरूपेण घटतिडतीति वक्त शक्य आईच प्रचाकरगुप्तोपि रूपांतरेण यदि तत्तदेवास्तीति मारटी: चैतन्यादन्यरूपस्य भावे तद्विद्यते कर्व अध द्वितीय: पक्षस्ताई चैतन्यमेव सा कथमनुपलम्भः चाहतत्वादनुपरम्भ इति चेततत्वात्तिरावरणं तच्चा वरचं किं विवक्षित परिणामभावः उतपरिणामांतरं पाहोश्चिदन्यदेवभूतातिरिक्तं किंचित् तत्र न तावत् विवक्षितपरिणामाभाव: एकांत तच्छतया तस्था वारकत्वाम्योगात् अन्यथा तस्याप्यतुच्छरूपतया भावरूपतापत्ति: भावत्वे च पृथिव्यादीनामन्यतमो भावो भवेत् पृथिव्यादीन्येव भूतानि तत्वमिति वचनात् प्रविष्यादीनि च भूतानि चैतन्यख व्यचकानि नावारकाणीति कथमाचारकावं तस्योपपत्तिमत् अथ परिणामान्तरं तदप्यसतं परिणामान्त 而灌諾諾諾諾諾米圣業訊端端案器法器杀器器罪狀 For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी 治器器黑黑黑黑黑黑黑黑黑器器鼎梁器器器罪業 रस्थापि भूतस्वभावतया भूतवाचकत्वस्यैवोपपत्ते वारकत्वस्य अथान्यदेवभूतातिरिक्त किञ्चित्तदतीवासमीचीनं भूतातिरिक्ताभ्यपगमे च त्वार्येच पृथि व्यादीनि भूतानितवमिति तत्वसंख्याव्याघातप्रसङ्गात् पपिचेदं चैतन्यं प्रत्येकं वा भूतानां धर्म: समुदायस्व वा न तावतात्येक मनुषलम्मात् न हि प्रतिपरि माणु संवेदनमुपलभ्यते यदि च प्रतिपरमाणु भवेत्ता पुरुषसत्वचैतन्यदृन्दमिव परस्परं विभिन्नस्वभावमिति नैकरूपं भवेत् पय चैकरूपमुपलभ्यते अहं पश्यामि अई करोमीत्येवं सकल गरीराधिष्ठात्र करूपतयानुभवात् अथ समुदायस्य धर्मस्तदप्यसत्प्रत्येकमभावात् प्रत्य के हि यदि सत्तत्समुदायेपि न भवति यथा रेणषु तैखं स्था देता द्यांगेषु प्रत्येक मदयकिरदृष्टापि समुदाये भवता दृश्यते तहचैतन्यमपि भविष्यति को दोषस्त दयुक्तं प्रत्ये कमपि मद्यांगेषु मदशक्त्यनुयायि माधुर्यादिगुणदर्शनात्तथा हि हग्य ते माधुर्यमिक्षुरसे धातकीपुष्य षु च मनाकविकलतोत्पादकतेत्यादि नचवं चैत न्य सामान्यतोपि भूतेषु * प्रत्ये कमुपलभ्यते ततः कथं समुदाये तद्भवितुमईति मा प्रापत् सर्वस्य सर्वत्र भावप्रसत्यातिप्रसङ्गः किश्चयदि चैतन्यं धमत्वेन प्रतिपन्न ततोऽवश्यमस्यानु रूपो धर्मो प्रतिपत्तव्यः भानुरूप्याभावे जलकाठिन्ययोरिव धर्म धर्मिभावानुपपत्तेः नच भतान्यनुरूपो धर्मी वैल क्षण्यात्तथा हि चैतन्य वोधस्वरूपममतंच भतानिच तहिलक्षणानि तत्कथमेषां परस्परं धर्मधर्मिभावः नापि चैतन्यमिदं भूतानां कार्यमत्यन्त लक्षण्यादेव कार्यकारणभावस्थाप्ययोगात् उक्तंच FEE काठिन्याबोधरूपाणि भूतान्यध्यक्षसिहित: चेतनाच न तद्रपा सा कथं तत्फलं भवेत् अपिच यदि भूतकार्य चेतना तर्हि किं न सकलमपि जगत्प्राणिमयं भवति परिणतविशेषसहावाभावादिति चेचन सोपिपरिणति विशेषसहाब: सर्ववापि कम्याच भवति सोपिक्ति भूतमात्र निमित्तक एव ततः कर्ष तथापि / कचित्कदाचिद्भावः अन्यच्च स किं रूपः परिचितविशेष इति वाच्यं कठिनत्वादिरूप इति चेत्तथा हि काष्ठादिषु दृश्यन्ते घुशादिजंत बोः जायमाना सतो यत्र कठिनत्वादि विशेषस्तत्प्राणिमयं न शेष इति तदष्य सत्यभिचारदशनात्तथा विशिष्ट पि कठिनत्वादिविशेषे कचिदन्ति कचिच कचिच्च 张继器柴柴柴柴柴米紫紫米諾諾米諾諾深蒂諾諾諾言 For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 端米諾諾米諾諾諾諾諾諾諾諾器諾諾諾器紫米紫米業 * कठिनत्वादिविशेषमंतरेणापि संखेदजा नभसि च समूच्छिमा जान्ति किश्च समानयोनिका अपि विचित्र वर्णसंस्थाना दृश्यन्ते प्राणिनः तथा हि गोमयाद्य कयोनि सम्भविनोपि केचिन्नीलतनवोऽपरे पौतकाया अन्य विचित्रवर्णाः संस्थानमध्ये तेषां परस्परं विभिन्न मेव तद्यदि भूतमात्रनिमित्त * चैतन्य तत एकयोनिका: सर्वेष्य क वर्णसंस्थाना भवेयुन च भवन्ति तस्मादात्मान एव तत्तत्कर्मवशात् तथोत्पद्यन्त इति प्रतिपक्तव्य स्थादेतत्तदा गच्छन् गच्छन्धानात्मो पलभ्यते केवलं देहे मति संवेदनमुपलभ्यते देहाभावे च भयावस्थायां न तस्मान्नास्यामा किन्तु संवेदनमान मेवैकमसि तञ्च देछ कार्य देहे एव च समाश्रितं कुद्य चित्रवत् न चित्रं कुद्यविरहितमवतिष्ठति नापि कुद्यांतरं संक्रामति नागतं वा कुद्यांतरात् किंतु कुद्य एव उत्पन्न कुछ * एव च विलीयते एवं संवेदनमपि तदप्यसत् अात्मा हि स्वरूपेणामतः अांतरमपि शरीरमति सूक्ष्मत्वान्न चनविषयस्तदुक्त अन्तराभव देहोपि इच्छात्वान्नोपलभ्यते नि:कामन् प्रविशन्त्रात्मानाभावोनी क्षणादपि तत आंतरशरीरयुक्तोप्यात्मा श्रागच्छन् गच्छन् वा नोपलभ्यते लिङ्गतसपलभ्यते एव तथा हि कमेरपि जतोस्तत्कालोत्पवस्याप्यस्ति निजशरीरविषयः प्रतिबन्धः उपघातकमुपभ्य पलायनदर्शनात् यश्च यविषयः प्रतिबन्धः सहिषयपरिशीलनाभ्यासपूर्वक: तथा दर्शनान्न खल्वत्यन्ता परिज्ञातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायते ततो जन्मादोशरीरा ग्रहः शरोरपरिशीलनाभ्यासनितसंस्का रनिबन्धन इति सिद्धमात्मनो जन्मान्तरादागमनं उक्तञ्च शरीराग्रहरूपस्य चेतसः संभवो यदा जन्मादौ देहिनां दृष्टः किं न जन्मान्तरागति: प्रत्यक्षतो नोपलभ्यते ततः कथमनुमानादवसीयते नैष दोषोऽनुमेयविषये प्रत्यक्षतरनभ्यपगमात् परस्परविषयपरिहारेण हि प्रत्यक्षानुमानयोः प्रवर्तनमियते ततः कथं स एव दोषः आइ च अनुमे येति नाथ चमिति कवाव दुष्टता अध्यक्षस्थानुमानस्य विषये विषयो नहि 1 अथ तज्जाता येत्यप्रेपिचर त्तिमन्तरेण कथमनुमानमुदयितुमुत्महते न खलु यस्यासिविषयाप्रत्यवत्तिर्महानसेपि नासीत्तस्यान्यन क्षितिधरादौ धूमामध्वजानुमानं तदप्ययुक्त 站新業器狀柴柴器器器業諾器樂米諾雅雅器器器蒸課業課業業業 For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. INMEIKHEKKININMEHEWWWMEWAKMEN. मवापि तज्जातौबे प्रत्यञ्चत्तिभावात्तया ह्याग्रहोन्यत्र परि शौचनाभ्यासप्रवृत्त: प्रत्यक्षत एवोपलब्धस्तदुपष्टम्मे नेहाष्यमानं प्रवत ते उक्तंच आग्रहस्तावदभ्यासत प्रवृत्तउपलभ्यते अन्यत्राऽध्यक्षतः साचात्ततो देहेनुमान किं 1 वोषि चित्र दृष्टान्तः प्रागुपन्यस्त: सोप्ययुक्तो विषम्यात तथाहि चित्रमचेतनं गमनस्वभावरहितं च मामा च चेतनः कर्मवथानत्यागती च कुरुते ततः कथं दृष्टांतदाटीतिकयो: साम्य ततो यथा कश्चिद्दे वदत्तो विवचिते ग्रामे कति पदिनानि सही भूत्वा ग्रामान्तरे टहन्तिरमास्थायावतिष्ठते तहदामापि विवचिते भवे दे परिहाय भवांतरे देहांतरमारचण्यावतिष्ठते यच्चोतं तच्च संवेदनं देहकार्यमिति तत्र चाक्षुषादिकं संवेदनं देहाश्रितमपि कथंचिद्भवतु चक्षुरादीन्द्रियहारेण तस्यो त्यत्तिसम्भवात् यत्त मानसं तत्कथं नहि तहहकार्य घटते युक्त्यवोगात्तथा हि तन्मानसं ज्ञानं देहादुत्पद्यमानमिन्द्रियरूपाहा समुत्पद्यत: अनिन्द्रियरूपाला केशे नणादिलक्षणात् तत्वन तावदाद्यः पक्षः इंद्रिवरूपात्तत्मत्ताविन्द्रिवबुद्धिवहर्त मानार्थ ग्रहणप्रसक्त : इन्द्रियं हि वार्त मानिक एवार्थे व्याप्रियते ततस्तत् सामर्थ्यादुपजायमानं मानसमपि ज्ञानमिन्द्रियवानमित्र वर्तमानार्थ ग्रहणपर्ववसित सत्ताकमेव भवेत् अथ यदा चक्षुरूपविषये व्याप्रियते तदा रूपविज्ञानमुत्पादयति नशेषकालं ततस्तत् रूपविज्ञानं वर्तमानार्थविषवं वर्तमानेए वार्थे चक्षुषो व्यापारात् रूपविषयचाहत्यभावे च मनोज्ञानं ततो न तत् प्रतिनियतकालविषयएवं शेषेष्वपी न्द्रियेषु वाच्य ततः कथमिव मनो ज्ञानस्य वर्तमानार्थग्रहणप्रसक्ति: तदसाधीयोयत इन्द्रियाथितं तदुच्यते यदिन्द्रियव्यापारमनुसृत्योपजायते इन्द्रियाणां च व्यापारः प्रतिनियते एव वार्तमानिके स्वस्खविधये ततो मनोज्ञानमपि यदि इन्द्रियव्यापारा श्रितं तत ऐन्द्रिवज्ञानमिव वार्तमानिकार्थग्राहकमेव भवेदन्यथा इन्ट्रियावितमेव तन्त्र स्थात् उक्तञ्च पक्षमारमात्रित्व भवदच्चज मियते तद्यापारो न तवेति कथमच भवं भवेत् अथानिन्द्रियरूपादिति पञ्चस्तदप्ययुक्त तस्याचेतनत्वात् नत्व चेतनत्वादिति कोर्थः यदि इन्द्रियविज्ञानविरहादिति तदिष्यतएव यदि नामेन्द्रियविज्ञानं ततो न भवति मनोज्ञानं 端業器张諾謝謝罪諜諜諜諜张器端能张张张张盖米米 For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir **HIMNMEN नंदी टी० तु कस्माच भवति पथ मनोविज्ञानं नोत्यादयति अचेतनत्वं तदा तदेव विचार्यमाणं इति प्रतिज्ञार्थंकदेशासिहो हेतस्तदप्यसत् अचेतनत्वादिति किमुक्त भवति स्वनिमित्त विज्ञानैः स्फ रच्चिद्रपतयानुपलब्ध: स्पर्शादियोहि स्वस्खनिमित्तविज्ञान: स्फ रच्चिद्रपा उपलभ्यन्ते ततस्तेभ्यो ज्ञानमुत्पद्यते इति #युक्त केशनचादयस्तु न मनोज्ञानेन तथा स्फुरच्चिद्रपा उपलभ्यन्ते ततः कथं तेभ्यो मनोज्ञानं भवतीति प्रतीम: पाच च चेतयन्तो न दृश्यन्ते केशपथ न खादयः ततस्त भ्यो मना ज्ञानं भवतीत्यतिमाहसं अपि च यदि केशनखादिप्रतिबन्धमनोज्ञानं ततस्तदुच्छेदे मूलत एव नस्यात् तदुपघाते चोपचतं भवेत * नच भवति तस्मान्वायमपि पक्ष: चोदशमः किञ्च मनोज्ञानस्य सुक्ष्मार्थभेटत्व स्मृतिपाटवादयो विशेषा अन्वयव्यतिरेकाभ्यामभ्यासपूर्वका दृष्टास्तथाहि तदेव शास्त्रमोहा पोहादिप्रकारेण यदि पुन: परिभाज्यते तत: सूक्ष्मतरार्थावबोध उल्लसति स्मृतिपाटबंचापर्वमुज्ज भते एवं चैकवशास्त्र अभ्यासत: सूक्ष्मा भेटत्वशक्को स्मृतिपाटवशक्तौ चोपजातायामन्य ष्वपिशास्त्रान्तरेष्वनावामेनैव सूक्ष्मार्थावबोध: स्मृतिपाटयं चोलसति तदेवमभ्यासहेतुका: सूक्ष्मायभे तृत्वादयोमनो ज्ञानस्य विशेषो दृष्टाः अथ कस्यचिदिहजन्माभ्यासव्यतिरेकेणा दृश्यन्ते ततोऽवश्य ते पारलौकिकाभ्यासहेतुका इति प्रतिपत्तव्यं कारणेन सह कार्यस्थान्यथा उपपनत्व प्रतिबन्धतोऽदृष्टतत्कारणस्थापि तत्कार्यत्वविनिश्चिते: ततः सिद्धः परलोकयायौ जीव: सिद्धेच तस्मिन् परलोकयायिनि यदि कथञ्चिद्रुपकारी चाक्षुषादेर्विज्ञानस्य देहो भवेत् भवतु न कश्चिहोषः क्षयोपशमहेतु या देहस्यापि कथञ्चिद्रुपकारित्वाभ्यपगमात् न चैतावता तन्नित्तौ सर्वथा तन्नित्तिः न हि वङ्गरासादितविशेषो घटो वििनवृत्तौ स्खमूलोच्छदं निवर्तते केवलं विशेष एव कचनापि यथा सुवर्णस्य द्रवता एवमिहापि देहनिवृत्तौ चानविशेषएव कोपि तत्प्रतिबद्दोनिवर्तनां न पुन: समूलं ज्ञानमपि यदि पुनर्देहमाननिमित्तकमेव विज्ञानमिष्यते देहनिवृत्तौ च नि। त्तिमत् ताई देवस्य भस्यावस्थायां मा भूत देहे तु तथाभूते एवावतिष्ठमानेछतावस्थायां कमात्र भवति प्राणापानयोरपि हेतत्वात्तदभावान्न भवतीति WINHIMIN**NX********* 然諾諾諾諾諾諾諾器新器米諾諾諾諾諾器需蹤 For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyarmandie नंदी टी० 米業罪罪業業業業業業蒸蒸糕業業茶業業業離器樂業業 चेत् न प्राणा पानयो नहेतत्वायोगो ज्ञानादेव तयोरपि प्रत्तेः तथाछि यदि मंदौ प्राणापानौ नि:खष्टुमिष्ये ते ततो मंदो भवत: दी! चेताई दीर्घाविति यदि पुनर्देमात्र निमित्तौ प्राणापानौ प्राणापाननिमित्तच विज्ञानं ताई नेत्यमिच्छावशात् प्राणापान प्रवर्तनं भवेत नहि देहभाव निमित्तागौरता श्यामता वा ईच्छावशात् प्रवर्तमानादृष्टा प्राणापाननिमित्त च यदि विज्ञानं तत: प्राणापाननिङ्गासातिशयसम्भवे विज्ञानस्थापि निर्वासा तिशयौ स्यातामवश्यं हि कारणे परिहीयमाने इतिवई मानेचकार्यस्थापि हानिरूपचयश्च भवति यथा महति सत्मिण्ड महान् घटोऽल्प चाल्पीयान न्यथा कारणमेव तत्र स्यात् न च भवत: प्राणापाननि तिशयसंभवे विज्ञानस्यापि निसातिशयो विपर्यवसापि भावात् मरणावस्थायां प्राणापानाति शयसंभयेपि विधानस्य कामादशना तस्यादेतत्तदानौं वातपित्तादिभिर्दोषैर्देहस्य विगुणी कृतत्वात् न प्राणापानातिशय संभवेपि चैतन्यस्यातिशयसंभवोsतएषमतावस्थायामपि न चैतन्य देहस्य विगुणीभूतत्वात्तदसमौनतरमेवं सति एतस्यापि पुनरुज्जीवनप्रसक्त : तथाहि यतस्य दोषा: समी भवन्ति समी भवनं चदोषाणामवसीयतेवरादिविकारादर्शनात्ममत्वं चारोग्य तेषां मयत्वमारोग्य क्षयहडीविपर्यबे इति वचमात् चारोग्यलाभाच्च देवस्य पुनरुज्जी वनं भवेत् अन्यथा देहे कारणमेव न स्थाच्चेतसस्तहिकारभावाभावा ननु विधानात् एवं चि देशकारणता विज्ञानस्य श्रह या स्यात् यदि पुनरुज्जीवनं भवेत् स्यादेतदयुक्तमिदं पुनरुज्जीवनप्रसङ्गापादनं यतो यचापि दोषा देवस्य वैगुण्यमाधाय निहत्तास्तथापि न तत् कृतस्थ वैगुण्यस्य निवृत्तिन विदहन कतो विकार: काष्ठ दहननिहत्ती निवत्तेमानो दृष्टस्तदयुक्तमिह हि किंचित् क्वचिदनिहाच विकारारम्भकं यथा वकिः काष्ठ न हि ध्यामता मानमपि बङ्गिना कृतं काष्ठे पति निवृत्तौ निवते किंचित्पुनः कचिचिव विकारारभाकं यथा स एवाग्निः सुवणे तथाहि अग्नि कृतासुवर्णद्रवता अग्निनिहत्तौ * निवर्तते तथा वाय्यादयो दोथा निवर्त्य विकारारम्भकाश्चिकित्मा प्रयोगदर्शनाद्यदि पुनरनिय विकारारंभका भवेयुस्तान तहिकारनिवर्तनाव चि 派器装器影乖器整器器諾諾諾業狀器誰器器器諾諾 For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 諾諾諾諾諾諾諾諾崇器端米諾米器梁端誰器洲 कित्सा विधीवतेश राम साहीत न च बाच्च मरणात माग्दोषा निववं विकारारम्भकामरणाकाले त्वनिवत्व विकारारम्भका इति एकस्यकत्रैव निवा निवज्य विकारारका कत्यागी कम व नियय विकारारम्भ कमनिवत्व विकारारमाकंच भवितुमईति तथा प्रदर्शनात् नतु विविधो हि व्याधिः साध्योऽसाध्यश्च तब साध्यो निवृत्य स्वभावसमेवामित्यचिकित्साफलवर्ती असाध्यानिपत नौय: नच साध्यासाध्यभेदेन व्याधि वैविध्यमतप्रतीतं सललोक प्रसिद्धत्वात् व्याधिश्च दोषवैषम्य केतस्ततः कथं दोषाणां निवानिवर्त्य विकारारम्भकत्वननुपपत्रमिति तदप्यमत् भवन्य तेनासाध्यव्याधेरेवानुपपत्ते तयाहि असाध्यताव्याधे: कचिदायुच्चयात् यतस्तस्मिन्त्र व व्याधौ समानौषध वैद्यसम्पर्केपि कश्चिन्मियते कश्चिन्त्र कचित्पुन: प्रतिकूलकर्मोदयात् प्रतिकलकर्मोदय जनिता हि श्चित्वादिव्याधिरौषधसहरपि कश्चिदसायो भवति एतच्च विविधम प्यसाध्यत्वं व्याधेः पारमेश्वरप्रवचनवेदिनामेवम ते संगच्छते न भवतो भूतमावताववादिनः कचित्पुनरसाध्यो च्याधिदोषकतविकारनिवर्तनसमर्थस्यौषधस्याभावाई द्यस्य या वैद्योषधसम्पर्काभावे हि व्याधि सर्पनसकलमप्यायुरुप क्रमते ननु वैद्यौषधमपर्कामावादेवास्माकमपि पुनरुज्जीवजं न भविष्यति न हि तदस्ति किञ्चिदोषधं वैद्यौ वा यत्पुनरुज्जीवति तदप्ययुक्तं वैद्यौषधेहि दोषकृतविकारनियर्त नार्थमिप्यते न पुनरत्यन्तासतश्चैतन्यस्योत्पादनार्थ तथा नभ्य पगमात् दोषकृताच विकारामतावस्थायां खयमेव निरत्ता वरावरे दर्शनात् ततः किं वैद्योषधाऽन्वेषणेनेति तदवस्थएव पुनरुज्जीवनप्रसङ्गः अपिच कशिहोषाणासुषशमेष्यकस्मादेव मियते कञ्चिच्चातिदोषदुष्टत्व पि जीर्वात *तदेतत् भवनमते कथं व्यवतिष्ठते आह च दोषस्योपशमेष्यस्ति मरणं कस्यचितपुन: जीवनं दोषदुष्टत्व प्य तन्त्रस्याभवन्म ते अस्माकं तु मतेन यावदायुः कर्म WE विजम्मते तावहोरतिपीडितोपि जीवति पायः कर्मक्षये च दोषाणामविकृतावपि मियते तत्र देवमात्र निमित्त सम्बेदन अन्य देश: कारणसंवेदनस्य सरकारिभतं भवेदुपादानभूतं वा यदि सहकारिभूतं त दिष्यत एव देवस्थापि क्षयोपशम हेतुतया कथंचिदिमाग हेतुत्वाभ्युपगमात् अथोपादान भूतं तद 端端輩器端整器器影業器器器幾難聽聽聽講課着業 For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नंदी टीम युक्तमुपादानं हि तत्तस्य यहिकारेणव यस्य विकारो यथा बदघटस्य न च देहविकारेणैव विकार; सम्बेदनस्य देशविकाराभाषेपि भय शोकादिमा तहिका रदशनात् तत्र देव उपादानं सम्बदनस्य उक्त च भविसत्य हि वहस्तु यः पदार्थों विकार्यते उपादानं न तत्तस्य युक्त' गो गवयादिवत् / एतेन यदुच्यते मातापिटचेतन्य' सत चैतन्यस्योपादानमिति तत्रापि प्रतिक्षिप्तमवगन्तव्यं तत्रापि तल्लिकारे विकारित्वं तदविकारे चाविकारमिति नियमादर्शनात् अन्यच्च यत् यस्योपादानं तत्तस्मादभेदेन व्यवस्थितं यथा मदो घट: मातापिटचैतन्य चेत्सत चैतन्यस्योपादानं तत:मुतचैतन्य' मातापिटचैतन्यादभेदेन व्यवतिष्ठत न च व्यवतिष्ठते तस्माद्यत्किञ्चिदेतन भतधर्मो भतकार्य वा चैतन्यमय चास्ति प्रतिप्राणिस्वसम्बेदनप्रमाणसिहमतो यस्येदसयथोकलक्षणो जीषः बोनय इति युमिश्रणोयुवन्ति तैजसकामयशरीरयन्तः सन्त पौदारिकशरीरेण वैक्रियशरीरेण वाखिति योनयो जीवानामेयोत्पत्ति स्थानानि ताश्च मचित्तादि भेदभिन्ना अनेकप्रकाराः उक्त च सचित्तशातसंहत्तेतरमित्रास्तच्छोभय इति जगच्च जीवाश्च वोनयञ्च जगज्जीवयोनयः तासां विविधमनेकप्रकारमुत्पाद्यनं तधर्मात्मकतथा जानातीति विज्ञायको जगजीवयोनिविनायकः अनेन केवलज्ञानप्रतिपादनात् स्वार्थसम्पदमाह तथा जगत्ग्टणाति यथावस्थितं प्रतिपा दयति शिष्येभ्य इति जगद्गुरुर्ययावस्थित सकलपदार्थप्रतिपादक इत्यर्थः एतेन बकश्चित् शब्दस्य वतिरथं प्रतिप्रमाण्यमपामियते तदपात हटव्यं तथापि ते एक्माङः प्रमेयं वस्तुपरिचिवं प्रापयतामाणमुच्यते प्रमेयं च विषव प्रमाणस्येति प्रामाण्य विषयवत्तयाव्याप्त ततो यदिशयवन्त्र भवति तत्प्रमाणं यथा गगनेन्दीवरचानं न भवति च विषयवत् भाव्दज्ञानमिति नचायसिहो हेतुर्यतो द्विविधो विषयः प्रत्याः परोक्षच तत्र न प्रत्यक्षाः शाब्दधानस्य विषयो यस्य हि ज्ञानस्य प्रतिभामेन स्फटाभनीलाद्याकाररूपेण योऽर्थो मुक्तान्वयव्यतिरेकः स तस्य प्रत्यक्षतस्य च प्रत्यक्षस्थार्थस्थायमेव प्रतिपत्ति प्रकार: सम्भ बदशाम तेनोपरः तहिषयं च तदन्वयव्यतिरेकानुविधायिस्फुट प्रतिभासं ज्ञानं प्रत्यक्षं प्रत्यक्ष शेयत्वात्तन प्रत्यक्षो अर्थोऽनेकप्रकार प्रतिपत्तिविषयो यः 諾諾諾諾器器器器器器諜諜諜諜諾諾光米米米米器米 米諾器器器器器端端器迷器諜諜器器张张张张张器类 For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 而諾器樂器器米諾諾諾諾業张諾器器器謠器器器擺悲 शाब्दप्रमाणस्यापि विषयोभवेत् नापि परोक्षस्तस्थोपि हि निश्चित तदन्वयव्यतिरेकानां तरौयकदर्शनात प्रतिपत्तिथा धूमदर्शनाहरन्यथातिप्रसङ्गात्न च शब्दस्यार्थे न स हि निश्चितान्वयष्यथिरकता प्रतिबन्धाभावात्तादाम्यतदुत्पत्त्यनुपपत्ते तथाहि नवाह्योर्थों रूपं शब्दाना नापि शब्दो रूपमर्थानां तथा प्रतीतेरभावात् तत्कथमेषां तादात्म्य येन याति कृतव्यवस्थाभेदेपि नांतरावकता स्थात् सतकत्वानित्यत्ववत् अपि यदि तादात्यमेषां भवेत्ततोऽनला चलनरिकादिशब्दोच्चारण वदनदहनपूरण पाटनादिदोष: प्रसज्य तन चैवमस्ति तन्नतादाय नापि तदुत्पत्तिस्तत्रापि विकल्पहयप्रसक्त तथा वस्तुनःकिं शब्दस्योत्पत्तिरुत शब्दाहस्सुनस्तन वस्तुनः शब्दोत्पत्तावकृतसंकेतस्यापि पुंस: प्रथमपनसदर्शने तच्छब्दोच्चारणप्रसङ्गः शब्दाहस्तूत्पत्ती विश्वस्यादरिद्रता प्रसक्तिस्ततएव कटककुण्डलायुत्पत्तेः तदेवं प्रतिबन्धाभावाब शब्द स्थायें न सहनांतरीयकता निश्यस्तदभावाच न शब्दाविचितस्यार्थस्य प्रतिपत्तिरपि त्वनिवर्ति तशंकतयाऽस्ति न बेति विकल्पितस्य न च विकल्पितमुभयरूपं वस्वस्ति यत्प्राप्य सहिषयः स्यात् प्रवर्त्तमानस्य तुपुरुषस्य तस्थार्थस्य पृथिव्या मम जनादवस्यमन्यत् ज्ञानांतरं प्राप्तिनिमित्तमुपजायते यत: किञ्चिदवाप्यत इति शाब्दज्ञानस्य विषयत्वाभावः तदसत् विषयवत्वाभावा सिझे परोक्षस्य तद्विषयत्वाभ्युपगमात् यत्पुनरुक्तं न शब्दस्यार्थेन सह निश्चितान्वय व्यतिरेकता प्रतिबंधाभावादिति तदसमीची वाच्यवाचकभावलक्षणेन प्रतिबद्धांतरेण नांत रायकता निश्चयान् शब्दो हि वाह्यवस्तुवाचकस्वभावतया तन्नांतरीयकरातस्तांतरीयकतायां निश्चितायां शब्दाविञ्चितस्यैवार्थस्य प्रतिपत्ति विकल्पित रूपस्य निश्चितं च प्रापयनविषयशाब्दं ज्ञानमिति स्यादेतत् यदि वास्तवसम्बन्धपरिकरितमूर्तयः शब्दास्तहि समाश्रय त निरर्थकतामिदानीसंकेत: स खलु सम्बधो यतोऽर्थप्रतीति सवड्वा स्ततोनिरर्थक; सङ्केत स्वतएवार्थप्रतीतिसिः तदेतदत्यन्तप्रमाणमार्गानभिज्ञत्वसूचकं यतो न विद्यमानत्ये वसम्बन्धो अर्थप्रतीति निबन्धनं किंतु खात्मवानसहकारी यथा प्रदीपस्तथाहि प्रदीपो रूपप्रकाशन भावोपि यदि खात्मज्ञानसहकारिकृतसाहायकस्ततो रूपं प्रकथ 器端柴柴柴紫装需職能带薪养类器能帶灘茶器聯蒂蒂器 For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsus Gyarmandir नंदी टी. 器器黑米諾諾器器梁端端光器器茶器 यति नान्यथा चापकत्वात् न पल धमादिकमपि लिङ्गवस्तु वृत्त्यावङ्गादि प्रतिषहमपि सत्तामाखयण वनगादेमकमुपजायते तदयुक्तमधैरपि ज्ञापकत्वादि सम्बन्धः स्वामज्ञानमपेच्यते तेनासौ विद्यमानोपि नाटहीनः प्रकाशकः / सम्बन्धश्य च परिज्ञानं तदावरणकम क्षयक्षयोपशमाभ्यां तौ च सङ्केत तपश्च रणभावनाद्यनेक साधनसाध्यो ततसमचरणभावनासङ्कतादिभ्यः समुत्पन्नतदावरण कर्मचयक्षयोपशमाना शब्दादांच केवलादप्यये परीत्येन बाच्थवाचक भावलक्षण: सम्बन्धोवगमनपथसति तथाहि सर्वेएव सर्ववेदिन: सुमेरु जंबहीपादीनां न ग्टहीतसंकेता अपि तच्छन्दवाच्या नैव प्रतिपद्यन्ते तैरेवतथा प्ररूपणात् कल्पान्तरवर्तिभिरन्यैरेवं प्रकपिता पति तैरपि तथा प्ररूपिता इति चेत् नतु तेषामपि कल्पांतरवर्ति ना तथा प्ररूपयों को हेतरिति वाच्य तदन्यै रेवं प्ररूपणादिति चेत् यत्रापि स एव प्रसङ्गः समाधिरपि सएवेति चेत् ननु तर्हि सिद्धः सुमेर्वाद्यर्थानां तदभिधा यौकानां च वास्तवः सम्बन्धः सर्व कल्पवति भिरपि सर्ववेदिभिशेषां सुमेर्वादिशब्दवाच्यतया प्ररूपणात् अनादित्वात् संसारस्य कदाचित्कश्चिदग्यथापि मा प्ररूपणामता भविष्यतीति चेत्ना तीन्द्रियत्वे नात्र प्रमाणाभावात् सबैरपि तथैव सा प्ररूपणा कृतेत्यत्रापि न प्रमाणमिति चेन्नान प्रमाणोपपत्त : तथा हि शाक्यमुनिना सम्पतिसुमेर्वादिको * अर्थः सुमेर्वादिशब्दन प्ररूपित: स च सुमेर्वादौ सुमेर्वादिशब्दप्रयोग: संकेतहारेणाप्यमत्स्वभावतायो तयो नोपपद्यते तत्स्वभावत्वाभ्य पगमेच सिह न समीहितमनादावपि काले तयोस्तत्स्वभावत्वात्तत्समानपरिणामस्य प्रवाहतो नित्यत्वात्तत्र सम्बन्धाभ्य पगमात् इत्यं चैतदंगीकर्तव्यमन्यथा नादित्वात् * संसारस्य कदाचिदन्यतोपि धूमादेर्भावो भविष्यन्तीत्येवं व्यभिचारशकाधमधमध्वजादिषु प्रसरन्ती दुनिवारेत्यलं दुर्मतिविश्वंदितेन प्रयासेन तु यदिपार मार्थिक सम्बन्धनिवहखरूपत्वादिमे शब्दास्तात्विकार्थाभिधानप्रभविष्णवस्तहि दर्शनांतरनिवेशि पुरुषपरिकल्पितेषु बाच्चे व तेषां प्रवृति पपद्येत परस्परविसवत्वेन तेषामर्थानां स्वरूपतोभावात् यदपि च विनष्टमनुत्पन्न वा तदपि स्वरूपेण न समस्तीति तत्रापि वाचो न प्रयत्न रन पपि च यदि वाचां सता 罪圣孟器器器諾諾業諾器諾諾諾諾諾諾浴器器器器器 For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 誰誰器张器諾諾然米諾諾諾諾業諜諜罪諾諾諾盡辦 थमन्मरेण नप्रवृत्तिस्तहि न स्यात्कञ्चिदपि वाचोलीकता भवेत् नचैतत् दृश्य ते तस्मात्सर्वमपि पूर्वोक्त मिथ्या तदप्ययुक्तमिह हिधा शब्दा उषा भाषा वर्गको पादानाः सत्यभाषावर्गणोपादानाच तत्र ये वषा भाषा वर्गणोपादानास्त त तीर्थान्तरीयपरिकल्पिता: कुशामसम्पर्कवास मुत्य वासनासम्पादितसत्ताकाः प्रधानरूपं जगदोश्वरकृतं विश्वमित्य वमाकारा नर्थका एवाभ्य पगम्यन्ते ते हि वन्यादवलाइव तदर्थ प्रात्यादिप्रसबविकलाः केवलं तथाविधसंवेदनभोगफलाइति न तैर्थ भिचार: अथ तेपि सत्याभिमतयदा व प्रतिभासन्ते तत्कथमयं सत्यविवेको निरिणय: ननु प्रत्यनाभासमपि प्रत्यक्षमिवाभासते तत स्तत्रापि कथं सत्वासन्य प्रत्यक्षविवेकनिरिणं खरूपविषयपर्यालोचनयेति चेत्तथा हि अभ्यासदयामापन्नाः स्वरूपदर्शनमाबादेव प्रत्यक्षस्य सत्यासत्यत्व मधारयन्ति यथा मणिपरीक्ष्य का मोः अनभ्यासदशामापन्यास्तु विषयपर्यालोचनया यथाकिमयं विषयः सत्यउताहोनेति तथार्थकियासंवाददर्शनतस्तग तस्वभावलिङ्गदर्शनतो वा सत्यत्वमवगच्छंत्यन्यथा त्वसत्यत्वमिति तदेतत्स्वरूपविषयपालोचनयासत्यासत्यत्वविवेकानारणमिहापि रूमानं तथाहि दृश्य न्तेएव केचित्प्रजातिशयसमन्विताः यदवणमात्रादेव पुरुषाणां मिथ्याभाषित्वममिथ्याभाषित्वं वा सम्यगवधारयन्त: विषयसत्यासत्यत्वपर्यालोचनायां त * किमेष वक्ता यथावदाप्त उतनेति तब यदि यथावदाप्त इति निश्चितं ततो विषयसत्यत्वमिति रथावसत्यत्वं मातरविधेकोपि परिशीलनेन लिङ्गतो वा कुत श्चिदवसेयो निपुणेन हि प्रतिपन्ना भवितव्यं यदप्युक्तं यदपि च विनष्टमनुत्पन्न या तदपि न स्वरूपेण समस्तोत्यादि तत्वापि यदि विनष्टानृत्यचयो धार्गमा निकविद्यमानरूपाभिधायिकः शब्दः प्रवर्तते ताईस निरर्थकोभ्य पगम्यते एव ततो न तेन व्यभिचारः यदा तु ते अपि विनष्टानुत्पन्ने विनष्टानुन माया भिधत्त शब्द सदा तविषयसार्वज्ञानमिव सङ्गतार्थविषयत्वात् म प्रमाणमित्व' चैतदङ्गीकर्तव्यमन्यथातीतकल्पांतरवर्ति पार्खादिसर्यनदेशनाभविष्य खचकवादिदेशना च सर्वथा नोपपद्येत तहिषयनाने शब्दश्च वृत्त्यभावात् अथोच्च तानले नलशब्दस्तदभिधानस्वभावतया यमभिधे परिणाममाश्वित्व For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Maha Jan Aradhana Kendra Acharya Shri Kallassagarsur Gyanmandir नंदी टी. 器采张器器器諾諾瞞諾諾諾器業界點器需器 * प्रवर्तते सजले नास्ति जलानलयोरभेदप्रसङ्गात् अथच प्रवर्तते सङ्केतवशाजलेष्यनलशब्दतत्कथं शब्दार्थयो स्तिवः सम्बन्धः सदसत् शब्दस्यान कयक्तिसम न्वितत्वेनोक्तदोषानुपपत्त : तथाहि नानलशब्दस्यानलवस्तुगताभिधेय परिणामोपेक्षीतदभिधानविषय एवैक:स्वभावोपि तु समयाधान तत्मरणपूर्वकतयावि लंबितादि प्रतीतिनिबन्धनत्वेन जलवस्तुगताभिधेय परिणामापेक्षीतदभिधानस्वभावोपि तथा तस्यापि प्रतीते: अन्यथा नितकत्वेन तत्त्वभावप्रसङ्गात् ननु कथमेते शब्दावस्तुविषयाः प्रतिज्ञायन्ते चक्षुरादीन्द्रियसमुत्यबुहाविव शाब्दे चाने वस्तु नोऽप्रनिभासनात्यदेव चक्षुरादीन्ट्रियबुद्धौ प्रतिभासते व्यक्त तराननुयायि प्रतिनियत देशकालं तदेवव स्तुतस्यैवार्थक्रियासमर्थत्वात् नेतरत्परपरिकल्पितं सामान्य विपर्ययात्नच तदर्थक्रियासमर्थवस्तु शाब्दे जाने प्रति भासते तस्मादयस्तुविषया एते शब्दाः तथाचान प्रमाणं योऽर्थशाब्दक्षाने येन शब्द न सहसंस्य टो नावभासतेन स तस्य शब्दस्य विषयः यथा गोशब्द स्वार्थः नावभासते चेन्द्रिगम्योऽर्थः शाब्दचाने शब्देन संस्पटइति यो हि यस्य शब्दस्वार्थः स तेम शब्देन सह संस्पृष्टः भाब्द जाने प्रतिभासते यथा गो शब्देन गोपिण्डः एतावन्मात्र निवन्धनस्वाहाच्यत्वस्येति तदेतदसमीचीनमिद्रियः गम्यार्थस्य थाब्दे जाने न सहा नव भामासिः तथा हि कृष्ण महात मखण्डममणमपूर्वमपवरकात् घटमान येत्युक्तः कश्चित्चानावरणक्षयोपश्यमयुक्तस्तमर्थतथैव प्रत्यक्षमिव शाब्द जाने प्रतिपद्यते तदन्यघटमध्ये तदानयना * यतं प्रतिभेदेन प्रवर्तनात् तथैव च तत्प्राप्त : अथ तवायफ टरूपएष वस्तुनः प्रतिभासोनुभूयते स्फुटाचंच प्रत्यक्षं तत्कथं प्रत्यक्षगम्यं वस्तुथाब्दज्ञानस्य विषय: नेषदोष: स्कुटास्फु टरूपप्रतिभासभेदमात्रेण वस्तुभेदायोगात् तदाह्य कमिबब नौलवस्तुनि दूरामनवन्ति प्रतिपटज्ञाने स्फु टास्फुटप्रतिभासे उप लभ्यतेन च तत्व वस्तुभेदाभ्य गमः इयोरपि प्रत्यक्षप्रमाणतयाभ्युगमात् तवैहायेकसिपि वस्तुनौन्द्रियजशब्दज्ञाने स टास्फु टप्रतिभासे भविष्यतो नच तहोचरवस्तुभेदः अथ वस्व भावपि शाब्दज्ञानप्रतिभामा विशेषात्मत्यपि वस्तुनि शाब्दज्ञानं न तद्याथात्यसंस्पर्शितद्वावाभाव योरननुविधानात् यस्य हि For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० ज्ञानस्य प्रतिभासो यस्य भावाभावावनुविधत्ते तत्तस्य परिच्छ दकं न च शाब्दज्ञानप्रतिभासो वस्तु मो भावाभावावविधत्ते वस्वभावेपि तदविशेषात् तत्र वस्तुनः परिच्छेदकं शाब्दक्षानं रमज्ञानमिवगंधस्य प्रमाणं चात्र यत्नानं यदन्वय व्यतिरेकानुविधा यिनभवति न तत्तहिषयं यथा रूपन्नानं रमविषयं न भवति चेन्द्रियगम्यार्थान्वयव्यतिरेकानुविधायिथाब्दज्ञानमिति व्यापकानुपलब्धि: प्रतिनियतवस्तुविषयत्वं च हि ज्ञानस्य निमित्तव त्तया व्याप्त अन्वयव्यतिरेकानुविधानाभावे च निमित्तववाभाव: स्यात् निमित्तांतरासम्मवात् तेन तहिषय त्वं च निमित्तववाभावाद्विपक्षाद्याप कानुप लब्धाब्यावर्तमानमन्वयव्यतिरेकानुविधानेन व्याप्यते इति प्रबन्धसिद्धिः तदयुक्त प्रत्यक्षज्ञानेणेवमविषयत्व असक्त : तथाहिः यथा जलवस्तुनिजलो लेखिप्रत्यक्षमुदयपदम सादयति तथा जलाभावेपि मरौ मध्यानमानण्डमरीचिका स्वक्षणजलप्रतिभा समुदयमानमुपलभ्यते ततो जलाभावेपि नलज्ञान प्रतिभासाविशेषात् सत्यपि जले जलप्रत्यक्षप्रादुर्भवन् न तद्यथाज्यसंस्पर्थि तनावाभावयोरननुकारादित्यादिसर्व समानमेव अथ देशकालखरूपपर्यालोच * नया तत्मात्यभावादिना च मरुमरीचिकासु जलोखिन: प्रत्यक्ष वांतत्वमवसीयते धान्तं चाप्रमाणं ततो न तेन व्यभिचार: प्रमाणभूतस्य च वस्त्र न्वयव्यतिरेकानुविधायित्वादव्यभिचारएव तदेतदन्यत्रापि समानं तथाहि यथार्थदर्शनादिगुणायुक्तः पुरुषाप्तसत्प्रणीत शब्दसमुत्य च ज्ञानं प्रमाणं न च तस्य वस्वन्वयव्यतिरेकानुविधायित्वयभिचारसम्भवः यत्पुनरनाप्तप्रणीतशब्दसमुत्रानं तदप्रमाणमप्रमाणत्वाच्च न लेन व्यभिचार: यदपि च प्रमाणम् पन्यस्त तदपि हेतोरमिहत्वान्न साध्यसाधनायालं असिहता च हेतोराप्त प्रणीतशब्दस्य वस्तुव्यतिरेकेण प्रवृत्त्यसम्भवात् यत्पुनरिदमुच्यते शब्दश्रूयमाणो बस्वभिप्रायविषयं विकल्पप्रतिबिंब तत्कार्यतया धमडूव वक्रिमनुप्रापयति तत्र स एव वक्ताविशिष्टार्थाभिप्रायशब्दयोराश्रयो धर्मी अभिप्रायविशेषः माध्यः शब्दः साधनमिति तदाह वक्तरभिप्रेतं सूच येयुरिति सएव तथा प्रतिपद्यमानस्य पाश्रयो खिति तत्मापात्मापौय: तथा प्रती तेरभावात् न खलु कश्चिदिह 器諜諜米諾樂器課講業開業张器器架業辦業辦需諾器業 推端米器兼器黑茶器聯米諾諾器兼職兼職器能辨兼職兼職計 For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Maha Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टो 職業器能辨辨證業器器業業業雜器需器灘养紫米器 धुमादिवशि तत्कार्यतया शब्दादभिप्रायविषयं विकल्प प्रतिबिचमनुमिमीते अपि तु वाचकत्वेन बाच्यामधे प्रत्ये तिदेशांतरे कालान्तरे च तथा प्रत्यादि दर्थनात् नच देशान्तरादावपि तथा प्रतीतावन्यथा परिकल्पनं ययातिप्रसङ्गप्राप्त नाग्निधर्म जनयति किन्वष्टः पिशाचादित्यस्था अपिकल्पनाया प्रमङ्गात् अपिचार्थक्रियाया प्रेक्षावान् प्रमायमन् पयति नचाभिप्रायविषयं विकल्पप्रतिबिंब विवक्षितार्थक्रियासमर्थ किंत वाह्यमेव वस्तु नच वाच्यमभिप्राय विषय विकल्पप्रतिबियं ज्ञात्वा वाह्य वस्तुनि प्रतिष्यते तेनायमदोष इति अन्यस्मिन् ज्ञाने अन्यत्र प्रसत्त्यनुपपत्त : न हि घटे परिच्छिन्ने पटे प्रवृत्ति यंका एतेन विकल्पप्रतिबिंबकं शब्दवाच्यमिति यत्प्रतिपच तदपि प्रतिक्षिप्तमवसेयं तत्रापि विकल्पप्रतिषिके शब्देन प्रतिपत्र वस्तुनि प्रत्यनुपपत्त : दृश्यविकल्पाववेकीकृत्यवस्तुनि प्रवल ते प्रति चेत् तथापि तदेव विकल्पप्रतिबिंबकं बहीरूपतयाध्यवश्यति मतो बहि प्रवर्तते तेनायमदोष इति न तयोरे काकरणाभिः पत्यन्सयलक्ष गय न साधायोगात् साधर्मा चैकाकरणनिमित्तमन्यथातिप्रसंगात् पपिच कीतायेकाकरोतीति वाय' सएव विक ल्पइति चेन्न तत्व बाह्यस्खलक्षणानवमामात अन्यथा विकल्पत्वायोगादनवभासिते नचेकीकरणासंभवादतिप्रसक्तः अथ विकल्यादन्यएव कश्चिहिकल्प मे बार्थ दृश्यमित्यध्ययस्यति संततर्हि स्वदर्शनपरित्यागप्रमंगः एवमभ्य पगमेसति बलादात्मास्तित्वप्रसक्तः तथाहि निर्विकल्प कं न विकल्पमर्थ साक्षात्करोति तहगोचरत्वात् ततो न तत्दृश्यमर्थ विकल्पेन महकीकत मतं न च देशकालस्वभाव व्यवहितार्थविषयेषु शाब्दविकल्पेण तहिषयो निर्विकल्पकसंभवस्तत् कथं तत्र तेन दृश्यविकल्पार्थकीकरणं ततो विकल्पादन्यः सर्वत्रदृश्यविकल्यावर्षावेको कुर्वन् बलादात्मैवापपद्यते न च सोभ्यु पगम्यते तस्माच्छब्दो बाह्य स्वार्थस्य वाचकइत्यकामेनापि प्रतिपत्तव्य इतश्च प्रतिपत्तव्यमन्यथा संकेतस्यापि कर्तुमशक्यत्वात्तथाहि येन शब्देन इदं तदित्यादिना संकेतोविधेवन किं संकेति तेन उतासंकेति तेन न तावत् संकेति नानवस्थाप्रसंगात् तस्यापि हि येन शब्देन मकेतः कार्यसेन किं संकेति तेन उत्तासंकेति तेनत्यादि 米岩浆器端狀器諾諾諾諾諾器张器法器諾諾器器器装 For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी० 畢器梁器黑米黑米課業業罪米諾業器洲器默器器 तदेवावन ते अथासंकेति तेन सिहसा शब्दार्थयोर्वास्तव: संबंधति तथा जगदानंद: दह जगच्छब्देन संनि पंचेंद्रियपरिग्रहस्तेषामेव भगवहर्शन देशना दित आनंदसंभवात्ततच जगतां संजिपंचेंद्रियाणा महतस्पंदिसतिदर्शनमावतो नि: यमाभ्युदय साधकधर्मोपदेशहारेण चानंदहेतुत्वादैहिकाधिक प्रमोदकारणत्वाज्जगदानंद: अनेन परार्थसंपदमाह तथा जगबाथः इहजगच्छन्देन सकलचराचरपरिग्रहो नायशब्देन च योगक्षेम वदभिधीयते योगक्षेम कृतनाथ इति विहत् प्रवादात्तता जगत: सकल चराचररूपस्य यथावस्थितस्वरूपमरूपणा हारेण वितथप्ररूपणापायेभ्यः जनाञ्चनाथ इवनाथो जगन्नाथः पनेनापि परार्थसंपदमाह तथा जगबंधु: रजगच्छब्देन सकलपाणिगणपरिग्रह: प्राणिन एवाधिकृत्यबंधुत्वोपपत: ततच जगतः सकलप्राणिसमुदाय रूपस्याप्यापादनोपदेशप्रणयनेन सुखस्थापकत्वात् बंधुरिवबंधुआंगबंधु: सकलजगदव्यापादनोपदेशप्रणयनं च भगवत: सुप्रतीतं तथाचाचारसूत्र मब्बे पाणासवेभूया सजीवा समत्तानहन्तव्बा नमज्जावेयव्या न परिघेतवा न उवहवेयव्वा एसधम्म मुझेधुवेनीए सासए समेच्चलोट खेयन्न हिं पवेइए इत्यादि एतेन संसारमोचकानां व्यापाद्योपकृतये दु:खितमत्वव्यापादनमुपदिशता सकलमार्गप्रकृत्वमावेदितं द्रष्टव्य यतस्त एवमाछः यत्परिणामसंदरं तदापातकटकमपि परेषामाथेयं यथारोगोपथमनमौषधं परिणामसंदरं च दु:खित सत्यानां व्यापादनमिति तथाहि कृमिकीटपतङ्गमसकलावकचटककुष्टि महादरिद्रांधपंग्वादयो दु:खितजंतवः पापकर्मोदयवशात् संसारसागरमभिसवंते ततस्तेषश्वं तत्यापक्षपणाय परोपकारकरणैकरसिकमानसेन व्यापादनी या: तेषां हि व्यापादनेन महादु:खमतीवोपजायते तीबदुःख वेदनाभिभववशाच्च प्राग्वई पापकर्मोदीाँदीर्यानुभवन्तः प्रतिक्षिपन्ति स्यादेतत् किमत्रम माणं यत्त व्यापाद्यमानास्तीन वेदनानुभवतः प्राग्वाडं पापकर्मोदी दीर्यपरिक्षिपंति न पुनरात रौद्रध्यानोपगमतः प्रभूततरं पापमावर्जयन्तीति उच्यते युष्ममिहांतानुगतमेव नारकवरूपापदर्शकं वच: तथाहि नारकानिरंतरं परमाधार्मिकसुरैताडनभेदनोत्कर्त नमूल्यारोपणाद्यनेक प्रकारमुपहन्यमाना: 器器潔张器器茶器端盤點素器恭盟流器器諾諾 For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी 裝業業業兼差賺装業業業業業業装業業業兼差兼業業業 परमाधार्मिकसराभावे परस्परोदौरित तौत्रवेदना रौद्र्ध्यानोपगता अपि प्राग्ववमेव कर्मक्षपयंति नापर्वपापमधिकतरमुपाय ति नारकायुबंधासंभवात् तदसंभवश्चानंतरं भूयस्त बोत्पादाभावादपि च यतएव रौद्रध्यानोपगता अतएव तेषां प्रभूततरप्राग्वड्डपापकर्मपरिक्षय: तीसंशभावात् न खलु तीवसं लोयाभावे परमाधार्मिकमरा अपि तेषां कर्मक्षपयित यतास्ततो रौद्रादिध्यानमुपजनयंतोपि व्यापादका थापाद्यानासुपकारकारकइत्वं च व्यापादनतस्ते पामुपकारसंभवे येतदृव्यापादनमुपेक्षते प्रतिषेधतिवा तेमहापापकारिण: येपुनः प्रागुपालपुण्यकर्मोदयः वयत: सुखामिकामनुभवतोवतिष्ठतेन तेव्यापा *दनीयास्तेषां व्यापादने मुखानुभववियोगभावेनोपकारसंभवात् नच परहितनिरताः परोपकृतये सरंभमातन्वते तदेतदयुक्त परोपकाराहि मएव सुधिया* विधयोय पात्मनउपकारको नच परेषां व्यापादनेनोपमतिकरणे भवत: कमप्यपकारमाचामहे तथाहि परेषां व्यापादनेकाभवत: उपकारः किंपुण्यवंधः उतकर्मचय: तबननावत् पुण्यवंधः परेषामन्तरायकरणात हि परे यदिभवतानव्यापाद्यरं स्तनस्तपरान् सत्वान् व्यापाद्य पुण्यमुपार्जवे युापादिनाच परमधे अथक्कापूति व्यापादनं पुण्योपार्जनांतरायकरणं नच पुण्योपार्जमांतरायकृत् पुण्यमुपार्जयति विरोधात्मवस्य पुण्यप्रस च एतेन यदुक्त परि शामसुंदरं दुःखितमत्वानांच्यापादनमिति सदसिहं द्रष्टव्यं पुण्योपार्जनांतरायकरोन परिणामसंदरत्वायोगात् अथ कर्मक्षयाति पक्षः मनु तत्कमकि सहेतुकमुताहेतुकं सहेतुकमपि किमज्ञान हेतुकमुता हिंसाजन्यमुताहोवधजन्यं तत्र न तावदज्ञानहेतुकमज्ञानहेतुकतायां हिंसातोनिवृत्त्यसंभवात् यो हि निमित्तोदोष: सततप्रतिपक्षसेवायां निवत ते यथाहिमज्जनितं शीतमनलासेवनेन चाज्ञानस्य हिंसाप्रतिपक्षभूता किंतुसम्यग्ज्ञानं तत्कथम ज्ञान हेतुककर्महिंसानोविनिवर्त ते अथाहिंसाजन्यमितिवदेत् तदपि न युक्तमेवं सतिमुक्तानामपि कर्मबंधप्रसक्त स्त घामहिंसकत्वात् अश्व हिंसाजन्ययोवं ताई कथं हिंसात: एवतस्य निवृत्तिनहियत एवयस्य प्रादुर्भावस्ततएव तस्व निवृत्तिभवितुमईतिविरोधात् न खनजीर्थप्रभवोरोगोमुहुरजीर्णकरणावि 諾器器乐器諾諾諾諾諾諾器器需諾器器誰器装器器 For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी 職業聯影業業業業张狀能兼義兼潍柴柴柴 * निवर्ग ते ततः प्राणिकिंसोत्पादितकम्म नित्यर्थमवश्वमहिमामेवनीय उक्तं च तम्हापाणिवहोवज्जियम कमा खवणहेज उवहविरई काययासंवररूव त्तिनियमेण अथाहेतकं न तर्षितदति घरविषाणवत् तत्कथं तदपगमाय प्राविधोद्यमो भवतः अवाहेतुकमस्ति यथाकाशताकाशस्खे बतखापिन * कथंचन विनाशइत्यफलत्वान्न कार्यप्राणिवधः यदप्युक्त ये तु प्रागुपासपुण्यकर्मवशतः सुखासिकामनुभवन्तोवतिष्ठते न ते व्यापादनीया इति तदप्ययुक्त * यतः पुण्यपापक्षयान् मुक्तिस्ततो यथापरेषां पापक्षपणाय व्यापादनेभवत: प्रतिस्तथा पुण्यक्षपणायापि भवतु अथ पापदुःखानुभवफलं ततो व्यापादनेन * दुखोत्पादनतः पापं क्षयितु शक्यं पुण्य वासातानुभवफलं ततस्तत्कथं दुःखोत्यादनेन क्षपयितुं शक्य सातानुभवफलं हि कर्मसातानुभवोत्पादनेनैव क्षप यितुं शक्य नान्यथा तदपि न समीचीनं यतोयत् पुण्य विशिष्ट देव भवधेदनीयं तन्मनुष्यादिभवव्यापादनेन प्रत्यासन्त्रीक्रियते प्रत्यासन्नीकृतं च प्रायःस्वल्प * कालवेद्य' भवति ततएवं पुण्य क्षपणस्यापि संभवात्कथं न व्यापादनेन पुण्यपरिक्षयः अथ व्यापादनानन्तरं विशिष्ट देव भवबेदनीयः पुण्योदयः संदिग्धः * कस्यचित् पापोदयस्थापि संभवात् ततोनव्यापादनं पुण्यमनुभवत: कर्तु मुचितं यद्य वमितरत्वकथं निश्चयः इतरवापिहि संदेहएव तथाविधदुःखितोपियदि मार्यते तईिनरकदुःखानुभवभागी भवति अमारितश्च सन् कदाचनापि प्रभूतसत्वव्यापादनेन पुण्यमुपाय विशिष्ट देवादिभवसुखभागीभवेत् ततो दु:खिता नामपि व्यापादनं न भवतोयुक्तमेवं च सति संदिग्धामकोपि हेतापादनस्य परिणामसुंदर त्वसंदेहात् यदप्य त युष्मत्यिहांतानुसतं नारकखरूपोदर्शक वचइत्यादि तदप्यसमीक्षिताभिधानं सम्यगम्मत्मिहातापरिचानात् अखत्मिहातेजावं नारकस्वरूपव्यावर्णनानारकाणा परमाधार्मिकसुरोदीरितदुःखानां परस्परोदीरितदुःस्नानां वावेदनातिशयभावतः संमोहमुपागताना नातीवपरत्वसंक्त शो यथान व केषांचित् मानवानां संमूढानां तथाहि मानवालकुटा दिप्रहारजजरीकृतथिर: प्रभृत्यवयवावेदनातिशयभावतः संमृदचेतनानासीव परत्वसंक्तिश्चमाना उपलभ्यन्ते तथानारका पमि सदैव द्रष्टव्याः ततस्तथा 而张業業梁梁梁梁器深紫梁諾樂器器器器器器業狀器 For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra wwakobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. 加諾米米米諾器端端端端端端諾諾盡誤光器器 विधतीजसथाभावाचारकाणां नाभिनवप्रभूततरपायोपचयः यद्येवं ताई समोहोमहोपकारी तथाहि सम्मोतवथानपरत्वातीव संक्ल शास्तीत्रवेदनाभाव तच माम्बवपापकर्मपरिक्षयः संमोहन हिंश्रव्यापारादुपजायते ततोरिसकामहोपकारीण इति सिहमस्मत्समोहितं तदयुक्तं हिंसकानां परपीडोत्पादनत: क्लिष्टकर्मबंधप्रसक्त: न खल पापस्य परपीडामतिरिच्यान्यचिबंधनमीक्षामहे बदिस्यात्तहिमुक्तानामपि पापबन्धप्रसंगस्तेषामहिंसकत्वान्ततः कथमिवसचे तनो मनसापिपर व्यापादयितुमुत्महे इत्यलंपापचेताभिः सक्षप्रसंगेन तथाजयति जगत्पितामह इति ग्रंथाच 530 सजगच्छन्दन सकलमत्वपरिग्रहा ततच जगतां सकलसत्वानां नरकादिकुगतिविनिपातभयापायरक्षणात्मितेव पितासम्यग्दर्शनमूलोत्तरगुणसंततिस्वरूपो धर्म: स हि दुर्गती प्रपततो जंबन रक्षतिशुभेच नि:श्रेयसादौ स्थाने स्थापयति स्थाचोक्त निरुतशास्त्र वेदिभिः दुर्गतिप्रसृतान् जंवन्यस्माद्वारयतेत: धत्तेचैतान् शुभेस्थाने तस्माहर्म इतिमतः ततः सकलस्यापि प्राणिगणस्य पिटतल्यः तस्यापि च भगवान् अर्थतस्तेन प्रवीतत्वात् ततो भगवान् जत्यिताम: जयतीति पुन: क्रिया भिधानवाधिकाराददुष्ट उक्त च समायभाणतवो महेसुउवए मथुडूपयाणेसु संतगुणकित्तणमु यनहोतिपुणारत्तमोसाउ 1 अनेनापि परार्थसंपद माह भगवानिति भग: समग्रेड, दिलक्षण: आचच ऐश्वर्यस्व समग्रस्वरूपस्य यशसः श्रियः धर्मस्वाथ प्रयत्नस्य पसाभग इतौंगनार भगोस्खास्तीति भगवान् अनेन स्वपरार्थसंपदमाह स्वपरोपकारित्वादेम्वर्यादेः स देवमनादिमंतोनंता तीर्थकृत इति ज्ञापनार्थ सामान्यतस्तीर्घकनमस्कारमभिधाय सांप्रत ___ भयवं 1 जयद् सुयाणं पभवो तित्थयराणं अपच्छिमो जय जयद् गुरुलोगाणं जयद् महप्पामहाबौरो भई जगु ज जयवंताप्रवत्र्यो जयहोज्योतेहनी जियो विषयकषावरूप बमुचिछे तेहनेटालवेकरी सदापवित्रले नानेकरीप० मोटीप्रभा के जेहनोतवासु श्रुतसिहांत 諾柴業諾諾諾器米米諾諾諾論諾狀张器諾諾器器諾米 भाषा For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaithong Acharya Shri Kallassarsur Gyanmandir नंदी टी. सकल सांसारिकदुःखातंकसमुच्छ दा प्रतिहतशक्तिपरमौषध कल्पप्रवचन प्रतिपादकतया सत्रोपकारित्वावर्तमानतीर्थाधिपते भगवईमानस्वामि नो नमस्कारमभिधिस्मराह जयइत्यादि जयतीति पूर्ववत् श्रुतानां खदर्शनपरदर्शनानुगतसकल शास्त्राणां प्रभवंति सर्वाणि शास्त्राण्यस्मादिति प्रभवः प्रथम उत्पत्तिकारणं तदुपदिष्टमर्थमुपजीव्य सर्वेषां शास्त्राणां प्रवर्तनात् परदर्शनशास्त्र ष्वपिडियः कश्चित्ममीचीनोऽर्थः संसारासारता स्वर्गापवर्गादि हेतुः प्राण्यक्तिमादिरूपः सभगवत्प्रणीतथास्त्र भ्य एव समुतोवेदितव्यो न खल्य तौद्रियार्थपरिज्ञानमंतरेणातौद्रियः प्रमाणावाधितोऽर्थः पुरुष मात्र णोपदेष्टुं शक्यते अविषयत्वात् न चातौंद्रियार्थपरिज्ञानं परतीर्थकानामस्तोत्येतदओवच्यामः ततस्त भगवत्प्रणीत शास्त्रेभ्यो मौलं समीचीनमर्थ लेशमुपादाय पचादभिनिये शवगतः स्वस्वमत्यनुसारेणतास्ताः स्वस्वप्रकृयाः प्रपंचितवंत: उक्त'च स्तुतिकारेण सुनिश्चितंनः परतंत्रयुक्तिष स्फुरति या कश्चनसूक्तिसंपद तपैवताः पूर्वमहार्णवोरिथताजगुः प्रमाणं जिनवाक्यविमुखः 1 याकटयन्बोपियपयापनाय यतिमामाग्रणी: खोपनाशब्दानुशाशनहत्तीवादौ भगवतः स्तुतिमेवमार बीबीरममतं ज्योतिनत्यादि सर्ववेदसां पत्र च न्यासकताव्याख्या सर्ववेदमा सर्वज्ञानानां स्वपरदर्शनधि सकलशास्त्रानुगत * परिज्ञानानामादि प्रभवप्रथममुत्पत्तिकारणमिति अतएव चेतवतानामित्यत्व बहुवचनमन्यथैक वचनभेष प्रयुज्यते प्रायः श्रुतशब्दय केवल द्वादशांगमात्र वाचिन: सर्व वापि सिद्धांतेएकवचनांततया प्रयोग दर्शनात सर्वश्रुतकारणत्वेन भगवतः स्तुतिप्रतिपादने इदमप्यावेदितं द्रष्टव्य सर्वाण्यपि श्रुतानि पौरुषे भाषा * नोप मोटोउत्पतिस्थानको तिधर्मतिनाथापणहार एशवाउत्तमगुणाकरीने पूजितके ते२४ तीर्थकरानेविषेच० बमणभगवंत श्रीमहावीरदेवचरमके हलोहनीजवहोज्यो सर्वदाकालेवली ज जयहोज्योगु लोकतेसावमाधवौ बावकत्राविकादि कतीनलोकनागु० गुरुतेसर्थ नाहितभणी धर्म नाकरणहा रछे तेजनोज जयहोज्योम जेकय रुपमबनेजीयवे करीतेहनोम मोटोज्ञानमया मामातथामा घोरपरिमानासरणार जीपणहारछे तेभग्रीमो 業张张器法器法器米諾諾諾米米諾諾器器器器諾諾器 誰杀杀器縱深號器深渊號樂器器器米米諾諾器杀器業 For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 器業狀諾器樂器器器諾諾器器業器器哭器器聚罪業 याण्य वम किमप्यपौरुषेयमस्ति पसंभवात् तथापिशास्त्र वचनात्मकं वचनंच नात्वोष्टपुटपरिस्पंदादिरूप पुरुषव्यापारात्वया व्यतिरेकानुविधायिततस्तद * भावे कथं भवतिन खलु पुरुषव्यापारमंतरेण वचनमाकायेधनदुपलभ्यते अपिच तदपौरुषेयं वचनमकारणत्वाचित्यमभ्युपगम्यते सदकारणवन्नित्यमिति * वचनप्रमाण्यात् ततश्चात्त्रविकल्पयुगलमवतीयते तदपौरुषेयंवच: किंमुपलभ्यख भावमुतानुपलभ्वस्वभाव तत्र यद्यनुपलभ्यस्वभाव ताईतस्य नित्यत्वेनाभ्युप गमात्कदाचिदपि खभावाप्रच्यते: सर्वदेवोपलंभाभावप्रसंग अथोपलंभखभावं तरिसर्वदासुपरमेमोपलभ्यत अन्यथा तत्स्वभावताहानिप्रसंगात् अथोपल भ्य स्वभावमपि सहकारिप्रत्यय मयेक्षोपलंभमुप जनयतितेन न सर्वदोपखंभप्रसंगस्तक्ष्युक्तमेकां नित्यस्य सहकार्यपेक्षाया प्रयोगात् ततोविशेष प्रतिलभ लक्षणाहितस्य तत्रोपे ज्ञावदाइ धर्मकीर्तिरपेक्षाया विशेष प्रतिलभ लक्षणात्वादिति नच नित्यस्य विशेषप्रतिलभोस्ति अनित्यत्वापत्ति: तथाहि सविशेष प्रतिलभस्तात्वात्मभतस्ततो विशेष जायमाने सएष पदार्थस्तेन रूपेण जातोभवति प्राक्तनंत्वविशिष्टावस्था बक्षर्णरूप विनिष्टमित्यनित्यत्वापत्तिः अधोच्चत मविषेष प्रतिलभोनतस्थात्मभत: किंतव्यतिरिक्ततत् कथमनित्यत्वापत्ति: यद्येवंतहि कथंमतस्य सहकारीनहि तेन सहकारिणा तस्य वचनस्थकिमय पकि यते भिन्नविशेषकरणात् अवभिन्बोपि विशेषस्तस्यसंबंधी तेन तत्मबंध विशेष करणात्तस्यास्युपकारी द्रष्टव्यति सहकारीयपदिश्यने नमुवियेषेणापि सह तस्य वचनस्यक: संबंधोनतावत्तादात्म्यं भिन्नत्वेनाभ्यु पगमात् नापि तदूत्पत्तिर्विकल्पहवानतिकमात्तथाहि किंवचनेन विशेषोजन्यते उतविशेषेण बच्चनं तवन तावदाद्यःपेक्षा विशेषस्य सहकारिगोभावात् नापिहितीयोवचनस्यनित्यया कर्तमशक्यत्वात् अथमाभूहचन विशेषयोजन्य जनकभाव आधारा धेवभावो भविष्यति तदप्यसमीचौनाधाराधेय भावस्थापि परोपकार्योपकारक भावापेक्षत्वात् तथाहि बदरंपतन धर्मकं सत्कुडे नखानंतर देशस्थायि तया परिणामिजन्यते ततस्सयोराधाराधेयभाव उपपद्यते वचनेनत नवियेषोजन्य ते तस्यान्वतोभावात्ततः कथमनयोराधाराधेयभावः अथ तेन विशेषेश्वचनस्यो 而架業業张業諾諾米器器器端器器器需器器器誘 For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Kasagar Gyanmandir a. M 罪業张業器架諾黑罪器罪罪業端端點業業需光器需要 पकारः कश्चिक्रियते तत: सतस्य संबंधीननुस उपकारस्ततो भिन्नाभिन्चीवेत्यादितदेवावर्त ते इत्यनवस्था पिचकुतःप्रमाणाहचनस्था पौरुषेयत्वाभ्युपगमः कार स्मरणादिति चेवतस्था सिद्धत्वात्तवाहि स्मारंति जिनप्रणीतागम तत्त्ववेदिनो वेदस्यक नपि प्पलादप्रभातन सकर्त सारणवादस्तेषां मिथ्यारूप इतिचत् कइदानीमे वसतिपौरुषेयः सर्वस्याप्यपौरुषेयत्वप्रसक्त तथाहि कालिदासादयोपि कुमार संभवादिष्यात्मनमन्य वा प्रणेतार मुपदिशं त एवं प्रतिक्षेप्तुं शक्यं ते मिथ्यात्वमात्मन मन्य वा कुमार संभवादिषु प्रयोतार मुपदिशतीति तत: कुमार संभवादयोपि ग्रंथाः सर्वेप्यपौरुषेया भवेयुस्तथाचक: प्रति विशेषो वेदेयेन स एव प्रमाणतयाभ्युपगम्य तेन येषागमाः अपिच यौनाकोणेरपि पूर्वमहर्षभिः सकत त्वं वेदस्याभ्यु प गतमेव तथाचता थः गिराहचचकु: सामानि सामगिराविति अथ तत्र करोतिः स्मरणे वर्ततेन निष्पादने दृष्टच करोतिरयातरेपि वर्तमानो यथासंस्कारः तथाच ल के वक्तारः पृष्टमे कुरुपादी मेकवि ति अवहि संस्कारे एव करोति वर्ततेना पूर्वनिवत्त नं संभवत्व शाक्यक्रियत्वात्ततोऽन्यथा नुपपत्त्यासंस्कार एव करातिर्वत ते वेदविषयेत नान्यवानुपपन्यत्वं किमपि निबंधनमस्ति ततः कथं तत्रस्पर वर्तयितुं शक्यते स्यादेतद्यदि वेदविषये करोति स्परणेन वर्षे त तर्षि वेदस्य प्रमाण्य नस्यादथच प्रमाण्यमभ्य पगम्यते तच्चा पौरुषेयत्वा देवान्यथा सर्वांगमानामपि प्रामाण्यप्रसक्त : ततोऽवापि करोति प्रमाण्या न्यथानुपपत्त्या स्पारणेवच तेइति तदेतदसत् इतरेतरात्रयदोष प्रसंगात् तथाहि प्रमाण्य सिद्धेसति तदन्यथानुपपत्त्याकरोते: स्मरणे वर्तनं करोते मारणे वृत्तौचापौरुषेयत्वसिहित: प्रामाण्यमित्य का सिद्धावन्यतरासिद्धिः अनेकांतिकं च क रस्सारणं वटवटे वैश्रमण इत्यादि शब्दानां पौरुषेयाणामपि कार* पतेः यत्नवान् तत्कारमुपलभ्यते एवेतिचेत् नावश्यंतदुपलभसंभवनियमा भावात् किंवा पौरुषेयत्वेनाभ्य पगतस्य वेदस्य कर्तानवास्ति कश्चित्पौरुषेयत्वेना भ्युपगतस्य वटवटे वैश्रवण इत्यादिरस्तीति न प्रमाणात्कुतञ्चिद्दिनिश्चयः किंतु परोपदेशात् सबभवतो न प्रमाणं परस्य रागादि परीतत्वेन यथावस्तु 深業課業業業業將繼器架米器洲米米米米米米 For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टीव 器器器器法器器器需諾諾諾諾器器器器器器器张器 तवारिज्ञानात् ततः कर्त भाव संदेह इति संदिग्ध सिहोण्ययं हेतः एतेन यदन्यदपि साधनम वादीई दबादी वेदाध्ययनं सर्वंगुर्बध्ययन पूर्वकं वेदाध्ययन स्वादधुनान वेदाध्ययनवदिति तदपि निरस्तमवसेयं पौरुषेयत्व साधने सर्वस्याप्य पौरुषेयत्व प्रसक्त तथाहि कुमार संभवोध्ययनं सर्वगुव ध्ययनपूर्वक कुमार संभवाध्ययनत्वादि दानौंतन कुमारसंभवाध्ययनवदिति कुमार संभवादी मामध्ययनादिता सिद्दरपौरुषेयं दुर्निवारं न च तेषाम पौरुष्यत्वं स्वयं करणपूर्वकत्वेनापि तदध्ययन स्थभावा देवं वेदाध्ययनमपि किं चित्स्वयं करण पूर्वकमपिभविष्यतीति वेदाध्ययनत्वादिति व्यभिचारी हेतुः स्यादेतवे दाध्ययन स्वयं करण पूर्वकं न भवति वेदानां स्वयं कर्त मशक्तः तथाचावप्रयोगः पूर्वेषां घेदरचनायामशक्तिः पुरुषत्वादि दनौंत न पुरुषवदिति तदप्ययुक्तमत्वापि हेतो व्यभिचारात् तथाहि भारतादिष्विदानौंतन पुरुषानामयता वपि कस्यचित्यु रुषस्य व्यासादेःशक्ति व्यने एवं वेदविषयेपि संप्रति पुरुषाणां कर्तुं मशक्का वपि कस्य चित्प्राक्तनस्य पुरुष विशेषस्य शक्तिर्भविष्यतीति अपिच यथाग्नि सामन्यन्याचाप्रभवत्व मरणि निर्मथन प्रभवत्वंच परस्यमबाध्यबाधकत्वान्त्रविरुध्धते कोयन विरोधोग्निश्च स्वात्कदाचिदरणिनिर्मथनपूर्वक: कदाचित् ज्यालान्तरपूर्वकच ततो यथायोपि पषिकलतोग्नि ज्वालान्तरपूर्वको नारणिनिर्मथन पूर्वकः पथिकाम्निवादाद्यानंतराग्निवदित्ययं हेतळभिचारी विपक्षे वृत्तिसम्भवात्तथा वेदाध्ययनमपि विपक्षे वृत्तिसम्भवाद्यभिचार्ये च तथाहि वेदाध्ययने ख्यं करणापूर्वकत्वमध्ययनान्तर पूर्वकत्वं च परस्परमवाध्यबाधकत्वादविरुव सतश्च वेदाध्ययनमपि स्थात्किञ्चित्स्वयं करण्यापूर्वकमपौति यदा त्वेवं विशेष्यते यस्तु तथाविधः खयं कृत्वाध्येतुमसमर्थस्तस्य वेदाध्ययनमध्ययनान्तरपूर्वकमिति सदा न कश्चिदोषः यथा याहयोऽग्नि ज्वालाप्रभवो दृष्ट साहश: सर्वोपि ज्वालाप्रभवइति वस्तु वा सर्व वेदाध्ययनमध्ययनान्तरपूर्वकं तथा वमनादिता सिहवेदस्य नापौरुषेयत्वं पथातएवानादितामाबादपौरुषेयत्वसिट्विरिषते नहि डिम्भकपांशु क्रीडादेरपि पुरुषव्यवहारस्थापौरुषेयत्तापत्तिस्तस्थापि पूर्वपूर्वदर्शनप्रवृत्तित्वेनानादित्वात् अपिच स्करपौरुषेयावेदा यदि पुरुषामादिः 諾器諜米業能器需諾諾米諾諾器器端諜業器 For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsul Gyanmandir www.kabatirth.org नंदी टी. 器辈辈業黑幕器器鉴業器器業器装器来業業聚落蒂業 स्था दाध्ययनं चानादि सदष्याय पुरुषस्थाध्ययनान्तरपूर्वक न सिध्यति अध्याययितरभाषाम् नच पुरुषस्य ताखादिकरणग्रामाण्यापाराभावात् स्वयं शब्दा वनंति ततो वेदस्य प्रथमोध्येता कर्तववेदितव्यः अपि च यबस्तु यतकमन्वयव्यतिरेकाभ्यां प्रसिद्ध तज्जातीयमन्यदण्याष्टोतकं ततो हेतोर्भवतीति सम्प्रतीयते यथेन्धनादेको वरिष्टसातसमानखमावो परोप्यष्टोतकः तत्समानहेतुकः सम्प्रतीयते लौकिकेन च शब्देन समानधर्मा सर्वापि वेदिक: गब्द राशिस्ततो लौकिकवह दिकोपि शब्दराशि: पौरुषेयः संप्रतीयतां स्थादेत दिके तु शब्देषु यद्यपि न पुरुषो हेतुस्थापि पौरुषेयाभिमतशब्दसमानाविशिष्ट पदवाक्यरचना भविष्यति ततः कथं तहमानधर्मतामवलोक्य पुरुषहेतुकता तेषामनुमीयते तदेतहालिशजल्पितं पदवाक्यरचना हि यदि हेतुमन्तरेणापी थते तत पाकस्मिकी सा भवेत् ततश्चाकाशादावमि सा सर्वत्र सम्भवेत् पहेतुकस्य देशादिनि यमा योगात् न च मा सर्ववापि सम्भवति तस्मात्पुरुषएव * तस्या हेतुरित्य व वश्यं प्रतिपत्तव्य अन्यच्च पुरुषस्य रागादिपरीतत्वेन यथावस्तु परिचानाभावात्तत्प्रणीतं वाक्यमयथार्थमपि सम्भाव्यते इति शंशय हेत: * पुरुषो कीर्णः स च संथथो पौरुषेयत्वाभ्य पगमेपि वेदवाक्यानांतदवस्थएव तथा हि स्वयं तावत्पुरुषो वेदस्वार्थ नावरुध्यते रागादिपरीतत्वात् नाप्यन्यत: पुरुषान्तरात्तस्थापि रागादिपरीतत्वेन यथा तत्वमपरिज्ञानादय जैमनिश्चिरतरपूर्वकालभावी पटुप्रचः सम्यक्वेदार्थस्य परिज्ञाना सा ततः परिचानमभ दिति नहि सर्वपि पुरुषाः समान प्रज्ञा मेधादिगुणा इति वक्त शक्य सम्प्रत्यपि प्रतिपुरुषं प्रज्ञादेस्तारतम्यस्य दर्शनात् ननु सज्ज मनिः पुरुषो वेदस्वार्थ यथावस्थितमवगच्छतिया ति कुतो नित्रवः प्रमाणेन सम्बादादितिचेत् तत्वतीन्द्रियेष्वर्थेषु न प्रमाणस्थावतारो यथाग्निहोन वनस्य स्वर्गसाधनत्व वयचा तौद्रिया भवेदिव्यावर्णन्ते तत्कथंतत्र सम्बाद अब येष्वर्येष्ववाहयां प्रमाणसम्भवस्ताद्विषये प्रमाणसंवाददर्शनादतीन्द्रियाणामस्थांना स सम्यक परिचा ताभ्य पगम्यते बदयुक्तं रागादिकलुषिततया तस्यातीन्द्रियार्थपरिमानासम्भवादन्यथा सर्वेषामप्यतीन्हियार्थ प्रदर्शिन्य प्रसतिसतसात्क तातीन्द्रियार्थव्याख्या 罪需器諜諜諾諾諾諾諾諾諾諾諾淫羔羊諾諾諾滿謊 For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kallassagarsun Gyarmandie मिथिच पपिचागमोऽर्थतः परित्रातः सन् पेशावतामुपयोगविषयो भवति मापरिचातायशब्दोगपत्मासं ततोऽर्थः प्रधान सचेत्पुरुषप्रणीत: किं शब्दमावस्या नंदी टी. पौरुषेवत्वपरिकल्पनेन निरर्थकत्वात् तत्रान्यतोपि वेदार्थस्य सम्यगवगम: नापिवेदः स्वकीयमर्थमुपदेशमन्तरेण स्वयमेव साक्षादुपदर्शयति ततो वेदस्खेष्टार्थ प्रतिपत्थु पायाभावादग्निहोत्र जुळयात् स्वर्गकामइति श्रुतौ यथावेदप्रामाणिकैरयमर्थः परिकल्पाते ताद्याञ्जति प्रक्षिपेत् स्वर्गकाम पूति तथा यमप्यर्थ त: किं न कल्पते बादेतसमास वर्गकामतिनियामकाभावादुक्तं च स्वयं रागादिमावार्धं वेत्तिवेदस्य नान्यत: नवेदयति घेदोपि वेदार्थस्य कुतो गति त तोग्निहोत्रज यात्वर्ग कामइति श्रुतौपादेवखमांसमित्येषनार्थ इत्यत्रकाप्रमारथयएवशाब्दो व्यवहारोलोके प्रसिद्धः सववेदवाक्यार्थनिश्चय निबंधनन च लोकग्निहोत्र शब्दस्य समांसंवाच्य नापिजुड्यादित्यस्य भक्षणंतत्कथमयमर्थः परिकल्पते तदयुक्त नानाहि लोकशब्दाकढ़ायथागोशब्दः अपि च सर्वेशव्दाः प्रायः सर्वाथानांवाचकाः देशादिभेदतोद्भुत विलंबिवतादिभेदे न तथाप्रतीतिदर्शनात्तथाधिविडस्यायें देश मुपगतस्य मारिशब्दात् झटितिवर्ष विषयाप्रतीतिरुपजायते विकस्विताचोपसर्ग विषयावहार्य देशोत्यवस्व द्रविडदेशमुपगतस्य शीघुसपसर्ग विषयाप्रतीतिविलंबिताचवर्ष विषयाएवमनयादिशा सर्वेदिया सर्वेषामपि चम्दाना सर्वार्थवाचकत्वं परिभावनौयं गचवाच्यमेवमति घटयब्दमान श्रवणा दखिलार्थप्रतीति प्रसंगोयथाच्चयोपथममयबोधप्रत्त: #क्षयोपशम चमकेताद्यपेक्ष इति तदभावेनभवति ततोऽग्निहोत्रादि शब्दस्य स्वमांसादिवाचकत्वे प्यविरोधति लोकिकथाब्दस्य व्यवहाराच सरणेपिनवेदिक वाक्यानामभिलचितमियतार्थप्रतिपत्तिः किंचलोकिक प्रसिहनैवशाब्देन व्यवहारेणवयं वेदवाक्यानां प्रतिनियतम) निश्चेतमुद्दाक्ताः लौकिकचगाब्द व्यवहा रानकधा परिसवमानोदृष्टः संकेतवयत: प्राय: सर्वेषामपिशब्दानां सर्वार्थप्रतिपादनशक्ति संभवात् सतोलोकिके नैवशाब्दैन व्यवहारेणास्माकमाशंकोदयादि कोनार्थ: स्यात्किंष्टताद्याहुतिप्रक्षिपेत् स्वर्गकामइति उताोच्चमांसंचादेदिति तत्कथंततएवनिमयः कर्नु वुध्यते नहियोयत्नसंशयहेतः अ तत्वनिश्चयमुत्पाद 1柴柴米紫米米諾米米米米業諾諾諾諾諾辦業装蒂諾斯」 離職需灘業需器需帶離職器帶着業聯灘灘謝震業誰誰對 For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Maharjan Aradhana Kendra Achana Shei Kallassagarsun Gyarmander नंदी 一驚業業器罪業器器器器器器罪業张聚紫課業課業: यितुं यत इति अपिचनकांते न वेदेलौकिकशब्द व्यवहारानुसरणं स्वर्गोश्यादि शब्हानामरूढार्थानामपि तत्र व्याख्यानात् यथावर्ग: मुखविशेषः उमेशा चरणिरिति तथाशब्दांतरेष्वप्यरूढार्थ कल्पनाकिनसभविनी उक्त चस्वर्गोश्यादिशब्दस्य दृष्टोरूढार्थवाचकः शब्दातरेषु तादृक्षुतादृश्येवास्तु कल्पनास्यादे * तदग्निहोवाक्यस्य स्खमांसभक्षण प्रसंगोनयुक्तो वेदेनैवान्यत्वतस्यान्यथा व्याख्यानात्तदयुक्तं तत्रापिव्याक्यार्थस्य निर्णयाभावात् यथोक्त प्राक्नहिअसि हार्थस्य वाक्यस्यअप्रसिद्वार्थमेव वाश्यांतरंनियतार्य प्रसाधनायलंतुल्यदोषत्वात् अथेच्छमाचक्षाथायवार्थनका चित्प्रमाणवाधासोऽर्थों ग्राह्योनचाग्निहो बादिवाश्यस्य ताहुतिप्रक्षेपरूपार्थे प्रमाण वाधामुत्पश्यामसत्कथंतमयं न स्टीमः तदेतत्वमांस भक्षणलक्षणेप्यर्थे समानं नहि तवापिकाचित्प्रमाण * वावामीधामहे अपि च यदि प्रमाणवलात् प्रवृत्तिमोहसेता पौरुषेयमेव वच्चस्व योपादेयसम्यक्लोक प्रतीत्यनुसारितयासं प्रदायतोऽधिगतार्थतया च प्रायोयुक्तिविषयत्वान्त्रपौरुषेयं विपरीततया तवयुक्तोर संभवात् तथाहि कानयुक्तिययासमांस भच्चयात् स्वर्ग प्राप्ति ध्यते न एताद्याहुति प्रक्षेपादिति घताद्याहुति प्रक्षेपादौनांस्वर्ग प्रापणादिशक्तरतौंद्रिवत्वेन प्रत्यक्षाद्यगोचरत्वात्मप्रदायस्यचार्थ मियत्यकारिणोऽसंभवा देतच्चानंतरमेव वच्यामः यथाग मार्थाश्रयायुक्ति स्वमांसभक्षणतः स्वर्गप्राप्त र्वाधिकाभविष्यति तदयुक्तमागमात्र स्वाद्याप्यनियादनियतार्थस्य ववाचकत्यायोगात् अथ संप्रदायादर्थ निश्चयो भविष्यति तथाहि प्रथमतोवेदे न जैमनयेखार्थ उपदर्शितः पश्चात्तेनास्मभ्यमुपदिष्ट इति तदप्यसत्वेदस्यक्ति यदिखार्थोपदर्शन शक्तिमतोऽस्मभ्यमभिस्वार्थ किंनोपदर्शयति तस्माजमनयेपिनते नस्वार्थोपदर्शितः किंतुसर्यमुखेनात्मानमेवार्थ नियमनटारमुपदर्शितवान् यथा कश्चित्केनचित् घटकोमार्ग: पाटलिपुत्व E स्वस प्रार एषस्थाणण्यमानोवशिषर्य मार्ग : पाडलिपुत्रस्य तब न स्थानोर्वचनक्तिः केवल स्याणमुखेन भएवात्मानं मार्गोपदेष्टारं कथयति एवंवेद स्थापि न स्वापदर्शनशक्ति सतस्तन् मुखेनजैन रात्मानमेवार्थ नियमबार मुपदर्शितवान् तब लौकिकशब्द व्यवहारानुसरणान्नापि युक्त नापि 認罪器開業諾諾諾諾諾諾器器諾諾器諾器諾業业 For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी० 张张张器器器灌装諾器狀张张“墨器杀案非器器業 चसंप्रदायावे दस्थार्थ निश्चयो नापि तस्थापौरुषेयत्वसाधकं किमपि प्रमाणमित्य संभवपौरुषेयं उक्तंच वांध्येयखरविषाण तुल्यमपौरुषेयमिति नत यदि बांध्येय खरविषाणतुल्यमपौरुषेवं भवेत्तई न वेदावबोधपौरुषेयतया शिष्टाः प्रतिग्रक्रीयुरथच सर्वेष्वपि देशेषु शिष्टा: प्रतिस्टङ्ग तो दृश्यन्तेतस्मात्यभव्य पौरुषेय तदत्व एच्छाम: केशिष्टाः मतु किमत्र प्रष्टव्य ये ब्राह्मण्योयोनि सम्भविनो वेदोक्त विधिमंकृतावेद प्रणीताचार परिपालनकनिधम्मचेतस ते शिष्टा तदेतदयुक्त विचाराधमत्वात् तथाहि किमिदनाम ब्राह्मत्वं यद्योनिमभ्मवाच्छिष्टत्वं भवेत् ब्रह्मण्याऽपत्य ब्राह्मणइति व्यपदिन्ति पर्वर्षयः न एवं सति चाण्डालस्थापि ब्राह्मणत्वप्रसक्त स्तस्थापि ब्रह्मतनोस्त्पन्नत्वात् उक्त च ब्रह्मणोपत्यतामावाड्राह्मण्यतिप्रसज्जते न कश्चिदब्रह्मतनोरुत्पन्न: कचिदिष्यते यद प्यक्त वेदोक्तविधिसंस्कृतावेदप्रणीताचारपरिपालनक निषमचेतसइति तदप्ययुक्तमिनरेनराश्रयदोष प्रसङ्गात्तथाहि वेदस्व प्रामाश्य सिद्दे सति तदुक्तविधि संस्कृतास्तदर्थसमाचरणाच्छिष्टा भवेयु: शिष्टत्वे च तेषां सिङ्घ मति तत्परिग्रहोवेदप्रमाणामिन्य काभावे अन्यतरस्याप्यभाष: पाच च शिष्टः परिग्रहीतत्व त्वदन्योन्यसमाश्रयः वेदार्थाचरणाशिष्ठातदाचाराच्चसप्रमा 1 स्यादेतद्भवतोपी तत्वतो पौरुषेयं वचनमिष्टमेव तथाहियोंपि सर्वज्ञो वचनपूर्वकएथेष्यते तम वियापरिच्या इतिवचन प्रामाण्यात् ततोनादित्वात्मिाहवचनस्या पौरुषेयत्वमिति तदयुक्तममादितायामप्य पौरुषेयत्वायोगात् तथाहि सर्वच परंपरो प्येषानादिरियते ततः पृष्यः पूर्व सर्वतः प्रातम मर्मतप्रणीत वचन कोभावान्त्रविडते किंचवचनं हिधा शरपमर्थरपंच तत्र शब्दरूपवचनापेक्षया मायममार्कसंगरोबदुत सोपिसर्वशोषचनपूर्वकडूति मरुदेव्यादीनां तदंतरेणापि सर्थतत्वश्रुतेः किंत्वर्थरूपापेक्षयातत कथंशब्दापौरुषेयत्वाभ्य पगम: नत्वर्थ परिचानमपि शब्दमंतरणनोपपद्यते तत्कथं मशब्दरूपापेक्षयापि संगरस्तदसच्छब्दमंतरेणापि शिष्टयोपथमादि भावतार्थ परिचानस्य संभवात्तथापि दृश्यते तथाविधक्षयोपशम भावतो मार्गातुसारि वुधर्वचनमंतरेणापि तदर्थ प्रतिपत्तिरिति शतप्रसंगेन प्रकृतं प्रस्तुम: सत्र सर्वश्रुतप्रभवाऋषभादयोप्या 未器器黑黑米黑米器梁猴器器梁器架罪罪業業狀 For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. सौरवचते संप्रतिस्तोतु प्रस्तुताइति तद्यवच्छेदा विशेषणांतरमार तीर्थकराणाम पश्चिमोजयप्ति तत्र जन्म जरा मरण मलिल संमतं मिष्यादर्थना विरतिगंभीरं महाभीम कषायपातालं दुरवगाह महामोहावभीषणं रागहष पवन विक्षोभितं विविधानिष्ट संयोगवियोग वाचानिचय संकुलं उच्च स्तर मनोरथ सहसवेला कलितं संसारसागरं तरंतियेनतत्तार्थं तच्चसकल जीवाजीवादिपदार्थसार्थप्ररूपकं अत्यतानवद्य शेषातीर्थीतरीयविज्ञात चरणकरण कियाधारं सकल वैलोक्यांतर्गत विशुद्वधर्म संपत् समन्वितं महापुरुषाश्रयम विसं वादि प्रवचनं तत्करणाशीलातीर्थकरा: नेषां तीर्थकराणामधिन् भारते वर्षेधिकृतायामवर्णिण्यानविद्यते पश्चिमोऽस्मादित्यपश्चिम: सर्वातिमः परिमतिनोक्कमधिक्षेपकप कत्वात्पश्चिमशब्दस्य ननु सर्वोपि प्रेक्षावान् फलार्थी प्रवल ते अन्यथाप्रेक्षा वत्ताक्षिति प्रसंगात्ततोसौ तीर्थ कुर्वन्नवश्य फलमपेक्षते फर्सचापेक्षमाणो अस्थाहगइव व्यक्तमयीतरागः तदयुक्त यतस्तीर्थकरनाम * कलियसमन्वितो सनहि सर्वेपि भगवंतो वीतरागास्तौथ प्रवन नाय प्रवर्तते तीर्थकरनाम कर्मच तीथप्रवर्तनफलं ततो भगवान् तीर्थकरेऽपि वीतरागो पि तीर्थकरनाम कर्मोदय तस्तीर्थ प्रवर्तनस्वभावः सवितेव प्रकाशमुपकार्योपकारानपेक्ष तीर्थ प्रवर्ग यतीतिन कश्चिद्दोष; उक्त'च तीर्थप्रवर्तनफलं यत्प्रोक्त कम तीर्थकरनाम तस्योदयात् कृतार्थोय तीर्थप्रवर्त यति तत् स्वभाव्यादेव प्रकाशयति भास्करो यथालोकं तीर्थप्रवर्तनाय प्रवन ते तीर्थकरएवं ननु तीर्थप्रवर्तननाम प्रवचनार्थ प्रतिपादनं प्रवचनार्थचेत् भगवान् प्रतिपादयति तर्हि नियमाद सर्वच: सर्व स्थापि वन रसर्वत्रतयोपचम्मात् तथाचाव प्रयोगविवक्षितः पुरुषः सर्वशो न भवति चक्रत्वाद्रव्या पुरुषवदिति तदसत् सन्दिग्धव्यतिरेकतया हेतोरनैकांति कत्वात् तथाहि न वचनं सर्ववेदनेन सह विरुध्यते दूतीन्द्रि येण महाविरोधा निश्चयात् द्विविधो हि विरोध: परस्परपरिहारलक्षण: सहानवस्थानलक्ष यश्च तत्र परस्पर परिहारलक्षण खादाक्य प्रतिषेधे यथा घटपटयो न खलु घटः पटात्मको भवति नापि पटोघटात्मक नसत्तासदतरसुतीति वचनात् ततो नयोः परस्परपरिवारलक्षणो 震器器端黑業器蒂業業需靠業業兼柴柴幾紫米米浆器: 糕糕糕糕蝶滞涨業業諾諾諾諾叢業兴紫张器养業茶業業 For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी 業器器器器器端端諾諾諾諾諾器器器器零器器 विरोध: एवं सर्वेषामपि वस्तूनां भावनौयमन्यथा वस्तु सायप्रसक्ते : यस्तु महानवस्थान लक्षणो विरोध: स: परस्परं बाध्यवाधकभावसिङ्घौ सिध्यति नान्व या यथा बनिगौतयोः तथाहि विवक्षिते प्रदेशे मन्द मंदमभिष्वलितवति वगौ शौतस्यापि मंद मंदं भावं वदा पुनरत्यर्थमभिव्यालाविमुचति वनिस्तदा * सर्वथा गीतस्याभावः इति भवत्यनयोविरोधउमा भविकलकारणामेकं तदपरभावे यदा भवच भवेत् भवति विरोध: सतयोः गीतहताचामनोहए। नचैवं वचनसंवेदनयोः परस्परं बाध्यबाधकभावो नति सम्बेदने तारतम्य नोत्कर्षमासादयति वचस्थितावास्तारतम्य नापकर्ष उपलभ्यते तत्कथमनयो सहानवस्थालक्षणो विरोधः अथ सर्ववेदीवक्ता नोपलब्ध इति विरोध उद्योष्यते तदयुक्तमत्वन्तपरोयो हि भगवान् ततः कथमनुपचम्ममात्रेण तस्याभावनिश्चयो अदृश्यविषयस्यानुपलम्भस्थाभावनिश्चायकत्वायोगात् पाच प्रक्षाकरगुप्त: वाध्यबाधकभावः कः स्यातां यत् युति सम्विदौ तादृशानुपश्चब्धिश्चेदुच्यतां सेव साधनं / भनिश्चयकर प्रोक्तमौहचानुपलभनं नश्यत्यंन परोक्षेषु सदसत्ताविनिश्चयौ पथ वचनं विवक्षाधीनं विवक्षाच वक्तकामता साच रागो रागादिमतच्च सर्वच त्याभावो वीतरागस्य सर्वचत्वाभ्युपगमात् ततः कथमिव वक्तृत्वान्नासर्वज्ञत्वानुमानमिति सदसत् वक्तकाममायारागवायोगादभिष्वङ्गलवणो हि रागो नच भगवतः काप्यभिष्वतः किमर्थं तर्षि देशेनेतिचेत् ननक्रतीर्थकरनामकर्मोदयात्चमढलक्षो किभगवान् ततो यत्कर्म यथावेद्यं तत्तथैवाभिष्वगा द्यभावेपि वेदयते तथाचाापि हम्यन्ने परमौचित्यवेदिनः कचित्प्रयोजनेऽवश्यकर्त्तव्यतामवेत्याभिष्यं गाद्य भावपि प्रवर्त्तमामाः तीर्थकरनामकर्मच देशमा विधानेन वैद्यं तं च कहंवेदनइ अगिलाए धम्मदेसाईकिं इति वचनात्ततो न कश्चिद्दोष: स्यादेतन्माभूत् रागादिकार्वतया वचनादसर्वज्ञतासिद्धिः रागा दिसहचरितवानुभविष्यति तथाहि रागादिसहचरितं सदेव वचनमुपलभ्यते ततो वचनाद्रागादिप्रतीतावसर्वचत्वसिहिः तदयुक्त सहदर्शनमावस्यागमक त्वादन्यथा कचिदरिगौरत्वेन सहवचनमुपलब्धमिति गौरत्वाभावे कृष्ोवतरिन खात् पथच तवाणुलभ्यते तब सच्दर्शनमावं गमकं ततो विपक्षेव्यार है 議能離開带来养养掌聽說黑業職業需聯辦张聯將將將 For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० त्तिसंदेहास्तत्वादिति संदिग्धानकातिको हेतः अथवा विशड्डोपि विपक्षेण सह प्रतिवन्धनिश्चयात् तथाहि वचनं संवेदनादेवोपजायते अन्वयव्यतिरेका भ्यां तथा निश्चयात् कथमन्वयन्यतिरेको प्रतीतावितिचेत् उच्यते इस यथार संवेदनमुत्कर्षमासादयति तथार वस्थिता अप्यु त्कर्षउपलभ्यते सम्बेदनोस्कर्षाभावेव चस्थिताया अपकर्षोमूर्षाणां स्थूलभाषिततयोपक्षमात् ततो यथाष्टितारतम्येन गिरिनदीपूरस्य तारतम्यदर्शनात् सर्वोत्कृष्टपूरदर्शने सर्वो स्क धनुमानं तथेत्रापि भगवत: स त्वष्टवक्तत्वदर्शनात् सर्वोत्कृष्टसंवेदनमनुमीयते अपरखाच वचनं वितर्कविचारपुरस्परतथोपलमात् वितर्कविचारीच * विकल्पालको विकल्पस्वस्पष्टप्रतिभाससतो भगवतोपि देशनां कुर्वतोऽस्पष्टप्रतिभासवैकल्पिकं चानं प्रसक्तं तच्च चान्तमिति कयमनान्त: सर्ववेदौतदसद्यतो वितर्कविचाराक्तरेणापि केवलज्ञानेन यथावस्थितं वसपलभ्यभगवान्वचनं परावबोधायपहन यथाशब्दव्यवहारनिष्णात: प्रत्यक्षतः स्तंभमुपलभ्यस्त भशब्द न च तस्य तदा स्तम्मशब्द प्रयुचानस्य वितर्कविचारौ नापि तस्यास्पष्टप्रतिभासता तथा तनुभवादेवं भगवतोपि द्रष्टव्य उक्त चान्यैरपि नचास्पष्टवभासि त्वादेव शब्दः प्रवर्तते प्रत्यक्षदृष्टे स्तभ्यादावपि शब्दप्रवर्तनात् अयं स्तम्भ इति प्राप्तमन्यथा स्थाप्रवर्तन नचास्पष्टावमासिवमन्त्र ज्ञानस्य लक्ष्य ने तथाऽन्य वापि शब्दानां प्रवृत्तिनं विरुध्यने तदेवं यतो भगवान् सर्वश्रुतानां प्रभवः सर्वतीर्थक्रतां चापविमतीर्थंकरसातः सकलमत्वानां गुरुस्तथा चाह जयति गुरु लॊकानामिति लोकानां सत्वानां ग्टग्णाति प्रवचनार्थमिति गुरु: प्रवचनार्थ प्रतिपादक तया पूज्य इत्यर्थः तथा जयति महामा महावीरः महान् अचिन्त्य शक्युपेत आत्मा स्वभावो यस्य स महात्मा शूरवीरविकान्तौ वीरयतिस्पेति वीरो विक्रान्त: महान् कषायोपसर्गापरीषहेन्द्रियादिशवगणक्षयादतियायी विक्रान्तौ महावीरः अथवा ईरगति प्रेरणयोः विशेषेण ईरयति मम इति को टयति कर्मप्रापयति वा शिवमिति वीरः अथवा ईरि गतौ विशेषेण अपुन र्भावेन ईतिसावातिस्पशिवमितिवीरः मतांचासौ वीरश्चमहावीरः जयतीति पूर्ववयोऽस्थाभिधानंच स्तवाधिकागददुष्ट पुनरप्यस्यैव भगवतो महावीरस्या 而諾諾諾諾諾諾諾諾諾諾諾諾諾米諾諾器器業諾業能擺罪業 鼎諾諾諾諾諾諾諾諾諾諾誰米米米諾諾諾諾米米米米米 For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir - 格莱雅黑米黑米养業涨業紫紫著驱器聚苯基苯器將職業 *तिशव हारेण स्तुतिमभिधित्म राह भद्रमित्यादि भद्रकल्याणं भवतु कस्य सर्वजगदुद्योतकस्य सर्व समस्तं जगत् लोकालोकात्मकं उद्योतयति प्रकाशयति केवल शानदर्शनाभ्यामिति सर्व जगदुद्योतकसस्य भद्रापुष्यशेम सुखहितार्थ हितराशिषौति विकल्पेन चतुर्थी विधानात् पद्यपि भवति यथा भायुष्य देव दत्ताव मायुष्य देवदत्तस्य पनेन ज्ञानातिशयमाच ननु विशेषेतदुपादीयते यत् भवति संभवेव्यभिचारेच विशेषणमिति वचनात् नच सर्वजगदुद्योतकत्वं संभवति प्रमाणेनाग्रहणात् तथाहि सर्वजगदुद्योतकत्वं भगवतः किं प्रत्यक्षेण प्रतीयते उतानुमानेन पाहोच्चिदागमेन उताक्षोउपमानत अथवार्थापत्त्या नोयगम मह जिणस्म वीरस्म भह सुवासुरनमंसियस्ममध्यरयस्थ 3 गुणभवणगहण सुयरयण भरियदंसणवि टायी मुरवीरपुरुषसदाचारीछताछेरभ० भद्रतेकल्याणहोज्योश्रीअनंत चानीनोस० नेजिणेभगवंवेसर्वजगतमे वर्षखोकालोकनो स्थापनानप्रज्ञावकरील. प्रकास्योद्योतकीधोभ० भद्रकल्याणकोज्योतेजि जिणेजीतीछे पाठकर्मनी 14 प्रकृतिघातीचधातीकसर्वतम. मोटीयो• श्रीमहावीरतीर्थकरेजीताछ भ०भद्रक स्थाण होज्यो हनेसह संयमतपसीलाचारने पादरिवेकरीनेसु० वैमानिकजोतिषीचमु• भवनपतिवाणव्य तरतेच्यार जातिनादेवता पूजनी काळपाछे एकवावीरपुरुषने नम० सर्वनमस्कार करेछे जेहनेभ० भद्रकल्याणहो जेहनो५० झाटकीले क पाठकर्मरूपणीर रजदूरकीधीरे जिगोकरी जी वरुपीच्या निर्म लोकीधोछे तिणे३ एसपूर्व महावीरस्वामीनो वर्णवकह्यो हिवे जेसनो स्थापो संघलवे तेभणी अयंतरसंघवर्ग:वेके गु० उत्तरगुथ पविग्रहादिकभ० भवन ने धरले तेधररुप नगरमध्ये ग० तेहना समुघणा कह्या तीर्थकर मुबारे अंगकपर रत्नतिणेकरीने संघरूपनगरघणो भ०भयो समकितरूपवि० असारमिथ्यात्वरूपकचरे करीने रक्तिनिर्मलो पञ्च शिये द्वितीयार्थ करके भ० भयोछे संघरूपनगर जेसमकितकाते भेदरूपवि. 聚米米米米米器装涨紧器兼器業影業器器器器黑米都 For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टौ 米米米米諾諾諾杂業諾諾業業業業業業業業業 तवन तावत्प्रत्यक्षेण भगवतश्विरातीतत्वात् भषिच परविज्ञानं सदैव प्रत्यक्षा विषयोतींद्रियत्वात्सतसादा विपिन प्रत्यक्षेणग्रहणं नाप्यनुमानेन तधि लिंग गिसंबंध मणपुरधार मेव प्रवर्तते लिंगलिंगिसंबंध ग्रहांच किं प्रत्यक्षेण उतानुमानेन तवन प्रत्यक्षेश्च सर्व वेदमस्यात्यंत परोक्षतया प्रत्यक्षेण तस्मि मस्टडीते सेन महविंगस्याविना भाव निश्चया योगात् नचानिश्चिताविनाभावंलिंग लिंगिनोसधमतिप्रसंगात् यतः कुतश्चिद्यस्यतथवा प्रतिपत्तिप्रसक्ने नाप्प अमाने सिंगलिंगि संबंध ग्रहणम नवस्थाप्रसंगात् तथाहि तदप्यनुमान लिंगलिंगि संबंध आणतोमवेत् ततस्तत्रापि लिंगलिंगि संबंध अक्षणमनुमानांतरा कर्तव्यतत्रापि चेयमेव वात्त त्यनवस्थानाप्यगमत: सर्ववेदनविनिश्चयः सहिपौरुषेयोवास्यादपौरपेयोवापौरुषेयोपि सर्वच तोरय्यापुरुष कृतोवातवन ताव सर्वशक्त: सर्वज्ञासिबै सर्वचचतत्वस्यैवाविनिश्चयात् अपिञ्चैव मभ्य पगमेसती तरेबराश्रय दोषप्रसंग: तयाहि सर्वच सिहोततत्कृतागमसिद्धिः तत् कृतागम सिवीच सर्वसिद्धिः अथरण्यापुरुष प्रणीतइतीति पक्षस्तहिन सप्रमाण मुन्मत्तक प्रणीतशास्त्रवत् पप्रमाणाञ्च तस्मान्न सुनिश्चित सर्व मिहिरप्रमाणात् प्रमेवासिवेरन्यथा प्रमाणपर्येषधं विथीयेत अथापौरुषेवदति पक्षस्तईि ऋषभः सर्वज्ञोवई मानस्वामी सर्वज्ञइत्यादिरावादः प्रानोति ऋषभाद्य भावेपि * मावात् तथाहि सर्वकल्पस्थायी पागम ऋषभादयस्वधुनातन कल्पवर्तिनस्तऋषभाद्य भावेपि पूर्वमप्यस्वागमस्यैव मेव भाषात्कथमे तेषां ऋषभादौनामभि धानं तवपरमार्थ सप्तम्यादर्थवादएषनसर्वच प्रतिपादनमिति पपिच यद्यपौरषेयागमाभ्युपगमस्तर्षि किमिदानौं सर्वज्ञेन पागमादेवधर्माधर्मादि व्यवस्था सिक तस्माबागमगम्यः सर्ववेदीनाप्य पमानगम्यः तस्यप्रत्यक्ष पूर्वकत्वात् तथाहि प्रत्यक्षसिद्ध गोपिंडस्य यथागौ सथागवयइत्यागमाहित संस्कारस्थाट व्यां पर्यटतोगवय दर्शनानंतरं तवाम प्रतिपत्तिरुपमानं प्रमाणं वयं तेन चैकोपि सर्वज्ञः प्रत्यक्षसिहो येन तत्मादृश्यावष्टं भेनान्यस्य विवक्षितपुरुषखोप मानप्रमाणात सर्वतरति प्रतीतिर्भवेत नाप्यर्थापत्तिगम्यः माचि प्रत्यक्षादिप्रमाणगौचरीकतार्थान्यथानुपपत्या प्रवर्तते नच कोप्यर्थः सबनमन्तरेणोपप 朱諾器業器未米米米米米米米諾諾諾架業米米 For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahajan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir बते तत्कथमपत्तिगम्यस्तदेवं प्रमाणपंचकाहत्तरभावप्रमाषमेव सर्वन कोडौकरोति उतच प्रमाणपक्षकं यत्र यस्तुरूपेन ज्ञायते वस्वसत्तावबोधार्थ तवाभावप्रमाणतार पपिच सर्ववस्तु जानाति भगवान् केन प्रमाणेन किं प्रत्यक्षेण उत यथासम्भव सर्वेरेवप्रमाणैः तत्र न सावत्प्रत्यक्षेण देशकाविप नंदी टी. कटेषु सूचो ष्वमतेषु च तस्यामहत्तरिन्द्रि याद्यामगोचरत्वात् यदि पुनशबापौन्द्रियं व्याप्रियेत तर्षि सर्वः सर्वत्रो भवेत् अथेन्द्रिवप्रत्यक्षादन्यदतीन्द्रिवं *प्रत्यचन्तस्यास्ति तेन सर्वजानातीति मन्येथाः तदप्ययुक्त तस्यास्तित्वे प्रमाणाभावात्नच प्रमाणमन्तरेणप्रमेयसिद्धिः सर्वस्य सर्वेष्टार्थसिद्धिप्रसक्त: अथवा स्त तदपि सर्व मेतावदेव जगति बखिति न निश्चयो न खखतीन्द्रियमध्यवधिनानं सर्ववस्तुविषयं सिहं तवपरिच्छिन्नानामपि धर्माधर्मास्तिकावादीना सम्मवादेवं केवलचानापरिछिन्नमपिकिमपिषतु भविष्यतीत्यायकाननिय सर्वविषयेकेषक्षचानंयनुसक्यं तथाचकुत:सर्वस्यापि स्वयमात्मनःसर्वविनि यः पच यथायथं सर्वेरेव प्रमाणे सर्व वसुजानातीति पक्ष: नन्वेवं सति य एषागमे कतपरिश्रम: सएष सर्वज्ञत्वं प्राप्नोत्यागमस्य प्राय: सर्वार्थविषयत्वात् तथाच का प्रतिविशेषो बढमानस्खाम्यादौ बेन सएष प्रमाणमिष्यते तन मिनिरिति अन्यच्च यथावस्थितसकलवस्तुबेदी सर्वभइष्यते ततोऽशुच्यारसाना मपि यथावस्थिततया सम्बेदनादशुच्यादिरसास्वादप्रसङ्गः पाच अशुच्यादिरसास्वाद प्रसङ्गच्चानिवारितः किश्च कालतो नाद्यनन्त: संसारो जगति च सर्व दाविद्यमानान्यपि वस्त न्यनन्नानि तत: संभारवस्तूनि च क्रमेय विदन् कथमनंतेनापि काले न सर्ववेदी भविष्यति उक्तं च क्रमेण वेदनं कथमिति पत्र प्रतिविधीयते तब बत्तावदुक्त' सर्वजगदुद्योतकत्वं भगवत: केनप्रकारेण प्रतीयते इत्यादि तवागमप्रमाणादिति बमः सचागम: किञ्चित्रित्यः प्रवाहतोनादि त्वात्तथा हि यामेव हादशांगीकल्प लताकल्यां भगवान् ऋषभस्वामी पूर्वभवेधीतवान् अधीत्य च पूर्वभवे इस भवे च यथावत्पर्युपास्वफचभतकेवलज्ञानमवा प्रवान् तामेवोत्पब केवचनान: सन् शिष्य भ्य उपदिशति एवं सर्वतीर्थकरघपिद्रष्टव्यं ततो सा वागमोर्थरूपापेक्षया नित्वः तथाच वश्चति एसा दुवालसंगो 辉旅游地米黑米米米米聚苯苯基苯装韩能解除的部来 程部联席能涨涨涨涨养米米米涨涨涨涨游跳跳涨涨涨涨 For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नकवा विनासौनकथाविनबिनकवाविनभविभई धुवानीया सासया पक्वथा अव्वया पव्वाबाहा अपडियानिच्चा इति अनिवागमे यथा संसारी संसार नंदी टी. पर्यटति यथा कर्मणामभिसमागमो यथाच तपः संयमादिना कर्मचामपगमे केवलाभिव्यक्ति स्तथासर्व प्रतिपाद्यते तिमिह पागमावर्षाः यदष्य कसपौ रुषेयोवा पौरुषेयो वा इति तत्वाऽर्थतो पौरुषेयः सच न सर्वधप्रकाशितत्वादेव प्रमाणं किंत कथंचित् खतोपि निश्चिता विपरीतप्रत्ययोत्पादकत्वात्ततो ने तरेतराश्रयदोषप्रसङ्गः सर्वप्रणीतत्वावगम्य भायेपि निश्चिता विपरीतप्रत्ययोत्पादकतया तस्य प्रमाणानिन्नयात्रत: सर्वसिहिः अथैवमागमात्मनः में सामान्यत: सिद्ध्यति न विशेषनिर्देशन यथायं सर्वच इति ततः कथं सर्वत्रकालेपि सर्वज्ञोयमिति व्यवहारः उच्यते दृष्टचिन्तितसकलपदार्थप्रकाशनात् तथा हि यत् यत् भगवान् एच्छते यच्च यच्चस्व चेतसि प्रष्टाचिन्तयति तत् तत्यवं प्रत्ययपूर्वमुपदिशति ततो सौचायते यथा सर्वेक्ष इति तेम यदुच्यते भट्ट नसर्वज्ञो साविति य तत् तत्कालपि युभुत्व भि: तत् भानशेयविज्ञानरहितर्गम्यते कथमिति तदपास्त दृष्टव्यं पृष्टचिन्तित सकलपदार्थ प्रकाशनेन तस्य सर्वज्ञत्व * निश्चयात् नन्वेवं व्यवहारतो निश्चयो न निश्चयतो निश्चयतो हि तदा सर्व वेदि विदितो भवति यदातत्यं सर्व विदित्वा सर्व व संवादोग्टह्यते न चै तत्कत्तुं शक्यं अधेकत्र संबाद दर्शनादन्यत्रापि म संवादी द्रष्टव्यः एवं तर्षि मायावी बहु जल्पाक: सर्वोपि सर्वधः प्राप्नोति तस्याप्य कदेशसंवाद * दर्शनादाह च एक देशपरिज्ञानं कस्य नामनविद्यते नहोकं नास्ति सत्यार्थ पुरुषे बहुजल्पिनि तदयुक्तं व्यवहारतोपि निश्चयस्य सम्यग् निश्चयत्वात् * वैयाकरणादि निश्चय तत् तथाहि वैयाकरमाः कतिपय पृष्ट शब्दव्याकरणादय सम्यग् वैयाकरण पूति निश्चियते एवं पृष्टचिन्तितार्थ प्रकाशना * सर्वज्ञोपि न चैवं मायाविनोपि सर्वचत्व प्रसङ्गः मायाविनिसर्वेषु प्रष्टाचार्थेषचिंतितेषु संवादायोगात् निपुणेनच प्रतिपना भवितव्य पथ वैयाकरणो *न्य न वैयाकरणन सकल व्याकरण थानार्थ संवादानिश्चयतोपि घात शक्य ने ननु सर्वक्षोप्यान्यन सर्वचन यथावत् चात' शक्यते एवेति समानं पथ 業業業業業器狀器器需諾米諾諾梁器業業業器罪黑 諾器器兆業諾諾器器溫器需整器器张器能器器樂器 For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी० तदानीमन्ये न सर्वचन निश्चयतो विज्ञायतामिदानौंतु स कथं भावते उच्चते दानौंतु सम्प्रदायादव्यात प्रवचनार्थ प्रकाशनाच्च यदण्यवादीत् कृषभ: * सर्व क्षो वईमानस्वामि सर्वज्ञ इत्यादिरर्थवादः प्राप्नोतीत्यादि तदप्यमारमागमा यं कल्पोयोवः सर्वन उत्यवते तेन तत्तत्कल्पवर्तिनां तीर्थकृतां सर्वेषा - * मष्यवश्व चरितानि वक्तव्यानि ततोन ऋषभाद्यभिधानमर्थवादः बदष्यभिहित नाप्युपमान प्रमायागम्य इत्यादि तदप्ययुक्तमेकं सब यदा व्यवहारतो यथावहिनिश्चित्यान्यमपि सर्व व्यवहारत: परिचाय एषोपि सर्वइति सवारति तदा कर्थनोपमान प्रमाणविषयः अर्थापत्तिगम्योपि भगवान् अन्यथा गमार्थस्य परिज्ञानासम्भवात् न खल्खतौद्रियार्थ दर्शनमन्तरेणागमस्यार्थातीन्द्रिय: पुरुषमावेण यथावदवगन्तुशक्यते तत भागमार्थ परिचानान्यथानुपप * यासर्वज्ञोऽवश्यमभ्य पगन्तव्यः एतेन यदुक्तं प्राविमिदानों सर्वज्ञेनागमा देव धर्माधर्म व्यवस्था सिहेरिति तत्प्रतिक्षिप्तमवसेयं सर्वज्ञमन्तरेणागमा * स्यैव सम्यक् परिज्ञानासम्भवात् यच्चोक्तं सर्वयख जानाति भगवान् केन प्रमाणेनेत्यादि तत्व प्रत्यक्षेति पक्षदपि च प्रत्यक्षमतौन्द्रियमवसेयं ननु तवा प्य तं तस्यास्तित्वे प्रमाणाभावादिति चक्रमिदमयुक्त तत्त तदसित्वेऽनुमान प्रमाण सद्भावात् तच्चानुमान मिदं यत्तारतम्यवत्तवातिम प्रकर्षभाक् यथा * परिमाणं तारतम्यवच्चरं चानमिति नचायम सिहोहेतु स्तथाहि दृश्यते प्रतिप्राणी प्रचामेधादि गुणपाटव तारतम्यं चानस्य ततो वध्यमस्य सर्वान्तिम * प्रकर्षण भवितव्यं यथा परिमाणस्याका सर्वान्तिम प्रकर्षश्च ज्ञानस्व सकल वस्तुस्तोम प्रकाशकावं अथ यद्विषयस्तरतमभावः सन्तिम प्रकर्षोपि तहिषयएव युक्तस्तरतम भावचेन्द्रियाश्रितस्य ज्ञानस्थोपलब्धस्ततः सन्तिम प्रकर्षोपि तस्यैवेति कथममीन्द्रिय भानसम्मषः इन्द्रियाश्रितस्यसच ज्ञानस्व प्रकर्ष भावे पिन सर्व विषयतातस्य सूक्ष्मादाव प्रहको अथोच्चते मनोचाममप्यतीन्द्रिय ज्ञानमुच्यते तस्य च तरतमभाव: शास्त्रादौदृष्ट एव तथाहि तदेव था कवि* त्झटित्वेव पतति अथ धारयन्ति अपरस्तुमंदं बोधतोपि कश्चित् सुकुलितार्थावबोधम परोवशिष्टावयोधमेव मन्यास्वपि कशास्यथा योगं मनोविज्ञानस्य 羅諾諾諾諾諾諜諜諜諜諜諜諜諜諜器端累紧器器 柴柴柴能兼器米类米業罢業聚苯那张黑跳来跳跳號號 For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Sha ran Aradhana Kendra Acharya Shri Kallassagarsus Gyarmandir नंदी टी. तारतम्यं परिभाव्यते ततस्तस्य सर्वान्तिमः प्रकर्षः सर्वविषयोन भविष्यति तदसत् यतो मनोविज्ञानस्यापि तरतमभावः शास्त्राद्यालम्बन एवोपलवस्ततः . प्रकर्षभावोपि तस्य शास्त्राद्यालम्बन एवयुक्त्योपपद्यते न सर्वविषयः न खन्यविषयोऽभ्यासोऽन्यविषयं प्रकर्षभावमुपजनयति तथा अनुपलब्धेः उक्तः यानाद्यभ्यासत: शास्त्रप्रमत्येवावगच्छत साकल्पवेदिनन्त स्वकृत एवागमिष्यति पत्रोच्चते रह तावदिंद्रीय ज्ञानाश्रितस्तरस्तम भावोन ग्राह्योऽतौंद्रिव प्रत्यक्ष साधनायहेतो कपन्यासात् तथाहि सकल वस्तु विषयमतौंद्रिव प्रत्यक्षमिदानों साधयितमिष्टं ततस्तरतमभावोपि हेतत्वेनोपन्यस्तोऽतीन्द्रिय * ज्ञानस्येव वेदितव्योन्यथा भिन्नाधिकरणस्य हेतोः पक्षधर्मात्यायोगात् साक्षाच्चातीन्द्रियग्रहणं न कृतं प्रस्तावादेव लब्धत्वात् अतीन्द्रियंच ज्ञानमि न्द्रियानाश्रितं सामान्य न दृष्टव्य तेन मनोधानमपि ग्टह्यते यदप्य क्त मनोचानस्यापितरतमभाव: शास्त्राद्यालम्बन एवेति प्रकर्षभावोपि तद्विषय एव युक्तइति तदप्यसमीचीनं शास्त्रादि अतिकांतस्थापि तरतमभावस्य सम्मवात् तथाहि योगिनः परमयोगमिच्छन्तः प्रथमत: शास्त्रमभ्य सितमु * द्यतते यथाशक्तिच शास्त्रानुसारेण सकलमप्यमुष्ठानमनुतिष्ठन्ति माभूस्किमपि क्रियायेगुण्य प्रमादाद्योगाभ्यासयोग्यता, सानितिकृत्वा ततोनिरंतरमेव * यथोक्तामुष्ठानपुरस्मरं शास्त्रमभ्यसतां शुद्धचेतसां प्रतिदिवसमभिवईन्ने प्रचामेधादिगुणास्ते चाभ्यासादभिवार्डमाना अद्यापि स्वसंवेदनप्रमाणेनानुभूयन्ते ततो नासिहाः ततः शनैः शनरभ्यासप्रकर्षे जायमाने शास्त्रमन्दर्शितोपाया वचनगोचरातीताः शेषप्राणिगणा संवेदनागम्याः सिविपदसम्पङ्घ तवः सूचना सूक्ष्मतरार्थविषयामनाकसमुखसत् स्कुटप्रतिभासाचानविशेषाचत्पद्यन्ते ततः किश्चिदूनात्यन्तप्रकर्षसंभषे मनसोपि निरपेक्षं मत्यादिचानप्रकर्षपर्यन्तोत्तर कालभाविकेवलज्ञानादतिनं सवितुरुदयात्प्राक् तदालोककल्पमशेषरूपादिवस्तु विषवं प्रातिभं ज्ञानमुदयात् तच्च स्पटाभत येन्ट्रियप्रत्यज्ञादधिकतरं नत्र * दप्रसिह सर्वदर्शनेष्यप्यध्यात्मशास्त्रषु तथाभिधानात् अथ प्रथमतो मनः सापेक्षमभ्यासमारबवाम् अभ्यासप्रकर्षतपजायमाने कथं मनोपि नालंबते 紫米米紫柴柴柴柴柴業蒸蒸米兼職兼職職能柴柴柴 集装胀號號號紫米諾諾蒂蒂蒂業兴紫张张张张燕张张精 For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. *****HIN ******* * उच्यते अत्यन्ताभ्यासप्रकर्षवशतो मनो निरपेक्षमपि यतत्वात् तथाहि तरणं शिक्षिकाम: प्रथमंतरंडमयेक्षते ततोभ्यासप्रकर्षयोगतस्सरणनिष्णातसरंडम परित्यजति एवं योग्यपिवेदितथ्यः ततः सर्वोत्कृष्टप्रकर्षसंभवेऽतीव स्कुट प्रतिभासं सकललोकालोकविषयमनुपममवाध्य केवलज्ञानमुदयते ततो यदुक्त शास्त्राद्यभासत: शास्त्रप्रमत्येवावगच्छत इत्यादि तदत्यन्तमध्यात्मशास्त्रयाथास्ववेदि गुरुसंपर्कवहिर्भूतत्वस्तचकमेव सेयं सादेतत्तारतम्यदर्शनादस्तु ज्ञानस्य *प्रकर्षसंभवानुमानं सतप्रकर्षः सकल वस्तु विषय इति कथं यं न खलखंघनमभ्यास तस्तारतम्यवदप्युपलभ्यमानं सफल लोक विषयमुपलभ्यते तदसत् *दृष्टान्तदाष्ट्रीतिकयोपैषम्यात् तथापि न लंघनमभ्यासानुपजायते किन्तु बलविशेषतः तथाहि समानेपि गमत्मकाथायगधावके योरभ्यामेन समानं लानं # उतच गालच्छाखामगबोसङ्गधनाभ्यासमन्तवे समानेपि समानत्वं लङ्घनस्य न विद्यते अपिच पुरुषयोरपि हयोः समानप्रथमयौवनयोरपि समानेष्यभ्यासे एक प्रभूतं लयितुं शक्नोति अपरस्तु स्तोकं तस्माइलसापेक्षं लानं माभ्यासमात्र हेतुकमभ्यासस्तु केवलं देहे वैगुण्यमात्रमपनयति तच्च बलं बौयान्तराय कमच्चायोपशमात् चयोपशमञ्च जातिभेदापेक्षौ द्रव्यक्षेत्राद्यपेची च ततो यस्य यावलं तस्य तावदेवलक्नमिति तब सकललोकविषयं जीवस्तु शांकडून / स्वरूपेण सकलजगत्प्रकाशनस्वभावः केवलमाचरणधनपटल तिरस्कृतप्रभावत्वात् न तथा प्रकाशन उक्तं च स्थितः थोतांशुषजीवः प्रकृत्याभावशुद्धय चन्द्रि कावच्च विधानं तदावरणमश्चयत् / ततो यथा प्रचण्डनै तपधन प्रहताधनपटलपरमाणव: शनैः शनैनिने हा भूयापगच्छन्ति सदपगमनानुसारेण च चन्द्रस्य प्रकाशो जगति वितनुते तथा जीवस्थापि रागादिभ्यश्चित्त विनिवत्य कायवाक्नेष्टास संयतस्य सम्यक् शास्त्रानुसारेण यथावस्थितं वस्तुपरिभाव यतो ज्ञानादिभावनाप्रभावतो ज्ञानावरणीयादिकर्मपरमाणव: घनशनैनित्रेही भयान: प्रच्यवन्तेः कथमेतत्प्रत्ययमिति चेत् उच्यते दहाचानादिनि मित्तकं ज्ञानावरणीयादिकर्म तस्मात्प्रतिपक्षधानाद्यामेवनेऽवश्य तदात्मनः प्रच्यवते वक्तचबंधडू बहेव कम्मं पचाणाईहि कलामियमणोउ तहचेव नविव 米業業需諜案罪業課需萧翡業業業業諾需罪業需器 ****** For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. बक्खो महावो मुच्चईजेण१ चामावरणीयकर्मपरमाणु प्रच्यवनानुसारेण चात्मनः शनैः शनैर्ज्ञानमधिकमधिकतरमुखसति यदातुमानादिभावना प्रकर्ष बनाशेषज्ञानावरणीयादि कर्मपरमाणपगमतदा सकलाचपटलविनिमुक्तयांक इवात्मा लब्बयथावस्थितात्मस्वरूपः सकलस्यापि जगतोऽवभासकः ततो ज्ञानस्य प्रकर्ष : सकललोकविषयः अथवा सर्व वस्तुसामान्य न शास्त्र पि प्रतिपाद्यते यथा पञ्चासिकायात्मको लोक: आकाथास्ति कायात्मकच अलोक: किं चिहिशेषतच तुधिस्तियगलोकाकाथानां सविस्तरं तवाभिधानात् शास्त्रानुसारेण चज्ञानाभ्यासस्त तस्तरतमभावोपि ज्ञानस्य सकलवस्तुविषयएवेति प्रक घंभावस्त हिषयो न विरुध्यते लानंत समान्यतोपि न सकललोकविषयमिति कथमभ्यामतस्तत्प्रकर्ष :मकललोकविषयो भवेत् स्यादेतद्यद्यपि सा मान्यत: * शास्त्रानुसारेण सकलवस्तुविषयं ज्ञानमुपजायते तथाप्यभासतस्तत्प्रकर्ष: सकलबस्तुगताशेष विशेषविषय इति कथं चायने नह्यत्र किञ्चित्प्रमाण * मस्ति नच प्रमाणकं वचोविपश्चित: प्रतिपद्यन्ते विपश्चिता चितिप्रसङ्गात् तदसत् अनुमानप्रमाणसद्भावात् तच्चानुमानमिदं जलधिजलपलप्रमाणादयो वि शेषाः कस्य चित्प्रत्यक्षाः नेय वात् घटादिगतरूपादिविशेषवत् चेयत्वं हि ज्ञानविषयतया व्याप्त नच जलधिजलपलप्रमाणादिकमेषु विशेष षु प्रत्यक्षमन्त रेण शेषानुमानादि पानसम्भवस्तथा हिनतेविषेषा अनुमानप्रमाणगम्यालिङ्गाभावात् नाप्यागमगम्यास्तस्य विधिप्रतिष धमात्र विषयत्वात् नाप्युपमान गम्यास्तस्य प्रत्यक्षपुरस्मरत्वात् उक्तश्च नचागमेन यदसोविध्यादिप्रतिपादकः अथप्रत्यक्षत्वतो नैवोपमानस्यापि सम्भव: नाप्यर्थापत्तिविषयाः सा हि दृष्टः श्रुतोवार्थोयदन्तरेणनोपपद्यते यथाकाष्ठस्य भाचिकाऽग्निर्दाहकशक्तिमन्तरेण तद्विषयावर्य ते नचदृष्टः श्रुतोवाकोप्यर्थस्तान् विशेषमन्तरेणनोपपद्यते ततोनापत्तिगम्यानचेतेविशेषाः स्वरूपेणनमन्ति विशेषात्र विना सामान्यस्यैवासंभवात् न च वाच्यमत एव सामान्यस्यान्यथानुपपत्तेरापत्तिमम्या नियनिखरूपतयानवगमात् प्रातिनैयत्वमेवच विशेषाणां स्वरूपमन्यथा विशेषहानैः सामान्यरूपताप्रसङ्गात् न च तेषां जेयत्वमेवासिविमिति बाध्यप्रभाव 諾器器器器器器器器器器器光器器器器器梁繼 寨器器柴柴柴柴業带张影器来带業職業养業兼差兼職器 For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun yanmandir नंदी टी. प्रमाणब्यभिचार प्रसङ्गार.थापि यदि केनापि प्रमाणेन न ज्ञादन्ते तर्षि प्रमाण पञ्चकं यत्र वस्तुरूपेन ज्ञायते वस्ख सत्ताव बोधार्थ तवाभावप्रमाणतेति वच * नाद भाव प्रमाणविषयाः परभावाख्यच प्रमाणमभावसानिमिष्यते अथच ने विशेषाः स्वरूपेनवावतिष्ठन्ते ततोभावप्रमाणव्यभिचार प्रसास्तवाहिपचे व्यायका सुप साध्वाविशेषाणां शेयत्वं प्रत्यक्षविषया तयाव्याप्यतइतिप्रतिवन्यसिद्धिः स्यादेतत् नेयत्वादिति हेतुर्विशेषविकहराथाहि घटादि गतारूपादि विशेष इन्द्रिय प्रत्र, यो गा प्रत्यक्ष सुपशबासततत् शेयत्वमिन्ट्रिय प्रत्यक्षविषयतया प्रत्यक्षत्वेन व्याप्त निषितमत् जलधिजलपलप्रमाणादिष्वपि विशेषेषु प्रत्यक्ष त्वमिन्द्रिय प्रत्यक्षविषय तया माधयति तच्चानिमिति तदयुक्त विरुद्ध लक्षणासम्भवात्तथाहि विकतोहे तसदा भवति यदायाधनोपजायते विबहोऽसति वाधकोइति वचनादत्र च बाधकं विद्यते यदिदि इन्द्रिय प्रत्यक्षविषयतया प्रत्यक्षत्वंभवेत् लतोस्मादृयामपिते प्रत्यच्चाभवेयुनंच भवंति तस्मादस्यायः प्रत्यक्षवेनासं घेदन मेष तेषामिन्द्रिय प्रत्याविषयत्वसाधने वाधकमिति न विशेषविकासः अन्य प्राह न विशेषविहता हेतोर्दूषणामन्यथासकवानुमानोच्छेद प्रसङ्गात् तथापि यथा धमोग्नि साधयत्यग्नि प्रतिबद्धतया महान स निश्चितत्वात्तथास्मिन् साध्यधम्मि ण्यग्न्यभावमपि साधयति तेनापिसा मानस प्रति बन्धनिश्चयात् तद्यथा नशोनाम्निना अग्निमान् पर्वतोमवत्वान्महानसबत् ततश्चैवं न कश्चिदपि हेतः स्यात्तनाच विशेष विवशताहेतोर्दोषः पादच प्रज्ञाकर गुप्नोपि यदि विशेषविकहतथा क्षिति: एन तुरिहास्ति न दूषित: निखिलहेत पराक्रम रोधिनीन दिनमा सकलेन विकहतायञ्चोकमथवास्तु यदि तथापि समेतावदेवजगति बस्विति न निश्चयइत्यादि तदप्यसारं यतोऽवधिज्ञानं तदावरण कर्मदेवक्षयोत्व ततोतीन्द्रियमपि तन्न सकल यस्तुविषयं केवल ज्ञानन्तुनि ल सकल ज्ञानावरण कर्मपरमाखपगम समुत्य ततः कथमिवतन्त्र सकल वस्तुविषयं भवेत् नातीन्द्रियस्य देशादि विप्रकर्षाः प्रतिव न्धकाः न च केवल प्रादुर्भाषे पावरणदेशस्थापि सम्भवततो यहस्तुः तत्सर्वभगवतः प्रत्यक्षमेवेति भवति सर्वतस्यैवमानो निचय: एतावदेवजगतिवस्वितिय EKEEKHEENIMEENEWHEREME**WHEEN WHEENEL 精涨紧张紫米紫米茶茶茶業業業業業聚著靠著著紫带 For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagarsur Gyanmandir दयुक्तमशुच्यादि रसास्वाद प्रसङ्गति तदपि दुरन्त दौर्षपापोदयविभितमज्ञानतोभगवत्यधिक्षेप करणात् वोहि योग्भूतोऽशुच्चादिरसो येषाचप्राणिनां थाइड्तांप्रीतिमुत्पादयति बेषाञ्च विहन्त तत्वं तदवस्थतया भगबान्वेत्ति ततः कथमशुच्यादि रसास्वादप्रसङ्गः पथ यदि तटस्थतयावेति तहिन सम्यक् सम्यक्तन यथा स्वरूपवेत्ता ताई नियमत्वात्तदास्वादप्रसतिरक्तश्च तटस्थ वेन वेद्यत्वेतत्वेनावेदनं भवेत् तदात्मनातु बेद्यत्वेऽशुच्यास्वादःप्रसज्जतेतद सत्भवान्ति सकर्माकरणाधीन ज्ञानस्ततोरसं यथावस्थितम वश्यं जिन्हेन्ट्रियध्यापार पुरस्मरमास्वादएष जानाति भगवांस्तुकरणव्यापार निरपेक्षोऽतीन्द्रियज्ञानी ततो जितेन्द्रियव्यापारसम्पाद्याखाद मन्तरेणेव रसं यथावस्थितं तटस्थतयासम्यग् वेत्तौतिन कश्चिद्दोषः एतेन पररागादिवेदने रागोत्यादि प्रसङ्गा पादनम पास्तमवसेवं पररागादीनामपि यथावस्थिततया तटस्थेन स तावेदनात् वदयुक्त कालतो नाद्यनं त: संसारइत्यादि सदष्यसम्यग्युगपत्म व्येवेदनात् न च युगपत्मवैवेदमसंभविष्टत्वात् तथाहि सम्यग्जिनागमाभ्यासप्रवृत्तस्य बहुशो विचारितधर्माधर्मास्ति कायादिस्वरूपस्य सामान्यतः पञ्चासिकायविज्ञानं युगपदपि जायमानमुपलभ्यते एवमशेषविशेषकलितपशासिका विज्ञानमपि भविष्यति तथाचायमर्थोन्यैरपि सको यथामकलयामार्थः स्वभ्य सः प्रतिभास ते मनस्येकक्षणेनैव तथानंतादिवेदनं यदप्य च ते कथमती संभाविवावेत्ति विनष्टानुत्पन्नत्वेन तयोरभावादितितदपि न सम्यक् यतो यद्यपीदानौंतनकाला पेक्षया ते असती तथापि तथातीतेकाले अलिष्ट यथावभाविवत्तियते तथा ते साक्षात्करोति ततो न कश्चित् दोषः स्यादेतद्यथा भवनिनिस्य तारतम्य * दर्शनात्प्रकर्षसम्भोनुमीयते तथातीर्थान्तरौवैरपि ततो यथा भवत्मम्मततीर्थकरोपदर्शिताः पदार्थराशयः सत्यतामनु वते तथातीर्थान्तरीयसम्मतीर्थकरोप दर्शितां अपि सत्यतामन वीरन् विशेषाभावादन्यथा भवत्सम्मततीर्थंकरोपदर्शिता अपि असत्यता वीरन् अथ तीर्थान्तरीयसम्मततीर्थंकरोपदिष्टाः पदार्थरा * शयोऽनुमानप्रमाणेन बाधते ततो न तेशत्या: तदयुक्तमनुमान प्रमाणनातीन्द्रियज्ञानस्य बाधितमशक्यत्वात् पाच अतीन्द्रियान् संवेद्यान् पश्यंताण 諾諾器器光器洲器器端米米米諾將器紫光米諾米罪 For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahav Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsur Gyanmandir 聚苯業業张张张業業养業業影業業装装業紧器深紫黑 चक्षषा ये भावान् वचनं तेषां नानुमानेन बाध्यते अथ सम्भवन्ति जगति प्रज्ञालवोन्मेष दुर्विदग्धाः कुतर्कशास्त्राभ्यामसम्पर्कतो बाचाला था विधतेन्द्र जालकौशलवशेन दर्शितदेवागम नभोवान चामरादिविभूतयः कोति पूजादिलक्षुकामाः स्वयमसर्वज्ञा अपि सर्वज्ञावयमिति अ पाणसतएताय देव न जायते यदुत तेषां सर्वोत्तमप्रकर्षरूपमतीन्ट्रियनाममभूत् यदि पुनर्यथोक्तस्वरूपमतीन्ट्रियज्ञानमभविष्यत् तर्हि वचनमपि तेषां नाबाधिष्यते अथच दृश्यतेवाधा ततस्त कैतषभूमयो न सर्वचा इति प्रतिपत्तथं तदेतदहत्यपि समान न समानमहचसि प्रमासम्बाददर्शनात् उक्तंच जनवरे हि वचसि प्रमासम्बाददृष्यते प्रमाणवाधा बन्येषामतो द्रवाजिनेश्वरः अथ पुरुषमानसमुत्व प्रमाणामतीन्द्रियविषयेन साधकं नापि बाधकमविषयत्वासमानक्षताया कि बाध्यबाधकभाष स्थाचोक समानविषया यमाहाध्यबाधकर्म स्थिति: पतोन्द्रियेवसंसारिप्रमाणं न प्रवत ते ततः कथमुच्यते तो वचसि प्रमाबाददर्शनं प्रमाणावाधावन्ये घामिति तदपि न सम्यक् यतो न भगवान् केवलमतीन्द्रियमस्मायाम शक्यपरिच्छेदमेवोपदिशति यदि पुनाथाभूतमपदिशेत न कोपि सहचन त:प्रवर्त ते अतीन्द्रियार्थ वचः सर्वेषामेव विद्यते परस्परविरुद्धं च ततः कथं तहचनतः प्रेक्षावता प्रत्तिः ततोऽषम्यं परान्पतिपादय यताभगव तापरैः शक्यपरिच्छेदमष्णु पदेष्टव्यं शक्यपरिच्छेदेषु चार्थेषु भगवदुक्त षु वत्तथाप्रमाणन संवेदनं तसहिषयं सावकं प्रमाणमुच्यते विपरीतं तु बाधक अस्ति च भगवदुक्त षु शक्यपरिच्छे देवर्थेप्रमासंवाद: तबाहि घटादयः पदार्थायमेकानात्मका उक्तास्त चतथैव प्रत्यक्षतोनुमानतो वा निश्चीयते मोक्षोपि च परमानन्दरूपशास्वतिकसौख्यात्मक उक्तस्तत:सोपि युक्त्यासंगतिमुपपद्यते यत:संसारप्रतिपक्षमतो मोक्ष:संसारे च जन्मजरामरणादिदुःख हेतयो रागादयो च निम लमषगतो मोक्षावस्थायामितिन मोक्षेदुःखलेशस्यापि संभव: नच निम लमपगता रागादयाभूयो जायते ततस्तत्मोख्य गास्वतिकमुषवषय ते मनु यदि न तवरागादयता न तव मत्तकामिनोगाढालिङ्कनपीनस्तनापोडनवदनचुम्बन कराधातादिप्रभवरागनियन्धनं मुखं नापि हे पनिवन्ध प्रबल बैरि * 諾諾諾諾狀采潔器端洲岩洲洲洲米紫米洲器深渊浙 For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyanmand 米米米米米米業器端器需諾米器米業架梁諾器 तिरस्कारापादनप्रभवं नापि मोहनिबन्धनमरवार समुज्यमात्मीयविनीत पुत्वचारप्रति बंधुवर्गमच्याससंभवच ततः कथमिव समोक्षोजन्मिनामुपादेवो भव ति च वीतरागस्य न सुखं योषिदालिङ्गनादिजं बौनडे घस्य च कुत: शत्रु सेनाविमर्दज वौतमोहस्थ न मुखमाओयाभिनिवेगलतत:किं तादृशातेनकृत्य मोक्षेणबमिना अपि चक्षुरादयोपि तत्र सर्वथानिवृत्तादृष्य ते ततोऽत्यन्तबुभुक्षाक्षामकुक्षेर्यविशिष्टाचारभोजनेन यहाौनादौ पिपासापीडितस्य पाटला कुसुमादिवासित सुगन्धिशीतलसचिलपाने नोपजायते मुखं तदपि तत्र दूरतोपास्तप्रसरमिति न कार्य तेन तदेतदतीमा समीचीनं यतोयद्यपि रागादयः प्रथमतः क्षणामावरुवदायि तयारमणीयाः प्रतिभासते तथापि तेपरिणामपरंपरयाऽनन्तदुःसहमरकादिदुःखसंपात हेतबात: पर्यंतदारणतया विषावभो जनसमुत्वमिवन रागादिप्रभवं मुखमुपादेयं मे चावतां भवति प्रक्षावन्तोहि बङदुःखमपहाय यदेव बहुमुखं तदेवप्रतिपद्यंने यस्तस्तोकसुखनिमित्त बहु दुःखमाद्रियते सप्रेक्षावानेवन भवति किंतकुबुद्धिःरागादिप्रभवमपि च सुखमुक्तनीत्यायहुदुःखहेतुकमपवर्गसुखं यकांतिकात्यन्तिकपरमानन्दरूपंततस्तदे बत ववेदिनामुपादेव नरागादिप्रभवमिति यदिपुनर्यदपि तदपि सुखमभितषणीयं भवतस्ता पानशौण्डामा यम्मद्यपानप्रभवं यश्च गर्ता-धूकराणां पुरीष * भक्षणसमुत्थंयच्च रक्षमा मानुषमांसाभ्यवहारसंभवं यच्चदासस्य मत: स्वामिप्रसादादिहेतकं यदपि च पारसीक देशवासिनो मात्रादिश्रोणीसंगमनिवन्धनं * समवें भवतोहिज्जातिभावसति न संपद्यते इतिपानशौंडाद्ययभिलषणीयं अपिच नरकदुःखमप्राप्तस्वनतहियोगसंभवं सुखमुपजायते ततानरकदुःखमप्य * भिलषणीयं अथविशिष्टमेव मुखमभिलषणीय नयत्किञ्चित्तहिविशिष्टमेकांतेन न सुख मोक्षेएवविद्यतेनरागादौचक्षुरादौ या तस्यात्तदेवाभिलषणीयनशेषमि * ति योपि च सम्यग्दर्शनशानचारित्वरूपो मोक्षमार्गउक्तः सोपि युक्त्याविचार्यमाया प्रेक्षावतासुपादेयतामयते तथापिसकलमपि कर्म जालंमिथ्यात्वाचामप्रा चिसिादिहेतवं ततः सकलकर्मा निम्सनाय सम्यग्दर्शनाद्यभासएष घटते भाग्यत्तदेवं भगवदुपदिष्टेषु शक्यपरिच्छ देवर्थेषु प्रत्यक्षेष्वनुमेयेषु यथाक्रम 器送器器業器器米諾諾器諜諜諜諜杀器器器杀张業器 For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyarmandie नंदी टी. # प्रत्यक्षानुमानसंवाददर्शनामोक्षादिषु च युक्त्योपपद्यमानत्वाद्भगवानेव सर्वज्ञोनसुगतादिरितिसितं तथाभटूंजिनस्य वीरस्य महावीरस्य जतिरागादि शव गणामिति जिनमोणादिकोनक् प्रत्ययस्तस्यभद्र भवतु अनेनापायातिशयमाह अपायोविच्चे घस्तस्यातिथयः प्रकर्षभावापायातिशयो रागादिभिः सहा त्यंतिकावियोगदत्यर्थः नन रागादिभिः महात्यति कोवियोगो संभवीप्रमाणवाधनात्तच्च प्रमाणमिदं यदनादिमन्नतदिनाशमाविथतियथाका पनादिम तच रागादयति किं विरागादयो धर्मास्तच धर्मिणोभिन्ना अभिन्नावा यदिभिन्नालाई सर्वेषामविशेषेण वीतरागावप्रसंग: रागादिभ्यो भिन्नत्वादृविव क्षित पुरुषवत् अथ भिन्नास तत्व येवभिगोप्यात्मनः शयः तदभिन्नत्वात् तत्स्वरूपबत्तथाच कुतस्तस्थवीतरागत्वं तस्यैवा भावादिति पत्रोच्यते पर यद्यपि रागादयो दोषातोरनादि मन्तस्तथापि कस्यचित् सीशरीरादिषु यथावस्थितवस्तु तत्वावगमेन तेषां रागादिना प्रतिपक्षभावनतः प्रतिक्षणमप चयोहश्यते ततः सम्भाव्यते विशिष्टकालादि सामग्रीसद्धाये भावनाप्रकर्षविशेष भावतो निम लमपिक्षयः अथ यद्यपि प्रतिपञ्चभावनातः प्रतिक्षणमपचयो दृष्टसथापि तेषामात्यंतिकाक्षयः संभवतीतिकथमवयंसच्यते चबवतथाविधप्रतिबन्धग्रहणात् तथापियौतस्पर्य सम्पाद्यारोमहर्षादय:शीतप्रतिपक्षस्य बन्ने दतायमिंदाउपलथा उत्कर्षे च निरत्वय विनाशवर्मा यस्ततोन्यत्रापि वाधकस्यमन्दतायांबाध्यस्थमन्दता दर्शनाहाधकोत्कर्षे या बाध्वस्य निरत्वय विनायोवे दितव्योन्यथा वाधक मन्दतायांमं दतापिनस्यात् अथास्तिज्ञानस्य ज्ञानावरणीयं कर्मवाधकं ज्ञानावरणीय कर्ममन्दतायां च चानस्यापि मनाक् मन्दता अथच प्रबलज्ञानावरणीय कर्मोदयोत्कर्षेपि न चानस्य निरत्वबोविनाश: एवं प्रतिपक्षभावनोत्कर्षेपि न रागादिनामत्यंतो पर दो भविष्यतीति तद युक्त विविवंचि माध्यंमत्रभू स्वभावभूतं सरकारि सम्पाद्य स्वभावभूतञ्च तत्र यत्वहभूस्खभावभूतं तन्त्र कदाचिदपि निरत्वयं विनाशमाविशतिज्ञानं चात्मनः सहभस्वभावभूतमामाच परिणामनित्यसतोत्यत प्रकर्षवत्यपि ज्ञानावरणीय कर्मोदयेन निरत्वयविनायो शानस्य रागादयस्त लोभादिकर्म विपाकोद 米米米米米器諜諜需繼张器器器器器器計業業 罪業業離罪恶黑米养梁兆流諾諾諾將離職就跳跳跳。 For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. 接影業器業影業器;茶業卷業紫米影影業器影影業 यसंपादितसत्ताकास्तत: कर्मणो निर्मलमपगमेते पि निर्मलमपगच्छति नत्वासतां कर्म पाद्यरागादयः तथापि कर्म निहत्तौ ते निवर्तते इति नाव* अयं नियमो न हि दहननिवृत्तौ तत्कृताकाटेङ्गारतानिवर्तते तदसत् यतइहकिञ्चित् कचिन्निवयविकारमापादयति यथाग्नि: सुवर्णे द्रवतां तथायग्नि निवृत्ती तत्क ता सुवर्णे द्रवतानिवर्तते किचित्पन: कचिदनिवर्त विकारारम्भकं यथा सएवाग्नि काष्ठेन खलुभ्यामता मात्नमपि काष्ठदहनकृतं तचित्तौ निवर्तते कम्म चात्मनिवत्वं विकारारम्भकं यदिपुनरनियविकाराम्भकं भवेत्ताई यदपितदपि कर्मणाकृतं नकर्मनिहत्तौनिवत यथाग्निनाश्यामता मानमपि काष्ठ कृतमग्निनिवृत्तौ ततयदेकदाकर्मणापादितं मनुष्यममरत्वं कमिकौटत्वमन्नत्वं शिरोवेदनादि तत्सर्वका तथैवाव तिष्टत नचेतत्दृश्यते तस्मान्निवत विकारारमकः कर्म ततः कर्म निवृत्तौ रागादौनामपि निवृत्तिः अवाडवाईस्पत्याने ते रागादयो सोभादिकर्म विणकोदयनिवन्धनाः किन्तु कफादि प्रतिहतकाः तथाहि कफहेतुकोराग: पित्तहेतुकोह पो वातहेतुकचमोड: कफादयश्च सदेवमविहिता; शरीरस्य तदात्मकत्वात्ततो न वीतरागत्वसम्भवः तद युक्तं रागादौना कफादिहेतुक वायोगात्तथा हिमवेतकोयोयं न व्यभिचरति यया धूमोऽग्निमन्यथा प्रतिनियत कार्यकारणभाव व्यवस्थानुपपत्तेः न च रागादय: कफादीवव्यभिचरन्ति व्यभिचार दर्शनात्तथाहि वातप्रकृतेरपि दृश्येते रागाह पौ कफप्रकृतेरपि हे धमोहोपित्त प्रकृतेरपि मोहरागौततः कथं रागादयः कफादिहेतुका: अधमन्य था एककापि प्रकृति: सर्वेषाणां पृथक् पृथग्जनिका तेनायमदोषति तदयुक्तमेवं सतिसर्वेषामपि जंतनां समरागादि / दोष प्रसक्तरवम्बंहि प्राणिना मेकतया कयाचित्प्रत्याभवितव्यं साचा विशेषेण रागादि दोषाणामुसादि के ति सर्वेषामपि समानरागादिनामसक्तिः अथास्ति प्रतिप्राणि पृथक् टयगवांतर: कमादीनां परिणतिविशेषस्तेन न सर्वेषां समरागादिताप्रसङ्गाः तदपि न साधीयो विकल्ययुगलानतिक्रमात् तथापि सोयवांतरः कफादीनां परिणति विशेष: सर्वेषामपि रागादौनामुत्पादक आहोच्चिदेकतमस्यैव कस्यचित्तबयद्यया पकतर्षि यावत्मपरिणति विश्वेष 將群聚米諾諾諾諾諾諾號涨紧张张若能將滿滿離職 For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 業器米米米采架架架罪罪狀帶狀示器器器器器器需 स्तावदेव कालं सर्वेषामपि रागादौनामुत्पादप्रसङ्गः नचैक कालमुत्पद्यमानारागादयः सम्बेद्यन्ते कमेण तेषां वेदनान्न खलुरागाध्यवसायकालेह षाध्यवसायो मोहाध्यवसायोवासंवेद्य तेअथ द्वितीय पक्षस्तत्रापियावत् स कफादिपरणतिविशेषस्तावदेक एव कच्चिद्दोष: प्राप्नोतियथच तदवस्थ एव कफादिपरिणतिविशेषे सर्वेपि दोषा:कमेण पराहत्य पराहन्योपजायमानानुपलभ्यते अथादृश्यमान एवकेवल कार्यविशेष दर्शनोनीयमानसत्ताकदातन्तद्रागादिदोषहेतः कफादि परिणति विधेधोजावतेतेन पूर्वोक्त दोषावकाश: ननु यदि स परिणतिविशेष:सर्वथा ननुभूयमानस्वरुपोपिपरिकल्पते तहिकर्मैयकिनाभ्युपगम्यते एवं हि लोक शास्त्रमार्गोप्याराधितो भवति अपिच स कफादि परिणति विषेष: कुतस्तदाऽन्यान्य रूपेयोपजायते इति वक्तव्यं देहादितिचेत् ननु तदवस्थेपि देहे भवद्भिः कार्य विशेष दशन तस्तस्य स्थान्यथाभवनमपीष्यते तत्कथं तह नि नित्त नहि यदि विशेषेपि यतिक्रियते सविकारसचेतक इति वक्तं शक्यंनाप्यन्यो हेतुरूपलभ्यते तस्मात्तदप्यन्यथार भवनं कम्म हेतुकतयाद्रष्टव्यं तथाचतिकम्म वैकाभ्युपगम्यतां किमन्तर्गऽनातहेततया कफादि परिणति विशेषाभ्युपगमेन किञ्चाभ्यासजनितप्रमराः प्रायोरागादयस्तथाहि यथायथा रागादयः सेव्यन्ते तथातथाभि हिरेव तेषामुपजायते न प्रमाणिस्तेन समानेपि कफादि परि थति विशेष तदवस्थोपि च देख्यस्येच जन्मनि परत्ववायस्मिन् दोषेभ्यासः स तस्य प्राचुर्येण प्रवर्तते शेषस्तुमन्दतया ततोऽभ्यास संपाद्यकर्मोपचव रेतका एवं रागादयो न कफादिहेतुकाइति प्रतिपत्तव्यं धन्यच्च यदि कफ हेतुकोराग: स्यात्तत: कफहौरागढद्धिर्भवेत् पित्तप्रकर्षे तापप्रकर्षवत् न च भवति तदुत्कर्षोत्थपोडावाधित तयाघस्यैव दर्शनात् अथ पक्षांतरं सनीथा यदुतन कफरेतकोराग: किन्तु कफादिदोष साम्यहतकस्तथाहि कफादिदोषसाम्ये विरुहव्याध्यभावतो रागोडबोदृश्यते इति तदपि न समीचीन व्यभिचार दर्शनात् न हि यावत्कफादिदोषसाम्यं तावत्यवदेवरागोद्भवोनुभयते हे षायुद्भवस्था प्यनुभवात् न च यद्भावेपि यच भवति तत्ततकं स चेतसावक्तं शक्यं पपिचैवमभ्युपगमे ये विषमदोषास्तेरागिणो न प्राप्नुवन्ति अथच तेपि रागिणो *********WWWHHHHHHEWWWNM For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी० दृश्यते स्थादेतदलंच सूर्यातपत्वं निमिशुक्रोपचयहेतुकोरागोनान्यहेतुकइतितदपि न युक्तमेवंह्यत्य तस्मीसेवापरतयात्सुकच्चयत: क्षरत्क्षतजानां रागिता न स्थादयतेपि तस्याम प्यवस्थायां नि कामं रागियोदृश्यंते किञ्चयदिशुक्रस्यरागहेततातहि तस्य सर्व स्त्रीषुसाधारणत्वाचक स्त्रीनियतोराग: कस्यापि * भवेत् दृश्यते च कस्याप्येक स्त्रीनियतोरागः अथोच्थे त रूपस्थापि कारणवानुपातिशय लुब्धस्तस्यामेवरूपवत्यामभिरज्जतेन योधिदंतरे उक्तञ्च रूपातिशय पाशे न बोकतमानसा: स्वांयोषितं परित्यज्जरमंतयोषिदंतरेतदपिन मनोरमरूपर हितायामपि क्वापिरागदर्शनात् अथ तत्रोपचार विशेष: समीची नो भविष्यति तेन तत्राभिरज्यते उपचारोपिच रागहेतुर्नरूपमेव केवळ तेमा यमदोषइति तदपि व्यभिचार हयेनापि विमुक्तायां क्वचिद्रागदर्शनात्तस्माद भ्यास जनितोपचय परिपाकं कमैव विचिवस्वभावतयातदा तदातत्तत्कारणापेक्षंतव तवरागादिहेतुरिति कर्म हेतुकारणरागादय:एते न यदपिकश्चिदाह पृथि थादि भतानां धर्म एते रागादयस्तथाहिष्टथिव्यंधुभूयस्व रागतेजोवायुभूयस्व द्वेषोजलवायुभूयस्व मोहतितदपि निरासतमवसेयं व्यभिचारात्तवाहिय स्वामेवावस्थायांरागः सम्मतस्तस्यामेवावस्थायां इधोमोहोपिच दृश्यते ततए तदपियत्किञ्चित् तस्मात्कर्म हेतुरागादयस्सत् कर्म निहत्तौनिवर्ततेप्रयोगाश्चात्त्र येसहकारि संपाद्यायदुपधानादपकर्षिणतत्रतदत्यंत दृड्डौनिरन्वयं विनाश धर्मायो यथारोमहर्षादयो बङ्गि हौभावतोपधानादपकर्षिणश्च सहकारिकर्म संपाद्यारागादयति अत्र सहकारि संपाद्य इति विशेषणं सहभ स्वभाव बोधादि व्यवच्छेदार्थ यदपिच प्रागुपन्यस्त प्रमाणंयदनादि मन्नतहिनाशमा विश ति यथाकाशमिति तदण्यप्रमाणं हेतोरनै कान्तिकत्वात् प्रागभावेनव्यभिचारात् तथाहि प्रागभावोऽनादिमानपि विनाशमाविशत्यन्यथाकार्यानुत्पत्तेः भावनाधिकारी च सम्यग्दर्शनादि रत्नवयसंपत्मन्वितोवेदितव्यः इतरस्य तदनुरूपानुष्टान प्रवृत्त्यभावेन तस्वमिथ्यारूपत्वात् पाहचनाणी तमि निरयो चारित्तीभावणाए जोगोत्ति साचरागादि दोषनिदानस्वरूप विषयफलगोचरा यथागममेव मवमेयाज कुच्छियाणुयोगोषय विशुहस्यहोइ 羅米器器器器器器器器器點點器紫器業器器器器業 調器端端諾諾器端端謊諾諾諾諾諾諾諾諾諾諾米諾業需 For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir HAS 養罪業職業器叢叢叢業業叢器裝業業器装器茶器茶 जीवस्मए एसिमोनिया) बुहाणनयसुदरं एवं 1 रूवं पिसंकिलेसोभियंगापौर माइलिंगोउ परमसहपच्चणीउ एयपि असोशंव र विस उयभंगुरोख लुगुणरहियो तहयतहतहा कबोरं पत्तिनिप्फलोकेवलं तुमुलं पणत्यायं 3 जन्मजरामरणाई विचित्तस्योफलंतु संसारो बुझजण : निज्यकरोए सोवितहाविहोचेव 4 अपिच सूत्रानुसारेण ज्ञानादिषु यो नरंक्य गाभ्यासतद्रूपापि भावनावेदितथा तस्थापिरागादिप्रति पक्षभूत त्वात् नहितत्ववृत्त्या सम्पग चानाद्यभ्यासेव्याहत्त मनस्तस्य स्त्रीशरीररमणीयकादि विषयेचेत: प्रवृत्तिमातनोति तथानुपर्यभात् सोच्होदनीया:पुन रेवमाहुनराम्यादि भावनारागादि क्लेशहाणिहेतः नेरात्यादिभाबनायाः सकलरागादि विपञ्चभूतत्वात्तथाहि नेरात्म्याषगतोनात्माभिनिवेश: भाम नोवगमाभावादात्मभिनिवेशाभावाञ्चन पुत्रधाटकलवादिष्वामीयाभिनिवेश: पात्मनोहिय उपकारी स पानीयोयच प्रतिघातकः सद्देष्यः यदात्वात्मेवन विद्यतेकिंतु पूर्वापर क्षणातुष्टितानुसंधाना: पूर्वर्वहेतुप्रतिवदा ज्ञानणा एवनयोत्पद्यते तदाक: कस्योपकर्ता उपघात कोवाक्षणानांक्षण मानावस्थाथि तयापरमार्थत उपक मपकवा अशक्यत्वात् तन्नतत्ववेदिनः पुत्रादिष्वामीयामि निवेशोनापिरिषु देषोयस्तुल्लोकानामात्मीयाद्यभिनिवेशः सो नादिवा सनापरिपाकोपानीतो वेदितव्यो तत्वमुखत्वात् ननुयदिन परमार्थतः कश्चिपुपकार्योपकार स्वभावस्ता कथमुच्यते भगवान्सुगतः करुणयासकल सत्वोपका रायदेशनांकृतवानिति क्षणिकत्वमपि च यद्येकांतेनाई तत्ववेदीक्षणानंतरं विनष्टः सन् न कदाच नाप्यभूयोभविष्यामीति जानान:किमर्थं मोक्षाव यनमारभते तदयुक्तमभि प्रायापरिज्ञानात् भगवान्हि प्राचौनायामवस्थायामवस्थित: सकलमपिजगत् राग धादि दुःख संकुलमभिजानानः कथमिदं सकलमपि जगन्मयादुःखावत व्यमिति समुत्पन्नचयाविशेषो नैरालय क्षणकत्वादि कमवगच्छचपिनेषा मुपकार्यमत्वानां नि:क्ल पक्षणोत्पादनाय प्रजाहे तो राजेवस्वसंततिम हो सकलजगत्वाचात्करण समर्थ वसंततिगत विद्यष्टक्षणोत्पत्तये यत्नमारभ्यते सकलजगत्याचात् कारमंतरेण सर्वेषामचविधान 养猪業兼差兼差器端著亲罪恶器装器苯器幕幕幕都带 For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी सुपका मशक्यत्वात्ततः समुत्पन्न केवलज्ञान: पूर्वाचित रूपाविषेष संस्खारवयात् कृतार्थोपि देशनायांप्रवर्तते इति तदेवं श्रुतमप्यात्म प्रञ्चयानिर्दोषं नैरामा दिवस्तु तत्वंपरिभाव्यभाव तस्तथैवभावयतोजतोर्भावना प्रकर्षविशेषतो वैराग्यमुपजायते सतोमुकिलामः यस्खामानमभिमन्यते न तस्य मुक्तिसंभवो यत चामनिपरमार्थ तयाविद्यमानेतबस्नेहः प्रवर्तते ततःस्ने वयाच्चत म खेषुपरितर्षवान् भवति दृष्यावशाच्च सुखसाधनेषु दोषान सतोपितिरस्कुरुते गुणांचभूतानपि पश्यति ततोगुणदर्शोसन्तानिम मत्व विषयकरोतितस्त्रात् वावदामाभिनिवेश: सावत्वंसार: पापचयः पश्यत्यात्मानं तवास्यामितिया * खत:सहनेहाच्च सुखेषुष्य तिटणादोषा सिरकते। गुणदोपरित्तयन्ममेति समाधनान्यपादत्त तेनात्याभिनिवेथोयावत्ता वामसंसारे 2 तदेव * सत्यमन्तःकरणकृता वा समहामो हमयीयसाविलसितमात्मा भावेचंधमोचाद्य काधिकरणवायोगात्तथाहि यदि नामाभ्युपगम्यते किन्तु पूर्वापरक्षण टितानुसन्धानाचानक्षणा एव तथा स सत्यन्यस्य बन्धो न्यस्य मुक्तिरन्यस्य क्षुदन्यस्य स्वप्तिरबोनुभविता अन्यस्मर्ता अन्यश्चिकित्सादुःखमनुभवति अन्यो व्याधि रहितो जायते अन्यस्तपः परिक्ले शमधिसकते अपरः स्वर्गसुखमनुभवति अपर:शास्त्रमभ्यसितमारभ्यतेमन्यो अधिगतशास्त्रार्थों भवति नचैतन्य,क्तमतिप्रस झात् सन्तानापेक्षया बन्धमोक्षाद्य काधिकरस्यमिति चेबसन्तानस्यापि भवन्तेनानुपपद्यमानत्वात् सन्तानोहि सन्तानिभ्यो मिन्नोवास्थादभिन्बो वा यदि * भिन्न स्तहि पुनरपि विकल्पयुगलमुपदौकते स किल नित्यः क्षणिको वा यदि नित्य स्ततो नतस्य बन्धमोक्षादि सम्भव आकालमेव स्वभावतया तस्यावस्था चिल्यानुपपत्त: नच नित्यं किमप्यभ्युपगम्यते सर्व चणिकमिति वचनात् पय चणिकताई तदेव प्राचीनं बन्धमोक्षादिवेयधिकरण्य प्रसक्तं अथाऽभिव इति पक्षस्तईि सन्तानि न एव न सन्तानस्तदभिन्नत्वात्ततस्वरूपवत् तथाच सति तदवस्यमेव प्राक्तनं दूषणमिति स्यादेतच कश्चिदन्यः क्षणेभ्यः सन्तान: किंतु यएव कार्यकारणभावप्रबंधन क्षणानां भावः सएव सन्तानः ततो न कश्चिद्दोषः तदप्ययुक्त भवनाते कार्यकारणभावस्थाप्यघटमानत्वात् तथा प्रती 萧紫米諾諾諾米諾諾諾米米米米蹤器器業需諾器米雅 杰諾諾罪業業杰器端器業米米米米米米米米米 For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir त्यसमुत्पादमाव कार्यकारणभावस्ततो यथा विवक्षितषटचणानन्तरं घटक्षणतथा पटादित्तणा कपि यथाचब टक्षणात् प्रागनगारो विवक्षितो घटना स्तथा पटादिक्षणा अपि ततः कथं प्रतिनियतकार्यकारणभायादगम: किञ्च कारणादुपजायमानं कार्य मतो वा जायेत असतो वाचदिसतसहि कार्योत्पत्ति [ कालेषि कारणं सदिति कार्यकारणयोः समकालता प्रसङ्गः न च समकालयो: कार्यकारणभाव इथ्यते भावपत्याद्यविशेषात् घटपटादीनामपि परस्परं . कार्यकारणभावप्रसङ्गः अथामत् इति पक्षस्तदथ्ययुक्तमसत: कार्योत्पादायोगादन्यथा घरविषाणादपि तदुत्पत्तिप्रसक्त : नचात्यं नाभावप्रध्व'साभावयोः कोपि विशेष: उभयत्रापि वस्तुस वाभावात् साभावे वस्त्वामीत्त न हेतुरितिचेत् तदासीत्तदान हेतरन्यदानाहेतरिति साधीतत्यव्यवस्थितिः अन्यच्चतनावे * भाव इत्यवगमे कार्यकारणभावावगम: सच तदावे भाष: किं प्रत्यक्षेण प्रतीयते उतानुमानेन न तावत्प्रत्यक्षेण पूर्व वस्तुगतेन हि प्रत्य क्षण पूर्व वस्तुपरिछिन्न मुत्तरवस्तुगते ननत्तरं न चैते परस्परखरूप मेव गच्छतो नाप्यन्योनुसन्धाता कञ्चिदेकोभ्य पगम्यते ततएतदनन्तरमेतस्य भाव इति वायमयगमः नाप्यनु मानेन तस्य प्रत्यक्षपूर्वत्वातविलिङ्ग लिङ्गि संधंधग्रहणापूर्वकं प्रवर्ततेलिङ्गलिङ्गिसम्बन्धञ्च प्रत्यक्षेण ग्राह्योनानुमानेनानुमानेन ग्रहणानवस्था प्रसक्त : नच कार्यकारणभावविषये प्रत्यक्ष प्रावर्तिष्ट ततः कथं तत्वानुमानप्रवृत्तिः एवं ज्ञानक्षणयोरपि परस्परं कार्यकारणभावावगमः प्रत्यक्षो वेदितव्यः तत्रापि खेन वन स्वसम्बेदने न स्वस्थर स्वरूपस्य ग्रहणे परस्परस्वरूपा नवधारणादेतदनन्तरमामुत्पन्न मतस्य चाई जनकमित्यन वगते मनभवन्य तेन कार्य कारणभावो नापि तदवगमस्ततो याचितकमंडनमेतदेकसन्तति पतितत्वादेकाधिकरणं बन्धमोक्षादिकमिति एतेन यदुच्यते उपादेयोपादानक्षणानां पर स्परं वास्यवासकभावादुत्तरोत्तरविशिष्टर तरक्षणोत्पत्तेः मुक्ति सम्भव इति तदपि प्रतिचिप्तमवसे यं उपादानोपादेयभावस्यै वोक्तनीत्यानुपपद्यमानत्वात् यो पि च वास्यवासकभाव उक्त: सोपि बुगपद्भाविनामेवोपलभ्यते यथातिलकुसमानां उक्तं चान्यैरपि अवस्थिता हि वास्वन्त भावाभावैरवस्थितः तत्कथमुत्पादे 梁諾諾示器器端深深崇器業諾器狀张器法器器器奖 諾諾器器张东梁器杀器器洲際梁常兴點點器需器恭器 For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी 通業業業辦點點點狀架需誤器器業器器樂器器業器 योपादानक्षणयोर्वास्थ वासकभावपरस्परमसाहित्यात् उक्तंच वास्त्र वासकयो व समाहित्याचवासना पूर्वक्षोरनुत्पन्नोवास्य तेनोत्तरक्षण: उत्तरेण * विनष्टत्वान्न च पूर्वस्य वासनायपिच वासनावासकान्त्रिावास्यादभिन्ना वा यदिभिन्नाताई तया शून्यत्वान्नै वान्यं वास्यते वस्वन्तरवदथाभिन्नाताई नवास्थै वासनायाः संक्रान्तिरेवं वासकस्यापि संक्रांति सदभिन्नत्वात् तत्स्वरूपवत् संक्रांन्ति तर्हि अन्ययप्रसङ्ग इति यत्किञ्चिदेतत् यदप्युक्तं सबालमपिजगत्र ग *षादि दुःखसंकुलमभिजाना न: कथमिदं सकलमपि जगन्मया दुःखादुइ व्यमित्यादि तदपि पूर्वापरासम्बई बन्धकीभाषितमिव केवलधार्यसूचकं यतो भवन्म तेन क्षणा एव पर्वापरक्षणबुटितानुगमा: परमार्थः सन्तः क्षणानां चावस्थानकालमानमेक परमाणव्यतिक्रममात्रमतएवोत्पत्ति व्यरिरेकेा नान्या तेषां क्रियासङ्गतिमुपपद्यते भूतिया कियासैवकारकं सैव वोच्यते इति वचनात्ततो ज्ञानक्षणाना मुत्पत्त्वनन्तरं नमनागप्यवस्थानं नापि पूर्वापरक्षणा भ्यामनुगम: तस्मान्न तेषां परस्परस्वरूपावधारणं नाप्य त्यत्त्वनन्तरं कोपि व्यापारस्ततः कथमोंयं मे पुर: माचात्प्रतिभासते इत्येवमर्थ नियमात्रम नेकक्षणसम्भवि अनुस्य तमुपपद्य ते तदभावाच्च कुतः सकलजगतो रागद्देषादिदुःख संकुलतथा परिभावनं कुतोवा दोधतरकालानुसन्धानेन शास्त्रार्थचि न्तनं यत्प्रभावत: सम्यगुपायमभिज्ञानं यत्पाविशेषान्मोचाय घटनं भवेदिति ननु सर्बोयं व्यवहारो ज्ञानक्षणमन्तत्यपेक्षयानेक क्षणमधिकृत्यतत् केयमनुप पत्तिमद्भाव्यते उच्यते सुकुमारप्रचो देवानां प्रियः सदैवसप्तटिकामध्यमिष्टान्नभोजनमनोनयनीयययनाभ्यासेन सुषेधितो नवस्तुतायात्म्यावगमे चित्त परिक शमविसहसे तेनास्माभिरूकमपि न सम्यगवधारयसि ननु ज्ञानक्षणसन्ततावपि तदवस्यवानुपपत्ति स्तथा हि चैकल्पिका अवै कल्पिकावाज्ञान क्षणा: परस्परमनुगमाभावादविदितपरस्परस्वरूपाः नच क्षणादूईमवतिष्ठन्त ततः कथमेष पर्वापरानुसंधानरूपो दीर्घकालिकः सकल जगदुःखिताप रिभावनशास्त्रविमर्थादिरूपो व्यवहार उपपद्यते पक्षियौ निमीत्य परिभाव्यतामेतत् यदप्य च्यते खग्रन्थ षु निविपकमकारमुत्पन्न पूर्वदर्शनाहि अE 器器张器器器器器紫紫羅諾器蹤器希業業業需罪業 For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नंदी टी.* तब सना प्रयोगात्त विकल्प जनयति येन पूर्वापरानुसन्धानात्मकोऽर्थ निश्चयादि व्यवहार: प्रवर्तते तदण्ये नापालतमवमेयं यतोविकल्पोप्यनेकक्षणा *मस्ततो विकल्ये पि यत्म बक्षणे वृत्त तदपरक्षणो नत्ति बच्चापरक्षणे वृत्त न तत्पूर्वज्ञणस्ततः कथमेषदीर्घ कालिको अनुस्यूतकरूपतया प्रतीयमानोऽर्थ निश्चयादिव्यवहारो घटते अपिच भवन्मने न ज्ञानस्यार्थपरिच्छ दव्यवस्थापिनोपपद्याभावे चानस्योत्पादादर्थकार तया तस्याभ्य पगमान्चाकारणं विषय इति वचनात् नचवाच्य ततउत्पन्न मिति तस्य परिक्शेदक मन्ट्रियस्थाप्यर्थवत्परिक दासको : ततोप्य त्मादात्तदभावभावात् नापि साकप्यात् तस्यापि सर्व देशविकल्पाभ्याम योगात्तथाहि न सर्वात्मनार्थेन सहसारूप्य सर्वात्मनार्थेन सहसा रूप्ये भानस्य जडरूपताप्रसक्त : अन्यथा सर्वात्मना साकप्यायोगात् नाप्य कदेशेन सर्वस्य सर्वार्थपरिच्छेदक व प्रसङ्गात् सर्वस्यापि चानस्य सोरपि वस्तुभिः सहकेनचिदंचनान्त: प्रमेयत्वादिनासाकप्यसम्भवात् पाश्च भवदा * चापि कर्मकीर्ति निनयप्रस्थाने सर्वात्मना हिसारूप्ये चानतां व्रजेत् साम्ये केनचिदंशेन सर्व सर्वस्य वेदनं / नच सारूप्यादर्थमरिक दव्यवस्थितार्थ साक्षात्कारो भवति परमार्थतो पर्थस्य परोक्षत्वात्ततो योयं प्रतिप्राणिप्रसिद्धः सकलैरपीन्द्रियैर्यथायोगमर्थ साचात्कारोयच रारूपदेशश्रवणं शास्वनिरी क्षणवायवयात्तत्वं ज्ञात्वा मोक्षाय प्रवृत्तिस्तत्सर्वमेकांतिकक्षणिकपदाभ्यु पगमे विरुध्यते स्यादेतत्परमार्थतएतदेवतथाहि न धानं कस्यचित् परिच्छेदक मुक्तनीत्यायारकत्वायोगात् नापि तत्कस्यचित्परिच्छेद्यं तत्रापि ग्राहयग्रा इकत्वावोगात् ततो ग्राहयग्राहकाकारातिरिक्तं शानमेव केवलं स्वसविदितकप त्वात् स्वयं प्रकायते तेनाहैतमेव च तत्वं वस्तु तथार्थनिश्चयादिकोव्यवहार: सोनादिकालसलीनवासनापरिपाकसम्पादितो दृष्य्याः तदप्यहक वासनाया अपिविचार्यमाण्यावघटमानत्वात्तथाहि सावासना असतीसतीवान ताक्दसतीयसतः परविषाणस्य व सकलोपाण्याविकलया तथातथार्थप्रतिभास हे तत्वा -योगादवसती तहिंसाचानाद्यत्परिक्षीच वाव्यत्यरक्षौच्चदतहानिह यस्थान्य पगमादपि चसाज्ञानाच्यतिरिक्तामतीएकरूपास्यादनेकरूपावानतावदेकरूपा 米装器紫米米米米紫紫紫紫米米米紫米米浆號 EHEMEMEREKHKMRIKNMENEWAKHNEWREL For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. एकरूपत्वेतखानीलपीताद्यनेकप्रतिभासहेतुत्वायोगात् स्वभावभेदेन विनाभिवभिन्चार्थक्रियाकरणविरोधात् पथानेकातहि नामांतरेणार्थएव प्रतिपनस्तथा हिमावासना जान यतिरिक्ता अनेकरूपाचार्थोप्य करूपएवेति अथ व्यतिरिक्तस्यापिच पूर्वविज्ञानजनिताविषिष्टज्ञानांतरोत्पादनसमर्था शक्तिःपाच च प्रज्ञा करगुप्त: वासनेति हि पूर्वविज्ञानजनितां शक्तिमामनंति बामनास्वरूपविदः एवं ताई पूर्वपूर्वविज्ञानमनिता: कालभेदेन नत्तहिशिष्टविशिष्टतरनानोत्पा दनसमर्थाः शक्तयोऽनेकाप्रबंधनानुवर्तमानास्तिष्ठति ततएकस्मिन्नधि जानक्षले भनेका वासनाः संस्ति शक्तीनामेव वासनात्वेनाभ्यपगमात् तासांच ज्ञानव पादयतिरेकादे कस्याः प्रबोधे सर्वानामपि प्रबोधः प्राप्नोत्यन्यथाऽव्यतिरेकायोगात्ततो युगपदनंतविज्ञानानामुदयप्रसंग: सचायुक्तः प्रत्य क्षाधितत्वात् अन्यच्च ज्ञाने विनस्यति तदव्यतिरेकात्ता पपिनिरन्वयमेव विनटाततः कथं तत्मामर्थ्यात् कालभेदेन तत्तहि शिष्टविशिष्टतरचाना तरप्रसूति: स्वादे तत्यू मेव विज्ञानं पाटवाधिष्टितं ' वासनानतज्ननितामतिरक्तदोषप्रसंगात् तच्च पर्वविज्ञानं किश्चिदनन्तरं तथातथाविशिष्टज्ञानं जनयति किञ्चित्का लांतरे यथाजाग्रहयाभाविज्ञानं खानानं नच व्यवहिताडपत्तिरसंभाव्यादृष्टत्वात् तवायनुभवाच्चि रकालातीतादपि अतिरुदय मासादयंतीदृश्यते तदष्ययुक्त तत्राप्य तदोषानतिक्रमात् तविपर्व विज्ञानं निरन्वयमेव विनष्टं न तस्य कोपि धर्मा: चांत रेनुगच्छति ततः * कथं ततोनन्तरं कालांतरे वा विशि मानमुदयति एवं हितबिईतकमेव परमार्थतो भवेत् पथ पूर्व विज्ञानं प्रतीत्यतदुच्यते तत्क तन्त्रि तुक कोडनयोलादेवानां प्रिबोधदेवमेवास्मात् पुनः पुनरावासयसि ननु बदायत्यय विज्ञानंन तदातहिशिष्ट ज्ञानमुपजायते तदाच तदुपजायतेन तदापर्व विज्ञानस्य लेथोपि तत्कथं तवनितुकं यदप्य त किञ्चित्कालांतरे इति तदपि न्यायवाह्य चिरविनष्टस्य कार्यकरणा योगादन्यथाचिरविनष्टेपिथि चिनिकेकारथितं भवेत् ननु चिरविजष्टादप्यनुभवात् अतिरुदयमासादयंती दृश्यते नच दृष्टेनुपपचतातहत् चानांतरमपि भविष्यति को दोषः उच्यते INNIYEKHNEKH****KEKHHK**HI 黑带著蒸蒸养养养業兼薪職業署署张紧器灘器兼辦業 For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. * दृश्यते चिरविनष्टादप्यनुभवात् अति: केवलं सापि भवन्मते नोपपद्यते तत्राप्य तदोषप्रमंगात् ततोयमपरो भवतो दोष न दृष्टमित्येव यथाकथञ्चित्परि कल्पनामवि सहते किन्तु प्रमाणोपपन्नत व यथा भवत्परिकल्पना तथा न किमय पपद्यते: ततोऽवस्थमपि ज्ञानमभ्य पगंतव्यं तथाचसतिनकचिदोष: * सर्वस्यापि स्मृत्यादेरुपपद्यमानत्वात् तथाहानु भवेन पटीय साविच्य तिरुपधारणा सहितेनात्मनि वासना परपर्यायः संस्कार आधीयते स च यावद वतिष्ट * तेतावत् ताहमार्थ दर्शनादौ भोगतोबास्मृतिरुदयते संस्काराभावेतुन ततोऽन्ध यज्ञानाभ्य पगमे परमार्थतोनु संधानुरेकस्याभ्य पगमात्कार्य कारण भावाब गमो निखिल जगत् दु:खितापरिभावनं शास्वपौर्वापरपलोचने न मोक्षोपाय समीचीनता विवेचनमित्यादि सर्वमुपपद्यते तन्त्रनैरास्यादिभावनारागादि ले शप्राणिहेतस्तस्या मिथ्यारूपत्वात् यदपिचोकमात्माधि परमार्थतया विद्यमानेन तत्व स्नेह प्रवर्ततइति तत्वार्वाचीनावस्थायामेतदिष्यत एवान्यथामो *क्षायापि प्रत्यनुपपत्त तथाहि यत:एवात्मनि ने इस्तत एव प्रशावतामात्मनो दुःखपरिजिहौर्षया सुखमुपादात यन स्वरूसारे सर्वत्वापि दुःखमेव केवलं तथाहि नरकगतौ कुताग्रभेदकरपत्रशिरः पाटनशूलारोपकुभोपाकासिपत्र वनकृतकर्णना मिकादिच्छे ढकदंबवालुकापथगमनादिरूपमनेकप्रकारं दुःखमेव निरंतरं नाक्षिनि मीलनमावमपि तब मुखं तिय क्गतावप्य कुशकशाभिधातपाजनकतोदवधधरोगक्षुत्पिपासादिप्रभवमनेकं दुःखं मनुष्यगतावपि परप्रेषगु प्निग्टहप्रवेयधनबंधुषियोगानिष्ट संप्रयोगरोगादिजनितं विविधमनेक दुःख देवगतावपि परगतविशिष्टद्य तिविभवदर्शनात्मात्मय मात्मनि तहिकीने विषादः च तिसमयेचातिरमणीयविमानवनवापीस्तुपदेवांगना वियोगमनिष्टजन्यसम्पातं वा बेक्ष्यमाणस्य तयोभाजननिक्षिप्त शफरादप्यधिकतरं दुःखं यदपि च मनुष्यगती देवगती या किमप्यापातरमणीयं कियत्कालभाविविषयोपभोगमुखं तदपि विषसन्मिभोजन मुथमिष पयंतदारुण यादतीब विदुषाम नुपादेयं तन्त्र संहतो कापि विदुषामास्थोपनिबन्धोबनः यचनिः श्रेयसपदमधिकढस्य मुखं तत्परमानंदरूपमर्थवमानं च तच्च प्रायोतिलेशनप्रागेबोप 紫器器罪諾器器洗米器龍諜影業器器器 紫器器黑點器需諾器器器器光歌柴米器器影器聖米 For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir NEMININENEWHEI दर्शितमागमता वानुसतं व्य मागमप्रमाण ग्लाडि सकलमपि परलाकादि स्वरूपं यथावदनुगम्य ते नान्यतस्त न यदुच्यते प्रचाकरगुप्तेन दीर्घकाल मुखादृष्टा विच्छा तत्र कथं भवेदिति तदपास्तमवसेयं आगमतो दीर्घकालसुखस्व दर्शनात् नचागमस्य न प्रामाण्य तदप्रामाण्य सकल परलोकानुष्ठान प्रवृत्त्यनुपपत्त: रूपायात भावात भागमव जादुक्तस्वरूपं मोक्षमुखमवेत्यतत्रागमे सर्वात्मना निषणमानसः संसाराहिरको यत्यत् संसारहेतुस्तत् तत्परिजिहीर्घ रर काष्टः सर्भ निर्मल नाय प्रकर्षे यतते तस्य च प्रयतमानस्य कालकमेण विशिष्ट कालादि सामग्री संप्राप्तौ प्रतनुभतकर्मणः सकल मोहविकार प्रादुर्भाव विनिहत्तेरणिमाद्यैव लब्धावपिनोत्मक्य मुपजायते अतएव च तस्य मोक्षेपिन स्पहाभिष्वंगा परपर्याया तस्सा अपि मोविकारत्वात्केवलं संसा राहिरक्ति हेतुः स्वयमपि च परम्परानिरनु वन्धि नीत्यर्वाचीनावस्थायाप्रयम्यतेननु यदि मोक्षेपिनस्प हाकथंहितदयें प्रवृत्त्युपपत्तिः नलोकेपिस्प हाव्यतिरे केणापि त कार्य कर चाय प्रवृत्ति दर्शनात् तथाहि दृश्यन्ते केचित् गम्भीराथया अभियङ्कात्मिका स्प हामन्तरेणापि यथाकालं भोजनाद्यनु तिष्टंति तथा विधात्मक्य तो पद्याद्यदर्थनात् अपिच यथान मोहे पण नथान संसरेपिसंसारादत्यंतविरक्तत्वात् नत: सकलमपि संसारहे तुम्परित्यजतः कथमपिसंसार परिक्ष ये मानस्य डा व्यतिरेकेगापि न मुक्तिभाजस्त देवं सर्वत्र स्पारहितस्य सूत्रोक्तनीत्याज्ञानादिषु यतमानस्य भावना प्रकर्षे सत्यशेष रागादि कर्म परजपताभ त मुकः एतेन यदुक्तं ततःने हवशाच्चतत् सुखेषु परितर्षवान् भवतीत्यादितदपि निविषयमवगन्तव्य मुक्त नीत्यातत्ववेदिनः परितर्षाद्यभावा * दितिस्थितं साख्याः पुनराहः प्रकृति पुरुषांतर परिचानान्यक्तिस्तथाहि शुचतन्यरूपोयं पुरुषोपुरुषः परमार्थत:प्रकृत्यंतरमन्नात्वामोहासंसारमाथितस्तत: प्रकृतेः सुखादिखभाषाया यावविवेकपक्षणं तावनमुक्तिः केवल चानादयेतु मुक्तिः तदप्यसत् थामायक.तनित्य सुखाश्च श्रुत्थादव्यय धर्माणस्ततो विधर्म संसर्गादात्मनः प्रच्छ भदः मतोतएवनिमुक्ति पथे त देवसंसारी न पर्यालोचति ततोननुक्तिः वद्य व ताई सदाप्यमुक्तिरेख प्राप्ता विवेकाध्य 长张蒂蒂諾諾諾諾諾基諾諾諾諾器米諾諾諾諾諾諾諾職業等 MWHENEWHINMMER** For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. वसायस्थासंभवात्तथाहि यावश्चमारी तावविवेकीपरिभावनमथच विवेकपरिभावनेसंसारित्वष्यपगमसतो विवेकाध्यवसायासम्भवावकदाचिदपि संसारा * हिप्रमुक्ति: अपिच सृष्टेरपि प्रागामा केवल इथते ततस्तस्य कथं संसारः कथंवा मुक्तस्य सतो न भूयोपि पथ सष्टः प्रागात्मनो दिदृक्षा ततोदिहवाक्यात् प्रधानेन सक्षक तामामनिपश्यत: संसारः मुक्तिस्तु प्रकृतेइष्टतामवार्य प्रकृतेविरागतो भवति ततो न पुन: प्रकृतिविषयादिहचेति नभूयः संसार: तदप्य युक्त खतान्तविरोधात्तवाहि दिक्षानामद्रष्टुमभिलाष: सच पूर्वदृष्टेष्वर्येष तथा स्मरणतो भवति नच प्रकृति: पूर्व कदाचनापि दृटा तत्कथं तहिषयौ स्मरणाभिलाषौ अपिच स्मरणाभिलाषौ प्रकृतिविकारत्वात्मकते विनो स्मरणाभिलाषाभ्यां च प्रकृत्यवगमइत्यन्योन्याश्रयः पाहच अभिलाषस्मरणयोः प्रकृतेरेव वृत्तित: अभिलाषाच्चतहत्तिरित्य न्योन्यसमाश्रयः 1 थानादिवासनावशात् प्रकृतिविषयौ सारणाभिलाषौ तदप्यसत् वासनाया अपि प्रकृतिवि कारतयाप्रकते: पूर्वमभावात् अथामस्वभावरूपा सा वासना तई तस्याः कदाच नाण्यामन बापगमासंभवात्मवदाप्यमुक्तिरेवेति यत्किञ्चिदेतत् यदा त रागादयोधर्माते च किं धर्मियो भिन्ना अभिवावा इत्यादि तदष्यवक्त भेदाभेदपक्षस्य नात्यन्तरस्थाश्य पगमात्क पक्षभेदाभेदपचे धर्मधर्मिभावस्यानुपपद्यमा नत्वात्तवाहि धर्म धर्मिणोरेका तेन भेदेभ्यु पगम्यमाने धमि यो निःखभावतापतिः स्वभावस धर्मत्वात्तस्य चततोन्यत्वात् खोभावः स्वभावस्तस्यैवा मोयामत्ताननु तदर्थान्तरं धर्मरूपं ततो न नि:खभावतापत्तिरिति चेत् न दूत्यं स्वरूपसत्ताभ्य पगमे तदपरसत्ता सामान्ययोगकल्पनाया वैयर्थप्रसङ्गात् अपिचयद्य कांतेन धर्मधर्मियो भेदसतो धर्मियोजयत्वादिभिधम्म रनवेधात्तस्वसर्वथानवगमप्रसङ्गो नयनेयस्वभावं बात शक्यतइति तथाच मतितदभा वप्रसङ्गः कदाचिदप्यवगमा भावात्तथापितत्मत्वाभ्य पगमेति प्रसङ्गोऽन्यस्यापि यस्यकस्यचित्कदाचिदप्यनवगतस्य षष्ठभूतादेर्भावापत्तेः एवंच धर्मभावेधर्मा शामपि ज्ञेयत्व प्रमेयत्वादीनां निराश्रयत्वादभावापत्तिः न हि काधाररहिता: कापि धर्माः सम्भवन्ति तथानुपलव:अन्यच्च परस्परमपि तेषां धर्मा 業業業業業業叢装器業業業需裝業兼差兼業業業業賺到 諾諾諾器狀體器業歌諾諾撒柴装器器装器器器器 For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsus Gyarmandir नेटरी टी. 諾諾器業深業業諾米米器業業张器器器柔諾米米 थामेकानेन भेदाभ्य पगमे सत्वाचनतु वेधात् कथं भावाभ्य पगम्यः तदन्यसत्वादिधर्माभ्य पगमेच वर्णित्वप्रभक्तिरनवस्थाच सच कांतभेदपचे धर्मधर्म भावः नाप्य कांताभेदपचे यतस्तविभ्य पगम्यमाने धर्ममात्र वा स्थाइर्मिमाव' वा अन्ययकांताभेदानुपपत्ते: अन्यतराभाचे चान्यतरस्याप्यभावापरस्पर +नांतरीयकत्वात् धर्मनांतरीयको हि धर्मी धर्मिनांतरीयकाच धर्माः तेन कयमेकाभावे परस्थावस्थानमिति कल्पितोधर्मभि भावसातो न दूषणमिति * चेतहि वस्वभावप्रसङ्गः नहि धर्म धर्मि स्वभावरचितं किञ्चिहस्वस्ति धर्मधर्मभावच्च कल्पित इति तदभावप्रसङ्गाः धर्मा एव कल्पिता न धमि तत्कथमभाव * प्रसका इति चेत् न धर्माच्या कल्पनामात्वत्वाभ्य पगमेन परमार्थतोऽसत्वाभ्युपगमात्तदभावे च धर्मियोप्यभावापत्ति: अथ तदेवेक स्वलक्षणं सकलसजाती यविजातीयव्याहत्य क खभावं धर्मिव्यात्तिनिबन्धमाश्च या व्याहत्तयोभिन्नाइव विकल्पितानाधर्मास्ततो न कश्चित् दोषस्तदण्ययुक्त एवं कल्पनायां वस्तुनो नैकांतात्मकताप्रसक्त: अन्यथा सकल सजातीयविजातीयव्याहत्त्वयोगात्रहि येनैव स्वभावेन घटाद्यावर्त ते घटसा नैव स्तम्भादपिस्त भस्य घटरूपता प्रसक्तः तथाहि घटाद्यावर्त ते घटो घटव्यावृत्तिस्वभावतया स्तभ्मादपि चेदूषटव्यावृत्तिस्वभाव तयैव व्यावर्तते तर्हि बलात्मनस्य घटरूपता प्रसक्तिरन्यथा तत् सभा वतथा व्यावृत्तियोगात्तवाद्यतो यतो व्यावत ने तद्यावृत्तिनिमित्तभूताः खभावा अवश्यमभ्य पगन्तव्यास्तेच नैकांतेन धर्मिणोऽभिन्चास्तदभावप्रसङ्गात्तथाच तदवस्थ एव पूर्वोक्तो: दोषः तस्यादृभिन्नाभिन्बाच भेदाभेदोपि धर्म धर्मियो कथमिति चेत् उच्यते यद्यपि तादात्म्यतो धम्भि योधर्माः सर्वेपि कोलीभावेन व्याप्तास्तथाप्यवं धर्मीएतेधर्माइति परस्परंभदोप्यति अन्यथा तद्भावानुपपत्ति: तथाच सति प्रतीतिबाधा मिथोभेदेपि च विशिष्टान्योन्यानुवेभेनसर्वधर्माणां धर्मियाव्याप्तत्वादभेदोप्यस्ति पन्यथा तस्य धर्मातिप्रसङ्गानुपपत्त ततश्च नसर्वेषांवीतरागत्वप्रसङ्गःोक्लभेदस्थानभ्युपगमात्नासिदोषचयवदात्मनोपिचय:के बलाभेदस्थाप्यनभ्यु पगमादिति सर्व सुस्थ ननुयनवक्रमेणभगवतोतिशयचाभ स्तेनैवक्रमेणतदभिधानं युक्तिमान्नान्यथा भगवतश्वप्रथमतोपायापगमातिथवर 器器器器装器杂器紫米業鼎米米米米器業課采梁器 For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नदी 業競業業叢叢叢叢器来养养諾諾蒂菲諾港茶業 लाभापश्चात्चानातिययश्चतकिमयंबकमनि यः उच्यते फजप्रधाना: समारंभाइतिज्ञापनार्थ तथाभद्रंकत्व णं भवतु सुरेश कादिभिरमुरंश्च मरादिभिनमस्कृतस्य अनेन पूजातिययमाह नहि विभवानुरूपां भगवतः पूजाम धामरा नमस्क तकियायां प्रवृत्तिमात्रेतस्तथा कल्प वात्पूजांचते कृतवन्तोऽटमहाप्रतिक्षाल क्षणां तानि च महाप्रा तिहार्याख्यमनि अय करवः सरराष्पष्टिर्दिव्यध्वनिश्चमरमासांचभामण्डलं दुदुभिरातपत्र सत्यातिहाविजिनेशराणां। पूजा तिथयश्चान्यथानुपपत्त्या वागतिशयमाक्षिपति नहिवागतिययमन्तरेगा तथा पूजातिययो भवति सामान्य केवलिनामदर्शनात्त देवंज्ञानातिथयाद यवचारो मुजातिगया उक्ताः एते च देवसोगन्ध्य दीनामतियशनामुप जच्चयामेतेष शत्म तेषामवश्यं भावात्तथा भद्रं कल्याणं भवतुधूत रजस:धूतं कम्पितंस्कटितर न वध्यमानं कम्म येनस धूतरजास्तस्य अनेनसकलसांसारिकले यविनमुक्तावस्थामाह यतोवध्यमान कम रजामण्यते वध्यमानक भावश्चायोगिसिवा वस्थ गतस्य नार्वाचीनावस्थायां यतउक्त सूत्र जावणं एसजीएयई वेयच लडू फंदडू घट्टाखुभ उदीर संतंभावं परिणमई तावणं अविवंधएवासात विधवा छवि बंधएवा एगविवंधएवा नोचे गणं अबंधए'सया तब मिथ्य दृष्ट्यादयोमित्रवर्जिता अप्रमत्तांता आयुर्वेधकाले अष्टानामपि कागांबन्धकाः थेषकालं त्वायुवर्जा नां सताना एते गमेत्र सप्तकर्मणा मित्रपकरणानिवृत्तिबादरा अपि बन्धका: सूक्ष्मपराया मोहायुर्वजांना धम्हां कर्मणामुप शांत मोहक्षीगा माहस पागि के वतिनः सातवेदनोय त्यैव कस्य तच्च सातावेदनीया तेषां द्विसामायिक तौयसम येऽवस्थानाभाया लेशी प्रतिपत्त रार भ्य पुनर्योगाभावादबन्धका: उक्त च स लबिहबंधगाहोंतिपाणि यो आयुवज्ज गाणंतु तहसुहमपराया छवि हर्ष धारिणिहिता / मोगाउयवज्जाणं पयडी णं तेउ बंधगाणिया उवमंतखोणमांचा केवलियो एगविहवंधा 1 ते पुगणदुसमठियम्म बंधगानउसंपरायस्म सेलेसीपडिबना अबन्धगानोंति विमा या १अथ भगवान् संसारातोत वामदेव परमकल्याणरूपस्तत्किमेवमुच्यते तस्य भद्रं भवतु नच स्तोवाभणितं सबमेव तथाभवत्यत्व तथाऽदर्शनात दबोच्य 会業举验器蓋茶器茶茶器非罢業群羅諾諾諾職業能詳 For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 作業業業兼差業業業兼差兼器装器装装器养养器: ते सत्यमेतत्तथाप्य वमभिधानं कार्ड बोटगांकुशलमनोवा कायप्रवृत्तिकारणमतो न दोषः तदेवं वर्तमानतीर्थाधिपति व नासन्नोपकारित्वाववमानस्खा मिनो नमस्क रमभिधायप्रति तीर्थ करानन्तरं संघ: पूज्य इति परिभावयन्संघ व नगररूपके ग्रस्त घमाह गुण्यभवणे यादि गुणाइह उत्तर गुणास्टह्यन्ते मूल गुणानामोचारित्व शब्देन सद्यमाणत्वाचोत्तरगुणाः पिण्ड विशुद्यादयो यतउक्त पिण्ड म जाविसोही समईयाभावणात बोदुविहो पष्टिमाअभिग्गहा विय उत्तरगुण मोबिहाणाहितएव भवनानित गहनं गुपिलंप्रचुरत्वादुत्तर गुणानां गुगाभवन गहनं संघनगरमभिसंबध्यते तस्या मन्त्रणं हे गुणाभवनगहन तथा शरबभत नान्येव चारादीनि निरुपम सुखहेतवाद्न नि श्रुतरत्नानि त पूरितं तथा मंत्रयां हे श्रुतरत्नभूत तथा दर्शनविशुवरय्याकर दानं पाम सो निहाल पास्ति क्यलिंग गम्य माम परिणामरूपं सम्यग्दर्यनमभिस्ट लय तेतच्च नायिका दिभेदात्रिधा तद्यथाचायिकं बायोपथमिक मौपमिकंच उक्तञ्च संमत्तंपियतिविहं खउपसमियं तहोक्समियञ्च खयं चेति तत्र विविधस्यापि दर्थनमोहनीयस्य क्ष येणनि लमपगमेन निवृत्तंचायिक / उदयाल प्रविष्ट स्या यक्ष येण शेषस्य खूपयमेन निहतक्षायौपथमिक उदवावलिकाप्रविष्ट स्थां शस्यक्ष ये सति शेषस्य भाचिन्नाग्रेरिवाजुद्र का भस्था उप शमस्त ननित्तमौपथमिक आहोपथमिकक्षायोपथमिकयोः कः प्रतिविशेषः उच्यते नायोपयमिके तदाचारकस्य कर्मणः प्रदेशतोऽमुभावोति नत्यौपथ मिके दूत दर्यनमेव.सारमिथ्या त्व दिकचबररपिता विशुद्धरण्यायस्य तत्तथा तस्यामन्त्रणं हेदर्शनविशुवरथ्याकमेलोपः संबोधने असोधेतिप्राकृतलक्ष * सासूबेवा शब्दस्य लज्ञातुमारे दो वसूचनात् दीर्घ नदयो यथागोयमा इत्यावसंघचातुर्वर्थ : श्रमशादिसंघात: स नगरमिव संघनगरं व्याघ्रादिभि णिस्तदनुक्ताविति समासो यथा पुरुषष्य मा तस्थामन्त्रणं हेसंघ नगरभद्र कल्याणं तेभवतु पखंडचारित्वप्राकारचारित्र'मलगुणा पांडंपविराधित चारिखमेव प्राकारो बस्य तत्तथामांसादिषु खतिप्राकृतलक्षणात् चारिबधब्दस्यादौ इखा तस्यामन्त्रणं हे पखण्डचारित्वप्राकारदीर्घत्वं प्रागियभयोपि * 联業業叢叢叢叢叢叢茶器茶器茶米米米諾諾諾諾諾器 For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ER मंदी टी. संघस्यैव संसारोच्छ दकारित्वाच्चक्ररूपकेणस्तवमा संनमेत्यादि संयमा सप्तदशप्रकारा यतकं पञ्चावाहिरमणं पंचेंद्रियनिग्रहा कषायजया दंडवयविर तिश्चेतिसंयमा सप्तदयभेदतपोहिधा बाहामभ्यंतरच तत्र वाह्यषडविध यतउक्त अनशनमूनोदरताहत : सच्चेपणं रसत्यागः काय: य:संलीनतेति बाह्यतपः * मोक्त अभ्यन्तरमपिषोढाः यतउक्त प्रायश्चितध्यानेवेयारत्त्वाविनयावयात्वर्ग:स्वाध्यायइतितपः षडप्रकारमाभ्यंतरभवतिसंयमश्चतपांसिचसंयमतपांसितं वञ्च परकास्तु'वारकासंवमतपस्वियथा संख्यत वारायस्थतत्तव्यातही संयमतपस्तु वारावनमः सूत्र च षष्ठी प्रासत वक्षणाचतुर्थर्थे वेदितव्या उक्तश्च एडिवित सीएमवरचउत्यो तथासम्म त्तपारियहरम सम्यक्त्वमेवपारियनं बाह्यदृष्टस्य वाद्याभूमिर्यस्य तत्तथातको नम: गाथाई व्याख्यातं तथानविद्यतेप्रति अनुरूपं ___ मुद्धरच्छागो संघनगरभहते अखंडचरित्तपागाराठ संजमतवतुं बयस्म नमो सम्पत्तपारियलस्म अप्पडिचक्कस्मजयो निर्मक्षनगरी नौ 20 सेरडीछे नेसेरडीरथने पावाजावानो मार्गरूपघणा भावभेदछे सं०ए०वा संघरूपन० नगरनो भने तुम्हारो जे वेड'नो भ. भद्र कल्याण होज्यो वलौकहेछे म०पखंडत चारित्ररूप तथा निर्मलोपा० खमारूपगदकौधोके तेकर्मा रूपवेरी जीवने प्राभवीनसके 4 नगरवली *स्थीवार कहेछ संचारित्वरूप तरंगजीवरूप पवारछे ते१० भेदसं यमरूप रथ छे चकर ज०१२ भेदतपचक्रले भने वायले अने प्राकमरूपधनुषको *रूपजीवीछे तिचे करौने तु विषयकषायरूप वयरीने इथवाने विषेर रक्तछे न वली नमस्कारहुमो जिणे समकितरुप चकनी परिधिकीधीछे तथा बनीस सुद्धसमकितरूप अचलद्रढरूप पारि० भीतछे तेसंवररूप गढनी एहयो गढछे म एहयो बीजो कोई चक नयी तिणे च संयमरूप चके करीने अष्य किणेही वयरी प्राभव्यो नाजाइएता 363 पाषंडी प्राभवीनसके एच्या सूरपणामाटे तेभगवंतनो जयहो. होवेले स सादाई कल्याणहोउ तेग्यां 諾諾器器器端器鉴器狀講器器器需器洲業器 紫器器能辨識能影業器盖業鑑茶器紫米器親離職需業 For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी* समानं चक्र यस्य तदप्रतिचक्र चरकादिचकरसमानमित्यर्थः तस्यनयोभवतु सदा सर्वकालं संघश्चक्रमिव संघच तस्य संप्रतिसंघस्यैव मार्गगामितया रथक पकेास्तवमभिधित्वाराह भइसौलेत्यादि भद्रं कल्याणं संघरथस्य भगवतोभवत्विति योग: किंविशिष्टस्य सतः त्याच धौलाचितपताकस्य चौकमेवाष्टाद *थयोलांगसमरूपमुच्छ्रितापताका यस्य स तथा भार्योढादेराकृतिगणतया तन्मध्यपाठाभ्यु पगमा दुच्छ्रितशब्दस्य परनिपात: प्रातल्या वा नहि प्रारुते विशेषणपूर्वापरनिपातनियमोस्ति यथा कथञ्चित्पूर्वर्षिप्रणीतेषु वाक्य षु विशेषणनिपातदर्शनात्तपो नियमतरगयुक्तस्य तपः संयमावयुक्तस्य तथाखाध्यायः पञ्चविधस्तद्यथा वाचनाप्रच्छनापरावर्तना अनुप्रेक्षाधर्म कथा च स्वाध्याय एवं सन् शोभते नोनंदिघोषो बादयविधर्यनिनादो यस्य स तथा समायसुने मिथ्या समेति कचित्पाठः तत्र स्वाध्यायएव शोभनो नेमिघोषो यस्येति दृष्टयं इस यौलांगस्य निरुपणे सत्यपि तपो नियमरूपेशं तयो प्रधानपरलोकांगत्व होसयासंघचवस्म 5 भह सौलपडागूसियस्म तवनियमतुरय कुन्तरमा संघरहम भगवत्रो समायसुनंदिघोसम्म * नरूपस चतुरविधकप च चक्रनो जयहोई 5 डिवे संघतमाम चाले तेभणी रथरूप उपमावर्णवेले रथ प०भद्रकल्याण होउसी० तेअढारे सान्त्रसौलंग भाषा कारथनेविषे धौर्यवंतनी सौजनाजसरूपणी वनारूपचिङ्गले तेच चीकीधौके प ध्वजात०१२ भेदतपकपनि नियमरूपते अविग्रहकपर विहुई त. तरंग तेजतावलाजुत्त• जोतवाछे तैमुक्तिरूपनगरी लेवाने अर्थे सं०संघकप सामान्यरथना समोहरूपर० रबछे तेमध्ये ऐश्वर्यादिक समस्ताराणयोग्यछे तेभणीभग० श्रीभगवंत म्यानवंतने ससज्मायकरता शब्दउठे तेसम्झायरूप वारजातिमा वाजिबछे तिथे करीने निरषोषवाजता संघयावा करी / तेवानिव वाजताथका कापीया सर्पयसिद्धये / कहिये विधसंघ तीर्थकरकम कमलवचाौयेथे कार्यकर्दम भने जब तेहथको उत्पत्ति 紫黑紫羔業業紫紫紫羅業業業職業業業茶業業 靠著器器影器能將米諾諾諾職業紫米米器端米装業購 For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir **MICE ** नंदी टी. ख्यापनार्थ पतिचायं न्यायोयदुत सामान्योक्तावपि प्राधान्यस्थापनार्थ विशेषामिधानं क्रियते यथाबामणा पायातावशिष्टोप्यायात इति एवमन्यत्रापि यथा योगं परिभायनीयं च मेल: मध्याति नापि लोकधर्मासंशेषतः पद्मरूपकेण सूत्र प्रतिपिपादयिषुरा कम्मर येत्यादि कर्मज्ञानावरणाद्यष्टप्रकारं तदेव जीवस्य गु खनेन माविन्य पादनाद्रजो भय ते कम रजश्वजन्मक रण बाज बौध स्तम्माहि'नर्गतदूपविनिर्गतकर्मरजोजखौघविनिर्गतस्तस्यरूप जलोषादि निगतं सुप्रतीतं अशोषस्योपरि त थ व्यवस्थित चात्यंधस्तु कमरज.जलौघाहिनिर्गतोल्प संसार यादवसेयस्तथाचाविरतसम्यग दृष्टेरप्यपाईपुञ्जलपरावर्तमान एषसंसार: पतएव विनिर्गतति व्य ण्य तं ननु सचाहिनिगतोऽद्यापि संसारित्वात् तथा श्रुतरत्नमेष दीर्थों नालो यस्य स तथा तस्य दीर्घनासतयाच * श्रुतरत्न य रूपचं कम रजो जनौषत हलाद्विनिर्गत तथा पञ्चमहावतान्य व प्राणातिपातादिविरमणलक्षणानि स्थिराहदाकर्णिकामध्यमण्डिका यस्य * तत्तमा तस्य तथागुणाउत्तरगुणास्त एव पञ्चमहावतकपर्णिकापरिकरभूतत्वात् केसरा इव गुणसगस्तविद्यन्ते यस्य तत्तथा तस्य पत्त्र मनुवत्तमिमुणि ___ कमरदजलोइविणिग्गयस्म सुयरयणदोहनालस्म पंचमहव्वयथिर कमियम गुणकेसरालस्म 7 सावगमणमहुयर ससारनी ते हथक अभगवंत ज्ञानप्रसाईकरी संसारनो भयजाण्यो पदमणि तेपचखाणनी प्रग्याकरीने प्रयाछ संसारथी डरीने निकल्याछे सु०पा वारंगादिक सूतकार रत्तछे ते कमल ने सुगंध ते इनी एहवी यास नाके दो संघरूप पुंडरीकनी दीर्घनालीक्ल पंपांचम० महानतम तेविरत थको थिअचलके विरो क क का परिविले तेपाचमावतरूपणो कर्णिकानी परिधीनो पाखडीछे गु०उत्तरगुणरूप तेचढतार प्रणामरूपग्री कमल नोमाहि लोके केसरी पाषडौ सहितले सामुहसमकितधारी इलुको सावकजा तेजनचोकरूपम० मधुकर भिमरछे तेम्यानरूप वैराग्यरूप 業業業影器装带茶器紫紫米紫米米浆带光米菲菲業 *HEN********** For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 離離紫器器跳涨涨涨紫米紫米諾諾諾跳跳跳跳跳带紧张” जह पालं दमयंतच्याति प्राकृतलक्षणमत्यर्थे पालप्रत्ययः तथा ये अभ्यु पेतसम्यक्ताः प्रतिपचाणुव्रता अपि प्रतिदिवसबतिन्यः साचूनामगारिणां चोत्तरोत्तर विशिष्टगुणप्रतिपत्ति हेतोः सामाचारी हन्ति ते वावका उक्तंच सम्मत्तदंसणाई पबदियारंजा जणासोईय सामावारिं परमं जो खलतं * * सावगंवेति वावकाच तेजनाश्च श्रावकजनास्तएव मधुकर्यस्ताभिः परिवृत्तस्य तस्य तथाजिन सूर्यतेजो बहस्य जिन एव सकलजगत्प्रकाशकतया सूर्य इव भास्करवजिनस यस्तस्य तेजो विशिष्टसम्बेदनप्रभवाधर्मदेशमा ते वुडस्य तथा प्राम्यतीति श्रमणाधादिभ्योनति कयनप्रत्ययः बाम्यति तपस्यं / ति किमुक्त भवति प्रबजारम्भ दिवसादारभ्य सकलसावधजोगविरता गुरुपदेयादाप्रायोपर माद्यथा थक्त्यनयनादिसपञ्चरति उनमयः समः सर्वभूतेषुत्र परिवुडस्म जिणसूरतेयबुद्धस्ससंघपउमस भह समयगणसहस्पत्तसप्तवसनममियलंछणत्रकिरियराजमुहद्धरिसस्म रसलेदूने आपणीर देसविरती आत्माने पुष्टकरीने प०परिवरेके सर्वकुण तेकहेछ जिनिणस्वर देवते तीर्थ करकपमु० सूर्यछे उपदेसरूपकिरण तिणेकरीने उद्योतकरे तेनेजे करीने भव्यजीवना कमलहिरदय विकसाय मानहुयेले तेतीर्थ कररूप सूर्यनाउपदेसकप तेजधीवुद्धीने संसारनो त्याग करे सम्यक्त पामे बतादिक भादरे उपदर दूजो के स. एहवा संघनो प. पदमकमलनो सम - समस्त प्रकारे भ• कल्याण यो स. बसौ साधसाथ बीनाग समोररूपस सहगमेप पनपाना बेपना र संघसौतलगुणे करीने चन्द्रमासमानके तेभयी संघकपचन्द्रमा वषाणीयेके 580 संघनो तीर्थंकररूपचन्द्रमाछे तेमध्ये धारभेदे सपरूपतेनछे सं०१७ भेदे संयमरूपी मोम गनोल संकणपचवाणरूपणी छोटीमोटी धजाके अल्यक्रियावादी प्रमुख पाषं डी पीयारा राइले तथावावीसपरि सापीरावके मुतेजिमवचनविध सपाडोडे पियपरामयी नसके एवी पतिशय निनि For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *** 黑紫苏紫紫器装器業器装器紫 * सेषस्थावरेषु च तपश्चरति गुहारमाश्रमणोसौ प्रकीर्तितः। श्रमणानांगणा: अमणगा: स एव सस' पत्राणां यस्य तत् श्रमणगण मच्चपर्व तस्य भयोपि संघस्यैवसोमतया चन्द्ररूपके वास्तवमभिधित्मराह तवसंज मेत्यादि तपश्च संयमञ्चतपः संयम समाहारोहद: तपः संयममेव आगलांचनं गरूपं * चित्र वस्य तस्यामंत्रणहेतपः संवमश्चगलांछन तथा नविद्यन्तेअनभ्य पगमात् परलोक विषयाकिया येषां नेत्रक्रियानास्तिका: तएवजिनप्रवचन शशांकनसन परायणत्वाद्राहमुखमिवाकियाराडमुखं तेन दुःप्रष्योऽनभिभवनीय स्तस्थामंत्रणं हे अक्रियराजमुखदुःप्रधष्यसंघश्चन्द्र दूर संघ चन्द्रस्तस्थामन्वणं हे संघ चन्द्र तथानिर्मलं मिथ्या व मलरहितं यत्सम्यक तदेव विशुद्यायोमायस्य सतत्तथा शेषातिक: प्रत्ययः तस्था मन्त्रणं हे निर्मल सम्यक्तविशुद्धयो कादीर्घ त्वं प्रागिव प्रासत लक्षणादवसेयं नित्य सर्वकालं जय सकल परदर्शन तारकेभ्यो अतिशयवान् भव यद्यपि भगवान् संघचन्द्रः स दैवजयन् वर्तते निच्च जयसंघचंदनिम्मल सम्मत्तविसुनजुणहागार परतित्थिय गहपहनासगरम तव ते यदित्तलेसम्म जए भदमसंध त्यसदार जाजयहोउ तेहसं० संघनो चन्द्रमा निनिमलले तेसोग्यदृष्टी करी सर्वउपरिसमता परिणामले तिमभगवंत पिण सत्र मित्रउपरि निरमल परिणामले समिथ्यात्वरहित शुद्धसमकितरूप उजली ज्योति नेजरुपकोरगाछे तेभणी तेह नेपाषंडी पौवारा भावरी प्राभवीनसके / वलीसंघनोसूर्व कहेछ प०अनंताज्ञानरूप तेजकरोने परतीर्थीरूपग्रहनी कांतिने भानसाडेछ तथालेछनोमतखोटो करेके तमानरुपसूर्य तेश्नोतपते तेजछे तिगकरीने * दिदीपती भली ने लैस्थाले जेहनीते एहयो जेना ज्ञानरुप दर्य छ तेसर्वविरति देकविरतिरुप उपदेसैकरी तिगभगवते उपदेसरुप उद्योतकरेकेतिणेकरी मिथ्यात्व अविरतिनो नासकरछे तेजगने विषे भ० कल्याण होउ ददमिते इंद्रियकरी सहितसं तेसंघरुपसूर्य नोसिंघनुसमुद्रकहेछ भ० कल्याणहोठ 4 業業業兼差兼羅霖業涨紧器带業業業养猪装器兼器司 ** For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahav Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun Gyanmandir HMMMMMNEKHAKHEMEWWWWWWWWW.MHI * तथापौत्वंस्तोतुरभिधातु कुशल मनोवाचाय प्रवृत्तिकारणमित्यदुष्टं पुनरपि संघस्यैव प्रकाशक तया सूर्यरूपकेणस्तवमा परतिस्थिएत्यादि पर *तोषिका:कपिलका भक्षाचपाद सुगतादिमतावलस्विनस्स एव ग्राहास्तेषां या प्रभाएकैक दुर्नयाभ्युपगम परिस्फुर्ति लक्षवातामनंतनयं संकुलप्रवचन समुत्वविशिष्ट ज्ञानस्वभाव प्रभाविताने मनाययत्यपनवतीति परतीबिक ग्रहप्रभानायकस्तस्य तथा तपशेण एव दीत्पाउच्चलालेभ्याभास्वरता यस्थ स तपसेजो दोपलेशस्य तथा ज्ञानमेवोद्योतो वस्तुविषय प्रकाशो यस्य स तथा तख सानोद्योतस्य जगति लोके भद्रं कल्याणं भवन्वितियेष: * दम उपशमसत्प्रधा नसंघ: सूर्यद्य संघ सूर्य स्तस्य दमसंघसूर्यस्य संप्रति संघस्यैवा शोभ्यतया समुद्र कपकेणस्तवञ्चिकीर्षु राइ भइन्धिवेलेत्यादिसंघ समुद्रस्तस्य भद्र्भ ववितिक्रियायेष: कि विशिटय ततइत्याच वृतिबेलापरिगतस्य अतिमलोत्तर गुणविषयः प्रतिदिवसमुत्यहमान पामपरिणाम - विशेष: सैपलाजल हिलक्षणातया परिगतस्य तथास्वाध्याय योग एवं कर्म विदारणक्षम (यक्तिसमन्धित तया मकरर बमकरमक सूरस्म 10 भद्दधि वेलापरिगयस्म समायजोगमगरस्म अक्खोहस्मभगवत्रो संघसमुहस्सरंद स्म 11 सम्म सब तेहनोजेधीयरुपसंतोषरुपवेलके तिणेकरीसहितछ तथापरिसथकोडोलाये नहीते भगवतपरि० घसरणभावनाई करीसहितसंयमनेविषे मोहताछेस० पांचप्रकारसमायादिक अनेयोगरूपम० मगरमच्छादिक प्रचुरछेते भगवंतनासमुद्रपसंघनेम धीर्यादिकगुणेकरीने अक्षोभ्यवंतवीर्यवंतछे तेमिथ्यात्वेकरी अभेद्यको एकवाभगवंत / संघलेतेभगवंत देवतादिकना पूजनीको सदाई एहवास० समुद्रअतिविस्तीणते समुद्रनीपरेगंभौरके तेतपर्सयमज्ञान दयनचारित्वरुपौयाए रत्ने करीभयोछे 11 विसंघनोमेरुवखाणेळेस सम्यग्दृष्टिवंतव० प्रधानव हीराछपिपाणीडलकेनवौतिम श्रीमतवंतपिणना 米米米米諾米米米米器端端樂器器器器 भाषा For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदो टी. रोयस्विम् स तथा तस्य तथा चोभ्यस्य परीषदोपसर्ग सम्भवेपिनिः प्रकम्पस्यभगवत: समसार्थरूप यद्योधर्मा प्रयत्नश्रीसंभारसमन्वितस्यरुन्दस्य विस्तीर्ण स्य भयोपि संघस्यैव सदा स्थायितवामेक रूपकेणस्तवमाह सम्म सगोत्यादि गाथाषट्केण संबंध: सम्यक् अविपरीतं 'दर्शनं तत्वार्थश्रद्धानं सम्यक्दर्शनं * तदेव प्रथमं मोक्षानतया सारत्वाहरबच मिव सम्यक् दर्शनवरवज्यं तदेवदृढनि: प्रकम्मं कढचिर प्ररूह गाढं निविडमव गाढं निमग्न पीढं प्रथम भूमि * का यस्य स तथा इह मन्दरगिरिपक्षे वज्वमयं पीढं दृढादि विशेषणं सुप्रतीतं संघमन्दर गिरिपचेत सम्यक् दर्थ नबर बज्वमयं पौटं दृढं घड्कादिशु घिर रहिततया परतौर्थिक वासनाजलेमांत: प्रवेथाभावतञ्चालयितुमशक्यं कढं प्रतिसमयं विशुद्धमान तथा प्रशस्ताध्यवसायेशु चिरकालं वर्णनात् गाढ' तीव्रतत्वविषय रूपात्मकत्वात् अवगाढ'जीवादिषु पदार्थेष सम्यगयबोधरूपतया प्रविष्टंतं वन्द सूवे प्राकृतत्वात् द्वितीयार्थे षष्ठो यदाहपाणिनिः स्वप्राकृत प्रदढ रुढ गाढा वगाढ पौढस्म धम्मवररयण मंडिय चामीयरमेहलागस्स 12 नियमूसिय कणसिलाय लज्जलजलंत शिवाहांमहासमुद्रनोपारनथी तथातिमसमुद्रमाहिपाणीषणो प्रवेसकरेद. सम्यग्दृष्टिरुपवीर्यवंतदृढवेळेपोहचनहीएहयोरुपमोटोकोटक्के पाकातेमांछि मिथ्यात्वरुपीयाचोर प्रवेश न करेस दीर्घलांवोगा अतिहिंगाढोगा गाढोसमर्थपि. एचवीपीठकाछे तथागा. अतितीवसमकितने विषेपरिणामवगा. जीवस्वरुपजाणवानेविषे ततीवहिपे० पौठप्रथमममियमध० सुत्रधर्मरुपव० प्रधानर रत्नकरीनेम० मंडितमोभेके तिमसंघरुपयने श्रीभगवंतमेरुस मानछेचा. जिममेरनेसोमानामे मेखलाके तिमसंघरुप भनेभगवंतस्पीयामेरुनेविषे मूलगुणउत्तरगुणरुपौया वेडपामेखलाछे निरंतरपतिचारपणे सोमेछ।र नि भगवंतनेआणंदनी करणहारीपचखाण रुपणीक. सोनानीसि. सिलाछेते श्रीतीर्थकररुपीया मेरुपर्वतविषे तेजिममेकसिलाये करीने 業张辦業黑米業職業罪狀兼紫紫紫米米米米米器聚聚苯 茶养养素养狀兼義兼職賺器光器幕器鉴業諾米涨涨涨涨 For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टीम *लक्षणे द्वितीयार्थे षष्ठी अथवा सम्बन्धविध क्षार्याषष्ठी यथा माषाणामधीयादित्यत्रयदाइत्व भूतस्य संधमन्दरगिरेयन्मादात्मतहन्द इति महात्यशब्दाध्याह रापेक्षयाषष्ठी तथा दुर्गतीप्रपन्ततमात्म्यानं धारयतीतिधर्मः स एव वररत्नमण्डिताचामीकर मेखलायस्य स धर्मावररत्नमण्डितचामौकर मेखलाक: शेषा तिक प्रन्ययस्तस्य दूर धर्मोहिविधोमल गुणरूप उत्तरगुणरूपश्च तत्रोत्तर गुणरूपोरत्नानिमूलगुणरूपस्तुमेखलानखलु मूलगुणा रूप धर्मात्मकचामीकर मेखला विशिष्टोत्तर गुणरूप वररत्नविभूषण विकलाशोभते नियमेत्यादि इमोछित शब्दस्य व्यवहितप्रयोगः ततश्चायमर्थः नियमा एव इन्द्रियदमरूपाः * कनक शिलातलानि तेष उचितानि उपलति चिनान्येवकूटानि यस्मिन् स तथा तस्य इह मन्दरगिरे कूटानामुचितत्वमुज्वलत्वं भासुरत्वंचसुप्रतीतं * संघमन्द गिरिपक्षेत चित्तरूपाणि कुटान्युषितानि अशुभाध्यवसाय परित्यागादुचलानि प्रतिसमयं कर्ममल विगमात्वलन्ति उत्तरोत्तरमवार्थस्परगन भासुरत्वात् तथानंद ति मुरासुरविद्याधरादयोयवतचन्दनवनमशोकसहकारादि पादपन्दनंदनंच तहनच नन्दनवनलतावितानगत विविधफलपुष्यप्रवाल साल तया मनोकरतीति मनो हरंलिहादिभ्यः इत्यच् प्रत्ययः नन्दनं वनश्च सन्मनोहरञ्च तस्य सुरभि स्वभावो यो गन्धसेन उद्दमाय बापूर्ण: उनमा चित्तडम नंदणवणमणहर सुरभि सौलगंधधमायस्स 13 जीवदयासुंदरकंदडहरियमुणिवरमइदइन्द्रसहेउसयधातुप भाषा * अतिहिसोभनाकले तिमतीर्थकररुपमेरुपचषाणरुपी खाछे उ तेजिममेकनिर्मलज अतिहिदेदीप्यमाननानाप्रकारमाकूटछ तिमीमगतरुपमेरुनाउज लातेनिर्मलचित्तरूपकुटके देदीप्यमानछे नं०जिममेरुनंदनेकरौदेवतानेमनोहरथानंदकर्तागुणवंतछे नेदेवतानेपरतिउपजेतिवारिनंदनवनेमावीरतिपा* मेछतिमहाभगवंतरुपनंदनवननेविषे भव्यजीवनासताभागता भावीस्वामीसणीनेरतिपामेछेसु०भलार माचाररुपजसकीर्तिकमी यौलबतरुपनंदनवनने 職業兼差兼柴柴柴能兼养米米米米米號涨涨涨涨涨猪 For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 萧器端端諾諾諾諾柴柴業器器端需器崇洲紫器器端米 शब्द बापूर्णपर्यायं यत तमभिमानचिह्न न पडिहत्वमुडमायं पहिरड्यंच जायचाउगो तस्य संघमन्दरगिरि पक्षेत नन्दनं बन सन्तोषस्तथाहि तत्र स्थिता: साधबोनन्दन्ति तच्चविविधमामोषध्यादिलन्धि संकुलतया मनोहरन्तस्य सुरभिः शीलमेव गन्धस्तेन व्याप्तस्य अथवा मनोहरत्वं सुरभियोल गन्ध विशेषणं द्रटव्यं जीवदयेत्यादि जीवदया एव सुन्दराणि स्वपरनिई तिहेत तया कंदराणि तपखिना मावासभतत्वात् तथाच लोकेपि प्रतीतहिंसायव *स्थितस्तपखोति जीवदयासुन्दर कन्दराणि तेषुयउत्पावल्येन कमशवजयं प्रतिदर्पिता उद्दर्पिता मुनिवरा एव थाक्यादि बगपराजयान्म गेन्द्रदूव मुनिवर बगेन्द्रासैराकीर्णो व्याप्तस्तस्य तया मन्दरगिरिर्गुहा सुनिष्यन्दवन्ति चन्द्रकान्तादो निरत्नानि भयंति कनकादि घातवोदीप्तायौषधयः संघमन्दरगिरि पक्षेत अन्य य व्यविरेक लक्षणायेहेतबसेषां शतानिहेतु शतानितान्येवधातवः कुयुक्तिव्युदामेन तेषां स्वरूपेश भास्वरत्वात्तथाप्रमलंत निस्वन्दमाना निनायोपथमिक भावस्पंदत्वात् रत्नानि दीप्ता जाज्वल्यमानाऔषधयः भामर्पोषध्यादयोगुहा मुव्याख्यान यालोरूपासवस्वस तथा सस्य सम्बरे गलंतरयणदित्तोसहिगुहस्स१४ संत्ररवरजलपगलियउज्भारप विरायमाणहारस्म सावगज़णपउररवंत मोरनच्छतकुह विधेब्रह्म वयरुपसुगंधवासनाउलेवीके तिहांअनेकभव्यजीवजाईरने रतिमानेकेजी तीर्थंकररुपमेकने जीवदयारूपवाणीसुमनोहरदगुफाळकल्याणीरुप मनोहरमणखणौगुकाअनेखोइछ मु०साधुवाधाररूपप्रधानघणासखरार गुणाकरीभस्याम माकंदचदा तिणेकरीनेभयाछे हे हेतुनाकारणनानय नाविभक्तिनासमयपधा धातुनाम वर्णमेरसरुपीयानीझरणाझरेछेअनेनेगमरुपसाततत्वनाद्राकर जिममेरपर्यतनेविषेअनेकप्रकारनारत्नानोउद्योतमपि तदीपेछेगु० गुफामांहि अनेकप्रकारनौगोषधीनो अगारधर के तिमभगवंत रुपमेकने विग्यानचारित्ररूपरत्नने उद्योतकरीसहितकेगु० दीपाविवारुपजी 黑米黑米米米米器器需聚能器采誤器 भाषा For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. त्यादि सम्बरः प्राणातिपातादिरूपं पंचाव व प्रत्याख्यान तदेव कममलप्रचालनात् सांसारि कडापनोदकारित्वात्परिणाम सुन्दरत्वाच्चवर जलमिवसंवर * जलंतस्य प्रगलित: सातत्येन व्यढलष्कर: प्रवाहः स एव विराजमानोहारो यस्य स तथातस्य श्रावकजनाएं वस्तुतिसोवस्वाध्याय विधान मुखतया * प्रचुरावंतोमबास्त नृत्य तीव कुतराणिजिनमंडपादि रूपाणियस्य स तथा तस्य विणएत्यादि विण येननता विनबनताये प्रवरमुनिवरास्तएवस्फुरत्योवि द्य,ताविनयनतप्रवरमुनिवर स्फु रविद्युतस्ताभिव्य लंतिभा समानानिशिवराणियस्य स तथातस्य इशिवरस्थानीयाः प्रावनिका विशिष्ट प्राचार्यादयो रस्म 15 विणयनयपवरमुणिवर फुरतबिजुज्जलंतसिहरस्म विविहगुणकप्मरक्वग फलभरकुसुमाउलवणस्स १६नाण वदयारूपगुफापनेपामो सहिजलवधिपीपौषधीनो भागरकसं जिममेग्नेविषेपाचौना निझरणाझरतिमभगतरुपीयामेछनेविषेस संवररुपीच्या सूब प्रधानज० पाणो करीने कर्मस्पीयामेल पखालेर अनेसंबरपाणी भरके उ०जिममेरने विषे नोझरणा नीधाराये करीने विराजमान मनोरहे तिम प. भगवंतरूप मेरुने विषे सोलबत कप दूरना तथा सुभ निरवद्यवाणी रुपौयामनोहररुपीयानी भरणामरे के सा. जिममेकने विषं देवता विद्याधरादिक भाषा Wषणारमे के तिम भगत सपी या महामोटो मेरुने विषे मा० समणादिकषणासाध वावक पांचप्रकारनी सल्मायादिक रूप होषणाने मा. श्रावक न. जनप० घणार० रमेछे मो० वली जिममेरुने विषे रिषसहित मयूरन नाचेछे तिमइ हां भगवंतरुपमेरुने विष सिहांत रूपउदघोषणानाशब्ददयानादान नासी लना तपना भाव नाना अनेकगुण सांभलीरने श्रावक रुपीया मोरनाचे छ पाठकोडिरोमावली उलमेछे वि• विनय चने न० सातनयतिथे करौने प. प्रधान२ गुणें करी सहित मु० मुनिश्वर माहिमोटा तपस्वी महाऋषीश्वरमोटा मुनिवर साधुशिरोमथिसाधछे फुलवली जिममेरनो सिख 器器器帶罪躲蒂蒂蒂米茶器茶器装紫装器盖米影影器 样需涨涨涨涨涨影器装業器著業報器器器蒂器業聯署業 For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 鼎鼎器器器器器諾諾器器器器器器鉴諾諾器影院業器: द्रष्टव्याः विनयनतानांच प्रवरमुनिवराणां विद्युतारुपेण विनयादिरूपेण तपसा तेषांभासुरत्वात्तथाविविधागण्या तेषां ते विविधगुणा: विशेषणान्यथानुप पत्त्यासाधयो रह्यतेतएव विशिष्ट कुलोत्पन्नत्वात्परमानंदरूप सुखहेतुधर्म फलदानाच्च कल्पवृक्षाइव विविधगुण कल्पचका: प्राशतत्वात्स्वार्थेकप्रत्ययः सतेषांय: फलभरोवानि च कुसुमानितरा कुलानिवनानि यस्य सतवातस्य दृइफलभरस्थानोयोमूलोत्तरगुणरूपोधर्म:कुसुमानिनानाप्रकाराक हय:वनानि तुगच्छाः तथानाणेत्यादिनानमेव परमनि तिहेतुत्वाहरं रत्न ज्ञानबररत्नं तदेवदीप्यमानाकांताविमला बड्यमयी चडायस्थस तथा मन्दरपक्षवेडयम योचूडाकांता विमलाचसुप्रतीतासंघमन्दरपक्षेतुकांता भव्यजनमनोहारित्वादृषिमला यथावस्थित नौवादिपदार्थस्वरूपोपलंभात्मकत्वात् तस्ये त्व' भूतस्य वरर य पदिप्मतकंतवेरुलिय विमलचूलस्सवंदामिविणयपणो संघमहामंदरगिरिस्म 17 गुणरयणुज्जलकडयंसौलसु रवी जली नौपरे चमके के तिम भगवंत रूपमेरुने विषे मोहरूप वादलामांहि सिखरभूत पायो के तिहां साधुना घोरव्रतरुप वीजली छे भने साधु रुपबादला के वि० वली जिम मेस्कल्पचकरीने सहित के तिम भगवंत रमेकवि. अनेकप्रकारना कल्प वृक्षकरी सहित ते अनेकप्रकारना संवररुपी* वाफलना दाता रछे तिणे करीने अनेक भव्य जीवाना कमलविकसे के फतिम ते भगवंत रूपी या मेरु५ ने विषे मोटा वन छ तेवन गुणसहित छ घणा गुणानो देणहार छे ते वन अनेक फलादिक करीने पाकु भाकुलय बनछे 16 ना. ते जिम मेरु प्रधान रत्नाकरीने दौपे छ तिम भगवंतरुप नीज्ञान व० प्रधानर र० रत्ने करो सोभायमान दि० दौपे के क० क्रांतिथी श्रीभगवंतनौवे. जिम मेरुनौवैडुर्यरत्ननी चुलिकादीपेछ तिम भगवंतस्पीया मेरुनी केवल जानरुपीया बंडुर्यरत्ने करी वि० निर्म लक्रांति दीपेके गुणययरुप चूचलका तेचने व० वांदोकु वि. विनयसहित करी प० प्रणाम करु कु सं० 蒸养养养羅諾諾諾养养業業職業業業茶器茶器黑茶業者 For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir भाषा 諾諾影器器 崇諾器器梁端器諾諾點鼎諾米諾諾諾諾 संघमहामन्दरगिरेवन्माहात्म्यं तहिनयप्रणतोवंदे तदेवं संघस्थानेकधास्तवोभिहितः संप्रत्यावलिकाः प्रतिपादनीवास्ता तिस्तद्यथा तीर्थकरावलिकाग धरावलिका स्थविरावलिका च तत्व प्रथम तीर्थकरावलिकामाह बंदेइत्यादि गाथाइयं निगदसिद्ध गणधरावलिकातुयायस्थतीर्थकृतः सातस्य प्रथमा गंधितवमंडिउ संतुय वारसंगसिहरं संघमहासंदरवंदे 18 नगररहचक्कपउमे चंदेसूरेसमुद्दमेरु मिजोउवमिज्जइस ययंतघगुणायरंवंदे 19 वंदे उसभंजियं संभवमभिनंदणं सुमसुप्पभमुपास ससिपुपफदंतसौयलं सिज्जसंवासपु * संघनो म. महामोटो भगवतरुपौयो में मदरभूत गि० गिरीना राजाने 17 बली जिम मेरुने विषे कूटके तिम नवकोटौ पचखागा तथा उत्तरगुण रुप कूटके गुरु ज्ञान 1 दर्शनर चारित्वइ रूपर• रतनना उज्जल उजला कं०३ तीनकांड के। सी० सीलरुपी अोमोडके सुसुगन्धवासनाछेत. काल प्रतिलेखणादिक भलोतपछे तिणेकरी मण्डितप्रदेश के जेहना मुसिहांत ते१२ अंग१२ उपांगादिकरूपीयोसि सिखरके संघरूपियापानछे सं० ते संघ माहिम मोटो मदरनी परे श्रीभगवंत रूपमेयने व बाँदुक 18 न० नगरनी उपमा 120 रयनी उपमार च. चकनी उपमा३ 50 पदमकमलनी उप माठ चं० चन्द्रमानी उपना५ मु० सुर्यनी उपमा, सं. समुद्रनी उपमा मे मेरुनी उपमा एह पाठ उपमा संघरुपनाखामी भगवंतने छ जो ते जिण उ० उपमाई करोवर्णवीई * निरन्तर ते घना स्वामीतीर्थकरना कह्याछे तं ते संघ रुपगुणनो बागर ते प्रति बाते संघना स्वामि सर्वती थं करमुषकार ते भगी 14 तीर्थकर वादुछ वादु' उन्धी रघभदेव नेते ऋषभदेव नामदोधो तेस्याभणी तेस्वपन१४मांहिला मातायें वृषभनो स्वपनदौठो वा वृषभनो धाकारतोच. अजितनामदीधा तेस्थाभी तेराजासारपसारमतावकाराणो जीनेराजाहारे भणीरसं० श्रीसंभवनाथ 調器需諾諾諾諾諾器端端端諾諾諾諾諾器端需器業 For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir REERENE** नबोगतो मुटव्याः भगवहई मानस्वामिनार पढमे इत्यादि गावाहवं एतदपिनिगदसिह एतेच गणामतः सर्वेपि तथाकल्पत्वाद्भगवद्पदिष्ट' उष्प वे जंच 20 विमलमणतयध म संतिकुंधु अरंचमल्लिंच मुणिसुब्बयनमिनेमिं पास्तहबदमाणंच 31 पटमित्र इंदईबी नामदीधोनेस्याभणी ते जिवारेगर्भमाहि भावीने उपनातिबारे जेधाननासमोहनी पनातेभणी संभवनाथ नामदीधो३ म अभिनंदननामदीधो तेखा SNE भणीइन्द्रवारर प्रसंस्थोतेभणी अभिनंदननामदीधोठ सु० सुमतिनाथनामदीधो तेस्था भणीगर्भाव्य माताने सोभनमति उपनी पुत्वजायांते सुमतिनाथ नामदीधो५ मुप्प पदमप्रभु नामदीधो तेस्या भगीगभधाव्या मातानेपद्मकमलसुंआझाद्योते उपरे सो वानोडोलोउपनोते देवतादूपयोते भणी तेपदम * प्रभूनाम: सु०सुपार्श्व नामदौधो नेस्या भणीगर्भाय माताने वेहू पासासुकुमालाधोलावा समाते भणी सुपासने नमस्कारहयो ससिभ जिनचंद्रप्रभ नेवांदु जिनचंद्रप्रभनामतेस्थाभणीदीधो गर्भाव्येमातानेचंद्रपी वानोडोइलो उपनो तथाचंद्रमास रोषोउजलानेहते चंद्रपभः पु. सविधिनायनेवीजो नाम पुष्पदंतनेमुविधिनाम तेस्याभण गर्भमे पाय भलोबुद्वि उपनितथापुपफदंतनामतेस्या भगीपुषफसरीखा दांतए बीजोनामजाणवो सी०सीतलनाव नेस्या भणीगर्भ मे चाव्यातिबारे मातानीक मामनीगरमीदागयोते भद्यौसीतलनाथनामदीधो१० सि. बेयांसनाम नेस्या भयोगमे प्राध्यालोकने श्रेय करतथादेवाविष्टा इकमय्या परिसु वानोडोचलो उपनोसती समाधिउपनी 11 वा. बासुपूज्यनाम तेस्खा भयोगमे याव्याइन्द्रवसु रत्ननौष्टिको मैं धीते भगीवामु पज्यने नमस्कारयो 12 वि. विमलनायनाम तेस्था भणीगर्भमे पायोते ज्ञानादिगुणे निर्मलवया तथामातानोशरीर रोगरहितथयो ते भणी विमलनामदीधोर०म० अनन्तनाथ नाम ते स्थाभणी गर्भ मांहि पाया अनन्तनाथना सरितनो स्वरूपदौठो तथा अनन्तामाला सुहिणे देखी 端端端調光開關諾諾諾器器器業計課 HENE KEHENEWHEREEEEEEEEEEEEENKHEDE ANG For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir भाषा 諾器器器张器深諾諾諾諾諾器諜然张器深深諾諾諾 ते भणी अनन्त नाम 14 ध धर्मनाथ नाम सेस्थामणो गर्भ मे आव्यामातापिता धर्मने विषे दृढहुआ दुर्गतिथको उधरिते भगी धर्म 15 सं० शांतिनाथ *नाम नेस्याभणीगर्भ मे पाया तिवारी नगरमाथि मरगीमात्यकादिकनी शांतिदू ते भणी शांति 15. कुशुनाम नेस्या भणी गर्भ मे पाव्या रत्नमे भदीहो आपणारी कथषासमानदीठो ने भणी थुनाथ नाम 17 अ अरनाथनाम तेस्था भगी रागहे परपीया रीजीता तथा सुपनंतरेमाता* रत्नम पारो दौठो ते भणी 18 म. मल्लिनाथ नाम लेखा भणी मलिनो फूलनी सय्या नो डोहलो ऊपनो तथा सुपनामे रितुछनाफल नीशय्यानो डो * हलो उपज्योतेदेवता पस्यो मुवांदु मुनिसुव्रतने मुनिसुव्रतनामदीधो तेस्था भगोजेमाताने मलार सुबतपचखाणकरवानी मनस्या ऊपनीधर्मकरवानीर महा मोटी आत्मा महात्मा ने मुव्रतके ते भगी२० न० नमि नाम तेस्या भणी गर्भ मे प्राध्या संघला बयरी नम्या ते भगी२१ ने अरिट्टनेमि नामदीधो * तेस्यामणी गर्भ मे आव्या माताडू अरिद्वरत्न मचक्रनीधारा आकाशझल हलतीदीठी तेहभणी अरिने पा० पाईनाथ नेवांदुपार्शनाथ नाम दौधो ते * स्थाभगी राबिसर्पपासे दीठो भणीपार्च 23 त तिमजब- बईमान नाम दीधोतेस्थाभणी गर्भ मे आयाथका मिहाराजानो घर निधानधान्यधनेकरी भराणो तेभणीगुणनिष्पन्न नाम वईमान स्वामि प्रति नमस्कारहवो 24 हिवेईहां गणधरा नीलब्धिनी विधिकहेछ पद तीनपदतीयंकर देवगणधराने * आपे अने गणधराने जे ग्रंथ जोडे 24 चो वीसवोल जाणे तिबारे 14 पूर्वगणधररचे ते केहा उपन्त्र वा 1 ते एकठा मिजे 1 धूवेवार 5 वनिश्चल विंग * मेवा३ विघरी जाइ 3 हेयवाद छाडवा योग्य 4 जयजाणवा योग्य 5 उपादेय आदरिवायोग्य 6 निश्चयबाद केवली गम्यते निश्चयबाद विवहारते विव हारपक्ष ते चारु देखीतालोक प्रसिद्ध सङ्कने समझ पडे 8 विधिवाद / जे वीतरागे इम कहियो इम जकरबूए विधिवादलक्षण / चरित्तानुवाद१. ik ते अमुके इम कीधो से नामलईर ने कह्यो। यथा स्थिति 11 ते जगमाहि जे पदार्थ जिम के तिमज कहिवा 11 धर्म पक्ष१२ अधर्म पक्ष 13 मिश्र 端誰器梁器器諾諾諾器名器器端端黑米器器器器業器 For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 器業諾羅諾論 業職業叢叢叢叢叢器蓋茶器茶葉紫器影業業業職業業 त्यादि माटकापदवयमधिगम्यसूवत: सकलमपि प्रवचनं दृष्टवंतरूच प्रवचनं सकलसत्वानामुषकारक विशेषत इदानोंतनजनानामत रा देव संमत्यभिष्ट व बाह नियुडू इत्यादि निह नेर्मोनस्य पंथा: सम्यग्दर्शन ज्ञानचारित्राण तथाचाह भगवानुमास्वातिवाचकः सम्यग्दर्शनज्ञानचारिवाणि मोक्ष मार्गइति निई तिपयः ऋक्पूपथ्ययोदिति समासांतोअप्रत्ययः यद्यपि निति पयशब्देन ज्ञानादित्य मभिधीयते तथापीच सम्यग्दर्शनचारित्रयोरे ओपुणहोई अग्गिभूईत्ति तोयबाउभूईतोवियत्तेनुहम्म य 22 मंडियमोरियपुत्ते अकंपिएचवअयलभायाय मेअजे पक्ष 14 द्रव्यपक्ष 15 क्षेत्रपक्ष 16 कालपक्ष 17 भावपक्ष 18 उत्सर्ग१८ धोषमार्ग : अपवाद ते कारणयापी२° उत्सर्ग अपवाद जे वस्तु धोषमार्गनि षेधी ने वली ते होजथा पौ२१ अपवाद 22 थापीने 23 उधापी 23 अपवाद उत्सर्ग 24 कारण थानीने वली धोषमार्ग निषेधी 24 ए 24 बोलोपरि सर्वमबरचे जेहनो सासन तेहनागण धरनाम पते इहां पहिलो गणधडू तेई भतिजाणवो बी चीजोगणवर पु वलीहो हवा म. अग्निभतीना मार त तीजो गणावरवा वाउभतोइ त तिवारपछे चउथो गणधरव्यक्तनाम४ म० पांचमो सुधर्मस्वामी५ में मंडित मो. मोर्थपुत्व गगाधर 7 अ अका म्पितः चे नियय पचलनाता मे मेतार्यस्वामीगणावर 10 मो 50 प्रभासस्वामी 11 ग. गणाधरडं हुवायौ श्रोबीरना 23 विधिमुत्र दस का किल याचारांग१ उद्यममुबक दुमपत्तयपंडु रयर उभयसब पसवणादिक३ उत्मगसुब महानिशीथ्यात्यादि 4 अपवादसत्र व्यवहारसत्र भाष्यादिपद५ तदुभयमवई निशीथ्यादिक मन बाईपांग एसात विध्यभेद विचारजाणे ते सवनाविचार जिहां जोईये तिहां भाषे ते शुद्धपरुपक अथवा पाल कजाणिवा ते भणी गणधरानंदीयादिक सूत्र मूलकच्याछे अग्रे यन्त्र लिख्यते / / 業帶叢叢叢雜離職器叢叢叢器 For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषा आचाय गणधर गाम नक्षत्र पिता माता जाति गोव ग्रह कूड़ास्थ केवल सर्वायु पुर्व अंग मोक्ष मोक्ष 5 6 7 8 वास 10 11 12 13 14 गमन नगर संलेख संका दना दक्षापरि गातप नगर वीर इंद्रभु गुवर ज्येष्ठा बम पड़वि ब्राह्म गौत्म ५०वर्ष 30 वर्ष 1 वर्ष १२वर्ष १४पूर्व चं०१२ मावीर राजग्ट० १म.स जीवनी 500 कति बम पड़ ब्राह्म गोत्म 46 12 16 7414 12 महावीर राजटही इमाम कर्मनी . भति वी वर्ष वर्ष वर्ष वर्ष वर्ष पू० अंग पहिलो स्वाति वसु पड़ ब्राह्म गोत्म ४२वर्ष १०वर्ष १८वर्ष ७०वर्ष 145 12 महावीर राजग्टधी १मास जीव अङ्ग पहिलो विगत कोला श्रवण धण वारू ब्राह्म भद्रा ५०वर्ष १२वर्ष १८वर्ष ८०वर्ष 1430 12 महावीर राजस्ट मास भूत 4 गसंनिवेस मित्त यी दृश अंग पहिलो सुधर्म मोधर्मा हस्तु धम्मिल भद्दल ब्राह्मचब 50 वर्ष वर्ष 10 4 12 महावीर राजप्ट १मास तादर्था 5 रासंति तरा ग्रस वर्ष पूवर्ष पू. अंग पहिलो 裝需業職業職業需兼器業難兼狀罪恶黑體體能狀計 भति बी For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir 器器器業器器茶器諜諜諜器深迷謊需辦業諾諾希諾 महा मंडिपुत्र मोरी मघा धण विजया ब्राह्रा वावी 5.14 153 14 12 महावीर राजन्ट मास बंध 6 संति देव स वर्ष वर्ष वर्ष वर्षे वर्ष अंग पहिलो मोख महा मोरीपुत्र मोरी रोणी जयंत मोरी ब्राह्म कासव 65, वर्ष १६वर्ष ८३वर्ष ८३वर्ष १४वर्ष महावीर राजन्ट १मास देव वर्ष प हिलो तानी अपित संकोला उत्त देव नंदा जाह्य गोतम ४८वर्ष वर्ष २१वर्ष ७८वर्ष १४वर्ष १२अंग महावी राजग्रह १मास नेर 8 सनि. रषा रपहिलो इया अचल तुगौया हग वसु० वारु ब्राह्म हारी ४६वर्ष १२वर्ष १२वर्ष ७८वर्ष १४वर्ष १२अंग महा राजग्टह १मास पुन्य धाता मनिवेस सर मेतार्य वभूभी अश्य दत. देवी ब्राह्म कोडि ३६वर्ष १०वर्ष १६वर्ष ६२वर्ष १४वर्ष१ २अंग महावी राज ग्टह १मास पर रपहिलो लोक प्रभास राज पुष्य चल अतीभ ब्राह्म कोडी १६वर्ष वर्ष १६वर्ष १४वर्ष १४वर्ष १श्चंग महावी राजग्टह १मास निरवा रपहिलो शासप 米张業器兼器兼職兼業影帶離港柴兼滞涨涨涨涨涨涨 For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. वपरिग्रहो ज्ञानस्योत्तरबविशेषेणानाभिधानानि तिपयस्य शासनं शिष्यते नेनेति शासनं प्रतिपादकंनि तिपयशासनं तत: का तिप्राकृतलक्षणात्स्वा / कः प्रत्यय: निर्ट तिपयशासनकं एवमन्यत्वापि यथायोग कप्रत्ययभावनाका सदासर्वकालं जयति सर्वाण्यपि प्रवचनानि प्रभावातिशये नातिक्रम्यातिशा # बेवत ते कथंभूतं सदित्याह सर्वभावदेशनकं स च ते भावात्र सर्वभावास्तषां देशनकं प्ररूपकं सर्वभावदेशनं तत: स्वार्थिक: कप्रत्ययः सर्वभावदेशनकम तएव कुसमयमदनाशनकं कुस्मितासमयापरतीर्थिकप्रवचनानि तेषां मदो अवलेपः तख नाशनं ततः खार्थिकः कप्रत्यये कुसमयमदनाशनकं कुसमयमद * * नाशना च कुसमयानां यथोक्तमभावदेसकवायोगात् इत्व भूतं जिनेन्द्रवरवीरशासन जयति प्रतिवैरिदमविच्छेदेन स्थविरैः क्रमे दंयुगीनजननांमुप कार थमानीतं तेषामावलिकामभिवितसुराह मुरम्ममित्यादि दूरस्थ विराबलिका सुधर्मा स्वामिनः प्रकाशेषगावराणां सन्तानप्रकरभायात् उक्त चतिषच समायोनिरपञ्चागणरामेमा ततस मेवादी तत्वानामभिधत्त सुधर्मा सुधर्मा खामिन पामगगाधर पग्गियेसाणमिति पग्निवेशस्यापत्य हाग्निवेभ्यो गर्गादजिति यत्प्रत्ययस्याप्यपत्यमाग्निवेश्यायनः तं आग्निवेशायनं वंदे इति कियाभिसंबंध; तथा तस्य शिष्य जपनामानं च समु चये कश्यपस्थापत्यं काश्यपः विदादेह इइत्यत्व यत् प्रत्ययः सं काश्यपगोव वदेतस्यापिजंबूस्वामिनः शिष्य प्रभवनामानं कात्यायनं कतस्थापत्य कात्यःगर्गादे अपहासेगण हराङतिबोरस्म२३ निबुपहसासणयंजय इसयासवभावदेसराय जिणिंदवरवौरसारुणयं 24 मुधम्म नि नित्य सदाइ प. मोक्षपः पंथनासीणामणकार: ज० जयंबंताहोवो साजेसदाई तेमध्ये स सर्वभावनोदे उपदेशक के कुकुशास्त्रनीमतिनो ना. नाग करे तथा कु कुमित्शास्वनामदनो ना नासाडणहार जि. जिनेश्वरना व प्रधानवी तेहने विधे वीरसुभास सासणनो नायकसुमुधर्मस्वा भाषा HWINKHEKDNEHA NEHWARNWWHENWWW 庭养辦带带带諾諾諾米諾諾諾諾器兼差兼諾諾张张能引 For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 柴需器器聚米雅諾諾器需點點點點器需要 यजितियत्प्रत्ययः त स्याप्यपत्य कात्यायनस्त कात्यायनं कात्यायनगोत्र वंदेः तच्छिष्य शय्य भवं वात्स्य वत्मस्थापत्यं वात्स्योगर्गादेवजितियत्प्रत्ययस्त बंदे - तथेति समुच्चये जमभहमित्यादि शव्य भवशिष्य' यशोभद्रतगिकं तु'गिकगणं व्याघ्रापत्य गोत्र बंदे तस्य च हो प्रधान शिष्यावभतां तद्यथासंभतविजयोमा दरगोलो भद्रवाहच प्राचीन गोवस्तो हावपि नमस्क मते संभूतं चवमाढरं भद्दवाइंच पडून मिति तव संभाविजयस्व विनेयः स्थ लभद्रगौतम पासीत समाहस्थलभद्रं च समुच्च येगौतम गोतमस्यापत्य गौतमः षिवृषण पन्धककुरुभ्य इति अग्णप्रत्ययः तं वंदे इतिक्रियायोगः स्थलभद्रस्थापि हौ प्रधानशिष्यो बभवतुस्तद्यथा एलापत्य गोत्रो महागिरिशिष्ट गोत्र संहती तो हावपि प्रणिनं सुराह एलाबच्च त्यादि इहयः खापत्यसंतानस्य व्यपदेशकारणमाषप्रका शकपुरूषस्सदपत्यं सन्तानो इलापतेरपत्यं ऐलापत्यः पत्युत्तरपदमादित्यादित्यदि तेभ्योणपवादेवा खेइति यत्प्रत्यय: एलापत्येनसह गोत्रेणावर्त ते यः स अग्गिवेसाणं जंबु नामंचकासर्वपभवंकचायणबंदेवच्छंसिज्जभवंतहा 25 जसभ तुगियंवंदे संभूरंचवमाटरंभहबाहु चपाइन्नथ लभचगोयम 26 एलाबच्चसगोत वंदामिमहागिरिमुहत्यिच तत्तोकोसियगुत्तं बलस्म बलिस्म हवंदे मीना अ• अग्निवेसायनगोबछ ज जंबूस्खामी का. काश्यपगोछ प०प्रभवस्वामी क काच्चायणगोत्रीछ तेहने वं० वादुछ व० श्रीसिजंभवस्वामी ब०वछ गौ बौछे त तिमन२५ जव्यशोभद्रस्वामी तु. तुगीय गोबी के तहने वांदु कूस मभूत स्वामी चेनिश्च मा. माढर गोत्रो छ भ० भद्रवाह स्वामीपा० प्राचीनगोत्रोछ थ० चलभद्रस्वामीनो गो गोतम गोत्रीके ए. एला बच गौत्री साधु ने बं० वांदुते कुणने म. महागिरि बने सु० मुतसी स्वामी ए वेडनो एलावछगोत्री छ तेवाकुंछ त निवारे पक्के को कोसिय गो. गोत्री के व० बहुलवामी ते चने 50 मि मस्तके करीने 50 वांछ.७ 兼職兼職兼職兼兼職叢叢叢叢叢雜難能兼職兼器兼器 For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahawan Nadhana Kendra Acharya She Kallassagarsus Gyarmandir . 業器架器装器器器黑米諾雅鼎鼎鼎鼎鼎器深紫器器器器 एलापत्थमगोवः तं वंदे महागिरि सुहस्तिनक प्रागुतगोत्रं तब सुहस्तिन पारभ्यमुस्थित सुप्रतिववादिक्रमेणावलिकाविनिर्गता भाववादशाश्रुतस्कन्धे द्रष्टव्यानतयेहाधिकारस्तस्थामावलिकायां प्रस्तुताध्ययनकारकस्य देववाचकस्वाभावात् तत इतमहागिर्यावलिकयाधिकारसत्र मागिरेही प्रधान शिष्या वभतां तद्यथा बहलोवलिसाच ती चावपि यमलभातरौ कौथिकगोवौच तयोरपि मध्ये बलिखतः प्रवचनप्रधान पासीत्ततस्तमेवनिनसुराह ततो महामिरेरनन्तरं कौशिक गोत्र बहुलस्य सहयवयस समानवयसं इवोरपि यमलमास्त्वाइ'दे नमस्करोमि हारियेत्यादि बलिस्महस्यापि शिष्य हारीत # मोबस्वाति स्वातिं नामानंच ममुच्चये वंदे तथा स्वातिथि हारोतगोत्रच समुच्चये सच भिन्चक्रमभ्यामार्या शब्दानन्तरं द्रष्टव्य: श्यामार्य च वंदे तथा * श्यामार्यशिष्य कौशिकगोत्र शाण्डिल्य शाण्डिल्यनामानं वंदे किंभूतमित्याह आर्यजीतधरं पारात्सर्वहेयधर्मेभ्योऽर्वाक्यातं बायें जीतमिति सूलमुच्यते जीतं स्थितिः कन्यो मर्यादाव्यवस्थेति हि पर्यायाः मर्यादाकारणं च सत्रमुच्यते तथा ज धारणे भियते धारयतीति धरः लिहादिभ्यः इत्यच्प्रत्ययः पार्य जीतस्य धर आर्यजीतधरम' अन्य त ब्याचश्यते शाण्डिल्यस्थापियिष्य भार्यगोत्रो जीतधरनामा मूरिरासीत् दे ति तिसमुह त्यादि शाण्डिल्यशिष्यमार्य समुद्रनामानं वंदे कथंभूतमित्याच त्रिसमुद्रख्यातकीर्ति पूर्वदक्षिणापर दिग्विभाग व्यवस्थितत्वात् पूर्वापरदक्षिणास्त्रवः समुद्रास्त्रिसमुद्रं उतरतस्तु छि 27 हारिय गुप्त साइच बंदिमोहारियंचसामज्जवंदेकोसियगोत्तसंडिलंबज्जज्जोयधर 28 तिरुमुहकवायवित्तिदोव पावलीहारिव्य गोत्री ते सासारण स्वाभिने वांदुएंव वजी बांदुछ मो. मोहारिगोत्री सा. स्वामाचार्य ने ई वांदुकको कासिकगो. गोबीछे सा सांडिस पाचार्य प्रति घ. पार्यस्खामि ते भला जी. पाचारन. वारक 328 तिपूर्वदमियपधिमविण दिसी समुद्र लगे उत्तर 蒂米米影影業影業茶茶器来涨涨涨涨涨涨涨涨涨職: 11 For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www batthong Acharya Sheilassagarsul Gyarmandie नंदी 亲默諾諾諾米米米米米業需諾諾米諾諾器並器未来 * मवान् वैताढ्यो वा विसमुद्रे ख्याता कीर्तिर्यस्यासौ विसमुद्रख्यातकीर्तिस्तं तथा द्वीपसमुद्रप डिपेष समुद्रेषुच होतं पेयालं प्रमाणं बेन स स्टहीतपेवाल स्त अतिशयेन हौपसागरप्रनप्ति विज्ञायकमिति भावः तथाअक्षुभितसमुद्रवत् गम्भीर भणगमित्यादिभार्यसमुद्रस्थापिशिष्यमार्यमल बन्द किम्भ तमित्याह भणकं कालिकादिस्वार्थमनवरतं भगति प्रतिपादयतीतिभणः भणएवमयाकः कश्चेति प्राकृतलक्षणमनात् स्वार्थक: प्रत्ययस्त तथा कारकं कालिकादि मुत्रोक्त मेयोपवि प्रत्य पक्षणादिरूपं क्रियाकलापं करोति कारवतीतिवा कारकस्त तथाधर्मध्यानं ध्यायतीतिथ्याता सं ध्यातारं यद्यपि सामान्यत: क रकमपि वचनात्ध्यातारमिति विशेषणं गतार्थ तथापि तस्य विशेषतो भिधानं ध्यानस्य प्रधान परलोकांगताख्यापनार्थ तथायतएवमशकं कारकं ध्याता रंवा अतएव प्रभावकं पानं दर्शनगुणानां एकग्रहणातजातीयग्रहयामिति न्यायाच्चरण गणानामपि परिसर तथाधिधारावते इतिधीर तथा श्रुतसागर समुद्दे मुगहियपेयालं वंदेअज्जसमुह अक्व भियसमुहगंभौरं 5 मणगंकरगंज्झरगं पभावगणाणदंसणगुणाणं वंदामित्रमंगु सुयसागरपारगधोर ३०वंदामिअज्जधम्म तत्तोवंदेयभद्दगुतच तत्तोयबज्जबरं तवनियमगु दिसावैतागलगेखा कीर्ति विसरी हे दी० द्वीपस० समुद्रनामान प्रमाणे ग० ग्रह्या के पे० परिध बं• बांदुकुम आर्य स. समुद्ने 14 अ० उष मर्गादिक उपने थके अभेद्य बच्चोभ्य स समुद्रनी परे गंभीर के बुद्धिवंतछे 21 भ० शास्त्रनाममाणहार के क० कियावंतहे ते किया कल्पना करणहार के चं० चारित्ववंत के भीर्यवक्षप. जिन शासननादीपावक ध्यानवतणा• ग्यानद दर्थनचारिखना गु• गुणानाधरणकारके व. वांदुई पापाचार्वमंगु . प्रति म सुव सिद्धांत रुपमा. समुद्रनापा. पारगामीग• गंभीरमाइसोकळे व० वलीवांदुकुं प. पार्यव० धर्मनामा पाचार्यने१६ व वांदुछ 需諾亲票器黑米諾諾张課关系諾諾諾業深喉采茶聚器業 For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी पारगं नाणंमीत्यादिपार्यम गोरपियिष्यं आर्यनंदिलक्षणं प्रसबमनसमरक्तद्विष्टांत:करणं शिरसावंदेकथं भूतमित्याहज्ञानेश्रुत ज्ञानेदर्शनेसम्यक्त्वेचशब्दा चारित्रेचतथातपसियथायोगमनयनादि रूपे विनये ज्ञानविनयादिरूपेनित्यकालं सर्वकालमुदात्तमप्रमादिनं वड्ढयोइत्यादिपर्वगतं सूत्र मन्यच्चविनेयान्वाच यंतीति वाच कास्तेषांवंशः क्रमभावि पुरुषपर्वप्रवाहः स वईनां हिमुपयातमाकदाचिदपि तस्य वृद्धिमुपगच्छतोविच्छेदोभ्यादितियाबईतामित्यत्वाशंसायां पञ्चमी कथं भूतोवाचकवंशं इत्याह यशोधमोमूत्तों यशसोवंशय पर्वप्रवाहबूब यशोवंशाः अनेनायशः प्रधान पुरुष वंशव्यवच्छेदमाह तथाह्ययययः प्रधाना नाम पारसंसारमरित्पति श्रोत: पतितानां परममुनि जनोप तलिङ्ग विडम्बकानामलं सन्तान परितोति केषां सम्बन्धी वाचकवंश: परिवईतामित्याह __णेहिंवबरसमं 3 वंदामित्रज्जरक्खिय खमणेरक्विवचरित्तसव्वस्से रयणकरंडगभत्रोत्रणुनोगोरक्खिनोजेहिं ३श्नाणं मिदंसणंमियतबविणएणि वकाल मुज्जतं अजनंदिलकवणंसिरसावंदेपसन्नमणं 33 वडअोवायगवंसोयसवंसोअज्जना त तिवारे पले भ० भद्रगुप्त खामिने त तिवारे पक्के बांदु कुंभ आर्यव• वदूरस्वामी प्रते 18 त तपादिक नि० नियमने गु० गुण करी व बच्च हौरास• समानवच डीरानी परि दृढ़ के कई वांदुछ अ. अर्थर रक्षितने क्षमाने विषे समर्थवंतके 15 व क्षमाकरीर निगासासणनोराषण हारच. चारिबनो राखणहारस. सर्वथा प्रकारे मूलमुलगुणना दोषयकी राषणहारके र० रत्नना करंडियाभ सरिषो के समर्थ प्रणादिकनी रीति प्रवर्तने र० राखीछे जे जेणे३रना ज्ञान ददर्थनर चारिबने विषे अथवा वली तप१२ भेदे विधानादिकना विनयने विषे नि सदाकालकूट. * उद्यमवंतसावधान प० आर्यन नंदिलनामा अचार्य ख. क्षमावत२० सी० मस्तके करौवं वादु ते जेहनो प० प्रसन्नम मनके जेहनो३३ व बाधो बढो 深渊器需諾諾諾器諾器諾諾器带张諾諾諾諾諾諾諾諾諾 For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदो टीम 而諾諾諾半张諾諾諾諾諾梁諾諾諾諾器需器諾諾諾器端 पार्यनागहसिनामार्य नंदिलक्षणपण शिष्याणां कथंभूतानामित्याह व्याकरण करणभंगी कर्मप्रकृति प्रधानानां तत्र व्याकरी संस्कृतशब्द व्याकरणं प्रा कृतशब्द व्याकरणञ्च प्रश्न याकरणं पिण्डविशुथ्थादि उनञ्च पिंडवितोहीसमिई भावापडिमायई दियनिरोहो पडि नेहा गुत्ते ओ अभिगोचेवकरणंतु भङ्गीरंभङ्ग बहुलं श्रुतं कर्मप्रकृति: प्रतीति एतेषुप्ररूपयामधिकृत्य प्रधानानां जच्च जोत्यादि पार्यनागहस्तिनामपि यिष्याणां रेवतिन चननाम्नां वाच कानां वाचकवईता: कथं भूतानामत्याह जात्यांजनधातसम प्रभागांजात्वचासावंजनधातच तेन समास दृथाप्रभादेह कान्तियेषां ते तथा तेषां माम दत्य तकालिनि संप्रत्ययति विषेषणांतरमा मुद्रिकाकुवलय निसानांपरिपाकागत रसदाचवा नौलोत्पलेन च समप्रमाणां अपरेपुनराः कुवनयमित मणिविशेषावाप्यविरोधः अयलेत्यादि रेवतिनक्षत्र नामक वाचकानां विष्वान् ब्रह्महौपिक सिंहान् ब्रह्मादीपिक चाचोपलहितान् सिंहनामकानाचा गहत्थोणंवागरणकरणभंगिय कम्पयडीपहाणाणं३४ जच्चजणधाउसमयहाणमुद्दियगुवलयनिहार बडोवायगबसोरे वनक्सत्तनामाण५चयलपुराणिक्वतेकालियसुयाणुयोगिएधोरेखभदौवगसीहेवायगपयमुत्तमंपत्तेजेमिमोत्र मा०वचनकोव० वस: ज० तेहनो जे जसवंतव० बस आर्यना. नागरसी नामा भाचार्यनो वा. व्याकरण संस्कृतना क• करणहारा तथा प्रश्नना उत्तरना देणचारापिंड विसोही इत्यादिकना क०करणहारा भं करणसत्तरी चरणसत्तरी सहित दुभंगीचउभंगी प्रमुखना करणचाराः क० क प्रकृति मामांगा करवाने विषे प० प्रधानछे ते अत्यन्तजाणके ज. जांच मं० अंजन घा घात जे सरमो ते सरीषो प्य प्रभा क्रांति के तेजेशनो बलो केहवोछे मुद्राषमावर्णक• ककलसमान तथा रत्त ते समान वर्ण छ नेहनो तेहथको व० अध्योछेवावाचकनो वंध्वंस रे० रेवतीनचव एच्यों ना नाम 加諾諾諾諾器紫米米諾器装器差諾器業諾雅諾諾諾諾諾 भाषा For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaithong Acharya Shri Kallassagarsun Gyarmandie 85 *** *** नंदी टी.x वान् अचलपुरानिकांतान् पचलपुरेण्टडीत दीक्षा च कालिकथुतानुयोगिकान् कालिकतानुयोगे व्याख्याने नियुक्तोः कालिक थुतानुयोगिकास्तान् अथवा कालिक युतानयोग एषां विद्यते इति कालिकयतानुयोगिनः ततः स्वार्थिकक प्रत्यय विधानात्कालिक थुतात्नयोगिकाशान् धियाराज ते इति धीरासान्तथा तत्कालापेक्षया उत्तम प्रधानं वाचक पदं प्राप्तान् जेसिमित्यादि येषामयं श्रवणप्रत्यक्षत उपलभ्यमानोऽनुयोगाऽद्या पत्र *ईभरतेवेतायादर्वाक् प्रचरतिव्याप्रियतेतान् स्कन्दिलाचार्यान् सिंहवाचकसरि थिष्यान् वहुषु नगरेषुनिर्गतं प्रस्तं यशो येषां ते बहनगर निर्गत यशसस्तान् वन्द अथवेषामनुयोगोऽईभरते व्याप्रियमाणः कथं तेषां स्कन्दिलनाम्बामाचार्याणां संबंधी उच्यते इहस्कंदिलाचा प्रतिपक्तौ दुःखम मुखमाप्रतिपंथिन्यास्तगतसकलशभाव ग्रसनेक समारंभायाः दुःखमायाः साहायकमाधातु परमसुदिनद्वादशवार्षिकं दुर्भिक्षमुपयादि तत्रचैवं रूपे महतिदुर्भिक्षे भिक्षालाभस्यासंभवादवसी दतां साधूनामपूर्वार्थ ग्रहणापूर्वार्थस्मरण श्रुतपरावर्तन नि मूलतएवाद्यजम्मः श्रुतमपि चातिथायि प्रभूत णुयोगो पयरपज्जाविअडभर हमि बऊनयर निग्गयजसे तंबंदेखंदिलायरिए३७ तत्तोहिमवंतमहंत विक्कमेधिप केजेस नोर' अ अचल पुरिनेडूने नि० निकल्यो तिणे चारित्र लोधा के का कालिकश्रुतहादसांगीना ते बारा१२ अंना पा. अर्थधारी राखा धी० धीयवंत वं० ब्रह्मीपसहनामा पाचार्यने वा. वाचक प. पदे उत्त उत्तमद प. पाम्याचे जे जेह थकी पाज लगे ए०एहप्रत्यक्ष अ. अर्थादिक प. प्रवरने के प. भाजभी घ. दक्षिणार्यभ० भरतमाहे ते संदिलाचार्य तेणे जे दुर्भिक्ष वारवरसीकालपये प्रवचनराख्य बघणे ग नगरिनि विस्त स्याकेज जसजिणे तं० तेहडं वांदुळू स्व. इंदिलनामा भाचायने 37 का कालिकमुत्र तेषाचारांगादिक 12 मुत्रमुत्नांना या पर्थनाधा धारणा 器器紫器器器梁端器業器業 米米諾諾業器默業器端業 **** *EN#*** For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsur Gyanmandir 諾諾米米器器洲器端端米諾罪業諜器器器業業系諾 मनेशत् अंगोपांगादिगतमपि भावतो विप्रन तत्परावर्तना देभावात्ततो हादशवर्षानन्तरमुत्पन्चे भिक्षे मथुरापुरिस्कंदिलाचार्य प्रमुखत्रमण संवेनैकवमिति वा योवत् स्मारति मतत्कथयतीत्येवं कासिकश्रुतं पूर्वगतंच किश्चिदनुसंञ्चायटितं यत तम्मथुरापुरि संघटितमतइयं वाचनामाथु रौत्यभिधीयते साच कालियुगप्रधानां स्कंदिलाचार्याणा मभिमतातैरेवच्चायत: शिष्यवृच्चि प्रापितेतितदनुयोग सेषामाचार्याणां संबंधौतिव्यपदिश्यते * पपरे पुनरेवमान किमपि श्रुतं दुर्भिक्षणादनेशत किंतुतावदेव तत्काले श्रुतमनुवन म केवल मान्य प्रधानायेनुयोगधरा सर्वपि दुर्भिक्षका लकबलीकृताएकएव व दिलचूरयो विद्यन्तेात तसे दुर्भिक्षापगमे मथुरापरिपुनरनुयोगः प्रतिइतिवाच नामाथुरीश्यपदिश्यते अनुयोगच तेषा माचार्यागामिति तत्तो इत्यादि तत: स्कंदिलाचार्यानन्तरं तच्छिष्यान् हिमवतो हिमवश्वामकान् हिमवन्महाविक्रमान् हिमवतव महान् विक मो विहारकमेण प्रभूतक्षेत्रष्याप्तिकपो येषां तथा तान् धिपरकममयं तेति धनमतिपराकमान् प्राकमशल्याचानन्त शब्दस्यान्यथोपन्यास * सूत्रे अनंतो अपरमितोतिप्रधान: पराक्रमः कर्म यत्र न् प्रतियेषांते बथाविधातान् तथा समाचमणांतधरेति अत्रापि प्राकृतशैल्यानंत रक्कमणते सज्भायमणंतबरेहिमवतेवंदिमोसिरसा 38 कालिग्नसुयचणुयोगस्म धारएधारएयपुवाणं हिमवंतख / हार धार. वौधारी राख्या के मुत्र पर्थ करी सहित पु. पुर्वजिणे दि० चूलहिमवंत पर्वत समान प. क्षमा श्रमण मोटी क्षमानाधशोर व ते बांदु कुंना नागार्जन नामा पा पाचार्यने 38 त तिवारपछे वली हि महाहेमवंत समान म• मोटा मत वि. विक्रम ते चवंत धि धौर्य. वंतप० पराकमवंत मई अप्रमत्त महावलवंत तिथे करीने स- समायवडलते घणाना धारणहार ते घणी समायनाकरणहार ते अनंतनो धरणहार 米米米蒂器能帮器鉴業:柴柴柴柴跳跳跳跳跳跳跳號 For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahajan Aradhana Kendra www kabarthorg Acharya Shri Kallassagarsur Gyanmandir नंदी टी. शब्दस्य परनिपातोमकारस्वलाक्षणिकः ततएवं तात्विको निर्देशोऽनंतखाध्यायधरान् तवानंतगमपर्यायांमकत्वादनम्न सूत्र तख साध्यायं धरन्तीनिध राः अनंतस्वाध्यायस्य धरा: अनंतस्वाध्यायधरास्तान् भयोपि हिमवदाचार्याणां स्तुतिमाह काजियेत्यादि कालिकातानुयोगस्य धारकान् धारकांच * पर्वाचामुन्यादादीनां धारकान् हिमवत: क्षमात्रमणान् वंदे ततस्तच्छिष्यान् वंदे नागार्जुनाचार्यान् कथं भूतामित्यात मिउइत्यादि छमार्दवसंपन्बान पदु * कोमल मनोन सकलभव्य जनमन: संतोष हेतचात् यन्मार्दवं तेन संपवान् मार्दवं चोपलवणं तेन चांतिमार्दवार्जवसंतोषसंपन्नानिति द्रष्टव्य तथा था * नुपाचार्ययीय परिपायावाचकवं प्राप्तान् इदंच विशेषा मैदं युगीनसूरीणां सामाचारीप्रदर्थमपरमवयेयं तथाहिमपवादपदमपुष्टमवलंब्य नैवेदं युगी * नसाधनामपि युज्यते कालोचितानुर्वीमपहाय गणधरपराधारोपणं माप्रापमहापुरुषगौतमादीनामाशातनाप्रसंग: तेषां चाशातनास्वल्पीयस्थापि प्रकृष्ट मासमणेदेणागज्ज णायरिए 38 मिउमहवसंपन्न अणु पबिवायगत्तणंपत्ते उसमयसमाथारे नागज्ज णवायएवंद 40 गावंदाणंपिनमो अणुयोग विउलधारिणिंदाणनिच्चंखतियाणंपवणेद लभिंदाणं४२ तत्तोयभूयदिन्न निच्छतवसं भाषा शि० एहवा हिमवंतना समान पाचार्य ने बंबांदुए मि. मस्तके करीने 28 मि० पदुमुकुमाचपणासहितम. अहंकार नही पने सरलसभाषपणा 36 स० महिते अ० अनुक्रमे व० वाचक पदनी प्राप्त ने विधे प० यया के वाचक पणो पाम्यो न अवधि सु. मुबवताने जामीने म समा सुत्रसेवे वही उप है मर्गना महणार ना एचवानागार्जुन नामा वा वाचक पाचार्यने व बांदुछु गो वकी गोविंदनामा पाचार्यनेपिण न० नमस्कार हुमो प. पर्च वि० अत्यन्त विस्तीर्ण घणा विस्तार सहीतना धा. धारणहार तेहगा वायद सबार्थना घणा दातार ते धारकनो उपद्रनिः सदा घिमावंत, *****KKHKAHHHH 紫米米米米米米諾諾構牆洲柴米米米脆米諾脂米器黑米 IKHEN*** For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahav Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kailasagarsur Gyanmandir दुष्टत्तरं संसारोपनिपातकारणं यतउक्त बूड ढोगणराहोगोयममाईहिं धौरपुरिमेषि जोतंववअपत्ते जाणतोसो महापावो १वतएतत्परिभाव्यसंसारभी टी. रुणाकथंचिहिनतादिना समातिनापि स्वशिष्ट गुणवत्तिकालोचितवयः पर्यायानुभवसंपने गणधरपदाध्यारोपः कर्तव्योन बातचिदितिस्थितंतथा * पोषयुतसमाचारकान् पोषश्रुतमुत्सर्गश्रुतमुच्यते तसंमा चरंतिये ते ओघश्रुतसमाचारकास्ताम् नागार्जुनवाचकाम् वंदे वरतवियेत्यादि गाथाज्यं वरं * प्रधानं साई घोडशवर्णिकारूम तापितं वत्कनकं यतवणं यच्चवरं चम्पक सुवर्णचम्पकपुष्प तथाबच्चविमुकुलविकसितं वरं प्रधानं कमलमभोजतस्वयोगर्भस्त मशवर्णातासमदे कांतीन तथाभब्यजनहदयदविनान् भव्यजमहदयवहभान्तथादवागुणविशारदान् सकलणगज्जतदयाविधिविधापनवा तीवकुशलान् * तथाधियाराजते चोभते इति धौरास्त तथा भई भरतप्रधानान् तत्कालापेक्षया सकलाई भरतमध्ये युगप्रधानान् तथासुविचातबहुविधवाध्यायप्रधानान् जमे अनिविष पंडियजणसामण वंदामीसंजमंविहस्प 42 वरकणगतवियचंपग विउलबरकमलगम्भसरिसवण भवि यजणहियदाए दयागुणविसारएधोरे 43 घडभरहप्पहाणे बहुविहसभायमुमणियपहाणेअणुउगियवरवसभेनार *द दयावंत हे प. सर्व पुरुषमाथि मुखबावकनीपरुपया करणी दु० दोषिली छे पालता आनंदकारी तथा वली एक्यो पुरुष दुल्दोहिलो पामी ते * माटे 41 इसरिषो के 41 त• तिवारिपछे भू भूतदिवसाधु मि नित्यसदाइत तप१२ भेदसं१७ भेद संयमने विषे ते तपसजमकरमा प० थाके नही # ते माटे 4. पंडितज. लोकने सा• चारित्रकरौने साता उपनावे व वांदु कुसं० संयमनी विविधिनो भ० जाण के तेहने व प्रधानक० तपाव्यो सुवणतेहना सरिषो वर्षके तथाचं चंपाना फुलमरिणो वर्ण के वि. विकसातपामे ते निर्मलव प्रधानक० कमल तेपद मनो ग०गर्भ तेवना स सरीखो 購諾諾米米米米器狀訓端諾米米米米米器業諾諾 涨涨涨涨涨涨涨涨涨業業業兼差賺蒂蒂諾諾米带来業者 For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir 黑洲 非洲湘湘雅雅米茶茶器蒂蒂雅部非洲站群 बहुविध पाचारादिभेदान् स्वाध्यायः ततः सुविचातो वहुविधः स्वाध्यायोयस्तथोक्तासषां मध्ये प्राधानानुत्तमान् तथानुयोजिता: प्रवर्जिता यथोचिते वैयारत्यादी वरवधभा: सुसाधावत तथोक्तासान् नथानागेन्द्रालवंशय नंदिकरान् प्रमोदकरानित्यर्थः यथाभूचितप्रगल्भान् अनेकधासपलसवड तपदेशदानसमर्थान् भवभयष्यवच्छेदकरान् सदुपदेयादिनासंसारभयव्यवच्छेदकरणशीलान् नागार्जुनधीयानागार्जुनमषिमुरीणां शिष्यान् मतदि बाचार्यान् भूतदिखनामकान् प्राचार्यानई बंदे सूबेचभूतदिवशब्दान्धकारोऽलाक्षणिक: मुमुणिय इत्यादि मुष्टुयथावस्थिततया मुणितं ज्ञानं शोजाणमु गाविति प्राकृतलक्षणाज्जानीनेमण पादेशः नित्यानित्य सामाद्विवितिगम्यते येन समुजातमित्यादिनित्यस्तं यथाच वस्तुनोनित्यानित्यता तथाध मसंग्रपिटीकायां सविसरमभिहितमिति नेभयोभिधीयते माभूत् ग्रन्थगौरवमिति सत्वा एतेन न्यायवेदितातस्यायेदिता तथासष्ट पतिशयेन जातं लकुलवंसनंदिकरे 14 भयहियअप्पगम्भे वंदेहंभूयदिन्नमायरिए भवभयवुच्छेयकरे सौसेनागज्ज णरिसोणं 45 समुणि व० वर्णछे जेहनो भ० भविक ज• ते लोकना हिचिरंवाने विषे दहियानो वल्लभले द. दयाने गु० गुणे करीने ते दयाना गुणांने विषे वि० सोमा सहित घणडाहाची वीर्यवत के प० मईभरत क्षेत्रमादि प्य. युगप्रधान के ब० धनौवध स• सज्मायकरी सहितछे मु० भलो जाणछे मु. भलोमुनि * श्वरसाधले वि. सुविनीतछे एतलागुण्याने विषय प्य. प्रधान के च. अर्थनागि- कथाकारमारियः प्रधानवि- वृषभसमान के ना. श्रीजातकुलवयंसने विधेनं० पानंदकारीले भ० सर्वभूत जीवनाहि. तिने विषे प्रगर्भवतभडाहा के पांदुकुं भ० भूतदिव नामा मा० पाचार्य प्रते 20 भ• भवना रकीतियं चना भांना म० भयना * टालणार मभवना भवना टाखणहार के सी. यिष्यना. नागार्जुन नामा रि• भाषीमारना 45 म. भली 諾諾諾諾器器器器米諾諾器諾器器器关器米米圣業狀 12 For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी* यत्वृत्वमर्थव तस्य धारकं अनेन सदेवाभ्यस्तसूत्वार्थता तस्यावेद्यते तथासंतो यथावस्थिता विद्यमानाभावाः सद्भावासघामुद्भावनाप्रकाशनं सद्भावनातयां तथ्यमविसंवादिनं सद्भावोद्भावना तथ्यमेतेन तस्य सम्यक्प्ररूपकत्वमुक्तमित्व भतं भूतदिनाचार्य शिष्य लोहित्यनामानमहं वंदे अस्थमहत्येत्यादि तत्वमा NEषाभिधेया अर्थाविभाषावार्तकाभिविधेया महार्थास्त धामर्थमहानांखानिरिय अर्थमहार्यचानिस्त एतेन भाषावार्षिकरुपायोगविधीवति पटीयस्व मावेदयति तथासुत्रमणानां विशिष्टमूलोत्तरगुणकलितसंयतानाम पूर्वशास्त्रार्थव्याख्याने दृष्टार्थकथने च निवृत्ति: समाधिर्यस्य सतथा तथा प्रकृत्वाख भावेन मधुरवाचं मधुरगिरं न शिष्वगतमनाक् प्रमादादिरूपकोपहेतुसंपत्तावपि कोपोदयवशतो निष्टुरभाषिणं एतेन शिष्यानुवर्तनायामतिकौशलमाह तथाहिगुणसंपद्योगात् कथंचित्प्रमादिनोपि दृष्ट्वाधर्मानुगते समधुरवचोभिराचार्यासायिष्यवेद्यथा तेषांमन:प्रसादमेवविशिष्टगुणप्रतिपत्त्यभिमुखमश्नुते यनिवा नचं समुणियमुत्तथधारयनिच्च वंदेहलोहिच्च सम्भावुभ्भावणातच ४६अस्थमहत्थखाणिंसु समणवक्वाणक हणनिजाणिं पयएम हरवाणिं पयउपणमामिटूसगणिं४७ तवनियमसच्चसंजम विणयज्जवखंतिमद्दवरयाणं मौलगुण परिजाग्याले नि० सासता पसासता पदार्थ जिणे ते अत्यत पाचारवंत सु० भलीपरे सु. मुत्र पर्थधा धारको नि• मदीवकाले जावजीवल्लगे वीसा स्या नथी व• बली 'बांदुलो लोमित्यनामा पाचार्य ने स० भलीपरे रुता भा० भावपदार्थना पक्षपणकार नि० सदाकाले कथक पर्थम मोटो रहसतथा मोचनो अर्थ ते मोटोके तेहनी खा. खानि तथा प्रथमतोऽर्थ भाषा ते अर्थ भने वार्ता बोलाइ ते महा अर्थ तेनी शाखानि सु० भला सश्रमणनोव० व्याख्यान वाणीना का कथककरणकार निनित्यसदेव तथा निसमाधि कप प प्रकतिने सभाये करीम मीठीवाणी नेशनी 紫紫器業躲業業兼差兼業养業業職業张業兼差器 業来業業辦米諾黑柴米諾諾諾米米米米米米米 दिन For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaithong Acharya Shri Kallassagarsun yanmandie नंदी टी० TWEE **** * 米諾諾諾諾諾諾諾器諜黑黑米米米米米米器傑諾器 न कोर्ष प्रतिपञ्चगुणगकारणमिति उक्तं च धम्ममएहिं असंदरेहिं कारणगुणोवणौएहिं पायंतोयम मीसंचोएरपायरियो / ततइत्य शिष्यानुव तनाको गल्यख्यापनार्थमुक्तं प्रकृत्यामधुरवाचमिति तंटूष्यगणिनं प्रयत: प्रयत्नपरः प्रणमामि पुनरपि दूष्यनश्चिनएव स्तुतिमाह सुकुमालेत्यादि तेषां दृष्य* गणिनां प्रावचनिकानां प्रवचने प्रवचनार्थकथने नियुक्ताः प्रावचनिकास्तेषां तत्कालापेक्षयायुगप्रधानानामित्यर्थः पादान् लक्षयोः संयचकादिभिः प्रशस्तान् श्रेटान् तथासकुमारमकर्कश कोमलं मनो तलं येषां तान्युन: किंभतानित्याह प्राचीछिकशतैः प्रणिपतितान् पाये गच्छांतरवासिनः स्थाचार्य दृष्ट्वा गच्छांतरेनुयोगश्रवणायसमागच्छृति अनुयोगाचार्येण च प्रतीव्यते अनुमन्यते ते प्रातीछिका उच्चन्ते प्राचार्याचापुरसारमनुयोगाचार्यमतोच्छ्याचरन्ती ति प्रातीच्छिकाइति व्यत्पत्तेः तेषां यतैः प्रणिपतितान्नमस्तान् प्रणिपतामि नस्करोमि तदेवमावलिकाकमेणा महापुरुवाणासवमभिधाय प्रतिमामा - दियाणं अणुयोगेजुगप्पहाणाणं 88 सुकुमालकोमलतले तेसिंपणमालिक्वणपसत्थे पाएपावयणोणं पाडित्थगस प. प्रयत्नपणे वतन सहितसप० प्रणम्यांदुछ दू दूस आचार्यने 47 त तपनियमस० सत्यसं० संयमचारित्र वि. विमय ज० सरलपणाने विषे ख० समाने विष म० निररंकारीपणे एतलाने विघर. रक्तराता के सौ० सीखने गु०गुणे करीने ग• गहितम्या सहित के प.१२ अंगना अर्थनेविषे जु० जु गपदनाम प्रधाननाधणी स०अत्यंतसुकुमाल कोमलतखा कोमलमनोहर त हाथ पगनातकले ते तेच नेप०प्रणमुल० लक्षणे करौप० प्रशस्तववाण बायोग्यः पा पगते प्रबचन सिहांतनानाथ तथाप्रवचननापरुषक साधुना प० बांछस खगच्छत्रपरगच्छना साधुनासपूकडाते प्रावचनीने प० नमस्यक एतले तेहनापगधणो साधे प्रणम्याछे नमस्कार कस्या के तथा 50 प्रतिक्रमते जे अनेरागच्छी सुत्रार्थलेवा पाये 41 जे जे अनेराइभ० घणाभगवंतथिवर * ****** For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 業業職業諾器盖業兼差兼紫紫米影業業茶業卷業業 ज्येन गुतधरनमस्कारमा जे अन्न इत्यादि ये अन्य अतीताभाविनच भगवन्तः श्रुतरत्ननिकरपरितत्वात्ममग्रेहर्यादिमन्तः कालिकश्रुतानुयोगिमोधीरा * विशिष्टधिया राजमानास्तान् शिरसाउत्तमागेन प्रणम्यज्ञानस्याभिनिवोधिका देः प्ररूपणां प्रकपणाकारक भवनं वश्य वार कमाइ उच्यते दूष्यगणि थियोदेववाचक: इनानस्य प्ररूपणां वच्चायतं साचप्ररूपणा शिष्यानधि कृत्यकर्त्तव्या शिष्याच दिपायोग्या योग्य तबयोग्या नधिकृत्य कर्तव्याम योग्यानिति प्रथमतो योग्यायोग्यविभागोपदर्थनार्थताबदिदमाह सेलपोत्यादि पत्रपराह ननुये देण्याचक नामानः सूरय महापुरुषा: स देव समभावव्यवस्थिता: सपालको अतएव सकल सहित संपादनाय कृतोद्यमारतत्कयमिदमध्ययनं दातुमुद्यातायोग्यायोग्य विभागनिरीक्षणमारभते * नहि परहितकरया प्रवृत्तमनसा महीयांसो महादानंदात कामामार्गणक गुणमपेच्चदानकियायांप्रबनते दयालयः किंतुमाहरण्य जलमतबाविशेषेण . भवोच्च ने यतएव देववाचकमरयः समभावव्यवस्थिताः सकल सत्वहितसंपादनाय कृतोद्यमामहीयांसः कपालवच्चातएवशुभमिदमध्ययनंदात मुद्यतायोग्या एहिंपणिवाए 46 अन्न भगवंते कालियसुयवाणुरोगिएधोरे तेपणमिऊणसिरसा नाणसपर पगबोच्छ 50 थेराव लियासमत्ता सेलधण कुडग चालणी परिपुणग हंस महिस मेसेय मसग जलूग बिरालो जाहग गोभेरि अाभौरोसा साधु का• पाचारागादिक कालिकसतना अर्धना भयावयाचाराधा. धारक छ भनी बुद्धि करी सहितने हने धीर्यना नेहने 20 बांदीने सिमस्तके करीवादीने ना जाननो प० परुपयोवो बोलिस्य ज्ञान स्वरूपसुशिषने कहियो कुशिष्यने न करिबो५० एपचासगाथानो अर्थपूरो थयो दिवे वली वियेषकहके हिवे ने चाननो खरूप सुशिष्यने कहिवो ते उपरिकाचा षडाने दृष्टांते अल्पधारकने कहिवो ते भगी बोताने कहियो मेलषण जमेल HENHREEMENHEHRENAKANERHEMEENEMIEVEMEN भाषा For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Maharan Aradhana Kendra Acharya Shri Kallassagarsus Gyarmandir भाषा 联業崇器采諾諾米米諾歌器器紫米米米米器装諾器器琴 नेपथरते मग शेख यो मुग वडो पत्थरपने घण नैमेष एवेहुनो दृष्टांतजाणवो ते किम के ते इम जे सेलममानसरतो आने कट्टयो जे बहिवली मेध * समान पाचार्य जजमान भानजेचान खपजलजे कुशिष्य ने न कहियो अने सुशिष्यने कहियो तेलपरिकाचाघडा ना हटांत ने जिमकाचाघडा मांडि पायी घाड्यां थकां पाणीनाज विणास थाइ तिम कुशिष्यने तथा अविनीतकुशिष्धने जेबो ज्ञानभणावतां ज्ञानको विणास्थाई पवाजिमघाटाभाजन मांकि दूधनो विणास थाई तिम कुभिष्यने भगाया जानरूपीयो दुधनो विणासथाई ते भगी चल्पमात्र जानना धारक्ने सम्यक् चाननकहिवो तेभणी जेश्रोताने जाणाने ज्ञान कलिवो मेल जे मगसेलीयो ने मुग जेवडो तेजलकरी अभेद्यकछ भने धणा जे मेष ते पुस्कलायत मेधनेपासे नारदकलहप्रिय भावीने इम कह्योजे मगमेलियो किणसी मेषेकरीने भेदायेनकी तिबारे मेनबोल्यो जेहबहार पाहाडाने भेदुनोमो भागलेवापाडो मगसेलीयो कुणमा बके इम जे मेघनो शब्द सांभलीने जेनारद जिहां थकी बली मगसे लीया पासे आवीने पुस्खलावत मेघना गुणषणा गाव्या ते नेमेघ इमको के हतो वडार भावरांने भेदीने नासु तो मुझ आगे वा पडो मगमेलीमो कुणमावळे इमसांभलीने मगमेलीमो कोप्यो कुणके रेवापडो पुस्कलावत्त तेजे * राकनुगमावधाराकरीने सातरात्रिलगे बरसे तो कीमुझने किंचित् मात्रपणि जे भेदि न सके धूम सांभली ने नारद वली पुस्कलावत समीपे गयो ते जिम मगसेलौएकह्यो इतो तिमजपुस्कलावन ने कह्यो तिबारे पुस्कलावर्त मेघे पत्रकारकीधो तोई एकलावतजनकी जो मगसेलीयाने दूरिवाशा वनीतथा भेदुनी तो मचितवीने बादलकरीने मध्ये बीजली करीने बरसवालागो सा तरावीलगे परस्योपचिते मगसेलीयो भेदाणो नही पर पुष्कलावत वरसीने निवत्तियो निवतीने पुस्खलावन तण नारदवे मगसेली याने तीरे भाथ्यो ते मगलीयोन भेदाणो भगसेलीयो अपुठो उजलो जललाटकरतो उजयो डवो तिबारे ते वेडं लाज्या तिथे दृष्यते कुशिष्यने कुशौइएके पायें धयो पापकरीने भयाव्योपणिने सिष्यने एक NMENRNWWWWHINEKHINNRNIWWWINKHERI For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 樂器燃器諾諾器器器器崇器端器器器器器器 पदनावे तिवारे ते पाचार्यमाथे कोपे वक्षी तदा पनेरे पाचार्य सांभल्यो तिवारे भनेरो पाचार्य अभिमान करी वली भावीने वोल्यो किस्य जे तिथंचने तथा अजीवने कलासौखावी येके तो एहतो जीवछ मनुष्यले एहने हुडा हो चतुरभणाधीने करसं दम पभिमान करीने तेथे भयावाभणी पा चेपमाडी या तेहने निरंतरमशाव्यो तोहीपणि ते सौखव्यो नही भण्यो नही सुधरीयो नही रागहेष यकी निवों नही तिवारे ते पुष्कलावत नीपरे ते भाचार्य नो अभिमानबसियो पणिते अयोग्य थिधनो हीओ भेदाणो नही एह प्रविनीतनो दृष्टांतकह्यो हिवे सुशिष्यने किसी दृष्टांते ते एकबीजो दृष्टां तकहेछे ते जिम काली भमिकाने विष मेघयूठे डो तथा घणोभीजे पांणी राखी रहे तथा पानीराखाथको' गोधुमादिकनी निष्पत्ति करे तिम * शिष्य गुरुने घणो श्रमबेदपमाडे नही पनेल पर्यादिककहे ते धारे भयो सहविनयधर्मने विषे प्रवत्त प्रवर्ती प्रत्यर्थः / कुडग० षडानो दृष्टांत ते श्रोता* जिम घडे तिम हुवे ते एकनवो१ बीजोजीर तेंमध्ये नबोते तो भल जजाणवो हिबे जीर्णना ईभेदकहेले वासियो 1 भवासियोरतेवासियानावेभ द ते * एकतो भले द्रव्य करी वासियो। बीजोपाडवे द्रव्ये करीब सीमोल वली तेहना बेभेद एकबमियो। बीजो अवमियो. एका भेद ययाते मसिष्य * नापणिर भेद एकनवो 1 बीजो जोर ते मध्ये नवो ते तोनवदिक्षितते अचाने 1 वरसमो हुवे तेहने नंदी भादिक सूत्रना सूत्र अर्थकड़िवा भणावामने * जीर्णते एक वबकरीने जीर्ण तथा दीर्घकालनो दिक्षित तथा ते मध्ये वृहहना वे प्रकारवासियो। अवासियो र ते मध्ये पियवास्थानावे भेदरएक समतिवासिओं वीनो एक कुमतिवासियोर तेहना पिणवलौर भेदएकमियो? बीजो भवमिमोर ते मध्ये एकणे कुमतिने वमी वीजे सुमति पवमौतेल नेजे यथायोग्य जांणीने सत्र अर्थ कहियो तथा घडाना भेद 4 एकतो हे ठे काणो। एक पावती कायोर एक चोखो३ एक पात्रो४ एच्यारभेद हिवे हे ठेकांणो घडोले जिहां भमिकाने विष थापीमो रहे तिहां लगे तो ये नही पने उपाडियोषको चोकरीयेतियार से सत्कालसर्यपाणी बहीना For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir भाषा 25 *****K NEWKWARIWIKHHHHHHI इति खोता जायचा ने व्याख्यान साभलता सम्बन्ध मेलतो जाणे व्याख्या न यकी अठे तिबारे ते अर्थ सर्वबौसरीणाये ते एभांगोतो अयोग्य के बीजो एक * पावतीकाणो से पर्ष जलग्रहे तथा तीजो भागपाणी ग्रहे इमचोधो पंचमो प्रमुखग्रहे तिम सांभलतां मध्ये पह तथा अल्पविवर्णादिक काही सके धारी* * सके पियसर्व मर्यनधारीसके रतीजो चोखोघडो ते मांहि यकी पाणी चोथा भागने वीसरे ससर्पग्रही राधे तिम एकेक श्रोता सांभल्यामध्ये चोथोभाग वीसरे भने घणो सांभ३ चोथा आखोघडो ते सर्वजलग्रहे तिवारे श्रोतापिणसांभले ते सर्वग्रहे संभारे8 एदृष्टांत वयोर चालची बीजो चालचीनो * दृष्टांत तेकिमते इमजिम चालणी मांहिपांणी घालता थकाज तपाणी तत् कालनीकली जार तिमएकेक श्रोता सांभल तां जाय भने गहलपणे वीसर *तो जाय तथा मामला भावे पने निद्रा मावि जायते धारणां पायीचयोग्यछ। विवे वीजो जोग्यदृष्टांत कहीये किमतापमानाभाजननीपरे तेजेवस्तु ग्रहे ते मध्ये विंदुमात्र जाण नद्य ते सर्वसस्तु ग्रही राखे तिम एकेक श्रोता सर्व पर्थादिक ग्रहे२ तथा वली वीनोदृष्टांत तेजिम चालगी मेवादिकमलोर * वस्तुनाषीद्य भने तुमणादिक ग्रही राशि तिम कुबुद्धी श्रोता गुणार गुरु भलो वस्तु त्यजीने सुमसमान अवगुण राखे३ परिप० सुग्रीनामालानो दृष्टांत ते किम ते इम जे सुग्रीनामालासुस्तचायति गाहाचिकाष्ठयही रातिम कुमतीश्रोता पाचार्यादिकना अवगुणरूप छिद्रछद्मस पणायौ उपनु * जामीन छिद्रग्रहे पने महाव्रतादिक समिति गुप्ति ब्रह्मचर्यादिक प्रतिलेखणादिक करणचरण युक्तपणे इत्यादिकगुणपरिहरेतिकोकुशिष्य 4 प्रतिपक्ष # ते स्य तेक हेके 4 स. सनो दृष्टांत ते किम ने दूम जे जिम ईसपंखीने पागलेदुध अनेपाणिस पापांचोभेखो करोनेमुकीये अने सापयौचांचते 8 मध्ये मुके तिवारे ते हंसनी चांचनो स्वभावखाटो हुवे ते भणी जे दुग्धते विचल्लो करी पाणी यकी जुदो करौने पौवे इस दुध पीयेपानी नयी पीये तिम मुशिष्यगुरवादिकना गुगर लेवे पश्चिमस्थपणाथी खतना पामीप सुबादिकमहाव्रतादिकने विषेप्रतीचारबागता देखी न ग्रहे गुणाजगुण लेवेषु For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir EKHN ************NEWHWERE महिम मेमानो दृष्टांत ते किम भेसो पाणीपौवा भणी जलने स्थानके जाय तेपाणी पौवाने अर्थे पाणी मांहिप तिहां मस्तके मोंगे करी पगे करी है पाणी डोग्ले वली मूवतो जाब आपनपीवे बने जयने पाणी पौवा न देवे तिम कुत्रोता तथा कुशिष्य व्याख्यान मध्ये विनरलह इंघरुप दोषलो करी , ने तिम करे जिम अापन समझ अने परने पिण समझवानदो तेनु प्रतिपक्षमुशिष्य ते भनी सातसुदृष्टांत कहे छेद मेसेय० छालिनो दृष्टांत ते किम ने दूम जिम काली पाणी पीवाने जाडू तिवां जाईने पाणी पीवता पग रोपीने भाषपणानीतरीयो 2 पाणी पीवे अनेनुथपणिनीतरीबो 2 पाणी पीये पिणपाणी डोकलादू नहि ने सर्व जथपाणी पीवीरने संतोष पामे तिमसुश्रोता मुशिष्य पणिवेठो सांभले सुवरुपीयो पाणी निर्मल पापणापीये बीजासर्थ जथने पाये पणिडोहलपणो धालेनकी भने सुत्रार्थ पीवे ग्रहे संतुष्ट थाइ पुटाई पणु पामे ते पाप मोते सांभले भने राइ सांभलवा * देवे० मसग मसानो दृष्टांत ने किम ते एम जे जिम मसो कधिर पौवे पिण अनेरा कोई किंचित् माव गुणनकर अपुठीखाज करे तिम कुशिष्य कुE श्रोतापिणकाले पकाने गुरुवादिकने संतापीने सूत्र अर्थ ग्रहे धारे चने पके गुरुवादिकने सेवा भक्त प्रमुखभणी सखाई पोनडवे 8 तेहनो प्रतिपक्ष ते * का एकमलो के तेभणी हिवे नमसुदृष्टांत कहे के जलोग० ज लोकनो दृष्टांतने किमते दूम जे जिम जलोकचटको देयी करी पीडाउपजावे पछे निर्षि *कारकपण करेतिम सुयोता सुसिष्यादिक काले कालेसंतापे के गुरुने सखाईयो थार सुधरुपकवार विरालीबिलाडीनो दृष्टांतते किम ते एमजे कोई एक बिलावडांवत ते जिम विलाई छोकासुदुधनां चोने हाडो भांजे पके दुध भूमिकाई नांषे पछे धरती पड़ीओ दुध रणांकरी सहित ते * चाट पचिहाडी भरी मांहि थी पीये नही तिमां अनेरा वातादिकनी समौषे सब पर्थ प्रश्न साभले पणि गुरवादिकने पाये चुत सागरने समीप विनयकरोने सांभले नही अन्यथा पासे योटो खरो सांभ।१० ते एहनो अयोग्य कह्यो तेहनो प्रतिपक्षः हिवे इग्यारमो दृष्टांतकहे के जाग. HKWANEKANNEL WHERIK**NNEKHENNNNN For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir 器器兼職兼義兼聽兼差兼議離器需兼蒂养業叢叢叢叢業 सेहवानो दृष्टांत ते किम ते एमजे जिम सेलो तिथंच विशेष दुधरूचतो थोडो पीवे ते जीरवी पहें वली पीवा पावे ते जीरवी पके वली पौवा भावे ते औरव्या पछ वली पीवा भणी पावे वलीर पीये पणिहाडखि भांजे नहौं दुग्धपिणढोले नही तिम सुशिष्य पिणजेतलो अनुयोग अर्थभणे धरा तेतलोहीन सत्र अर्थप्रमुख भण धारे पनि अधिको लेईने विसार नही रचतोर ज्ञान भगो धारे रुडी परिरत्नसमान राखे ते जे सुशिष्यके ने भलीपरि * राषे पणिवोमारे नही 11 हिवे 12 मुगायनो दृष्टांत कहे के गो. ते गायनो दृष्टांत ते किम ते इम जे जिम काई एक सेठ जे ब्राह्मणाने एकगाय माधारणपणे भलीज करीने ते दीधी ते पिणछी भाईने सौरपणे दीधी ते छहौभाई घराने चीचाले से गायलीधी पके पहिली तो बडे भाई दुध * टूडीने एतले एकने चित जे आजहं गाय दुही सौ अने पछे चारोईनीरस्य तो पके कपासीया देईस्थतो तेहनो दुग्ध अनेरा भादू दोहीलेसी हने दुध घणो होसी इम एहवो चिंतीने ते गायने दूहीने तिणें भली टषी ताडी दोधी पछे वापडी गाय छानना याचाटीनेरकोपले सांझ पडीयां घरे आवी तिणे जने वोजे भाई दुही तिणे पिण एइयोज चिंतीने तिथे पिण भूखो सी राखी पछे सर्व इमज चिंतवीरने दोहीरने ताडीदेवे पिण को चरावे पावे नही तिवारे पले ते गाय भवाई करीने सुकीषणी दुखी थईपणि दुध देवो करी मौहनीने उदय तिवारे लोकामादि वाह्मणानो अपजस हुवो तिबारे वीजासिथसिरदार कहिवा लागा जे आज पछे ब्राह्मणाने गाय दौने नही इम तेहनो अपजस थय अने गाय पिण दुखीयडू तेहनो प्रतिपक्ष तिम कोई एक प्राचार्य इथे अने, ते कहे अनेरा पाचार्य तथा कोई एक सामान्य साध अनेरा टोलाना प्राणा आवासूत्रार्थ लेवा भणी तिवारे देणे आचार्य घणा हरषसहित निर्जरा जाणीने तीर्थ करनी आज्ञा चान देवानी के इम जाणी सरदहीने पाहुणाने सवार्य देवु मांड्य तिवारे ते आपणा कुशिष्य दूम चोंतववा लागा जे अम्हे ए प्राचार्यनो विया वचस्य कीजे एक गुरुतो प्राणां ने रेतकरीर ने मवअर्थ देवे छे वे मणी 諾諾諾諾諾諾器端諾諾諾諾諾諾諾器端業歌謠器辈米装 For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahav Jan Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagarsur Gyanmandir भाषा KENHIMNENENE REMEHEERNE KREMKWKK * प्राणा वियावच करिखें चने चन्हें कराने अम्हने स्थ' स्वार्थ के अने वली ते जे प्राणा इम चौंतवें के पक्के तो दिन चारना तथा मासादिकना * प्राणां छां जे अन्हे ने चाधोज किस्य स्वार्थ के इम चिंतवतां विचालेज थकी आचार्य सौदाई पिण चान देतो मनवचन काबाडू करीने गिल्यानता न पांमे ते कष्ट पामीने निर्जरा भणी सत्व अर्थ देवे भणावे तथा शिवे भलो दृष्टांत सुशिष्यनो करिये के ते जिम कुची एक सेठे यार बार.यांने साधा है रणसौरमे गाव आपोते ब्राह्मणे दूम चिंतव्यो जे गाय भाजई दोहौस्य अने पछे जे चारो दाजु देस्थतो ते दुग्ध प्रभाप्ति घणो होस्ये ने दुध बीजा * ब्राह्मणाने कामे आयसी तथा प्रभाति माहरेज कामे पावसोज दुहीजस्थ तो पणो दुधपोखें इमन एवो संघले भाईयां इम चिंतव्यो ते गायनी खागानी पीवणनीदांणानी सौतनी धूपनी सर्वथा प्रकारे गायनेसाता उपजेतिमकरेतिमशीभाचार्यने पोतानाशिष्य वियावचकर तेहमजायें जेअसणादिक विहरीने आचार्यादिकनी सेवापुजा विया वच कर स्यांतो पाचार्यादिकनो सरीर संपुष्ट था मौतो जे पाचार्यादिकनो सरीर चम्हने प्राणादिकने अर्थ सूत्रादिकदीजोडूछे तो वारू वली तिवारे पर ते पाहुणापणि इम चिंतये अम्हाने पाचार्य धणो चपगार करे के घणो रेत करौने अर्थ सूत्वादिक देवे के तो तेहनो इओसीगलकिमथा दूस्य भने एक सूत्र अर्थादिक फलदायक किमोसी दूम जाणीने पापण विनय वेया वच करे स्वमिष्यादिक पामे करावे१२ हिचे तेरमो भेरीनो दृष्टांत करेले 12 भेरी भेरोनो दृष्टांत ते किम ते दूम ते जिम एकदा प्रस्तावे पहिला देव लोकनो धणीदच गाईपति शक्रेन्द्र देवतानो इंद्र देवतानो राजा 32 लाखविमाननो धयौ तेरमे प्रतरे सौधासभा मध्ये शक्रमामा सिंघासन उपरिवेठा कथा 84: सत्यसामान्य इंद्र पाठ 8 अग्रमहेषौ परिवार सहित 4 सोकपाल 33 बायवि यकीन हजार देवता मांपिटी परिषदा 14000 मध्यपरि० 13000 बाह्यपरि०७०० सात सय माहिली परषदानी देवी.. मध्यपरषदानी देवी 500 बाहिरली परषदानी देवी सात पणी का 336... तीन लाख 器報警器需茶器紫器影器装紫装需器器带带带出聯網 For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir लाषा 22 差影響飛器柴柴柴業業器兼叢飛義義器器業需灘灘業業 छत्रीस सहन पात्मरक्षक देवता अनेरा देवता देवांगना नौते असङ्ख्याती कोडाकोडी मध्ये वेठा थका मोटर शब्द करौने श्रीकृष्ण वासुदेवनी प्रशंसा # तीनवार कीयो नेजे हारिकाधिपति श्रीकृष्ण मुरारोनी तिणे इम कह्यो जे श्रीकृष्णवासुदेव सर्वगुणग्राही छ भने नौच जहनकरे इम कह्याऽनन्तर * सर्वदेवता देवां गनाये सानो बचनसरदह्यो भने एकणे मिष्या दृष्टी देवतार ईर्षा भणीसरदह्य नही तिबारे ते देवता अत्यलोकने विषे पायोतिण अवसरे श्री कृष्ण मुरारी श्रीनेमिनाथ खामिने वांदिवाजायेके ते तिणे अवसरे 42 लाख इस्ती 42 शाख पख 42 लाख संग्रामिक रय 48 कोडिपाय क 15 सहस्स मुफुटबंध राजा पापण्णीर मेन्या सहित 32 सम्म अंतपुरपरिवार 72 सहस्त्र माता दसदसारण माढी तीन कोडि कुमर इम सर्व जादवानो परिवार 18 कोडि जंगमईनीक 18 कोडि पाभरणधारी 15 लाख भोजन स्थानीया पढी लाख दीपीटीया 42 लाख संग्रामिक नीमाण के * कोडि मामानिक नीमाण 5 कोडि ध्वना पताका घंटा कृत्र चामरादिक सहित 16 कोडि बत्तीस बस नाटकना करणहारा प्रत्यादिक सर्व सेन्यासंघ थई देखीने तिसे प्रस्तावे ते देवता तिणी जवांट एक कालो खाननो स्वरूप करी सर्वाङ्ग मेसोई कुडियो सहियो सहिउ विद्रपकपकीधो मुख विका सिमो अने दांत समश्रेणी करीने पडियो एतले श्रीकृष्ण मुरारी त्रीनेमिजीने वांदवा पर्ये प्रावतां पायक प्रमुख सेन्या भागलिर जाये के ते भागलि थकी तेथे दुर्गन्ध जाणीने मुस्ववस्त्र थौ ढांकीरने राजपंथ छोडीरने अधिक ऊनडेरचालि ते सेन्या जिवारे श्रीकृष्ण मुरारी दौठी ते देखीरने वोल्या एह सेन्या खोक किमटल्या राजपंच छोडौरने तिवारे ते कुचिकपुरुषे कहियो स्वामि स्वाननी दुर्गन्ध सही नथी जाति ते भयो सेन्या कोकमार्ग थी टल्या के तिबारे जे श्रीकृष्णजी मुरारी उदारीक शरीर सदा असासतो सडणपडा विध्वंसग बाणीने चिंतव्यो एह शरीर दुर्गन्धजके अनेदुर्गन्ध करीने भयो के ते भणी न कल्पे राजमार्ग छोयो ते श्रीकृष्ण मुरारी मार्ग हीज चाल्यो ते खांन पांसि गयो तिहां सर्वात निंदणीक जाणीने विमानता थका 梁諾諾器器器緊器諾諾器器张黑黑黑黑黑影 - For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsur Gyanmandir WITT 而諾浴器器端端端點點黑黑黑光器端洲諾米器架諾 मुखिरिष्ट रनमे परम्पराव दांत समवेणिमुक्ताफल सरोषा विचारीने वखाण्या सर्व सेन्या मध्ये तिवारे ते देवताइ स्वयमेव पासा यकी वचन सांभलीयो सांभलीने तिधि देवताई चिंतव्यो ने श्रीकृष्णवासुदेव जेवो गुणग्राही सांभलीयोहतो तेहवाजगुणजाणत्रीके सबसमोसरगो पुता तिथ एक सरोर * अमासतो जांशी वैराग्य भावना भाणीने सर्व ने वंदना करता थका 4 नारकीना दलवाडा तोद्या त्रीनेमिनाथ सुपी देर दल दटल कीधीपके ते करते देवताई साहारीयो भने श्रीकृष्णमुरारी धर्म कथा सांसलीने घरे आयो तिवारे देवताई वली देसावरीनो रूप करीने घव रत्न लोक देखतांज अप *हयो तिवारे लोक खडगादिक लेई सनाह पहिरीरने नीकल्या जाई पईच्या ते सर्व सेन्याने अन्त उपरि देठो कोदने जीतीने श्रीकृष्ण याविवा* माटे हलधेर जाई के ते तले श्रीकृष्ण जी पहचीने बोल्यायो अहो अश्व कालेई नाय के छोडी देवो तिबारे ते बोल्यो मलाई लए जावुछ तुम्हे जति जीपीने काई नल्यो एतलोकह्यानन्तर श्रीकृष्णाजी भलार जवनानामचौधा गरलबुहादिक तेन माने तिवारे कृष्णजी कह्यो तो तुझी कह तिवारतिय * कहीयो भाषण वेळ जयापको कडि पछोकडि पछि लडस्यां तिवारे श्रीकृष्णजी लाज्यावली कयो अम्बने जावो पणिख''नीचयुद्ध नही कर तिवारे तिहां ते देवता हरण्यो नेदेवता दिव्यरूपकरीने श्रीकृष्णने तौरे भावी पश्व सुपीने सर्वविरतंत कल्यो देवनो दर्शण लोकानडयो ने देवदर्सनप्रायश्चि निष्कलन हुवे तिहां देवता तुष्टमानधयो श्रीकृष्णे वरमांगिओ तिवारे देवता हारिका नगरीमे रोगव्याप्यो आणीने चंदणनीर * भेरी आपीते श्रीकृष्णजी एक पुरुमने सुपीते छठे मासे एक दिन एकवार ते पुरुषमजावे तिबारे जेसांभलणहारनोरोगपाछिलोजाई भागलो उपसमा वेतिवारे पछे जेभेरौना वजावणहार पुरुषमारिवंत पोपडतोइम करतार एकदा प्रस्तावेएक प्रदेसी रोगी भाव्या पहिली भेरी बाजीरही तेणि प्रदेशी विमास्यो जेमाघरो रोगवावसी तिवारे डमरी जासं इम जाहीने तिचे विमास्य जेभेरी घमी पीजीये तोरोग जाई निवारे तिणे नेभेरीनाव 特黑黑潮雅雅器苯器業業號普瑞维能 For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir www.kabatirth.org SEXHENNEKHENERY जायण हारने दांमधन देनेचंडलोधोनवोसांधो लगायोइमघणे जो खंडलीधाभेरीवीगडीगदू धयादिनथयालोकमांचिकाथापाडिदछमासपछभेरीवजा डोतिबारे ते भंभाशब्दारे पिण्ण रोग नगयो तिबारे तेलोक श्रीकृष्णजी समीपं गया वीनभ्या तिवारे श्रीकृष्णजी सभासनमुखि याबीने तैमेरीषजवावी भंभाकरे वशी आपण पोनिज तेभेरी वजावी तिवारे पणि संभाकरे तिबारे ते श्रीकृष्णजी काप्यो काइरे इमहुडू रोगमजाई बिारे मेरीनो वजाव शहार सत्यवोल्यो तिवारे तभेरौना बजावणहारने विणासीयो पछे कृष्ण अष्टमभक्तपोषव कीघो देवता भाराध्योतिबारे तेदेवता प्रसन्नरयो भेरी लेडू भलामा शसने गथे वजाविवाभणी पापी वली तेने कहियो पर्वला पुरुषने जोबजे लोकने भेरीना झंडर करी लाभे करीने खंडदेसी तोपर्य ला पुरुषतत् वार्त्तानोपजसी इम कहोने मुंपो तेणे घयो परध करी लोधी तेभेरीनी घणी रख्या करी भलोपरे रात्री तिवारे तेहनो भली परिजसकिर्ती वायो तेघणु सुखप्राप्त हुये तिमजे अर्थसभिलोर नेतेमध्ये विकहपरुपणाकरस्ये पापणूं बंध चपणी सर्वा करसौ पूजाना लोभभणी तेहने पूर्वपुरुष * वत्चोंतवाडू उत्कृष्टो अनंताकाल दुःखपामसी पनेयथोक्त रौतेपरूपी श्रद्धा आपणी नकरसी पूजालाभन करमीतरने पाहिला पुरुषनीपरे वेडनोकमांडि सुखपामती तेदूहां जिम बोकृष्णजीनी ओपमाने तो भेरीके तिम श्रीजिनवचन रूपणी भेरी के अनेअष्टकर्मरूपरागछे आर्यस्खेवरूप हार काछे भव्यलोक तेसांभलगा हारके वजावाहारके वजावणचार तेसाधुके अने भेरीना पापणहारा तेतिथंकर केवली जाणवा 13 डिवे चउदमो श्रोताकडे पाठौरौ० पाचारोनो दृष्टांतते किमतेडूम जिममाौराहोरनीत गाडलामेघालौने बेचवामाडे श्रौपाटणिसाव्या चटे गाडलो छो डोयोतेतवेचवा भयो उतारतां धां तनो घडो हाथथकीपडीगयो तिवारेने पुरुष स्त्रीप्रतियोल्यो त भन्यतरूण पुरुषने सामुजोवतीथी कडेनग्र हियो तुम्हें मुझसामु जिमजोबोहों तिममे जोउडूमकरी वेड मापसमे झगडीपया एतले सबष्टतगथुपले विमोगी यया एतले जेसंघातीई 加諾諾撒米器,器需諾端端端業张梁諾諾然采將開端 For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषा 聚苯苯業業職業凝聚業鑑茶業繼器装業兼差兼装器器非 सातेतोचालीगया पछे थाकतो हतबुद्धीने वेचो अपनशथयु सांझपडीपरिपावतां वाटेअंतराले लूटाणा गागे वहादप्रमुख सर्वधमगयु पछे घणादुःखी * थया निम ईहां आचार्य अर्थदीधा तेथिष्य व्याख्यान करतां विपरीत कहियो तिवारे परखदामध्ये गुरुहूं कहियो कारे शिष्यविपरीत अर्थकहेछ * तिवारे तेशिष्यपणिक हवालागो जेतुम्ह हिजकहियोथो पहिवे सुझनेकडोको कारेखोटा पर्थ कच्या तिबारेषणुवादिबाद मंद्यालडीपद्याचे लोकेपणिविक्रया कह्या धर्म नीहाणिकोधीपछे नगरादिकग्रांमयको व हिरनीकलीवाजुदापद्या इमपरषदाजेसर्वसौखदेवताबडाईजुदापडोस धनसंजमरू पजादू वड़ोकमाहि घणदुखपामेट शिवप्रतिपचिवीजो कहेछ तिमजाधीराहारीटतवेचवापाटोचाव्याते त उतारता घडोक्टीपयोठामभागु जायो ततकाल हाहाकरि तवेची साथेसंघाते सर्वधनलेई घरेमाव्यासर्वथा मुखीययातिम भाचार्ये अर्थदौघातिणे शिष्ये व्याख्यान करवाविपरीत *पणेखाटो कहियोपले परषदाउयापके एकांतिहवा तिबारेगुरुषोल्या देवाणुप्पिया व्याख्यान करतां जेतु अर्थकरियो तेमे तुम्हानेविस्मृतपणेकड़ि * वाण तथातुम् विपरीत कहवागोछे भानपके इमकहज्यो तिवारमुशिष्यवोल्योनास्वामीजी इम न कहो तह तो बडोईजकडियो होस्खे पणिमेविष रीतचाश्योहास्ये तिवारवेजने कोध न चढियो लयापिणनही अनेजेविपरीतहतो तेस'कौधो घर्मा नौमर्थनी ग्रहणादिक सवेमौद्धिवंताङमा एम गुरुमुशिष्यने का मसगुरुहाइते एकातिसौखदेवेपिणलोक पागलेनकहे अनेलोक पागलेसीश्वदौधा घणे कोचलपजेषणीधर्म नौ लघुताहामने * एकांतनौसीचमानी लेवेषणोगुणनोपजे अथवा धर्मा मोहिहोर 14 एमयिष्यकाहिवे रांजोग्य पनोग्य पुरुष दोव प्रकारनाको १४से तेस. 茶素柴米諾諾諾諾諾諾諾諾諾諾端諾諾器器端 For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योग्यविनयजन विभागोपदर्शन मारंभ माभूदयोम्येभ्यः प्रदाने तेषा मनर्थोपनिपात इति कृत्वा पय कथं तेषामेतदव्यवनप्रदाने मानर्थोपनिपात: नंदी टी. उच्यते ते हि तयाखाभाव्या देवाचिंत्य चिंतामणि तुल्यमज्ञान तम: समूह भास्करमनेकभव थत सानपरंपरा संगति कर्मराशिविच्छेदकमपीद * मध्ययनम बाप्पनविधिधदामेवं ते नापि मनसा वहुमन्य ते लाघवमपि चास्य यथाशक्ति संपादयंति परेषामपि च यथायोगं वृद्धि भेदयति ततोऽविधिसमा सेवकाः कल्यायमिव नेम हदकल्याण मासादयंति उक्त च पामेघडेनिहत्त जहाजलंघर्ड विणामे पूर्यासठं तरमा अष्याचार विश्वासे / ततोऽ योग्यभ्यः प्रकृताध्ययन प्रदाने तेषा मनर्योपनिपात: स वस्तुतोदाट सतएवेति कृतं प्रसंगैन प्रकृतं प्रस्तुम: तत्वाधिकृतगाथायां प्रथममयोग्यशिष्य विषये मुगशैलधन दृटांत उपात्त: सच काल्पनिक: मुगशैल धनयोर्वक्ष्यमाण प्राकारो इंकारादिनसंभवति तयोरचेतनत्वात् केवलंशिष्यमतिवि तानायतौ तथा कल्पवि वा दृष्टांतत्वेनोपाती नचैतदसुपपन्न धाथि काल्पनिक दृष्टांतस्याभ्यनुज्ञानाद्यदाह भगवान् भद्रवाहस्वामी चरीयंच कमियं वा * आहरणं दुबहमे पवन अवमसाहाट्ठाई धणमियोयणढाए१ ततो नानुपपन्च: लघन दृष्टांतरानावनाचेयं इह कचिदगोष्यदायामरण्यानां मुग * प्रमाणाः क्षितिबरोमुन्नशैलाभिधोवत ते इतशजंबूद्वीपप्रमाण: पुष्करावर्ताभिधानो महामेधस्तव महर्षिारदस्थानीय: कोपिकल हाभिनंदनंतयो:कल हमाघातप्रथमतो मुझशैलस्योपकंउमगमत् गत्वाचतमेवमभाषिष्ट भोमुग शैलकचिदवसरे महापुरुषसदशिजलेनभेतुमशक्यो मुङ्गशैलइतिमयात्वगुण वर्ण नायांक्रियमाणायांनामापि तव पुष्करावर्तों न सहतेस्म यथा अलमनेनालीक प्रसंसावचनेन येहि शिखरसहवाग्रभागोलिखित नभोमंडलतला: कुलाचल्ला व्यः शिबिरिणास्त पि महासारोपनिपानेमभिद्यमानाः शतशोभेदमुपयांति किंपुनः सवराकोमदेकधारोपनिपातमावमपि न सहते तदेव मुनासितोमर शैलः समुज्वलितकोपानलोइंकारपुरस्परं तमेवमवादीत् भोनारदमहषकिमत्रसंप्रति परोक्षे बहुजल्पितेन इणुमेभाषितमेकं यदितेन दुरामनासप्ताहो 諾諾米米米米器器器諾米諾器器業業蒸米器器需器 米米米器諜業张张张諾諾諾諾諾諾諾米諾諾諾諾諾 For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. * रात्ववर्षिणापि मे तिलतपमानांगमात्रमपिभिद्यते ततो मुजशैलनामापि नोहहामिः ततः सपुरूषो मनिमुलवासि चेतस्यवधायकलसत्यानाय ! * पुष्करावर्त मेधसमोपमुपागमत् सुगौलवचनानि सर्वाण्यपि सोत्कर्ष तस्य पुरुतोवादीत् सच श्रुत्वा तानि वचनानि कोपमतीवा शिधियत् सपरुषाणि च वचनानि वक्त प्रावष्टि थथाहादुष्ट: सबराकोनात्मनोमामप्य व मधिचयतीति ततः सर्वांदरेण सप्ताहोरात्रान् यावनिरन्तरं मुसलप्रमागधारोपनि पातेनवर्पितुमबतिष्ट सप्ताहोराबनिरन्तरदृष्या च सकलमपि विश्वम्भरामण्डलं जलसावितमासीत् ततएकार्णवकल्प विझमालोक्यचिन्तितवान्हत: समू लवातं सवराक इति तत: प्रतिनिहत्तो वर्षात्कमेणचापसते जलरंधाते सहर्षे पुष्करावर्तोनारदमेवमवादीत् भोनारदसवराक:संप्रतिकामवस्थामुपागतोव तं ते इति सहव निरीक्ष्यतां ततस्तौ सहभूयमुद्गशैलस्य पार्शमगमतां सच मुद्गल: पूर्व धूलोधूसराशरीरत्वान्मन्द मन्दमकाशिष्टसंप्रतितु तस्यापि धूले रपनवादधिकतरमवभासमानो वर्तते ततः स चाकचिक्यमादधानोहं सन्निबनारदपुष्करावर्ती समागच्छ तामेवमभाषिष्टसमागच्छथ 2 स्वागतं युनाकम होत्कत कल्याणाययं वदतर्कितोपनीतकांचन दृष्टिरिव युष्मदर्शनमकांडएवमन्मनोमादाधायि संत्तमिति ततएवमुक्त भ्रष्टप्रतिज्ञमात्मानमववुध्यलज्जानतकं धराशिरो नयनः पुष्करावतों यत्किक्षिदाभाष्यस्वस्थानं गतः एष दृष्टांत: उपनयस्वयं कोपि शिष्यो मुत्रथैलसमानधर्मानिरन्तरं यत्नतः पाद्यमानोपिपदमा प्य के भावतो नावगाहते ततोऽयोग्यायमिति कृत्वा वाचार्योरुपेक्षितस्तच तथोपेक्षितमववुध्यकोप्यन्य आचार्योभिनवतरुणिमावेगवयो जभितमहावलप राक्रमो तएखागणित व्याख्याविधिपरिश्रमो योनिकमदव यतो परिभावितगुण गुणविवेको वक्त मेवं प्रहत्तो यथेनम पाठविष्यामि पठति च लोकानां पुर तसुभाषितं याचार्यस्यैव तज्जाद्यं यच्छिष्या नावबुध्यते गावो गोपालकेनेव कुतो नेवतारिताः ततस्तं सर्वादरेणपाठयितुं लग्न: सच मुगशैलइव दृढप्रतिच्चो न भावतः पदम य क खचेतसिपरिणामयति तत: खिन्न यक्तिराचार्यों घटप्रतिक्षमात्मानं जानानोलज्जितो यत्किमप्य सरं कृत्वा तत्स्थानादपसत्यगतः ततः 未辦繼器款諾諾諾諾諾諾諾諾諾諾諾諾张紫諾 器業諾諾器器架器諾諾器業器器器器器業 For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir मंदी टी. 1.5 *****HHAKKKKI एवं विधायनंदमध्यवनं दातव्यं यतो न चलुबंध्यागो: शिरवदनष्टष्टपुच्छोदरादौ सो पृष्टापि मतीदुग्धप्रदायिनीभवति पथा स्वाभाथादेवमेषोपि * सम्यपाद्यमानापि पदमप्य कं नावगारते ततो न तस्य तावदुपकार पास्तां तस्योपकाराभावः प्रत्युत प्राचार्य सर्व चापकीर्तिरुपजायते यथा न सम्यक् . कौशलमाचार्यस्य व्याख्यायामिदं वाध्ययनं न समीचीनं कथमयमन्यवानावबुध्यते इति अपिच तथाविध शिष्यपाठने तस्यावयोधाभावात् उत्तरोत्तरसूबा नवगाहने सूरेः सकलावधि चास्मांतरगती सूत्रार्थों चशमावियतोऽन्य धामपि च पटुबोरणामुत्तरोत्तर स्वार्थावगाहनहामिप्रसनः उक्तश्च भाष्यका रेण पावरिएपुत्तमिवपरिवायोमुत्त अत्यपलिमंथो बजे सिंपियहाणी दुड्वावियनदुहयामा 1 मुनशैलप्रतिपक्षभूतोयोग्य शिष्वविषयोदृष्टांत: रूषणाभूमि प्रदेशस्तत्र हि प्रभूतमपि जलं निपतितं तत्र वांत: परिणामबि न पुन: किञ्चिदपि ततो वरिपगच्छति एवं यो विनेयः सकलस्वार्थग्रहणधारणासमर्थः समभूमिप्रदेशतुल्यः सच योग्यस्ततस्तस्मै दातव्यमिदमध्ययनमिति आचभाष्यकृत् वुट्ट विदोणमेहेनकरहभोमायोलोट्टएउदयं गहणाधरणा समवेश्य देयमस्थितिकारंमि१. संप्रति कुटदृष्टांतभावना कियते कुटासे हिधा नबौना नौर्णाच तत्र नवीनाना मयेसंप्रमेव पाकत: समानीता:जी विहाभाविता प्रभाविताच तत्रभाविता द्विधा प्रशस्त द्रव्यभाविता प्रसस्तद्रव्यभाविताश्चतत्रयेकर्परागतचंदनादिभिः प्रसस्तद्रव्यैर्भाविता प्रसस्तद्रव्यभाविता येपुम:पला दुल सुमसरातेलादिभि वितास्त अप्रसस्तव्बभाविता:प्रसस्त द्रव्यभावितामपिडिधावास्या अवास्थाच प्रभावितानामबेकेनापि द्रव्येण न वामिताः एवं शिष्या अपि प्रथमतो विधानवौना जीर्णाश्च तत्व प्रथमतो ये बालभावे एवाद्यापि वतन्ते पन्नानिन संप्रत्य व च बोधवितुमारबात नवीना: जीर्णा हिधाभाविता प्रभाविताच तवाभाविता ये केनापि दर्शनेन न वासिता: भाविता विधा कुमावनिक पा स्वादिभिसंविग्नेश कुमावचनिकषावस्यादि भिरपिभाविता हिधा वास्था भवाम्याच संविग्न रपि भाविता विधा बाखा अवाखाच तब ये नवीनाये जीर्णा प्रभाविता येच कुमावचनिकादिभाविता 派諾器关器器杀器米米諾諾諾諾鼎諾諾諾派諾器業器器業 WHAKHR***** For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी Wपपिवाखावेच संविग्न माविता भवास्था से सर्व पि योग्याः शेषा भयोग्या:अथवान्यथा कुटदृष्टांत भावना चत्वारः कुटासाद्यथ छिद्रकुट: कंठहीनकुटः संडकट: संपूर्णकूटश्च तत्र यस्थाधो बुने छिद्र सछिद्रकुटः यस्य पुनरोष्ठपरि मण्डलामाव: सकंठहीनकुटः यत्र पुनरेकपा खण्डे नहीम: सखण्ड कुटाव * पुनः संपर्याव यवः ससंपूर्णकुटः एवं शिष्या पपि चत्वारो घेदितव्यास्तत्र यो व्याख्या न भण्डल्यासुपविष्टः सर्वमवध्यते व्याख्यानावितस्वन किमपि सारति मच्छिन्द्रकुटः समानो यथा हि छिद्र कुटो यावत्तदवस्य एव गाढमवनितल संलग्नोवतिष्ठते तावच किमपि जलं ततः श्रवतिशोक वा किञ्चिदिति एवमेयोपि यावदाचार्य: पूर्वापरानुसंधानेन सूत्रार्थमुपदिशति तावदवबुध्यते उस्थित द्याख्या न मण्डल्यास्तईि स्वयं पूर्वापरानुसंधान शक्तिविकतत्वाव किमप्यनुस्मारतीति यस्तु व्याख्यानमण्डल्यामप्युप विष्टो ईमावं विभागं चतुर्भागं सोनं वा सवार्थमवधारयति यथावधारितंच स्परति सखण्डकुटसमान: यस्तु किञ्चिदून मनार्थमवधायरति पचादपि तथैव स्मरन्ति सकण्डहीनकुटसमान यस्तु सकलमपि सूत्रार्थमाचार्योत यथावदव धारयति पश्चादपि तथैव स्मृति पथमवतारयति ससंपूर्णकुटसमान पत्र छिद्रकुटसमान एकान्ते भायोग्याः येषास्तु योग्या यथोत्तरं प्रधाना: प्रधान सरा इति सम्प्रति चालना दृष्टांत भावना चालनी लोकप्रनिता यथा कमिछादिचाल्य ते यथा चालन्यामुद्दकं प्रक्षिप्यमाणं तत्क्षणादेवाधो गच्छति नपुन: कियंतकाल मतिष्टते तथा यस्य स्वार्थः प्रदीयमानो यदेवकर्णवित तदेवविस्मृतिपथमुपेति सचालनीसमानतथाच मुगौलच्छिद्रकुटचालनीसमा नशिष्यभेदप्रदर्शनार्थमुक्त भाष्यकताले बच्छिहचालणिमिहोकहासोउ उहियाणंतुछिहातत्वविट्टो मुसमरामिनेवाणि / एगेणविसबीएण नौइकोण चालगीाह धन त्यात सलोजपविसनीयवातक ततएषोपि चालनीसमानो न योग्यः चाहनीप्रतिपलभूतंच बंशदलनिर्मापितं तापसभाजनं ततो हिबिंदुमानमपि जलं न अवनि उकच तावमखतर कठि संचालणिपडिचकन सवदिपि ततस्तममानो बोम्यति संप्रतिपरिपुषाकष्टांतोभाव्यते परिपू 黑米黑米器器業諾諾諾業器米米米諾器器業张器器 **WIKEKXKINNEINEKHNNNN ##### * For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. 需諾諾諾諾諾諾諾諾諾米諾諾帶柴米諾器樂器樂業課 कोनामहतवीरगालनक सुटहाभियचटिकाकुलालयोबातेनचाभी हितं गालयं ति ततो यथासपरिपूर्णकः कचवरंधारयते तमुण्यति तथाशिष्योपि योव्याख्यावाचनादि दोषानभिटङ्गाति गुमास्तु मुञ्चतिसपरि पूसाकसमानो अयोग्य:याहचावस्य कचूर्णिकृत् वक्खाणासु.दोसायियं ग,ठवेइगुणाजाल सो सोसोमो अजोग्गोयोपरिपुन गममाणो / माहसर्वज्ञमतेपि दोषाः संभवन्तीत्यत्र हेयमेतत् सत्यमुक्तमत्नभाष्य कतासपुब्व प्पामस्थादोमाहुनसं तिथि णमएकेवि जंअणुवउत्तकहणं अपत्तमासज्जवहति 1 संप्रतिसदृष्टांतभावना यथाईस: क्षीरसुदकमिश्रितमप्य दकमपहायज्ञीरमापिबति तथा शिष्योपि यो गुरुरनुयोगसम्भवात् दोषानवधूय गुणानेव केवलानादत्ते सहससमानः सचैकांते व योग्य : ननु इंस: चौरमुस्लामिश्रितमपि कथं विभक्तो करो ति येन क्षौरमेव केवलमापिवति नन्दकमिति उच्यते तत जिह्वाया अन्नवेनक्षीरस्य कुचिको भूव पृथग्भावनात् उक्त च असत्तणेन जीहाए चियाहो खीरसुदर्थ मि सो मोगाजलं आपियइपयंतहसुसीसो। मोत्तूणदद दोसे गुरुणोणुवउक्स भासियाई पि गेबहःगुणे उजो सो जोग्गो समयत्वसारस्म 2 इदानौंमहिष दृष्टांतभावनायथा महिषो नितानस्थानमवाप्न: सन् उदकमध्ये प्रविश्य तदुदकं मुर्मुडा हङ्गाभ्यां ताडवनगाहमानश्च सकलमपि कलषो करोति ततो न स्वयं पात शक्रोति नापि यथंवदन शिष्योपि यो व्याख्या न प्रबन्धावसरोकांडएव क्षुद्रष्टच्छादिभिः कल हविकथादिभिर्वात्मनः परेषां चानुयोगवाविधातमाधत्ते सहिषसमान: सचैकांते नायोग्य: उतच सयमविनपिय महिसो न यदुर घिव लोलियं * उदयं विग्गहक्किहावितहा पथबापुच्छापिय कुसीमो मेषोदाहरणभावना यथामेषो बदनस्य तनुत्वात्स्वयंच निझतामागोष्पदमाव स्थितमपिजलमक सपी कुर्वन्पिवति तथा शिष्योपि यः पदमानम पिविनय पुरश्चरमाचार्य चित्त प्रसादयन् पृच्छति समेषसमान सचैकांते न योग्य : मम म्हटांत भावनाय: * शिष्यो मसकद्रव जात्यादिदोषानादयन् गुरोमानसि व्यथासुत्पादयति समसकसमानः सचायोग्यः जलोका दृष्तभावना यथा जलीका शरीरमदुत्वती 米米米器架器装器端點器熊燃张機器治耀業諾業罪 For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. बधिरमावर्धति तथा थियोपि वो गुरुमदुत्वन् श्रुतनानं पिवति स जखौकसमान उच जलगाव पमित्तोपियडू सुसीमो बिसुयनाणं बिडालीदृष्टांत भावना यथाविडाली भाजन संस्थ' चौरं भूमौ निपास्य पिबति तथा दुष्टस्वभावत्वादेवं शिष्यापि यो विनयकरणादि डौनतया न साक्षाद्गुरुसमीपेगत्वा णोति किन्तु व्याख्यानावितेन्य: केम्वञ्चित्सविडालो समानः सचायोग्य तथा जकस्सियंगविशेषस्तत् दृष्टांतभावना यथा जाहक: सोकर चौरं पौत्वा पार्खाणि लेदि तथा थियोपि व: पूर्व ग्टहीतं सूत्रमधे पातिपरिचितं कृत्वाऽन्यत प्रति सजाहकसमान: सच योग्यः संप्रति गो दृष्टांतभावमा कियते / यथा केनापि कौट बिकेन कणि चित्पणि चतुभ्यं चतुर्वेदपारगामिकेभ्यो विप्रेभ्यो गौर्दत्ता ततस्से परस्परमेवं चिंतयामासुर्यधेयमेका गौश्चतु सोमस्याकं ततः कथं कर्तव्या तवे केनो कपरिपाच्यादुच्यतामिति तच्च समीचीनं प्रतिभातमिति सर्व प्रतिपन्न ततो वस्य प्रथमदियसे गौरागता तेन चिं न्तितं यथा मद्य वधोक्षामि कल्पे पुमरन्यो धोच्चति ततः किं निरर्थकामस्थाचारि वहामि ततो न किञ्चिदपि तस्यै तेन दत्त एवं शेषैरपि तत: * सावपाककुलनिपतिते च टणसलिलादिविरहिता गता सुरभत्ततः समुस्यितस्तेषांधि गजातीयानामवर्णवादो लोके शेषगोदानादिलाभब्यवच्छेदय एवं शिष्या अपि ये चिन्तयन्ति न खचु केवला नामस्माकमाचार्यों व्याख्यानयति किन्तु प्रातीच्छिकानामपि ततस्तएव विनयादिकं करिष्यति किमम्माकमिति प्रातौछिका अप्य वं चिन्तयन्ति निजमिष्याः सर्व करिष्यन्ति किमस्माकं कियत्कालावस्थायिनामिति ततस्तेषामेवं चिन्तयितामपांतराब एव:चार्यो वसी * दति लोके च तेषामवर्णवादो जायते अन्यत्रापि च गच्छांतरे दुर्लभौ तेषां सूत्रार्थो ततस्त गो प्रतिग्राहकचतुहि जातयवा योग्याद्रष्टव्याः उक्तंच अन्चो माइकल निरत्ययं सेवहामिकिं चारिचउबरणगयौल मया अवसाहायोउबयाण' सौसापडिच्चिगाणं भरोत्ति ते वियहसीसग भरोति न करेंति मुत्तहाणी अञ्चत्वविदुखहनेसि 1 एष एव गो दृष्टांत: प्रतिपक्षेपि योजनीयः तथा कश्चिकौखिको धर्मश्रया चतुभ्यं चतुर्वेदपारगामिभ्योगांदत्तवान् तेपि 諾米諾諾業業器業業樂業狀黑米器業業業樂器業器業 未器誰誰誰業张杀器諾諾諾諾米業兴器器業業器能器 For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsus Gyarmandir नंदी टी. Mच पर्ववत्परिपायादोग्धमारवासव वस्य प्रथमदिवसे सागौरागता सचिन्तितवान् वद्यतमस्थाचारिन दास्यामि तत जुधाधातुक्षया दोषा प्राणानपहा * # स्वति ततो लोकेष मे गोहत्यावर्णवादो भविष्यति पुनरपि चाराभ्यन कोपि गवादिकं दास्यति पपिच यदि मदीयः चारिचरणेन पुष्टा सती शेषैरपि * ब्राह्मौर्बोच्यते ततो मेमहाननुग्रो भविष्यात परमपि च परिपाच्या पुनरण्य नांधोच्यामि ततोऽवश्यमस्यै दातव्याचारिरिति ददौ चारिं एवं शेषा अपि * ददुः ततः सर्वोपिचिरकालं दुग्धाभ्यवरभाजिनो जाता लोकेपि समुत्यतः साधुवादो लभन्ते च प्रभूतमन्यदपि गयादिकं एवं येपि विने योचितति यदि वयमाचार्यस्य न किमपि विनवादिकं विधातारास एषोऽवसौदनपश्यमपगता सुभषिष्यति लोके च कृशिष्या एने अवर्णवादोविज भिष्यते ततो गच्छा न्तरेपि न वयमवकाशं लभवामहे पपि चास्याकमेष प्रवज्या शिष्या ब्रतारोपणादिविधानतो महानुपकारीसम्मति च जगति दुर्लभ शुतरत्नमुपयछन् वर्तते सतोऽवश्य मेतरा विनवादिकमस्माभिः कर्तव्यमन्यच्च यदस्मदीयविनयादिसाहायकवलेन प्रातीच्छिकानामप्याचार्यतचपकार: किमस्माभिनमध हिगुणतर पुण्य लाभचाणाकं भवेत प्रातीथिका पपि ये चिन्तयन्ति अनुपकृतोपकारा भगवानाचार्यास्माकं कोमामान्योमका तमेवं व्याख्याप्रयासमस्मन्निमित विद धासि ततः किमेतेषां वयं प्रापकर्त शक्तास्तथापि यत्कुर्मः सोस्माकं महान् लाभति परनिरपेक्षं विनयादिकमादधते तेषां नावसौढत्याचार्योऽव्यवच्छि नाच सूत्वार्थप्रहत्ति समुच्छलति च सर्वस्वसाधुवाद: गच्छांतरे च तेषां सुलभं श्रुतज्ञानं परलोके च' भुगत्यादिलाम इति सम्पति भेरी दृष्टांतभावना दूर शकादेशेन वैश्रवण यक्षनिर्मापितायां कांचनमय प्राकारादिपरिकरितावां पुरिहारावत्या विषण्डभरताधिपतित्वमनुभवति केशवे कदाचिदशिवमुपतस्यो इतर हात्रि शहिमान शत सत्यसंकुले सौधर्मकल्प सु धर्माभिधसभापविष्टः सर्वतो दियोकः पर्युपास्यमानः शक्राभिधानो मधया पुरुषगुणविचारणाधिका रे केशवमिहावस्थितमवधिना समधिगम्य सामान्यतस्तत्प्रशंसामकार्षीत् अहो महानुभावा विष्य बोयहोषवलेपि वस्तुनि स्वभावतो गुशामेव सङ्गन्ति HINENERK EMINEK**** HWWWWWKEWWX**HIMNEHNEWSHOWERED For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * ** ** * न दोषलेथमपि न च नीचबुझेन बुध्यन्ति इति इत्वं च मघवता के शव स्तुतिमधीयमामामसहमान: कोपिदियोकपरीक्षार्थमिहावतीर्य येन यथा भग नंदी टी. वरिष्टनेमि नमखारकरणाय केशवो यास्यति तसिनपधि अपांतराले कचित्ादेशसमुच्चासितसकलजनमहा दुरभिगन्धसंकुलमतीव दीप्यमानमहा। * कालिमकलितं विकृतमुखमुहाटितच तदंतपष्ट्रिगतप्राणमिव शुनो रूपं विधाय प्रातरवस्थ केययोपि चोव्जयम्बगिरिं समवसत भगवदरिष्टनेमि नमस्क* तये नेन पथागन्तु प्रस्ता पुरोवायौ च पदात्यादिवर्ग: समतोपि तगन्धसमुत्रासितो वस्त्रापिक्तिनासिकसरितमितस्ततो गन्तुमारेभे ततः पृष्टं केशन किमिति पुरोयायिनः सर्वे पिहितनासिकाः समुच्चा समादधते तत: कोपि विदितवेद्यो विज्ञपयामास देवपुरो महापूतिगन्धिः वाचतो व ते * ततस्तजन्यमसमानः सर्वोपि बासमगमत् केशवो महोत्तमतया तान्धादतुत्रस्यन् तेन पथा गन्तुमहत्तोऽवशिष्टचतं पतं मानं परिभावयामासच सकत* मपि तस्य रूपं ततो गुणमप्रशंसामक सधन वन् प्रपंथितुमारभते स्म पहो जात्यमरकतमय भावमविनिवेशितमुक्तामणिश्रेणिरिव शोभते अस्य वपुषि * कालिमकलिते व तदन्तपञ्चतिरिति तांच प्रशंसा श्रुत्वा सविस्मयं सुरमाजमा चिन्तयामास अहो यथोक्त मघवता तथैवेति ततो दूरंगते केसयेतद्र पमु पसंहत्यमियत्कालंस्थित्वा ग्टहेकेसवयुद्धपरिक्षानिमित्त मंदुरागते मेकमश्वरत्न सकललोकसमक्षमप इतवान् बावितच मार्गत: सर्गेष्य हीखा कुन्तादिरङ्गरक्षकादि पदाति वर्गसमुच्छलितश्च महान् कोलाहलो जातश्चाबं व्यतिकरः केशवेन प्रधाविताचस कोपं दियो दिशं सर्वपि कुमारा मुञ्चन्ति च यथा शति प्रहारान् परं सुरो दिय शक्त्या तान् सर्वानपि लीलया विजित्थ मन्द मन्दं गन्तु, प्रहत्तशत: प्राप्त केशवः पृष्टश्चतेना * खापहारी भोः किं मदीयमश्वरत्नमपहरसि ततो तेनात सतोम्य पहत यदि पनरस्ति ने कापि शक्तिसईि मां युद्धे विनिर्जित्य प्रतिम्टहाण नत * के गवस्तत्यौरुषरश्चितमनस्क: सहर्ष मेवमनादौत् भी महापुरुष येन युद्धेन षे तेन युद्धे नत: सर्वाश्यपि बहानि वेशयो नाम ग्राई बनु प्रवृत्तः प्रति 業業職業諾諾諾諾米茶米米諾諾諾諾米器兼器 * ********* For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी ठी. *** WHE***************** षेति च सर्वायसरसङ्गजन्मा ततो भूयः केशवो वदति कथय तहिं केन युद्ध न युद्ध समिति तत: सप्रास न युद्देन तत:कर्णोपिधायथिल्पित हदय व हा शब्दव्याचार पुरस्मरं तं प्रत्य व मवादीत् गच्छगच्छाश रत्नमपि स्टीवा नाई मीच युद्देन युके इति तत एतत् श्रुत्वा हर्षवशोभित पुलकमालोपशोभितं वपरादधानः अविस्मयं सुरसा जन्मा सचेतसि चिन्तयामास पहो महोत्तमता केयवानाम तएव असहन संख्यानमदमकिरीटकोटि संघर्षमसणी कृतपादपीठानां मघवता मप्य ते प्रशंसास्तित एवं चिन्तयित्वासानं दमवेश्यमाणो वक्त प्रत्तो भो: के यवनाइमखापहारी किंतु वद्गुणपरीक्षानिमित्तमेवं कृतवान् ततः सकलमपि शकप्रशंसादिकं पूर्वसत्तांतमचकत् ततः स्वगुणप्रयं साश्रवणलज्जितोवनतमना कन्धरः कुद्मलितकरसं पुटो जनाईनसमुदंतपय ते मुत्कलवामासस्वस्थाने सुरोपि च सकलविश्वासाधारण केशवगुणादर्श * नतो हष्टमनासं प्रन्य यमवादीत् महापुरुषदेवदर्शनम मापं मनुजजन्ममामिति प्रवादो जगतिप्रसिहोमाविफलतामापदितिवदकिश्चिदमीष्टं येन करो मीति तत: केशवोऽत्रवीत् वर्तते संप्रतिद्वाराबत्यामशिवं ततस्तत् प्रविधानमातिष्ट येन भूयोपि न भवति ततो गाशीचन्दनमयीमथिवापशमनौं देवो भेरीमदात् कल्प चास्याः कथयामास यथाषण्मास षण्मासपर्यंते निजास्थानमंडपेवाद्यैषा मेरो शब्दाचास्त्रा: सर्वतो हादशयोजनव्यापी जलमतमेषध्व * निरिवगम्भीरो विभिष्यते यत्रशब्दं श्रोष्यति तस्य प्राक्तनोर्व्याधि नियमतोप्रयास्यति भावी च भूयः षण्मासादाक् न भविष्यति तत एवमुखा देवः स्वस्थानमगमत् वासुदेवोपि तां भेरौं सदेवभेरौता डननियुक्ताय समर्पितवान् शिक्षां चाम ददौ यथा षण्मासर पर्यतेममास्थानमंडपेवाद्य पात्वयाभरी यत्नतश्चावाचनीया तत: सकलखलोकसामंतादिवलसमन्वितानिजप्रासादमायासीत् मुत्कलितच प्रतीचारण सोपि लोकसतो द्वितीयदिवसे मुकुटोपशोभितानेकपार्थिव सहमपर्युपास्यमानो निजास्थानमंडपे विशिष्टसिंहासनोपविष्टः शक्रएबर्देवैः परिहतो विराजमानतांभेरौं अताख्यत् भेरीय 胜赛琳琳琳琳琳將需林業業牌號港購洲装照料 For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirm.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. *WWXXWWW TIMNWNKHYNKARE ब्दश्रवणसमनन्तरमेव च दिनपतिकरनिकर ताडितमन्चकारमिव द्वारवतीपुरिसकलमपि रोगजालं विध समुपगमत् तत: प्रमुदित: सर्वोषि पौरलोक: पायाच नदेवाधिपतित्वेन जनार्दनं ततः एवं व्याधिविकले गच्छति काले कोपि दूरदेशांतरवर्तीधनायो मारोगाभिभूतो भेरौशब्दमा *समाकण्यं द्वारावतीमगमत् सचदेव योगा रीताडनदिवसातिकमेप्राप्तः ततोऽचिन्तयनकामदानीमा भविष्यामिवतो भयो भेरीताडनं घमासातिकमे षड्भिव मामै रेषप्रवई मानो व्याधिरसूनपि नियमात्कवलविष्यति तत: किं करोमीति ततः पूर्व कतिपयदिनानि चिन्ताशोकसागरनिमग्न * कथमपि मुघौ पोतमासाद्योत्यकु बग्नो यथा यदि तथा: शब्दतोपि रोगो प्रयाति तास्तदेकदेशस्य पर्धित्वा पाने सुतरामपथास्यति प्रभूतं चमेस्व तत: प्रलो भयामिधनेन टाक्षिकं न तच्छकलमेकमेसमर्पयति तत: प्रलोभितो धनेन टाकि को नीसत्वापि दुटदारा पूर्व निरन्तरं धनादिभिः सनमान्यमाना पियभिचरंति निक्षपतेः ततोन तकलमेकं ती व्यतीरिष्ट ततस्थाने च तस्यामन्यवकलं योजितं एवमन्यान्य देशांतरावातरोगि जनेन्योधनलध्यतया खण्ड र प्रदाने सकलापि भेरी कथेव खण्डसजातात्मिका कृता ततोपगतो दिव्यप्रभावः ततस्तदवस्थमेवाचिव प्रावर्सिटसमुत्थितञ्चरोगो * शिवप्रादुर्भाव विषयः पौरजनानां विज्ञप्तश्च महत्तरैजनाईनो देवभूयोपि विजुम्मते वर्षास कृष्णार्यामंधकारमिव पुरिहारवस्यां मच्दशिव तत: प्रातरा स्थानमण्डये सिंहासने समुपविश्वाकारितो भेरी ताडनानियुक्तः पुमान् दत्तचादेशोखी भेरीताडने ततसाजिता तेन भेरी साध्य गतदिव्य प्रभावाभभा कारपद नास्थानमण्डपमानमपि पूरवति ततो विस्मितो जनाईनो यथा किसेषाना स्थानमण्डपमपिभभाकारशब्द न पूरयितुं शक्तवती तत: स्वयंनिभा लयामास तां भेरौं दृष्टा च मा महादरिद्रकथेव लघुलघुतरसकलसहयघातात्मिका तता कोप ती जनाईनारेदृष्टाधमकिमिदमकार्षी स्वतः सप्राण भवात्मकलमपि यथावस्थितमचौकवत्ततो महानर्थकारित्वात् सतत्कालमेव निरोपितो विनाथायततो भयोपि जनाईनो जनोनुकंपया पोषधशालामुपग 黑米諾諾器器器需業需諾米諾諾米米米米米米 For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahajan Aradhana Kendra www.kabatirth.org Acharya Shri Kailasagarsuri Oyamandir नदी टी. RECE 信聯苯器基苯苯器装法業养基苯米米米米米諾米米米” म्याटमभक्तविधानतस्त देवमाराधयामास तत: प्रत्यचीवभवदेवः कवितांचजनाई न: प्रयोजनं ततोभयोपिदत्तवान् पशिवोप शमनौं भेरौंतां चाप्तत्वे मसुनिश्चितायत्कृष्णः समर्पयामास एषभरीदृष्टांत:मयमर्थोपनय:वधाभेरो तथाप्रचनावगतौसूबार्थों यथाभेरीशब्दसवयतो रोगापगमस्तथासिहांतस्य प्रभा * बनवणतजंबूनां कर्मविनाशस्ततोय: सूवाक्यांतरालेविस्थत्वविश्त्यान्यत: सूवमर्थं वासयोज्यकथासमानो करोति सभेरीताडननियुक्तप्रथमपुरुषस मान: मचैकांतेनायोग्य: यस्त्वाचार्यप्रणीतौ सूत्राओं यथावदवधारवति सभेरी ताडननियुक्त पाश्चात्यपुरुषव कल्यायसंपदेयोग्यः संप्रत्याभीरौदृष्टांतभा बनाकश्चिदाभौरो निजभार्यवासह विक्यावहतंगल्या सहीत्वापत्तनमवतीर्णश्चतुष्पथे समागत्यवञ्चिगापणेषु पणायितु प्रत्तोघटितश्चपणाया सकटस्ततः समारधे तमापिगंल्या अधस्तादवस्थिताभीरी स्तंभ वारकेश्च समर्ण्य माणं प्रतीच्छतिततः कथमप्यर्पणे अगोवासुपयोगतोपांतराले वारकापरपर्यायो लघु वृतघटोभूमौनिपत्यचडशोभग्नः ततोपुतहानिदूनमनाः पतित्तपितु खरपुरुषवाश्यामि प्रावते यथा चापीयसि दुःशीलेकामविडंबितमानसा तरुणतरुणिमाभिरमणीयं पुरुषांतरमवशोकसेम सम्यग एतघटमभि सकासि ततः मा खरपुरुषवाक्य श्रवणतः समुतकोपावेशोच्छलित कम्पितपीनपयो धरा रदधरविम्बोष्ठीदूरोत्याटि त रेषाधतुरवष्ट मतोनाराच श्रेणिमिव वनकटाच संततिमविरतं प्रतिक्षिपती प्रत्य वाच हायामेयकाधमतघटम प्यवगाथविदग्धमत्तकामिनीनां मुखारविन्दान्यवलोकमेनचेतावतावतिष्टते ततः वरपरूषवाक्ये मामप्यधिचिपति ततः स एवं प्रयुक्तोऽतीव चलित कोपा नलोपिय किंचिदसम्बन्ध भाषित लग्न: माध्य ततः समभूत्तयोः केयाकेशिततोविसंस्ख लपादादिन्यासत: सकलमपि प्रायोगबीरभूमौनिपतितंतच्चकिञ्चि च्छषमपगतमवशेषंचावलौठंवभिगवी घटमपियेषीभतमपतंपञ्चतोहरैः मार्थिका अपिखवतं विकीयखग्रामगमनं प्रपञ्चास्ततः प्रभूतदिवसभागाति क्रमे वापरते बुखास्य च लब्धयत्किश्चित्प्रथमतोषिक्रयामामतर्पतंतत्यमादायतयोः खग्रामंगच्छतोरपांतरालेस्तंगतोसहस्वभानौसर्वतःप्रसरमभिमति 影業整器器器業聚苯聚苯業業業器業基業 For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. 罪鼎梁諾米諾器端米諾諾諾米米米米米米米諾諾諾諾 तमोवितानेपरास्कंदिन: ममागत्यवासांसि द्रव्यंवलीवीचापतवंतस्ततएवं तौ महतोदुःखस्वभाजनमजायतां एषदृष्टान्तोयमर्थोपनयः योविनेयोऽन्यथा प्ररूपयन्त्रधीयानोवाकथमपि खरपुरुषवाक्वैराचार्येण शिक्षितोधिक्षेप पुरस्मरंप्रतिवदति यथात्वयैवेत्यम शिक्षित: किमिदानोंनिदुषेइत्यादि सन केवल मात्मानं संसारपातयति कित्वाचार्यमपि खरपरुषप्रत्युच्चारणादिना तीज तीव्रतरकोपानलबालनात् भवंतिच कुविनेया चतोरपि गुरोखरपरुषप्रत्यञ्चार यादिनाकोपप्रकोपका: यतउलमुत्तराध्ययनेषु प्रणासवाथुलवयाकुसौलामिपिचण्डय करेतिसीसाइति भपिच गुणगुरवो गुरुवभूतस्यदिकथमपि दुष्ट शिष्यथिक्षापनेन कोपमुपागमत् तथापि तेषां भगवदानाविलोपतोगुरूशातनाततचोपचिता शुभगुरुकर्मनियमतो दोर्षतरसंसारभागी किं चैयं सवर्तमा नामतिमानपि श्रुतरत्नाधिर्भवति अन्यत्रापि तस्य दुर्लभ श्रुतत्वात् कोहिनाम सचेत नो दौर्षतरजीविताभिलाषी सर्पमुखे स्वहस्तेन पयोबिंदून् प्रक्षिप तीति सच्चएकान्तनायोग्य प्रतिपक्षभावनायामपीदमेव कथानकंपरिभावनीयं केवलमिह एतपटेभग्न सातबावपिती दम्पती त्वरितं त्वरित करेयथाशक्ति तंग्टहीतयंतोस्तोकमेव विननाश निन्दतिचात्मानमाभीरो यथाशीनमयाप्तघटसे सम्यक्तमर्पित पानी पियति समर्पितषयासम्यक् परंनमयासम्यक रीतस्तत एवं तयोर्न कोपावेशदुर्शनापि तहानिर्नापि सकालएवान्यसार्थिकैः सा स्वग्राममभिसमळतामपांतराले तस्करावदः ततस्तो सुखभाजनं जातोएवमिमापि कथंचिदनुपयोगादिमान्यथा रूपव्याख्याने शेतसतिपश्चादनात यथावस्थितथ्यास्थानेन परिवाधियं पूर्व मुक्त व्याख्यानचित्यंत प्रत्येवं वक्तव्यतत्समवव्याख्याः मया तदानामनुपयुक्त न घ्याख्यातं ततएवं व्याख्यादितत् एवमुक्तसतियोविनेयः कुलीनो विनीतात्मा स एवं प्रतिबदतियथा भगवन्त: किमन्यथाप्ररूपयंति केवलमहंमतिदोषवलादन्यथावगतवानिति स एकान्तेनयोग्यः एवंविधाविनेयाः प्रज्ञादितगुरुमनस: अताव पारगामिनोजायन्ते चारित्वसम्पदवभागिनस्तदेवमेक शिष्यमधिरूत्ययोग्यायोग्यत्वविभागोषदर्शनं कृतं सम्प्रतिसामान्यत:पर्षदोवोग्यायोग्यरूपतथा निरूपयतिमासमासतोतिवि 派諾未米米米米米米諾雅諾諾器蹤器需諾諾諾器张 For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kasagarsuri Gyanmandir HEREIN हत्यादि मापर्षममामतः संक्षेपेण विविधाविप्रकारा प्राप्तातीर्थकरगणाधरैरितिगम्यते पर्षदितिकर्थलभ्यते इतिचेत् सच्यते त प्रागुक्त प्रारम्भणीव: प्रवचनानुयोगति पनुयोगच थिष्पमधिकृत्यप्रवर्तते निरालम्बनस्य तस्या भावात्तत:सामयात्मेत्युक्त पर्षदितिलभ्यते तद्यथेत्य दाहरणोप दर्शनार्थजाणिय तिज्ञा भववोधनेामातीति जाइगुपांत्यपीचन्द सकइतिका प्रत्यय: इटि चातोलोपत्याकारलोपः ततो अजाद्यततिस्नियामा पतिकास्या र्थिक: क: स्वचाजभताधातप्तयनादित्यायः स्थानेएकारादेगः कः प्रत्यवाञ्चपरत: स्त्रियामम् तत् सिहंतिकेतितिकानाम परिचानवतीकिमुक्त भवतिकुपथ प्रहत्तपाषंडमतेनादिग्धांत: करणागुणदोष विशेष परिज्ञानकुयलासतामपि दोषानामपरिग्राधिका केरल गुणदोमबिसेसण मनभिग्गडियायकुमाइमए * सु एमाजागबरिसागुणतित्तिाचा पगुणवजा तमगुणात्ताव तिगुणोधुयत्नवता गुणग्रहया परायणा इत्यर्थःमगुणवछोति अगुणानुदोषान् वर्जयति * समासोतिविहापसत्तातंजहाजाणिया१ अजाणियार दुविअड्डाजेनाणियाजहाखोरमिवाहाहंसाजेघुलतिइहगुरुगु संक्षेप थी सामान्य प्रकार ने परषदामो विचारः ति बिजप्रकारनी प० परुपी तिर्थकरदेव तं० तेजिम के तिम कहे जा. मुखादिक घणी वारसा भलये करी जांचपरपदा नेर सरीखात्राता। प.पजाणश्रोता ने प्रकृतिनो भद्रीकपरणदाते समभतां सोषिलीश्च दग्धवीजयोषने दुवेटा बक पाचा रौते कहो न माने ने श्रोता समझतां दोहिली जा• जाण श्रोतानो परषदा के तेज जिमची बुध ते जिम दुधपाणीस मित्र हवे ते दुधज- जि मईस जितेर पौधे पाणी तजे ते इमोसनी जिभ्या खाटी हवे ते भयौजे सडेचांचबोले तेतले बुध बीतरी जार जिवारे बलख्या थाइ तिवारे तेसपाणी छांडे दुधना पक्षणाचा इमदुध पौये पाणी तजे. तिमहापणि ते गुरुनाक्चनरुप दुधरके ते पौवे अनेदो जे पांगीरपदोषवि. 柴柴柴米米米米米點點米諜罪鼎鼎鼎鼎鼎 भाषा For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदीटी. 崖業業業業業業業兼差兼差業業業業兼差器养著紫养养养 सतोपि न स्टङ्गातीत्यगुण व तथा अधिकाधिकाविलक्षणासम्यक् परिज्ञानरहिताकिमुक्त' भवति योताम्रचूडकंठौरवकुरङ्ग पोतवत् प्रकृत्यामुग्ध स्वभावा असंस्थापित जात्यरत्नमिवांतर्षिशिष्ट गुणसघडामुख प्रज्ञापनीयपर्षत् सा घन्तिका उक्तम पगदूसद्ध पयाणियमिगच्छावगमीत कुकुडगभूया रयण मिव पसं ठवियासहसणप्यागुणममिला दर मिगसावगसौह कुकुडगभवत्तिसाव शब्दोग्रे सम्बध्यते ततोमग सिंह कुटयावभूता इत्यर्थः पसंठवियत्ति पसंस्थापिता पसंस्कताइत्यर्थः सुखसंचाप्यारखेन प्रचापनीया तथावियक्ति दुर्विदग्धामिथ्याहंकारविंडविता किमुक्तं भवति यातत्तद्गुणाचापाचोग मनेन कतिपय पदान्युपजीव्य पांडित्वाभिमानी किञ्चिन्मानमर्थपदं सारंपचव माव वा अत्वाततकडनिज पांडित्यख्यापनायामभिमान तोऽवज्ञापश्यतिन्नई कथ्यमानंचात्मनो बहुचातासुचनया यात्वरितंपठति सापर्षत् दुर्विग्धेत्युच्यते उक्तश्च किंचिन्मत्तम्गाही पचवणाहीय दुध्वियादियाउ एसाभणियातिविहाभ वे परिसा असूषो चतरप्पा पर्षदां मध्ये माद्य हे पर्ष दावनुयोग्ये टतीया त्वयोग्या यदाह चर्णिकृत् एक जाणिया अजाणियाय परिहातुवियडढाण समिटा दोसेयविवनंती तं जाणसु नाणियंपरिसं 1 प्रमाणियाजहा माहोपगमहरा मियच्छावयसौहकुक्कडग छंडिपिण दुपापसमे अपवा देवानही जेडू स्वांछे ते जाणमुष्टपरखदा तं ते चानवन्तपरखदाने समभाषता सोहीली के जा. ते सर्ववाणे ते भणी जाणत्रोतानो परखदा कहीये। प.पचाणत्रोताते न० जिमदृष्टांत कहे के कोइ पुरुष एइवा होईले तेह 50 सभावेजप्रकृतिना भद्रीक म स्खभाषे भोलाते के हवाछ मि. जिमगलोनागा वालवाक सौ. सौंपनाजेवालक कु. वलौजेहवोकुकडानो वालक मु. सुबटाना बालकमेयननावालकमोरपंखी नाबालक नेहने नेहयो सौखाये तेहवो जसौखे तिवारे र. रत्ननी परे भने पण समास्यो रत्नतेकचरो टाल्या पक्के दहदीप्यमान थाइ तिम ते. ते 農業業兼差兼养業業業業業兼差兼義新港茶养养業 For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी ठी ** ************** रिहा इति तत् पाद्य एव हे अधिकृत्यानुयोगः प्रारंभणी यो नतुदुर्विदग्धामाभदाचार्यस्य निष्फल: परिश्रमस्तस्याश्च दुरन्तसंसारोपनिपात: साहित शाखाभाष्यात् यत्किमप्यर्थपदं हणोति तदप्यवतया श्रुत्वा च सारपदमन्यत्र सर्वजानाति थाथि निजपाण्डित्याभिमानतो महतो महीयसोऽवमन्यते तदव जया च दुरन्तसाराभिष्वङ्ग इति स्थितं तदेवमभीष्टदेवता सवादिसम्पादितसकल सौडित्यो भगवान् दृष्यगणिपादोपसेवी पूर्वान्तर्गतसूत्नार्थधारको देव * वाचको योग्य विनय परीचा कवा सम्प्रत्यधिसत्यताध्ययन विषयस्य ज्ञानस्य प्ररूपणां विदधाति नाणं पंचविर्ष पमत्तमित्यादि शातिर्ज्ञानं भावे अनग प्रत्ययः अथवा जायते वस्तुपरिच्छिद्यते अनेनेति जान करणे भनट शेषास्तु व्युत्पत्तयो मंदमतीनां संमोह हेतुत्वान्नोपदिश्यन्ते पञ्च ते सङ्ख्यावाचकं विधा नं विधा उपसर्गादातड इत्यहड्प्रत्ययः पञ्चविधाः प्रकारा यस्य तत्पश्वविधं पञ्चप्राकारं प्रचप्त प्रकपितं तीर्थंकरगणधरैरिति सामर्थ्यादवसीयते अन्यस्य W स्वयं प्ररूपकत्वेन प्ररूपणा सम्भवात् उक्तञ्च अत्यं भासदू परहा सुतगति गणहरानि चणा सासगरम हियहाएततोमुपवत्तई एतेन समनीषिका * युद्धासमाइ अथवा प्रज्ञा बुद्धिस्तया प्राप्त तीर्थकरगणधरेरिति गम्यते प्रञ्चप्त किमुक्त भवति स वाक्यं सावधारणं भवतीति न्यायात् अवश्यमिदं वाक्य भूयारयणमिवअसंठविया अजाणियासाभपरिसारटुविअडाजहानयकत्यइनिम्माअोनयपुच्छापरिभवस्मदोसेणवत्थि अजाण भोली परखदा के ने० तेपरखदाने समझावतां सोहि बोभ० होइ पु० ते परखदाने जेहयो सीखावे तेहबोज सौखेते अजाणाश्रोतानी परखदा समझता सामीलीर दु. दुविडता परखदा ते दग्धवीज सरीखी जाणवी ते दग्धवीजे तिम न० को गुरुना थाप्या नथी तेहने को गुरु नथी। निनि चेविनयकरीने कोदूने गुरु नथी कीधी न० कोईने धर्म पक्के पणिनही अभिमान भणी खंडपांडित प. पंडिता इस्यु बको तेअभिमामी मिथ्याती 業業雅羅諾諾器器器端端米諾諾深深器器諾黑米黑米 भाषा K**** For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. मवधारणीयं ततोयमय: ज्ञानं तीर्थकरैरपि सकल कालावलंबि समस्तवस्तु स्तोमसाक्षात्कारि केवल प्रनया पञ्चविश्वमेव प्राप्त गणधरैरपि तीर्थक्षद्भिरूपदिश्य मानं निजप्रज्ञाया पञ्चविधमेव प्राप्तं नतु बच्यमाणनीत्यादिभेदमेवेति अथवा प्राचात्तीर्थकरादाप्त माचाप्त गणधरैरिति गम्यते अथवा प्रागणधरै 而諾米米米米米諾諾器洲器器米米米米米器崇然需 व्यवायपुन्नो फगामिल्लयविय डो नाणपंचविहं पन्नतंतंजहा आभिणिबोहियनाणं१ सुयनाथ ओहिनाण३ मनप कदा ग्रामियो तो पणिते कप: दो० दोष सहित के पणि किरोक के ते कहे के व० तेदीवडीम सकनी परिजापवावा० बायरे पुरी मरियादी मेतेजिमदीवडी वायरे करी भराणीदीमे तिम फ• वाहिर आने मांहि ग्रामना लोकाना भागे पंडित सरीषो दिसे महानिसारो टू तिम दुखियडदा पुरुष असार फोक वटा करे ने भोका सोक ते मध्ये घेठो रीझये निवारे पंडित कोई चालीने पावे तिवारे नि:सार थको कदाग्रहनो सरगुग्रहे तेहप * रखदा ना श्रोता भने अजोग्य के ते. ए विणमध्ये अनोग्य के ते एइ बीजी परखदाना तेह प्रते नंदीयादिक अतज्ञामादिकमो स्वरूपन कड़िवो३ * हिवे वियोग्य पर्वला नेत प्रते जाननो स्वरुप करियो डिवे शान कहे के से० ते पथ हिवे कि० कुशनाते जान जाप' अथवा जिणे करीने *जाणीए तेजानना पं. पांचप्रकारना प० तीर्थकर पर्थे करी गणधरा मले करी कया तथा पापणी प्रग्या थको विन जी पर्थ कन्यो तिवार * बोलजाणी प्रग्या थी गणधरे सत्र रच्यो भा. आपणोईज जाणीद निर्मगीमति करी जाणे हा पापणी क्षयोपसमनी विषयनी मर्यादा सहित पभि० अर्थना नाणपणाने सन्मुख भविपरीतपणा यकी नि• नियत ते निश्श्य संसारहितपणा थकी वो० जाणवु नाजाम सु• शुत्र करीने सांभल्या थी रुपी अरुपी भावस्बे करी जाणेर 20 रुपीभाव प्रमाणुयादिक पदार्थ बाणे देखे३ म० गर्भन पंचेन्द्रीपर्याप्ताना प्रवल तामनो भावउपयोगे जाणे देणे 紧靠著柴米器装業職器影業業業兼差業养养涨涨涨涨兼差 For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ** ***** दो टा. * राप्त प्राज्ञा तीर्थकरादित्यनुमीयते तद्यथेत्युदाहरणोपदर्थनार्थः भाभिनिवोधिकन्ज्ञानं श्रुतश्चानं अवधिज्ञानं मनः पर्यायनानं केवलं चान 111 तवार्थाभिमुखो नियत: प्रतिनियत्स्वरूपो बोधो बोधविशेषो अभिनियोध एवाभिनियोधक अभिमिबोध शब्दस्य विनवाधिपाठाभ्यु पगमाहिषयादिभ्यः इत्य नेनसार्थे इकण प्रत्ययः 1 प्रतिवर्तन्ते स्वार्थप्रत्ययका: प्रकृतिलिङ्गवचनानिति वचनादत्र नपुंसकता यथा बिनयएव वैनयिकमित्यत्र अथवाभिनियुध्यते पने नास्मादस्मिान्वेति अभिनिबोधस्तदाबरणकर्मक्षयोपशमस्तेन निहत्तमाभिनियोधिक आभिनियोधिकं च तत् जानं च आभिनिबोधिकनानं इन्द्रियमनो निमित्तो योग्य देशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः तथा श्रवणं श्रुतं वाच्यवाचकभावपुरमरीकरणेग शब्दसंसृष्टार्थग्रहमा हेतुरुप लश्चिविशेष: एबमाकारवस्तु जलधारणाद्यर्थ कियासमर्थं घटशब्दवाच्यमित्यादिरूपकाया प्रधानीकृतविकाल साधरणसमानपरिणाम: शब्दार्थपर्यालोचना नुसारी इन्द्रियमनो निमित्तोऽवगमविशेष इत्यर्थः श्रुतंच तत् ज्ञानं च श्रुतज्ञानं तथाऽवशब्दोऽध; शब्दार्थः अव अधोधो विस्तं वस्तु धीयते परिच्छिद्येने नेनेत्यवधि: अथवा अवधिमर्यादापिष्वेष द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमयवधि यहा अवधानमात्मनोर्थ साक्षात्करणा व्यापारोड वधिरवधीचासो ज्ञानं चावधिज्ञान तथा परिः सर्वतोभावेऽवनं चव: तुदादिभ्यो न कावित्यधिकारेमकितौ चेत्यनेनौणादिकोऽकार प्रत्ययः अवनं गमनं वेदनमिति पर्यायाः परि अव: पर्थव: मनसि मनसोर्वा पर्यव: मन:पर्यवः सर्वतोमनो द्रव्यपरिच्छेद इत्यर्थः अथवा मन:पर्यय इति पाठःतन्त्र पर्यय: भावेऽल प्रत्यय: मनसि मनसो पर्ययो मनःपर्ययः सर्वतस्तत्परिच्छेदइत्यर्थःसचासौ ज्ञानं च मन पर्यायनानं अथवा मन: पर्यायज्ञानमितिपाठ:तत्र मनांसि मनो द्रयाणि पर्यायेति सर्वात्मना परिच्छिनत्ति मन:पर्याय कर्मचाणिति भण् प्रत्ययः मन: पर्यायं च तत् भानं च मन:पर्यायवानं यहा मनसः पर्यायाः मनः पर्यायाः पर्यायाः भेदाधर्मा वाह्यवस्खालोचना प्रकारा इत्यर्थः तेषु तेषां वासं वन्धिनानमनः पर्याय शानं तथा केवलमेकमसहाय मत्यादिज्ञाननिर 業猪养柴柴柴柴米諾諾养黑猪养器器游涨紧带業業 **HREEREYHHHHE For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir दी ******* *** पेक्षत्वात् केवलज्ञानप्रादुर्भावे मत्यादीनामसम्भवात् ननु कथमसम्भवो यावतामतिज्ञानादीनि स्वस्खावरणक्षयोपशमेपि प्रादुःषन्ति ततो निर्मूलस्खस्वावरण विल येतानि सुतरां भविष्यन्ति चारित्र परिणामवत् उक्तञ्च पावरणदेसविगमे जाई विज ति मद् सुयाईति यावरणसम्वविगमे कहतां नहोंति सबजीवमा 1 उच्च ते दूर वथा नात्यस्य मरकतादिमोमक्षोपदिग्धस्ययाववाद्यापि समूलमलापगमतावद्यथा यथा देशतो मखविलयस्तथा तथा देशतोड भिव्यक्तिरुपजायते साच कचित् कदाचित्कथंचिकीत्यनेक प्रकारो तथामनोपि सकलकाल कलापावलं विनिखिलपदार्थ परिच्छेदकरणैक पारमार्थिक सरूपस्थाप्यावरणमलपटलतिरोहित सरूपस्य यावच्चाद्यापि निखिलकर्ममलापगमतावद्यथा देशत: कर्ममलो छेदस्तथा देशतस्तस्य विज्ञप्तिरूभते सा च कचित्कदाचित्कथंचिदित्यनेकप्रकारा उक्त चमलविहर्मणियक्तियथानेकप्रकारत:कर्मविद्यात्मविज्ञप्तिस्तथानेकप्रकारत:१ साचानेकप्रकारतामतिश्रुतादिभेदे * नाव मे या ततो यथामरकतादिमोशेषमलापगमसंभवे समस्तानेकप्रकारतः साचानेकव्यक्तिव्यवछे देनपरिस्क टकपैकभिव्यक्तिरुपजायते तहदामनापिज्ञानद ज्जवनाणं केवलनाणंपूतंसमासोदविहंपन्नतंतंजहापच्चक्वंचर परोक्वंचरसेकिंतपच्चक्वंपञ्चक्खं दुविहंपणतंतंजहा ते मनः पर्यवज्ञान के धातिया कर्मक्षयकरीने जे ग्यान पामे तिणे करी सकललोकना द्रव्य जाणे देखे ते दूहां 4 ग्याननो प्रयोजन केवलौने नथी 4 ग्यान नो उपयोगी केवलौ नयी अप्रतिपाति उपयोगले केवलीनोहचान थाव्या जाइ केवलग्यान याव्यो नजाइ५ तंवली स. संक्षेप थी जानना दु० वेभेद प० परुप्यो कह्यो तिथंकरे त० ते जिम के तिम कहे के प० जेहवस्तु प्रत्यक्षजाणीये ते जिम मित्री मीठी तेजीभ सुजाणी तिम जाणे एह प्रत्यक्ष 1 प परोक्ष ते अदृष्ट करी जाणे सांभल्यावर तेभणीचाननाचे भेद प्रत्यक्ष परोक्षर से० ते हिवे कि० कुण प०प्रत्यक्षचानना है गोतम प्रत्य 職業業業將紫米米諾雅器器器業諜諜器諜諜諜諜案諾罪 *** IHERW##** For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir K* * नंदीटी. नचारित्व प्रभावतो नि:शेषावरगाहणादशेष देशज्ञानव्यवच्छेदेनेक रूपा अतिपरिक टा सर्ववस्तुपर्याय साक्षात्कारिणी विज्ञप्तिमसमति तथाचोक्त बथा जाथस्य रत्रण नि:शेषमलहानित: रूटकरूपाभिव्यक्तिचिप्तिस्तद्वदात्मनः 1 ततो मत्यादिनिरपेक्षं केवलनानं अथवा शुद्ध केवलं तदावरणमल कलंकस्य नि:शेषतोऽभ्युपगमात् सकलं वा केवलं प्रथमत एवाशेष तदावरणापगमतः संपर्णोत्पत्त: असाधारणं वा केवलं अनन्यसदृशत्वात् अनन्त वा केवलं जयानन्त वाकवलं च तत् ज्ञानं च केवलबानं ननु सकलमपोदं चानं चात्य कखभावं ततो सत्य कखभावत्वाविशेषे किं * कृता एष आभिनियोधकादि भेदो भय भेदकृत इति चेत् तथाहि वात मानिक वस्वाभिनियोधिकन्ज्ञानस्य जेयं त्रिकालसाधारण: सामान्य परिणामो ध्वनि गोचर श्रुतज्ञानस्य रूपिद्रव्याण्यवधिज्ञानस्य मनोद्रव्याणि मनःपर्याय चानस्य समस्तपर्यायान्वितं सर्ववस्तु केवलज्ञानस्य तदे* तदसमीचीनमेवं सति केवलचानस्य भेदबाहुल्य प्रसक्त : तथापि शेयभेदात् ज्ञानस्य भेदः यानि च यानि प्रत्येकमाभिनिवोधकादि ज्ञाना नामिष्यन्ते तानि सर्वाण्यपि केवलज्ञानेपि विद्यन्ते अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गादविषयत्वात्तथा च सति केवलि नोप्यसर्वचत्वास NEF: भाभिनियोधिकादि चानचतुष्टयविषयमानस्य तेनाग्रहश्याच चैतदिष्टमिति अयोच्यते प्रतिपत्तिप्रकार भेदत भाभिनियोधिकादि भेदः तथाहि न * यादृशी प्रतिपत्तिराभिनिबोधिज्ञानस्य तादृशी श्रुतचानस्य किं त्वन्या दृयौएवमवध्यादिज्ञानामामपि प्रतिपत्तय ततो भवत्य व प्रतिपत्तिभेदतो *धानभेदः तदप्ययुक्तमेव सत्य कस्मिन्नपि मानेऽनेकभेदप्रसक्तः तथाहि तहेशकालपुरुष स्वरूपभेदेन विविच्यमानमेके कं ज्ञानं प्रतिपत्तिप्रकारात्यन्त प्रति पद्य ते तन्त्र घोपि पच्च श्रेयान् स्यादेतदस्त्यावारकं कम्म तच्चानेकप्रकारं ततस्तभेदात् तदावार्यचानमप्यनेकतां प्रतिपद्यते ज्ञानावारकं च कर्म पञ्चधा पञ्चा *पनादौ तथाभिधानात्ततो ज्ञानमपि पञ्चधाप्ररूप्यते तदेतदतीव युक्त्यसङ्गतं यत आचार्यापेक्षयावारकमत पाचार्यभेदेच तने द: भाचार्य च चक्तिरूपाये * 靠彩兆業蓋茶器茶茶器茶 NEKHENNEDEHENHEWINNIMNEHWINNI *EXK#WAR For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. 米諾諾諾米米諾諾张张業器黑米黑米器業紧张黑米紫米 चया सकलमप्य करूपं ततः कथमाकारकस्य पञ्चरुपता येन तादात् धानखापि पञ्चविधो भेदः बहीने पथ स्वभावत एवाभिनियोधकादिको चानस्य भेदो नच खमावः पर्यनुयोगमनने न खल किमिदानो दक्षति नाकाथिमिति कोमि पर्यनयोगमावारति पो महती महौ यसो भवत: मेमुषी ननु यदि स्वभावत एवाभिनियोचादिको ज्ञानस्य भेदभगवतः सर्वत्रत्व हानिप्रसङ्गस्तथा हिचानमामनो धर्म सस्य चाभिनियोधादिकाभेदः स्वभावत एवाभिनिरोधादिको ज्ञानस्य भगवत: भेद: स्वभावत एवं व्यवस्थितः चीयावरणस्थापि सद्भावप्रसनः सति च सङ्काये पनाहगस्थेष भंगरसोप्यमवंचत्वमाप द्य ते केवळ ज्ञानभावतः समस्तवस्तुपरिच्छदाचासर्वसत्वमिति चेत् ननु यदा केवलोपयोगसमक्सदारेशत: परिषदसम्भवादस्यायस्येव तस्थाषि बलादे वासर्वच वमापद्यने नच वाच्य तस्य तदुपयोगएष न भविष्यति मात्मस्वभावत्वेन तस्थापि कमेश्योपयोगस निवारयितुमशक्यत्वात् केवलज्ञानानन्तर केव लदशनोपयोगवन्ततः केवलनानोपयोगकाले सर्वत्र व शेषनानोपयोगकाले या सर्वत्वमापद्यते सच्च विवसमतोऽनिष्टमिति पाचच मत्त गसहावत पभिणियोहाडू किं कमोभेदो नय विमेसामान सबविलयं जयोचरिमं पह पडिवक्तिविमेसानेगंमिग्रेमभेयभावायो पावरणविभेमो बिहमभावभेयं विद्या न भवे तम्मि यस सम्बेसिंग्बीणावरण पावई भावो तहम्मत्ता उमियज त्तिविरोहास चाणिहो परावि घसम्बन भाभिषिबोहार भावमोनियमा केव* लभावायोचेव सबन्न नयु विरुद्ध मणं तस्मादिदमेव युक्तियक्तं पश्यामो यदुतावग्रहचानादरम्य यावत्कर्षप्राप्तपरमावधिनानं तावत्सकलमप्य के तच्च सकलसं चितमशषवस्तुविषयत्वाभावात् अपरंच केलिनसच्च सकलसंजितमिति हावेष भेदो उक्तं च तम्हा अवमहामो पारभइ हेगमेव नापित्ति जुत्तक उमस्य स्मासगलं इयरंच केवलियो अत्र प्रतिविधीयते तब यत्तावयुक्त सकतमपौदं पानं चाय कस्वभावं ततो सत्य कस्वभावत्वाविश्वेषकिं कृतएष भाभिनियोधा दिको भेदति तवनय कखभाषता किं सामान्यतो भवताभ्य पगम्यते विशेषतो वा तब न तावदाद्यः पचः शितिमाधत्ते सिमाध्यतया तस्य बाधकत्वा For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० = योगात् बोधस्वरूपता रूपसामान्यापेक्षया कि सकलमपि पानमसाभिरेकमभ्य पगम्यत एव तत: कोनोहानिरिति पथ हितीय: पक्षसहयुक्तमभिहत्वात् नहि नामविशेषतोपि चानमेवोपलभ्यते प्रतिप्राणिस्वसंवेदनप्रत्यक्षेणोत्कर्षापर्षदर्शनात् अथ वद्य त्कर्षापकर्षमात्र ददर्शनात् चान दस सावुत्कर्षाप कर्षों प्रतिप्राणिदेशकालाद्यपेक्षया यतमहषयो भिद्य ते नतः कथं पञ्चकपतानषदोषः परिस्थ रनिमितभेदतः पमधात्वस्य प्रतिपादनात् तथापि सकल *पातिक्षयो निमित्त केवलज्ञानस्य मन: पर्यायानस्य चामों पध्यादिवन्ध्युपेतस्य प्रमादलेयेष्यकलंकितस्य विशिष्टो विशिष्टाध्यवमयानुगतोऽप्रमादः तं सञ्जयम मव्ययमावरचियन विविरिष्टिमतो इति वचनप्रामाण्यात् भवधिज्ञानस्य पुनस्थाविधानिद्रियं कपिद्रव्य साचादवगमनिबंधनं क्षयोपशम *विशेष: मतिश्रुतज्ञानयोस्तु लक्षणभेदादिकं तथाग्रे वक्ष्यते उक्त च न गमावत' उहेण विसे मछपुग्छ भनिई एग तताहायत्तणत कहाधिवुडीयो जं अविचलिय सहावे तत्ते एग ततमहावत्तं नयतं तहेवल हा उक्करिभाषगरिमविसेमा र तम्हापरिपूरामो निमित्तभेदामो समयसिंहाचो उपबतिसंग उच्चिय आभिणियो हामोभेमोक्ष पादूक्षयोनिमित्त केवलनामा वनिमोसमए मगापज्जवनाणमोतहाविहा भष्यमाउत्ति भोलीनाणमता अणिं दिए संपिजोण उपसमो मसुवनाणाणं पुषक्षक्षण भेयादिलभेड यदण्ययभेदकतमित्यादि तदप्यनभ्य पगनिरस्तावात् दूरापासप्रसरं नरिवयं भयभेदमानतो भानस्य भेदमिकामः एकेनाप्यपग्रहादिना बहुपद्धविधवस्तु ग्रहयोपलम्मात् वदपि च प्रत्ययादिप्रतिपत्तिप्रकारभेदलत इत्यादि सदपि . नानाबाधामाधातुमचं वतस्ते प्रतिपत्ति प्रकारादेशकाखादिभेदेनानमयमपि प्रतिपद्यमानोनयमपि प्रतिपद्यमामान परिस्थ रमिमित्तभेदेन व्यवस्थापिता नाभि निवोधिकादीन जातिभेदानतिकामति तत: कथमेकसिबनेकभेदभावप्रसङ्ग उक'च नयपडिबत्ति विसे पाएगंमियो गभेयभावे मिजते तशा विसिह न जाए विसंधेड़ वदप्यवादीदाचार्यापेच्चे यावारकमित्यादि तदपि न मनोबाधाये यतः परिस्थ रनिमित्तभेदमधिकृत्य व्यवस्थापितो ज्ञानस्य भेद *REMIEREHENEWHEREHEN 米諾未来迷茫浙諾諾諾米諾器需業業熊熊雖然諾 KHANEE**** For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदी टी. 狀带諾狀諾諾諾諾諾諾諾器端諾諾諾諾諾諾柴米 स्ततस्तदपेचमावारकमपि तथा भिद्यमानं न युष्मादृयदुर्जन वचनीयतामाकन्दति एवमुत्तेजितो भूयः सावष्ठम्मं पर' प्रश्नयति ननु परिवनिमत्तभेदव्यव स्थापिता अप्यमी आभिनिवोधिकादयो भेदाज्ञानस्य त्मभूता उतानात्मभूता: किंचात: उभयथापि दोषः तथापि यात्मभ तास्तत: चौणावरणेपि तद्भाव * प्रसङ्गस्तथा चासर्वन वप्रागुक्तनीत्या तस्यापद्यते पथानात्मभूतास्तहिन ते पारमार्थिकासतः कथमाचर्यापेक्षो वास्तव भावारकभेदः तदपि न मनोरम सम्यक वस्तु तचापरिचानात् र चिसकल धनपटलविनिर्मक शारददिन मपिरिव समन्ततः समावस्त स्तोमप्रकाशन कस्वभावो जीवसस्य च तयाभूत खभावः केवलज्ञानमिति व्यपदिश्यते स च यद्यपि सर्वघाति नाकेवल नानावरणेनावियते तथापि तस्यानन्ततमो भागोनित्योहाटितएव अक्खरखा था तो * भागोनिच्च ग्याडियो जडू पुषसोविभावरिज्जानेण जीवो अजीवत्तणं पाविज्जाइत्यादि वक्ष्यमाणप्रवचन प्रामाण्यात् ततस्तस्य केवलज्ञानावरचाहत्तस्य ॐ धनपटलाच्छादि तस्यैव सूर्यस्य यो मन्दः प्रकाशः कोऽपांतराखावस्थित मतिज्ञानाद्यावरणक्षयोपशमभेद सम्पादितं नानात्वं भजते यथा घनपट लाहनस्य * मंद प्रकाथो अपान्तरालावस्थित कटकुयाद्यावरणविवरप्रदेशभेदतःसच नानात्वंक्षयोपशमानुरूपं तथातथा प्रतिपद्यमान: स्ववक्षयोपशमानुसारेणाभिधान न भेदम ते यथामतिज्ञानावरणक्षयोपशमजनित: समंदप्रकाशो मतिज्ञानं श्रुतज्ञानावरणक्षयोपशमननितः श्रुतज्ञानमित्यादि तत: यात्मस्वभावभूताज्ञान स्थाभिनिवोधिकादयो भेदातच प्रवचनोपदार्थतपरिस्थूलनिमित्तभेदतः पंचसंख्यास्तदस्तदपेक्षमावारकमपि पंचधोपवयं मानं न विरुध्यतेन चैवमात्मस्वभाव भूत वेचीणावरणस्यापि तनावप्रसङ्गो यत एते मतिज्ञानावरणादि क्षयोपशमरूपोपाधिसम्पादित सत्ताका यथा सूर्यस्य घनपटलातस्य मन्दप्रकाशभेदाः कटकुश्याद्य वरणविवरभेदो पाधिसम्पादितातत: कथंते तथा रूपक्षयोपशमभावे भवितुमईन्ति न खलु सकलधनपटल कटकुयाद्यावरणा पगमे सूर्यस्य नेतथा रूपामन्दप्रकाशस्तदा भवन्ति उक्त च कडविवरागय किरणागेइंतरिया नइदिणेसम्म जहते कामेछावगमे चोति जहतहमादूपि 1 ततो यथा जन्माद 諾諾雅諾潔米器狀器設識盤點器需器器端需 For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी री 黑影響業諾業叢叢業署器業業兼差兼兼器器器紫米蒂器業 योभावाजोवस्थाअभूता अपि कर्मोपाधिसंपादितसत्ताकत्वात्तदभावे न भवन्ति तहदाभिनि बोधिकादयोपि भेदाज्ञानस्यात्ममता अपि मतिज्ञानावरणादि कर्मक्षयोपशमसापेक्षत्वा तदभावे केवलिनो न भवन्ति ततो ना सर्वन वदोषभावः उक्त च जमिहछ उमत्व धम्माइवानोंतिसिवाणं इयजइकेवलोणमाभि शिवोहाभावमिकोदोसो इतिपर आर प्रपन्चावयमुक्तयक्तितो ज्ञानस्य पक्षभेदत्वं परमनीषां भेदानामित्यमुपन्यासे किश्चिदसि प्रय जनमुत यथा कथंचि देष प्रत्तोऽसीति ब्रमः किं तदिति चेत् उच्यते इहमति थुते ताव देकन वक्तव्ये परसरमनयो: खामिकालकारणविषयपरोत्वसाधर्म्यात् तथापि यएवमति ज्ञानस्य स्वामी सएव त्रु तन्नान स्थापि जत्व मडूनाणं तत्यमुवनाणं जयसुयनाणं तत्वमडूनाणमित्यादि वक्ष्यमाणवचनप्रामाण्यात् ततः खामिसाधम्र्य तथा यावानेवमतिन्न नस्य स्थिति कालस्तावानेव अतज्ञानस्यापि तत्र प्रवाहापेक्षयातीतानागतवर्तमानरूपः सर्वएषकाल: अप्रतिपत्तिकजीवापेक्षया तु षट्षष्ठिमागरोपमाणि समधिकानि उक्तंच दोबारे विजया सुगयस्मतिन्त्र दुप अहवताई अडूरेगं भवियं नाणाजीवाणसवड्डा इति कालसाधर्म्य वयेंद्रियनिमितं मतिज्ञान तथा श्रुतज्ञानमपीति कारणसाधर्म्य तथा यथामति ज्ञानमादेशत: सर्वव्यादिविषवमेवं थुतज्ञानमपीति विषयसाधम्यं यथा च मतिज्ञानं परोक्षं तथा अ तज्ञानमपि परोक्षता चानयोरप्रे खयमेव मवकृतावच्यत इति परोक्षत्वसाधम्य तत इत्यं स्वाम्यादिसाधादेते मति श्र तेनियमादेकत्र वक्तव्य ते बावध्यादिनानभ्यः प्रागेव तद्भावएवावध्यादिज्ञान सद्भावात् उक्त च जंसामिकालकारणविसयपरोक्ख त्तहिं तुलादू तभाये सेमाणियतेसाईएमसयाई 1 नतु भवतामेकत्रमति अ ते प्रागेव चावध्यादिभ्यः परमेतयोरेवमतिश्रुतयोमध्य पूर्व मतिपश्चात् अ तमित्येतत्कथं उच्यते मतिपूर्व त्वात् श्रुतज्ञानस्य तथाहि सर्ववापि पूर्वमवग्राहादिरूपं मतिज्ञानमुदयते पश्चात् श्रुतं तथाचोक्तं चूर्णावपि ते सुवियम पुज्वयं मयंति किच्चा पुव्वं मडूनाणं कयंतभ्म पिट्टोसुयं नत्वेते मति श्रुते सम्यक्त्वोत्पादकाले युगपदुत्पत्तिमासादयतोऽन्यथा मतिज्ञानभावेपि श्रुता ज्ञानभावप्रसङ्ग सचानिष्ट स्त 諾諾諾器器器器: 業繼器杀器米米米米米器誰業张諾諾 For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kasagarsuri Gyanmandir 端洲諾諾樂器求张諾繼端端端洲洲洲米米米米米米 थामिथ्यात्वप्रतिपत्ती युगपदेव वाचानरूपतया परिणामतः ततः कथं मतिपर्वत्र तमुनीयते अनच याचाचाया थाणियसमकालाई उमसुधार' %2G पुणो न मुबमपर्वा मनाणेवासव अमाण भैषदोषो यत: सम्यक्त्वोत्पत्तिकाले समकालं मतियुते लबिमानमेवाङ्गीकृत्य मोच्च सेन नपयोग उपयागस्य तथा जोवस्वाभाव्यत: क्रमेणैव सम्भवात् मतिपूर्वच श्रु तमुच्यते उपयोगापेक्षया न खलु मत्युपयोगे नासचिनय श्रुतग्रन्वानुमारि विज्ञानमासादयति जन्तु * सतो न कश्चिद्दोष: माह च भाष्यक्त इह लहिम सुयाई समकालाडू नबूबनगेसिंमद पर्व मुबमिह पञ्चमुयमिक पुषसुवनगोमप्यभयो / तथाका लविपर्ययस्वामित्व लाभसाधान्यति बृतानन्तरमवधिज्ञानमुक्त तत्र प्रवाहापेक्षया अप्रतिपतितकमत्वाधारपेक्षतावा नमतित्र तयोः स्थितिकाल स्ताबानेवावधिज्ञानस्यापि तथा यथैव मतिश्रुतेचाने मिष्यादर्शनोदयतो विपर्ययरूपतामासादयतस्तथावधिज्ञानमपि तथाति मिष्यादृष्टः सतखान्य धमति * श्रुतावधिज्ञानानिमत्यज्ञानतथा शुता ज्ञानविभंग चानानि भवन्ति उक्त च पाद्यवयमज्ञानमपि भवति मिश्चात्य संयुक्तमिति तथा व एवमति श्रुतज्ञानयोः स्वामी स एवावधिचानस्यापि तथा विभंगचानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेवमसिश्रुताधिनानाना लाभसम्भवसतो * लाभसाधर्म्य अवधिज्ञानानन्तरं च छद्मस्थ विषयभावप्रत्यक्षत्वमाधामन: पर्यायज्ञाममुक्त तथाहि यथावधिनानं कास्यस्य भवति तथामन: * र पर्यवनानम पौति छास्थसाधम्र्य तथा ययावधिज्ञानं कपिव्यविषयं सथा मन: पर्यायानमपि तस्य मनः पुगबावनत्वादिति विषवसाधर्म्य * * तथा यथावधिज्ञान'चायोपमिकभाचे वर्तते तथा मन: पर्यावज्ञानमपौति प्रत्यक्षस्वसाधर्म्य उक्त'च कामविवनयमामिनाभसारम्बाउबही तत्तोमा . समित्तो छउमत्व विसयभावाईसाहम्मा 1 सयामनपर्यायज्ञानान्तरं केवलज्ञानस्थोपन्यास सोत्तमत्वात् अप्रमत्तयति स्वामिसाधावसाने लाभाच्च तथापि सर्वाश्यपि मतिचानादिदेशत परिवेदकानि केवलज्ञानं त सकलवस्तुस्सोमपरिच्छदकं सर्वोत्तमं सर्वोत्तमावाञ्चान्त सर्वशिरशिवरकल्प 熊端開端狀器狀需狀黑米紫米黑米諾諾米諾諾瞞 For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी० उपन्यास तथा यथा मनपर्यायचानमप्रमत्तयतेयेवोदयते तथा केवलज्ञानमयप्रमादभावमुपगतस्यैव यतेभकति मान्यस्व ततोऽप्रमत्तयति साधम्यं बवायसर्वा ण्यपि ज्ञान नि समासादयितु योग्य सनियमात्मवज्ञानावसाने केवलज्ञानमवाप्नोति ततः सन्ति केवलमुक्त उक्तंच अंतेकेवलमुत्तम जइसामिच्चावसाथ लाभाओइति तथायथामन:पर्यायानं न विपर्ययमासादयति तथा केवलज्ञानमपीति विपर्यवाभावसाधर्म्याच मनः पर्यायञानानन्तरं केवलज्ञानमुक्तमिति कृतं प्रसनेन तं समासउदुविहंपचत्तमित्यादि सूत्र तत्पंचप्रकारमपि ज्ञानं समासत: संक्षेपेण हिविधं हिप्रकार प्राप्त सबथेत्युदाहरणोपन्यासार्थः प्रत्य चञ्च परोक्षञ्च तवयपूङव्याप्तौ अभूतेचानात्मना सर्वानान् व्याप्नोतीत्यक्षः अथवा अशभोजने पनातिसर्वानर्यान यथा योनं उक्त पालयतिचेत्यच्चोनीय उभवाप्योणादिकसक्प्रत्ययः तं अक्षं जीवप्रतिसाक्षाहर्तते यत्चानं तत्प्रत्यक्षमिन्द्रियमनो निरपेक्षमात्मन: साक्षात्प्रवृत्तिमत् अवध्यादिकं विप्रकारं उक्त च जीवो अक्सो अत्यथावण भोयणगुणत्ति जेणतंपयट्टडूनाणं जपच्चकवतयंतिविकं 1 चशब्दः स्वगताने कावध्यादिभेदसूचक: तथा अच्य स्यात्मनोद्रव्येन्द्रि *याणि द्रव्यमनश्च पहलमयत्वात्पराणि वर्तते ध्यवर्तते इत्यर्थः तेभ्यो यदक्षस्य ज्ञानमुदयते तत्परोक्षं योदराय पूति रूपसिद्धिः अथवा परिद्रि * यादिभिः सह उत्तः संबंधो विषयविषयमावलक्षणो यस्मिन् ज्ञानेन तु साक्षादात्मना धूमादग्निज्ञानमिव तत्परोच उभयत्रापि इंद्रियमनोनिमित्त * ज्ञानमभिधेयंाक्ष इंद्रियमनो निमित्ताधीनं कथं परोक्षं उच्यते परात्रयत्वा तथाहि पुनमयत्वाद्रव्येद्रियमना स्यात्मनः पृथग्भतानि ततस्तदात्रयेणोप जायमानं ज्ञानमात्मनो न साक्षात् किंतु परंपरयेतीन्द्रियमनो निमित्तानं धूमादग्निज्ञानमिवपरोक्षं उक्तं च पक्षमपोग्गलमबाजं दबिंदियमणापरो होति तेहिंतोज नाश्परोक्वमिहतमणुमागंच पत्र वैशेषिकादयः प्राइः नत्वमिन्द्रियं धोतोहषीकं करणंस्थतं सतो.चामिन्द्रियाणां यामाहाकुपनन्धिः साप्रत्यक्षं पचमिन्द्रियं प्रतिवर्त तेति प्रत्यक्षव्युत्पत्तेः तथाच सति सकललोके प्रसिद्ध साचादिन्द्रियाचितं घटादिवानं प्रवचमिति सिहं तदेतदमि * **WEEKENEWHHHHEEVE******NNEKER 「黑幕器紧紧地將罪涨涨涨器养業業帶跳跳跳帶装號號器 For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टी 諾諾諾諾那架带辦辦器器器端紫米諾諾器端器諾器 न्द्रियाणामुपलब्धत्वासंभवात्तदसंभवञ्चाचेतनत्वात् तथा चावप्रयोग:वदचेतनं तन्नोपलब्धयथावटो अचेतनानिच द्रष्यन्द्रियाणिनचायमसिहो हेतुर्यतोनाम * द्रव्येंद्रियाणि नित्युपकरणरूपाणि निवृत्युपकरणे द्रव्य द्रियमिति वचनात् नि त्युपकरणेच पुनलमयेयथाचानयोः पुगलमवतातथाओवक्ष्यति येपुङ्गलमय च सयमचेतनं पुगलानां काठिन्याबोधरूपतयाचैतन्य प्रतिधर्मित्वायोगात् धर्मानुरूपोहि सर्वात्वापि धोयथाकाठिन्यं प्रतिष्टथिवी यदिपुनरनुरूपत्वाभावेपि * धर्मधर्मिभावो भवेत्तत: काठिन्यजलयोरपिसभवेत् नच भवति तस्मादचेतना: पुढला: उक्नच वोहसहावमनिमितं विसयपरिछयगंच चेयन विवरियसहा वणियभूयाणि जगप्पसिद्धागि 2 तपधम्मभिमभावो कहमेसिंघ सहभूवगमय अणुरूवत्ताभावे काठिन्चजलाणकिन्नभवे 2 इतिनापि संदिग्धानेकांतिक ताहेतो शंकनीया अचेतनस्योपलंभकत्वा प्रत्ययोगादुपलंभक वं हि चेतनायाधम्म तत: सकथं तदभावे भवितुमति पाह प्रत्यक्षबाधितेयं प्रतिसाक्षा दिन्ट्रियाणामुपलभकत्वेन प्रतीते; तथाहि चक्षुरूपं ग्रङ्गदुपलभ्यते शब्दं कयौनासिकागन्धमित्यादि तदेतन्मोहावष्टध्वांत:करणताविलसितं तवाह्यात्मा शरीरेन्द्रियः सहान्योन्यानुवेधेन व्यवस्थितस्ततोयमाआमूनिचेंद्रियाणति विवेनुमशन वन्तो वालिशजंतवस्तत्वापि युष्मादृशांकुशास्त्रसंपर्कत कुवासना संगमस्ततः साक्षादुपलभकानौंद्रियाणीतिमन्यते परमार्थत: पुनरुपलब्धा तत्वात्म व कथमेतदवसीयत इति चेत् उच्यते तद्विगमेपित दुपलध्यार्थानुसार शात् तथा हिकापि पूर्व चक्षुषाविवक्षितमयं ग्टहीतवान् तत: कालांतरे देवविनियोग ततश्चक्षुषोपगमेपि सतमर्थं अनुस्मारति तत्र यदिचक्षु रेव द्रष्ट, स्थात् ततश्चक्षुषोऽभावेतदुपलभ्यार्थानुस्मारणं न भवेत् नह्यात्मनासोर्थोनुभूत: किन्तुचक्षुषा चषु एव साक्षाद् दृष्ट त्वेनापगमात् नचान्ये नानुभूतेऽर्थेऽन्यस्य स्परणं माप्रापदतिप्रसङ्गः पपिच माभूच्चक्षुषोपगमपिसथापि यदिचक्षुरेव हट ततः स्मरणमात्मनो न भवेत् अन्येनानुभूतेथें न्यस्य स्मरणायोगात् भवति च सरणमात्मनः चक्षुष: स्पट त्वेनाप्रतीतेरभ्युषगमाच्च तस्मादात्म वोपत्नधानेन्द्रियमिति तथा चात्र प्रयोगो बोयेषूपरतेष्वपि 諾諾諾諾米米米米米諾繼器黑米業諾諾器 For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Maa Jan Aradhana Kendra Acharya Shri Kallassagarsus Gyarmandir ANNA नंदी टी. तदुपलथानान् परति मतबोपलब्बा यथा गवाहोपलब्धानामर्थानामनुस् देवदत्तोऽनुपरति च द्रव्य न्ट्रियोपलब्धानर्थान् द्रव्येन्द्रियापगमेथामा दूह स्मरणमनुभवपूर्वकतया व्याप्तं व्याप्य व्यापकभावश्चानुभवमारणयोः प्रत्यक्षेणैव प्रतिपन्नस्तथाहि योऽनुभूत: समय तन श्रेषस्तथा स्वसंवेदन प्रत्यक्षण प्रतीते विपक्षेचाति प्रसंगोवाधकं प्रमाणं अनुभूतेपि विषये यदि सारणं भवेत्ततो ननुभूतत्वाविशेषात् परविषाणादेरपि स्मरणं भवेदित्यति प्रसङ्गः तस्मात् द्रव्ये न्द्रयापगमे पि तदुपलब्धार्थानुसारणादामोपलचे रिति स्थितं उक्तंच केसिंचिइंदियाई अक्खा तमलविपञ्च ततो ताई जमवेयणाई जाति नघडावउवलद्दा तत्यापासव्यिगमे तदुबलहमरणायो गेगवक्लोचरमेवितदुपलहाणुमरिया वा पत्र वा शब्द उपमार्थः अपरेपुनराळनवयमिन्ट्रियायामुप लब्धत्व प्रतिमानामाहे किं त्वतदेव व मो यदिन्द्रियहारेण प्रवर्तते चानमात्मनि तत्प्रत्यक्ष नचेन्द्रिया व्यापारव्यवञ्चितत्वादाम साक्षानोपलब्ध ति वक्रव्य इन्द्रियाणामुपलब्धि प्रतिकरणतया व्यवधायिकत्वायोगात् न पल देवदत्तो हसेनभुजानो हस्त व्यापारव्यवहितत्वासाचान्न भोच्येति व्यपदेष्टु यक्य' * तदेतदसमीचीनं सम्यग् बस्तुतत्वापरिचानात् हि यदात्मा चक्षरादिकमपेच्छा वाह्यमर्थमवबुध्यते तदापयं चक्षुरादेः सदगुण्याद्यपेक्ष्यते तथापि यदा सद्गुणं चक्षुस्तदा बाह्यमर्थस्पष्ट' यथावस्थितं चोपलभते यदा तु तिमिराशुभ्नमणनौ वानपित्तादिसंशोभदेशदवीय साद्यपादित विश्वमन्तदा विप * रीतं शंसयित्वा ततोऽवश्यमामार्थोपलव्धोपराधीनस्तथा च सति यथा राजा निजराजदौ वारिकेयोपर्थितं परराष्ट्रराजकीयं पुरुषं पश्यन्नपि समी *चौनमसमीचीनं वा निजराजदौवारिकवचनत एव प्रत्य ति न साचात्तहदामापि चक्षुरादिनोपदर्थ तं वाह्यमय चक्षुरादिप्रत्यवत एव समीचीनमसमी चोनं वा वेत्ति न साक्षात् तथा किचक्षुरादिना दर्थ वेपि बाह्यर्थे यदि संशयमधिरूढो भवति ताई चक्षुरादिमागुण्यमेव प्रतीत्यनिश्चयं विदधाति यथा न मे चक्षुस्तिमिरोपातं नौ यामाशुश्चमवाद्यापादितं विश्चमततोयमर्थः समीचीन इति ततो यथा राम्रो नायं मम राजदौवारिका सत्यापी कदाच 卡器能帶狀地帶能器器继器茶器能带號跳號號器器带带 若紫紫紫米器業難养業兼差兼蒜器紧器;张器端器 For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahajan Nadhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. * नाष्यस्य व्यभिचारानुष लभादिति निक.दौगरिकस्य सादृगुख्यमवगम्य परराष्ट्रराजकीय पुरुषकमोचीनतावधारण परमार्थत: परोक्षतहदात्मनोपि चक्षुरा दिसादृण्यावधारणतावस्तु ययात्वावधारणं परमार्थतः परोक्षं न विदमिंद्रियमादृगुस्थावधारणतो वस्तु यथावावधारणमनभ्यास दशामापत्रस्खोपल भ्य ते नाभ्यासदशामुपगतख अभ्यासदयामापबो ह्यभ्यासप्रकर्षसामर्थ्यादिन्ट्रियसागुख्यमनपेव साचादवबुध्यते ततस्तस्येन्द्रियाचितं ज्ञानं कवं प्रत्यक्षं * न भवति तदयुक्त अभ्यासदयामापत्रस्यापि साचादनवगोधात्तस्यापोन्द्रिबहारणायबोध महत्तेरवामिन्द्रिय माइगुण्यापेक्षणात् केवलमभ्यामप्रक घवयात्तदिन्द्रियखादृगु स्वभाटित्य वावधारयति पूर्वावहतं च झटित्य व विचिनोति ततः काससौच्यात्तन्नोपसम्यते पूत्य' चैतदंगीकर्तव्य यतो वश्यमवायचानमवग्रहे हा पर्व ईहाचविचारणामिकाविचारश्चेंद्रियस्थागुण्यसङ्कत वस्तधर्मावितोऽन्यथैकतरविचाराभाषेऽवायज्ञानस्य समग्चामत्वा योगात् नखल्विन्द्रिये वस्तुनियासम्यग्विचारे तेत्यायनानं समीचीनं भवति ततोऽभ्यासदशापने पोंट्रियसागुण्यावधारणमवमेयं यदपि चोक्तं न खलु देव दत्तो हस्त न मुंजानो इस्तव्यापारव्यवञ्चितत्वात्माच्चान्नभोच्य ति व्यपदेष्ट शक्यमिति तरण्ययुक्त इष्टांतदाष्ट्रांतिमार्थवैषम्यानोक्ता हि भुजिकियानुभवभागी भण्यते भनिकियानुभवञ्च देवदत्तस्य म हस्त न व्यवधीयते किं तु साक्षाचात् इस्तो हि कामप्रक्षेपएवण्याप्रियते न परिच्छ दकियायामिन्द्रियमिबाहारकि यानुभवेपि येन व्यवधानं भवेत् तत: साचात् देवदत्तो भोक्तोति व्यवयिते इह तु वस्तूनामुपलभितनीत्या चचरादीन्द्रियसागुण्यावगमासुसारेयोप जायते ततो व्यवधानाच साच्चादुपसम्मक: पामेति नन्विदं सर्वमष्यत्सत्व प्ररूपणं सूबे ह्यमन्तर मेवेन्द्रियाश्रितं चामं प्रत्यचमुपदेच्यते पच्चक्वंदुविरूप वत्तं तंजहादिवपच्चक्वं नो इदिय पच्चक्वं चेति सत्यमेतत् किं विदं लोकव्यवहारमधिकृत्योक्तं न परमार्थतः तथापि यदिन्द्रियाश्रितमपरव्यवधान रहितं ज्ञानमुदय ते तब्बोके प्रत्यक्षमिति व्यवहतं अपरधूमादिलिङ्गनिरपेक्षतया साचादिन्द्रियमधिसत्य प्रवर्तनात् चतामरिन्द्रियव्यापारेष्यपरं धूमादि NXXHEN HREE REMEHEKNEK**KRMEREKANKI 端来業能就業装業能靠著臻對茶器報器將米諾諾器 For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - नंदी टी० +दिकमपेच्याग्थादिविषयं ज्ञानमुदयते तशोके परोक्षं तत्र साचादिन्द्रियव्यापारासम्भवात् य पुनर त्मन: इन्द्रियमप्यनपेक्ष्यसाचादुपजायते तत्परमा *वतः प्रत्यचं तच्चावध्यादिकं विप्रकारं ततो लोकव्यवहारमधिकृत्य न्द्रिया श्रितं जानमनरखने प्रत्यक्षमुक्त न परमार्थतः भयोचत अनन्तरं सूत्र न किमपि विशेष सूचकं पदमीक्षामडेततः कथमिदमयसीयते संव्यवहारमधिकृत्य न्द्रियाश्रितं जामं प्रत्यनमुक्कन परमार्थ पूति उच्चनै उत्तरमनार्थ पर्या* *लोचनात् प्रत्यक्षभेदाभिधानानंतरंहि सत्माचार्यो वक्ष्यति परोक्छ दुविपन्नत्तं जहा पाभिगिबोडियनाणं सुबमाणमित्यादि नमाभिनियोधकमवग्रहा दिरूपमवग्रहादयश्च श्रोवेन्द्रियाद्याश्रिता वर्णयिष्यन्ति तद्यदिश्रोत्रादौंद्रिया वितं ज्ञानं घरमार्थत: प्रत्यक्षं तत्कथमवग्रहादयः परोक्षसानत्वेनाग्रे भिधीयन्ते तस्मादुरोले न्द्रियाश्रितच्चानस्य परोक्षवेमाभिधानादवसीयते धनंतरसूले गोच्यमानमिन्द्रियाश्रितं ज्ञान व्यवहारतः प्रत्यक्षमुक्तं न परमार्थतति स्थितं पाच एगंतेशंपरोक्ख लिनियमोहायं च पञ्चक्ष दियमणोभवं संववहारपच्चक्ष 1 अकलकोप्या विविध प्रत्यक्षजानं सांव्यवहारिक मुख्य चतवमांव्यवहारिकमिन्द्रियानिन्द्रियप्रत्यच मुख्यमतीन्द्रिय ज्ञानमिति केबलमनोमात्र निमित्त श्रुतज्ञानच लोकपि परोक्षमिति प्रतीतं नापिसो कचि* दपि प्रत्यक्षमितिव्यवहतं सतो न तब कचिद्धिवादः तदेवं प्रत्यक्षपरोक्षं चेति भेदहयोपन्यासे कृतेसति शिष्यो मघवुध्यमामः प्रश्न विश्वक्त से किंतं पञ्चक्षति शब्दोमागधदेशीय प्रतिभिहो निपातोऽथ शब्दार्थे वर्त्त ते अथ शब्दश्च प्रतिक्रियाद्यर्थाभिधायी यत उक्त अथ प्रक्रियाप्रमानं तर्यमा लोपन्यास प्रतिषच नस मुच्चयेष्विति पूह चोपन्यासार्थोवेदितव्यः किमिति परप्रश्न तत्प्रागुपदिष्टं प्रत्यक्षमितिएवं शिष्य ण प्रकृते सति न्यायमार्गोपदमार्थमाचार्यः शिष्यष्टष्ठपदा नुवादपुरमारी करण प्रतिवचनमभिधातुकाम पार पञ्चक्ख दुविहं पन्चत्तमित्यादि एवमन्यत्रापि यथायोगं प्रश्ननिर्वचन सूत्वाणां पापातनिका भावनीया प्रत्यक्षं विविध प्रक्षप्त तद्यथा इन्द्रियप्रत्यक्षं नो इन्ट्रिय प्रत्यक्ष च तत्र दुपरमैश्वर्ये उदितोनुमितिनुम् तत इंदनादिन्द्रः आत्मा सर्व द्रव्योपलब्धिरूपपर WHEREE**********HEWIN******* 米米米諾諾諾米紫米諾沃柴米酷米諾法器洲 For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir S नंदी टी. H 差業諾蒂諾諾差差差業號港影業器器業難紫米紫米業 मैशर्ययोगात्तस्य लिङ्ग चिक्रमविनाभावि इन्द्रियमिन्द्रियमिति निपातन सवाटूपनिष्पत्तिः तहिधाद्रष्य न्द्रियं भावेन्द्रियं च तत्र द्रव्ये न्द्रिय विधा निई त्तिरूपकरणं च नितिर्नामप्रतिविशिष्टाः संस्थानविशेषाः सापि हिधा बाह्याभ्यन्तराच तब बाह्याकर्णपर्पटकादिरूपासापि विचित्रा - प्रतिनियतरूपतयोपदेष्ट' शक्यते तथाहि मनुष्यस्य श्रोत्रे नसमे नेत्रयोरुभयपार्वतः संस्थिते वाजिनो मस्तकेने बयोपरियाद्वाविनीतीक्षाचा ग्रभागे इत्यादि जातिभेदासानाविधा आभ्यंतरानुनित्ति: सर्वेषामपि जंतूनां समाना तमेवाधिकृत्यामूनिवागि प्रावर्तिषत सोडू'दिएणं भंते * कि संठाणसंठिए मन्नत्ते गोयमाकलं युयासंठाणसंठिए पन्नत्ते चक्षूदिएणं भते किं संठाण संठिए पत्ते गोयमा अङ्कमुत्तगसंठाणसं ठिए पवते जिभि दिएणभंते कि संठाणसंठिए पसात गोयमा खुरप्पसंठाण संठिए पणते फासिदिएणं भंते किं संठाण संठिए पणते गोयमा नाणास्ठाण संठिए पहले इह स्पर्शनेन्द्रियनिवृत्त : प्रायो न बाद्याभ्यन्तरभेद स्वार्थमूलटीकायां तथाभिधानात् उपकरणं खङ्गस्थानीया या बाह्यनिहते र्या खड्गधारासमाना स्वच्छत्तरपुदूगलसमूहात्मिका आभ्यन्तरानिवृत्तिस्तस्याः शक्तिविशेषः इदं चोपकरणरूपं द्रव्य न्द्रियमांतरं दियपच्चखंचर नो दियपञ्चक्खंचर सेकित इंदियपच्चक्ख इंदिय पञ्चक्खं पंचविहंपन्नत्तं तंजहासो दियपचक्वं? क्षजाननाः दु. दोय भेद यमण्यार सते जिम छ तिम कहे 22 0 इन्द्रियां करीने प्रत्यक्षवस्तुने जाणे ते इन्द्रियप्रत्यक्ष नो इन्द्रिया विना जेवस्तु नेजाणे प्रत्य व तेनो इंद्रीय प्रत्यक्षकहीये से ते अथन्हिवे किं०किस्य तं ते 50 द्रियप प्रत्यक्षभगवंत उतरकहेछ पंचोतेंद्रियांदिक पांचविधः ५०परुया कह्याछे तं तेजिमछे तिमाहेछ सोश्रोतेंद्रियादिककरी सांभलवारूप थकी वस्तुने प्रत्यक्षजाणे चचनइंद्रीयादिक करी देखाथकी प्रत्यक्षवस्तु नेजाणे 聚能器器盖業業業識繼茶器茶業業幾諾諾影業器 भागा For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी ठी. 3 諾柴柴米將洪業器諾米紫米諾諾諾器端諾諾器翡諾諾諾器 नि ते स कथञ्चिदर्थान्तरं शक्तिरमते कथंचिह्न दश्च सत्यामपि तस्यामांतरनि तौ द्रव्यादिनोपकरणस्य विधातमम्भवात् तथाहि सत्यामपि * कदम्बपुष्याद्याकृति रूपायामान्तरनिहत्तावति कठोरतरषनगर्जितादिना शक्त्य पधाते सति न परिच्छत्तमौथते गंतवः शब्दादिकमिति भावेन्ट्रियमपि *विधालधिरूपयोगच तत्र लबिश्रो द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणचयोपथम: उपयोग: स्वस्थ विषये लब्धिरूपेंद्रियानुसारेणात्मनो व्यापारः * दूह च हिविधमपि द्रव्यभावरूपमिन्द्रियं ग्टहाने एक तरस्याप्यभावे इंद्रियप्रत्यक्षत्वानुपपत्तेः तव द्रियस्य प्रत्यच्च दिय प्रत्यक्षं नोइंद्रिय प्रत्यक्षं यत् * इन्द्रियप्रत्य नभवति नोयदः सर्वनिषेधवाची तेन मनसोपि कचिदिन्द्रियत्वाभ्य पगमानदाश्रितं ज्ञानप्रत्यक्षं नमवतीतिसिद्ध सेकितमित्यादि अकिंत द्विंद्रिय प्रत्यक्षं इन्द्रियप्रत्यक्षं पञ्चविध प्रसप्त तद्यथा श्रोत्रंदिय प्रत्यक्षमित्यादि तत्र श्रीव न्द्रियस्य प्रत्यक्षं श्रोबेन्द्रियप्रत्यक्षं श्रोत्रे न्द्रियनिमित्ती कृत्य यदुत्पन्नज्ञानं तत् धोत्रे न्द्रियप्रत्यक्षमिति भावः एवं शेषेष्यपि भावनीयं एतच्च व्यवहारत उच्यते न परमार्थ तदत्यनंतरमेव प्रागुक्तं आच स्पर्शन रमन धागचनः यो द्रियाणीति कमः पय मेवच समीचीन: पूर्वपर्वलाभएवोत्तरोकार लाभसम्भवात्ततः किमर्थमुक्तकमोपन्यासः कृत उच्यते अस्तिपूर्वानुपूर्वी कम: यदुत: अस्तिपूर्वानुपूर्वीति न्यायप्रदर्शनार्थ अपिच शेषंद्रियापेक्षयाथोवेद्रियं तत् श्रोत्रे न्द्रियस्य यत्प्रत्यक्षं न शेन्द्रिय प्रत्यक्षा चक्खि दिय पञ्चक्वं पाणिंदिय पचक्व३ जिभ्भि दिय पञ्चक्वं 4 फासिंदिय पच्चक्व५ सेत्त दिय पञ्चक्व सकिंतं ते देखेवारूपधा० घाण द्रोतेनासिकाई करी प्रत्यक्षवस्तु दुगंधसुगंधरुपवास प्रत्यक्षप्रमाण जाग र०रसनेंद्रियादिक करीने खादभाव 50 प्रत्यक्षप्रमाण जाणे 4 फापरसइंद्री तेकायाप्रमुखकरी प्रत्यक्ष अंगफरणादिकरी जाणे से० तेएचवा इं इंद्रीप्रत्यक्षमा 5 भेदकया / हिवे नोईद्रीयनी पुलासे 器端業器業器米米粥業器非業諜米米米諾諾米米米 For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. पेक्षया स्पष्टसंवेदनं स्पष्टसंवेदनचोपवर्ण्य मानविनेयः सुखेनावबुध्यते तत: मुख प्रतिपत्तये श्रोत्रे द्रियादिकम सन: सकितं नो दिय पञ्चवमित्यादि 134 * अथ किंतचोद्रिय प्रत्य बनाइन्ट्रियप्रत्यवं विविध प्रवप्न तद्यया अधिज्ञानस्य प्रत्यक्षमित्यादि पथ किंतदवधि मान प्रत्यक्षमवधिज्ञानं प्रत्य #वं विविधप्रजप्त तद्यया भवप्रत्ययं चनायोपथमिकं च तव भवन्ति कम्म यशवर्ति न: प्राणिनोनिभिति भयो भारकादिजन्मपुवाम्बीति अधिकरणे * पञ् प्रत्यय: भवएव प्रत्ययः कारणं यस्य तद्भवप्रत्ययं प्रत्ययशब्दकारणपर्याय: वन ते च प्रत्ययशष्द: कारपत्ये बस एक प्रत्यवा सपथे जाने हेतुविश्वास निश्चये च शब्दः स्वगतदेवनारकाश्रित: भेदहयसूचक: तौ च हौ भेदावनन्तरमेव 'वच्यति तथा जयचोपचमच्च क्षयोपशमीमाभ्यां निवृक्षायोपथमिक नाइदियपच्चरवंनोइं दियपञ्चवतिविहंपपत्ततंजहाअोहिनाण पञ्चक्रमणपन्जवनायपञ्चक्वं कैवलनाणपञ्चक्र ३सेकिंतंबोहिनाणपञ्चक्खोहिणाणपञ्चक्खं दुविहं पणतंतंजहा भवपञ्चइयंच१ खायोवसमियंचरसेकिंतं भवपञ्चयं / अहिये कि कुणनो• इद्रीना उपयोगविना जाणे प्रत्यक्षप्रमाणे नो द्रौप्रत्यक्षना 2 विविणिप्रकारे पापरुप्या संन्तिम सिम कहेले पो भव* भाषा विम्यान तेहने उपयोगे करी स्वभावे वस्तु र तेप्रत्यक्षदेखे 1 म०मनपर्यवग्यांन करीने म०मनमापर्याय प. प्रत्यभाषनी विचारणा रूपजाणवा 2 के केवल म्यांन तिणे करीने वस्तुने प्रत्यक्षप्रमाण देखे 3 से ते अथ हिवे कि किसते शिष्य पूच्चो बहो महात्मा 20 अवधिनाम ते केतला प्रकारनाले तदानंतर गुरुखोल्या पहोवछ अवधिनाण करी प प्रत्यक्षदेखवो 2 तेहनो दु प्रकार पकझा ते कुण ने सुझने कहो तं० ते जिमछे. तिम कहेछ भ०भवप्रत्यय हुई तो तिणे भवे जातांतो जान आवस्य 'हुवेजख क्षयोपसमकित भावे हुई क्षेतो पावरण चयकरे अने अण उदयछे 靠暴涨業業影業籌辦業業兼紫器紧躲躲器器紫张紧 農業業攀業器器聯影業器器業张帶狀非灘灘器端紫米米 For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी०* चन्दः स्वगतानेकभेदसूचकः तत्र वद्य षां भवतितेषामुपदर्थयति दो दोरहमित्यादि इयोर्जीब समयोभवप्रत्यव साधादेवानां च नारकाणां चतब दीव्यन्ति निरुपमक्रीडामनुभवतीति देवाः तेषां तथा नारकान् कार्यति शब्दयन्ति योग्यतया अनतिक्रमेणाकारयन्ति अंबन स्वखानेतिनारकास्तषु भवानारकास्त पां च शब्द उभयत्रापि गतानेक भेदसूचक: ते च संस्थानचिन्तायामग्रदयिष्यन्ति प्रवाह पर: नन्वधिनानं बायोपथमिके भावे व तेनारकादिभवा चौदयिके तत्कथं देवादीनामवधिज्ञानं भवप्रत्ययमिति व्यवदिश्यते नैष दोषः यतसादपि परमार्थत: बायोपथमिकमेव केवलं सक्षयोपशमोदेवनारकभवे ध्ववश्य भावी पक्षिणां गगनगमनलब्धिरिव ततो भव प्रत्ययमिति व्यपदिश्यते उक्त च चूौँ नामोडी खाउ वसमिए भावेनरगाइभावोस उदइए भावे तउ a कहं भवपञ्चदूउ भ म उच्च ने सोवियलयममिल चेकिंतु सोखउ बसमो नारगदेव भवेस भवस्य भवएकोदिनो पक्षीयं पागासगमगं चतउभवपञ्चदूर भच इति तथा हयोः बायोपथमिकं तद्यथा मनुष्याणां च पञ्चेन्द्रियतिर्यग्जातिजानां च अवापि च शब्दो प्रत्येक स्वगतानेक मेदसूचकौ पञ्चेन्द्रियतिर्यग् भवपच्चयंदाहं तंजहा देवाणय नेरयाणय सेकिंतं खोवसमियं दुराहं तंजहा मगमाणयपंचिदिय तिरिक्त * ते उपसमायी राखे ते क्षय लपसम कहीये मे ते अथ शिवे कि प्रश्नतं तेभष प्रत्यक्षमा / दुवेप्रकारे प०पया सं०से जिम तिम कहेछ दे देव भाषा ताने दिव्यप्रधानभोगके तेभगो देवमी चोभ गी / ने०मुभवाक्य वचनथी निगमौनीकल्यामहा भाकंदशब्दकर नारकीने दुखभोगवे तेहज प्रवर्तनारसे. * तेएह भवप्रत्यका हिवेक्ष उपसममौक पुछाकरेके वेते अथ हिवे कि कुण तबलीगी वारवार बोले तेथिष्ये पुछ्यो पहो माचण भावपुग्य पायोपस * कितभावस्य कही जेहना केतलायक प्रकारनोले तदानंतर गुरुवोल्या अहो शिष्यक्षय उपशमौकना 2 दुवेभेद कही म संगीगर्भन ममुष्यसम्यग्दृष्टीने 黑柴柴米諾諾鼎崇辦潔器器紫米紫器蹤器紫黑漿米 张紫米漿端端端器需柴業業狀器繼業黑米 For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 紫米米米能影素苯基苯器紫米米米米米器洲辦法灘諾器, मनुष्याणां चावधिज्ञानं नावश्यंभावि ततः समानेपि चायोपयमिके भवप्रत्ययादिदं भिद्येते परमार्थत: पुन: सकलमण्यवधिज्ञान क्षायोपमिकं सम्प्रति चायोपञ्चमिकखरूपं प्रतिपादयति कोहेब यउपसमियन्ति को हेतुः किं निमित्त यहयादवधिज्ञानं बायोपमिकमिलाच्यते पत्रनि वचनमभिधातु काम चाइ खुउवसमियमित्यादि चायोपमिकं येन कारणेन तदावरणीयानां भवधिज्ञानावरणीयानां कम्मणामुदीनां क्षयेश चनु * दौर्यानामुदयावलिकामप्राप्तानामुपशमेन विपाकोदयविष्कभणलक्षणेनावविज्ञानमुत्पद्यते तेन कारणेन चायोपथमिकमित्य च्यते क्षायोपशमश्च देशघातिर रसस्पर्धकानां उदये सति भवति न सर्वधातिरसस्पर्क कानां पथ किमिदं देशघातीनि सर्वधातीनियार सस्पई कानीति उच्यते इह कर्मणां प्रत्ये कमनंता तानि रसस्यह कानि भवन्ति रसस्पई कस्वरूपं च कर्मप्रकृतिटीकायां सप्रपञ्चमुपदर्शितमिति न भयो दी ते तत्र केवलज्ञानावरणीयादिरूपाणां सर्वाति तिनां प्रकृतीनां सर्वाण्यपि रसस्पई कानि सर्वधातीनि देशघातिनीना पुन: कानिचित्मघातीनि कानिचिहशघातीनि तत्र यानि चतु:स्थानकानिनि * स्थानकानिमा रसम्बईकानि तानि निमयत: सर्वेषातीनि हिस्थानकानि पुन: कानिचि राधातीनि कानिचिमर्षधातीनि एकस्थानकामि त सर्वाग्यपि जोणिबाणयकोहेऊ खाऊबसमियंखाओ वसमियं तयावरणिज्जाणं कमाणं उदिपाणं खएण अणुदिणाणं उसमे * अने 1 पं०पंचेंद्री तिथंच संगोपर्याप्ता सम्यग्दृष्टीने मुलगुण उत्तरगुणना शोषसम करो अवधि उपजे को किस्ये हे हेते खा. क्षयोपसमिक थी अव विग्यान उपजे ते तेहक्षयोपसमी कहीये त० ते अवधिना यावरण कर्म एतले ते अवधि ग्याननो आवरण छांदनरूपदांकणोछे तेकर्मामध्ये उजेउद यहवाछे तेहनोतो ख०क्षयधयोछे तेक्षबकह्याके अ०चने जेकमनो अण उदयो तेइनो उ०उपसमभावके एतले जे उदय पाबा तेहना चयबी उदय 装器米跳跳跳跳米紫米蒸業养养养號张器养地栽器 भाषा For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टीम *देशातोन्य व उक्त च चउतिठाणरमाणिय सव्वाईणि होति फहाणि दुठाणि याणि मौसाणि देशपाईणि सेसाणि पथ किमिदं रसस्य चतुःस्थानक *विस्थामकवादि उच्यते इह शुभप्रकृतीनां रस: क्षीरखण्डादिरसोपमोशुभप्रकृतीनां तुनोंवघोषातश्यादिरसोपमः उक्तंच घोसाइनिंबुषमो असुभाण सुभाणवीरखण्डवमो क्षीरादिरसन स्वाभाविक एकस्थानक: इयोस्तुकर्षयोपरावर्त ने कृते सति योऽवशिष्यते एक कर्षक: सद्विस्थानक: बयाणांकर्षणा मावत ने कृते सति एकः कर्षोऽवशिष्ट विस्थानकः चतुणों कर्षाणामावर्तने कृते सत्युकरति य एकः कर्षः सः चतुःस्थानक: एक स्थान कोमिच रसोजल लविंदुचुलकाई चुलुकप्रहत्वजलिकरकरककुभद्रोणादि प्रक्षेपान्मन्दमन्दतरादि बद्धभेदत्वंप्रतिपद्यते एवं हिस्थानकादयोपिएवं कर्मणामपि चतुःस्थानकादयो रसाभावनीयाः प्रत्येकमनंतभेदभानच कर्मणां चैकस्थान करसात् हिस्थानकादयोरसाः यथोत्तरमनागुता घेदितव्याः उक्त च अनन्तगुणियोकमेणियरे तत्र अशुभप्रकृतीनां चतुःस्थानकरसम्बन्धः प्रस्तररेषाास बैरनन्तानुबन्धिभिः कोधादिभिः क्रियते दिनकरातपथोषित तडागभूरेखा सदृशैरप्रत्याख्यान संज: क्रोधादिभिस्त्रिस्थान करसम्बन्ध: सिकताकणसंहति गतरेखासदृशैः प्रत्याख्यानावरणसंजईिस्थानकर सम्बन्धो जबरेखा सहशेस्तु संज्वलनसंझरेक स्थानकरसम्बन्धः शुभप्रकृतीनां पुनरैतदेव व्यत्यासेन योजनौयं नवरंदिस्थानकादारभ्य तथाचोक्त पव्वयभमौवालुयजलरेहा सरिससंपराएसु चउठा पाई असभा मेसयाणं तु वव्यामो इतिशेषकाणां शुभप्रकृतीनां व्यत्यासो द्रष्टव्यः सच हिस्थानकादारभ्ययथोक्तं प्राक् पथ कथमवसीयते यदुत हिस्थान कादारभ्य व्यत्यासोनेक स्थानकादारभ्य उच्यते शुभप्रकृतीनामेकस्थानकरसम्बन्धस्यासम्भवात् असम्भव कथमिति चेत् उच्यते इहात्यन्त विशुद्धो वर्तमान: शुभप्रकृतीनां चतुःसानकमेव रसमावनाति ततो मन्दमन्दतरविशुद्दौ विस्थानकहिस्थानकं वा संशाहा यांत वर्तमानस्य शुभप्रकृतयोवन्धमेव नाया Ho सकुतस्तस्यामवस्थायां तजतरसस्थानकचिन्तायां अपि नरकगतिप्रायोग्यं बनातीति संलिष्ट स्वापि वैकियतै जमादिकाः प्रकृतयोवन्धमावान्नि तासामपि 生暴器兼業業器装紧器紧器装养养業業罪恶黑業業帶 黑米养業職業聽器兼職賺养养業業罪業。聯影業職業鑑器 For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. सभावतो विस्थानकस्यैव रसस्य बन्धो नकस्थानस्य ततः शुभप्रकृतीनां व्यत्यासोबोजनाहिस्थानकरसम्बन्धादारभ्य कर्तव्या तथाशुभप्रकृतीनामेकस्थान कप्यापि रसस्व वन्धो भवतीति कथमवसे यमुच्यते इस हिधावातिन्योशुभप्रकृतयस्तद्यथा सर्वघातिन्यो देवघातिन्यश्च तत्र या: सर्वघातिन्यस्ता जघन्य पदेपि हिस्थानकएव रसो बन्धमायाति नकस्थानकाथा खाभाष्यात्तथाहि चपकवेश्यारोहेपि बच्चासंपरायगुणस्थानकचरमसमयेपि वर्तमानस्य केवल ज्ञानावर या केवलदर्शनावरणायो रसम्बन्धो द्विस्थानक एवेति नैकस्थानक: वास्तु देवघातिन्य सानां श्रेण्यारो भावे अश्वमागताना नियमात्मवघातिनमेव रसं बध्नाति यत उक्त कर्म प्रकृतौ पमेदिगायवन्धन्ति यो सव्वघाईणि सर्वघाती चरसो जघन्यपदेपि हिस्थानको दुठाचिबाणि मौसाणि देसघाईणि सेसा णीति वचनात्ततो न श्रेण्यारोहाभावेतासामेकस्थानकरसम्बन्धसंभवः श्रेण्यारोहेत्वनिक्तिवादरसं परायगुणवानकाइयोः संख्य येषु भागेषु गतेषु सत्य ततकड़मेकस्थानकरसम्बन्धसम्भवः तदानोंच ज्ञानावरणचतुष्टय दर्थनावरणबय पुरुषवेदांतरायपञ्चकर्मलन चतुष्टयरूपाः सप्तदशप्रकृतीय सिरिय षा *बन्धमेव नायांति तइंधहेतुव्यवच्छेदात् ततो न तासामेकस्थानरसान्धसम्भवः सप्तदशानां तु प्रस्तीनौ सदा बन्धसंभवादेवस्थानको ररुबन्धः प्राप्यते उतच पायरणम व्यब' पुसं जलतरायपवडीयोचलठाणापरिणयायोति चउठाणाचोसेसायो पत्र पठायपरिणयापति एकस्वामकपरिणतारस्थानकपरि गाताश्चतुःस्थानकपरिणताच त्यर्थः शेषं सुगम तत: सप्तदशप्रकृतीनामेकस्थानकरसम्बन्धसम्ममातपेक्षया शुभप्रकृतीनामेकस्थानकरसम्बन्धादारभ्य योज नारुतासर्वघातीनिच रसस्सहकामि सकलमपि स्वपात्य ज्ञानादिगुणमुपनन्ति तानि च खरूपेण ताबभाजगवत् निच्छिद्रापि तमिवातिशयेन स्निग्धा नि द्राक्षेवतनु प्रदेशोपचितानि स्कुटिकाच सहकारबच्चातीव निर्मलामि उक्त च जो घाए सविनयं सवलं सोहोए सव्वाइरसो सोनिच्छिङ्डो निहोतणु मोफलिमहरविमको यानि च देशघातीनि रमस्थईकानि तानि स्वधात्यं ज्ञानादिगुण देशतो नन्ति वृदयेऽवश्वं क्षयोपशमसकनवात्तानि च स्वरूपेया NXXHWA 亲密影業聯带来紫米茶茶米米諾諾能影業 蒂蒂諾张张莽莽業著紫蓬蓬算靠著凝器器装器带著業 D For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 138 業赛業業業裝業業業業業器紧器紧养業器器需罪業悉器高 नेकविधविवरसंकुलानि तथाहि कानिचित्कट वातिस्थर ...यानि कानिचि कम्बल पूर्व मध्यमविवरथत संकुलानि कामिचिरपुनरति सूक्ष्मविवरसंकुलानि यथा वासांसि तथा तानि देशघातीनि रसस्पईकानि स्तोकस्ने हानि भवन्ति वैमल्यरहितानि च उक्तं च देविघाइत्तणयोः यरोकट कंबलं यसकासो विविहबहुच्छिद्द भरियो अप्पमिणेही अविमलोब अधातिनीनां तु रसस्पर्द्ध कानि स्वरूपेणम सघातीनि नापि देशघातीनि केवलं सर्वधातिरस्साहकसंघर्षत: संवैधातिरससदृशानि भवन्ति यथा स्वयमचौरा अपिचौरसम्पर्कतश्चौरप्रतिभागा उक्तं च जाणनविनउघाडूमामि ताणंपि सवधादूरसो जायपाडू सगामेण चोरयावेच चोर ग 1 तदेवमुक्तानि सघातीनि देशघातिनिच रसप ईकानि सम्प्रतियथा बायोपयमो भवति तथा भाव्यते तत्र देशघातिनीनां मति ज्ञानावरग्रीयादिकर्म प्रकृतीनां सर्वधातीनि रसस्पईकानि अध्यवसायविशेषतो देशघातीनि कल शक्यन्ते तथा खाभाष्यात् कथमेतदबसेयमिति चेत् उच्यते इह यदि बंधमएव देशघातीनि रसस्पर्डकानि भवेयु ध्यवसायविशेषतस्तथापरिणमनेनापि समिति जानादीनामभाव एव सर्वयाप्राप्नोति तथाहि मत्यादीनि ज्ञानानि क्षायोपमिकानियत उक्तामनुवोगहारेषु वयोवसमिया भाभिशि, बोहियनाणलड्डी खोक्समिया रुयणाणलही पोक्समिया मोहिनाणलही इत्यादि चयोपायमच विपाकोदयवर्तीनां प्रकृतीनां देशघातिनामेव रसस्यह काना मुदयेभवन्ति न सर्वधातिनां देशघातीनि च रसपईकानि बन्धमधिसत्यानित्तिवादरसंघरायाः संख्ये येषु भागेषु गतेषु सत्सु सत ऊई प्राप्यते ततस्तस्या अवस्वाया अर्वा सर्वथामति चानादीनि न प्राप्नुवन्ति सर्वघाति रसस्पर्व कविपाको दयभावतस षां च योपयमा संभवात् अयच मतिनानादि बलप्रभावस्वस्था अवस्थायाः संप्राप्तिः तत इतरेतराश्रयदोष वैवस्वत मुखोपनिपातित्वाब कदाचि दपिमतिज्ञामादिसम्भवः भपिच मतिशुताचाना चक्षुदर्शनान्यपि क्षायोपथमिकानि क्षयोपशमञ्च यदिविपाकोदये भवति ताई देशवातिरसस्पई कानामेव न सर्वधाति रस 而张器装諾諾諾諾米諾諾米茶業辦諾雅業装米米米 For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir HA 蒂莱蒂米諾諾諾號號號紫米紫紫米諾諾諾將業 स्थाई काना देशघातीनि च रसस्पई कानि अनिवृतिवादरसंपराथाहायां ततस्तेषामपि सतो गर्भावः प्राप्नोति अथचन घातिरसस्य सर्वजीवानामपिता मवस्थामप्राप्तानामसूनिविद्यन्ते ततोषश्चमेतकुररीकर्तव्यं भवन्ति देवघातिनौनां प्रकृतीनां सर्वधातीन्यपि रसस्पर्वकान्यध्ययसायविश्वेषतो देशधातीनौति अथ यथादेशघातिनि रसस्पई कानि अध्यवसायविशेषतो देशघातीनि भवन्ति तथा सर्वघातिनो: केववज्ञानावरण केवलदर्शनावरणवोरपि कस्यानोप जायन्ते उच्यते तशा स्वाभाव्यात् तथाहि तथाकपाएव पुजला: केवलज्ञान केवदर्शनावरण याग्यिायेहिस्थानकर सपरिणता अपि न देशघातिनो भवति नापि तेषां विपाकोदयनिरोधसंभवः शेषाणांत सर्वघातिप्रकृतीनां रमपई कानि भवत्येवाध्यवसायविशेषता विपाको यविष्काजि तथा स्वाभा व्यादेतच्चावसीयते तथाकार्यदर्शनानथाहि सम्यक्त्वसम्यग मिथ्याच देशविरतिसामायिक च्छ दोपस्थापन परिचारविशुहिक सूचासंघरायसंयमाः चायोप शमिका उपवयते यतउक्त खउपसमियासम्ममा लही उपसमियासम्मामिच्छ दं मणलही खोक्समिया सामाइयलही वयोवसमियाछ मोबट्टावालही एवं परिहारविमुद्दीयलद्दी मुहमसंपराययलही उपसमियाचरित्ताचरितलवी इति अन्यत्वाप्य त मिच्छत्तजमुचतं खीणं * अमुन्न तरखीणं अणुइयं च उवसंतं मीसीभावपरिणाय वेषजतं खउवसमं तथा जययत्य परामयतिचा प्रत्याख्यानारतः कषायां तान् स ततो* बेन भवेत्तस्य विरमणे वुहिकल्याच्छ दोपस्थाप्य' वा वृत्तं सामायिकं चरित्व' वा स ततो लभते प्रत्याख्यानावरणक्षयोपशमात् चवोपशमञ्च भवति विपाकोदयनिरोधे ततोऽवसीयते भवन्ति मिथ्यात्वाप्रत्याख्यान प्रत्याख्यानावरणादीनां सर्वधातिप्रकृतीनां सर्वधातीमि रसस्पई कान्यध्यवसायविशे षतोविपाकोदयभावयुक्तानीति कृतं प्रसंगेन तवावधिज्ञानावरणप्रकृतीनां तथाविधविशुद्धाध्यवसाय भावतः सर्वधातिषु रमस्पई केषु देवघातिकप तयापरिणमितेषु देशघातिरसस्पई केष्वपि चातिस्निग्ध वल्परमाने अमावलिकामाप्तस्यांशस्य क्षयेनुदीर्णस्यचोपशमे विषाकोदयविष्क रूपे जीव NEXXXKANEK**KEN For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी ठी 141 紫米紫米器需蒂蒂蒂器署器業素养 स्थावव्यादयोगुणा: प्रादु:खंति उक्त च निधिएस सम्बधाईरसे मुफ सुदेशवाईणं जीवस्मगुणाजायंति मोहिमणचक्खूमाईया भवनिहितेष्विति देशघाती रसस्पई कतवा व्यवस्थापितेषु शेषं सुगम सर्वघातीनि च रसस्पई कानि अवविज्ञानावरणीयस्य देशघातिरसस्पई कतया परिणामयति कदाचिहिशिष्टगु णप्रतिपत्तिमंतरेण कदाचित्पुनर्विशिष्टगुणप्रतिपत्या विशिष्टगुणप्रतिपत्तिमन्तरेण कथमिति चेत् उच्यते इह यथादिवसकरमण्डलस्य धनपटलच्छादित स्य कथञ्चिदिवसो परिणामेन घनपटलपुङ्गलानां नि:स्रोभूयपरिचवत: समुपजातेन रंण तिमिरनिकरोपसंहार हेतबोभानवः स्वावपातदेशास्पदं द्रव्य मुद्योतयन्ति तथाप्रतिभासुरस्यायनो मिथात्वादिहेबपचयोपजनितावधिज्ञानावरणपटलतिरस्कतस्वरूपस्य संसारे परिधमतः कथञ्चिदेवमेव तथाषिध अ शुभाध्यवसायप्रतितो वधिज्ञानावरण सम्बन्धिनां सर्वधातिरसस्पई कानां देवघातिरसस्पई कतया ज्ञातानामुदयावलिका प्राप्तास्थांशस्य परिक्षयतोनुदयो भुदयावलिकाप्रामास्योपशमत: समुभतेन चयोपशमकपण रंण विनिर्गतोवधिज्ञानलोकप्रसाधयति स्वकार्य कदाचित् पुनर्विशिष्टगुणप्रतिपत्तित: सर्व घातीनि रमस्पई कानि देशवातीनि भवन्ति तथाचोक्त अक्षयेत्यादि अथवेति प्रकारांतरोपदर्शने प्रकारान्तरताचगुणप्रतिपत्तिमन्तरेणेत्यपेच्य द्रष्टव्यागु गामलोत्तररूपाः तान् प्रतिपन्नो गुण प्रतिपन्न: अव्यया गुणोः प्रतिपत्र: पावमिति कृत्वा गुणौ राश्रितो गुणः प्रतिपन्नः अनेन पावतायां सत्यां खयमेव गुणाभवन्तीति प्रतिपादयति उक्तं च नोद वा मर्थितामेति नचांभोभि न पर्यते पात्मातुपावतां नेयः पात्रमाांति सम्पदः अगारंटई न विद्यते अगारं णंयोहिनाणं समुप्पज्नई अहवागुण पडिवस्यस्म अणगारस्मोहिणार्णसमुप्पज्जतं समायोछब्बिई पस्पत्ततंजहा पाव्यानयी तेहना उपसमवा थकी उ० अवधि ग्यानम० उपजे अन्यथवा बली कुणने गु-जे गु गवंत अथमाडीने तिणे अप्रमादीयादिक गुणपः पडिव 點點器需器器需洲網購點滿需器光器需諾諾說 भाषा For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir - INE नंदी टी वस्या सावनगार: परित्यक्तद्रव्यभावग्टहइत्यर्थ: तस्य प्रशस्त ष्वध्यवसायेषु वर्तमानस्य सर्वधातिरसस्पई केषु देशवातिरसस्पङ्घ केषु देशघातिरसस्पई कतया जातेषु पूर्वोक्त कमेण क्षयोपशमभावतो वधिज्ञानमुपजायते मन: पर्यायचानावरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपत्तावेव सर्वघातीनि रसस्थाई कानि देशघातीनि भवन्ति तथा स्वाभायात्तच्च नथा स्वाभाव्यं बन्धकाले तथा रूपाणामेव तेषां बन्धनात् तत्तो मनः पर्यवज्ञानं विशिष्टगुणप्रतिपन्नस्यैव वेदितव्यं EE मतितावरणाचक्ष दर्शनावरणांतराय प्रकृतीनां पुनः सर्वधालीनि रसस्पई कानि येन तेन वाध्यवसायेनाध्यवसायानुरूपं देशघातीनि रसस्पई कानि भव न्ति तेषां तथा स्वाभायात्ततो मत्यावरणादौमां सदैव देवघातिनामेव रसस्पई कामामुदयः सदैव चच्चयोपथमः उक्त च पञ्चसंग्रहमलटीकायां मतिश्रुता वरणचक्ष दर्शनावरणांतराय प्रकृतीनां च सदैव देशवातिरसस्पईकानामेवोदयः ततस्तासा सदेवौदविकाधायौपथमिकौ भावाविति कृतं प्रसङ्गन * तं समासमो इत्यादि त दवधिज्ञान समासत: संच पेण षड्विध घट् प्रकारं प्रशतं तद्यथा भानुगामिकमित्वादितिवनच्छन्त' पुरुषमासमंतादनुगच्छ *त्य व शौलमानुगामियानुगाम्यवानुगामिक स्यार्यक: प्रत्यय: अथवामनुगम:प्रयोजनं यत्रतत् भानुगामिक याचनवन् गछन्तमनुगच्छति तदवधिज्ञानमा 卷業業業業業茶業業業影業器警紫米影影業群聚 如那默然器端能繼崇器器米米米米諾諾諾諾器器梁端米米 भाषा आणुगामियं अणाणुगामियं वड्डमाणयं३ हौयमाणयं४ पडिबाईअं५ अपडिवाईयं सेकिंतं पासुगामियश्रोहिनाणं * ज्याछे म एहवा अणगार साधु तेहना व्रतामेका भागाररहित साधुने उ अवधि ग्याम स उपजे तेहना वजी स०समुचय संक्षेपे सामान्यथी छ. * छप्रकारे प०प्ररुप्या तं० तेकहेछ तिमछे आ आणुयामिकते जिहां जाइ तिहां साये आधे तिमजनाणे देखे तेभूमि मकतो भावे तिहां नदेखे अनि * क्षेत्र मावे ज्ञान उपनो तिहांज भावतो वली जाणे देखे अने अन्यखेवसायेन पावे व दिनर प्रतेम्यांममा पर्वायदृष्ट्वथाडू ने अवध्यसाय रूपकरीने हा For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० नुगामिकमिति भावः तथा न चानुगामिकं पनानुगामिक टंखलाप्रतिवहप्रदीपडूव यवगच्छतमनुगच्छति तदवधिज्ञानममानुगामिकंचन'चमणुगामियो गच्छड गच्छत लोयणं जचा परिसं दूयरोउनाणगच्छठिपईबोच गच्छतं तथा बहत इति वर्षमानं ततः संशायां कन् प्रत्ययः बडबडतर धन प्रचपादिभिर्व ईमानदहन चालाकलापव पूर्वावस्थाबो यथायोग प्रशस्तर तरध्यवसायभावतोभि बहुमानमवधिज्ञान वईमानकं बच्चासकृत् विशिष्ट गुण * विशुद्धिसापेक्षत्वात् तथा हीयते तथाविध सामग्रभावतो हानिमुपगच्छति दीयमानं कमकर्ट विवक्षायामानथप्रत्ययः होममानमेष दीयमानक कुस्मिता % ल्याजाते पति का प्रत्ययः पूर्वावस्थातोयदधो धो डासमुपगच्छत्ययधिनानं ततः हीयमानकमिति भावः उक्त चीयमाणं पम्बावत्यामो बहोहोहम्ममाग 2 इति तथा प्रतिपतनधौलं प्रतिपातीति यत उत्पन्न सत् क्षयोपशमानुरूमं कियत्कालं स्थित्वा प्रदीप दूव सामस्त्य न विश्व समुपयाति तत् प्रतिपातीत्यर्थः हीयमानकप्रतियासिनो: का प्रतिविशेष इति चेदुच्यते हीयमानक पूर्वावस्थातो धोधो नाममुपच्छदभिधीयते यत्पुन: प्रदीपव निमू लमेककालमपगच्छ ति तत्वाति पातितथानप्रतिपाति यत्र केवलज्ञानादर्वाक् _शमुपयाति तदप्रतिपातीत्यर्थ: पाच भानुगामिकानामुगामिकरूपभेदहये एव शेषभेदावईमान कादयोऽतत्रियितुं शक्यते तत्किमयं तेषामुपादानं उच्यते यद्यय'तर्भावयितुं शक्यते तथाण्यानुगामिकमनानुगामिकं चेत्यु क्त न बर्द्धमानकादयो विशेषा अवगन्तु शक्यते ते विशेषावगमकारणाय च महतां शास्त्रारम्भप्रयास स्ततो विशेष जापना विशेषभेदोपन्यासकरणं सेकिंतमित्यादि अब किं तत् पानुगामिकमवधिज्ञानं भानुगामिकमवधिज्ञानं विविध प्रप्तं तथा 'तगत च मध्यगत च इहांतशब्दः पर्वतवाची यथावतां ते इत्यत्र ततश्च अंतेपर्यंते गतं व्यवस्थितं अंतगतं इलार्थवयव्याख्या अंतेगतमाम प्रदेशानां पर्यन्तेस्थितं अंतगतं यमनभावना चूदावधिरुत्पद्यमान: को * पिस्प हकरूपतयोत्पद्यते स्पई के च मामावधिज्ञानप्रभाया गयाचजालादिहारविनिर्गतप्रदीपप्रभाया इव प्रतिनियतो विच्छेद विशेषः तथाचाच जिनभद्र 諾諾諾謂器带罪需將羅洲紫紫米諾端端需紫装需辦業 器洪諾瞞器器需非號業辦業张张张洪鼎鼎器諜號 For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R नंदी टी. 144 HERMEENX** *गणिक्षमाश्रमणः खोपन्नभाष्यटोकायां स्पीकमवधिच्छ दविशेष इति बानिचैकजीवस्य संख् यान्यसंख्य यानि भवन्ति यतउक्तं मूलावश्यक प्रथमपीठिकायां फट्टाय असंखेज्जासंखेज्ज याविएगजीवम्मति तानि च विचित्ररूपाणि तथाहि कानिचित्पदंतवर्तिश्चात्मप्रदेशेषत्पद्यते तत्रापि कानिचित् पुरत: कानि चित् पृष्ठतः कानिचिदधोभागे कानिचिदुपरितनभागे तथा कानिचिन्नध्यवत्तिष्वात्म देशेष्वधिनाममुपजायते तदात्मनोंते पर्यतेस्थितमिति कृत्वा अंत गतमित्यच्यने तेरेवपर्वतवर्ति भिराम प्रदेशः साक्षादवधिरूपेण ज्ञानेन ज्ञामान्नामेषैरिति अथवा औदारिकशरीरस्यांने गतं स्थितं अंतगतंकवाचिदेकदि थोपखम्भात् इदमपि स्पाईकरूपमवविज्ञानं अथवा सर्वेषामप्यात्म प्रदेशानां क्षायोपशमभाषेपि औदारिकशरीरातेनैकवादिशायहशादुपलभ्यते तदप्यन्त * गतं आह यदिसर्वात्मप्रदेथाना क्षयोपशमस्तत: सर्वतः किंनपश्यन्ति उच्यते एकदिशेच क्षयोपशमसंभवात् विचित्रोक्षियोपशमस्तत: सर्वेषामग्यात्मप्रदेशा नामित्यंभूत एव स्वसामग्रीवशात् क्षयोपशम: संहतोयदौदारिकशरीरमपेक्ष्यकथाचिद्विवक्षितयैकथादियापश्यतीति उक्त च चौँ ओरालियसरीरंतेठियंगयं भाषा XXENEWHEREK आणुगामियंत्रोहिनाणंदुविहंपस्पतंतंजहा अंतगयंच मझगयंचपसेकिंतंअंतगयंतगयंतिविहंपणत्तपुरोचंतगयं दिन 2 प्रते हाणि पामे होण अध्यवसाय करीने 4 50 ऊपनापके केतल एककाल रहे पके ततकाल पडे अध्यवसायकरी 5 भ० ते उपनो थको न जादू केवल म्यान उपनाये पर तेजीव थकी जादू से तेजिहां जा तिहां साथे भावे ते मा० अबधि ग्यामगुरु उतरकहेले हे गोतम * आ०माथे आयेते अणुगामिकउ अवधिग्यांनना दु वे प्रकार प०परुप्याकह्या तं तेजिमछे तिम कहेले अंजीवप्रदेसा अंतिजाणे देखे ते 1 म. जीवना प्रदेशमध्यथो जाणे देखे से० ते अहिवे कि०कुण अंतगतनोभेद स्वामी उतरकहेछ अं अंतगतना तित्रियप्रकार ५०परुष्या त तेजिमक्के तिमकहेछ 諾需業業職業器需紫紫米業業器端端業器端諾諾型 For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी तिएगट्ठ संचायप्पएमपट्टगावहिएगदिनोवलंभाउय अंतगयसोहिनाणंभन्न पहषा सव्यायप्पएसे मुविसुद्धि सुवि ओरालियसरीरग नेणएगदिसिपासणा गयंति अंतगयंभन्न टती यो एकदिग्भाविना तेनावधिज्ञानेन यदुद्योति क्षेत्र तस्यां तेवत ते तदवधिज्ञानमवधिज्ञानवतस्तदंते वर्तमानत्वात् ततोऽते एकदिग रूपस्यावधिचानविषयस्य पर्वते स्थवस्थितमतगतं चशब्दोदेयकालाद्यपेक्षया स्वगतानेकभेदसूचकः तथामध्यगतं चेति दूहमध्य प्रसिद्ध दण्डा दिमध्यवत् ततो मध्ये गतं मध्यगतं इदमपि विधाव्याख्येयं यात्मप्रदेथाना मध्ये मध्यवर्ति ष्वात्मप्रदेशेषु गतं स्थितं मध्यगतं इदंच स्पई करूपमधिज्ञानस वैदिगुपलम्भकारणं मध्यवर्ति नामात्मप्रदेशानामबसेयं अथवा सर्वेषामष्यात्म प्रदेशानां क्षयोपशमभावेप्यौदारिकशरीरमध्यभागेनोपलब्धिस्तन्मध्य गतं उक्तं चौँ उरालियसरीरमक फट्ठगविसहीओ सव्वाइपएसविसवीउवासव्यदिनोवलंभत्तण गोममगउन्तिभन्नति अथवा तेनावधिज्ञानेन गदुद्योतितक्षेत्र सर्व सुदिक्ष तस्य मध्ये मध्यभागे गतं स्थितं मागतमयधिज्ञानिनादुद्योति तं देव सर्वासुदिक्षुतस्य मध्ये मध्यभागेगतंमध्यवर्तित्वात् पाच च चूर्णिरुत महवा * उबलविखेत्तम भरिपुरिसोमभगतत्ति अतोवामझगोमोहीभन्नइति च शब्दः स्वगतानेकभेदसूचक: मेकिंतमित्यादि पथकिंतत् अंतगतं अन्तगतंत्रि विधानप्रकारं प्रज्ञप्तं तद्यथा पुरमो अंतगतमित्यादि तन्त्र पुरतोऽवधिनानिन: स्वव्यपेक्षया अग्रभागे अंतगतंपुरतोऽतगतं तथामार्गत:पृष्ठतातगतं तथापाल तोईयोः पार्श्व योरेकतरपाई तावांतगतं पार्थ तोतगतं पथ किंतत् पुरतोंतगर्त मेजइत्यादि सविवक्षितो यथानामकः कश्चित्पुरुषः मग्गोअंतगयं पासश्रो अंतगयं 3 सैकिंतं पुरोतगयं पुरओ अंतगयं सेनहानामए केपुरिसेउवाचडलि पुष्पागला अंतगतनो प्रदेशांकरी तेजागवा म पाछिला तेपाललापासाना अंतगतना प्रदेशाकरीने जाणे 2 पा०वित पासाना• अंतगतनाजीव 業聚米業業業業叢叢黑業業茶業黑茶業職業業業職業赛张 影響裴紫紫器業器器業叢叢叢叢聚器装品灘器器器業業 For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsur Gyanmandir *HMMMMMMMMMEINEEMEMEMXNNEL अवसष्वपिपदेष्येकारांतत्व मेत्वमतः सौघु नीतिमागधिक भाषावक्षयात् सर्वमपिडि प्रयचनमई मागधिक भाषात्मकमई मागधिकमाघयतीकृतां देशना प्रहत्त: ततः प्रायः सर्ववापि मागधिकभाषावणमनुसरणीयं उल्कांचेति उल्का दौक्षिका वा शब्दः सोपि विकमार्थ: चटुली वा चट ले पर्यंत व्वलित टयपूलिका पनातं वा अजातमुमुकं अग्रभागे व लत्काष्ठमित्यर्थः मणिमिथि: प्रतीतः ज्योति ज्योति: घराबाद्या धारोवलयग्मिः पाच च्चिकत् जो तिमलगाईदिउ भगगोजकतो इति प्रदीपं वा प्रदीपः प्रतीतः पुरतोऽग्रतो रस्ते दण्डादौ वा कवा पणो खमाणोति प्रणुदन रस्त स्थितं दण्डा ग्रा स्थितं वा कमेण खात्यनुसरत: प्रेरयन् गच्छत् यायात् एष दृष्टांत: उपनयस्तु स्वयमेष भावन यः तत उपसंचरति सेतं पुरयो अंतगतं से शब्दः यंबा अलायंवा मणिवा पईबंधा जोइवा पुरोकाउंपरल्ल माणे गच्छिज्जा सेतंपुरो अंतगयं सेकिंतम गयो तगयं मग्गयो तगयं सेबहानामए के रिसे उवा चुडलियंवा अलायंवा मणिवा पईवंबा जे.द्बा मग्गो नाप्रदेयां करीने जाणे से ते अथ डिवे किं० कुणकेहो पु० पागलि यकी अंतगत गुरुउतर कहे के पु० भागता अंतप्रदेना थी जाणे चे० रोज० यथा दृष्टांते मा. नाम इति संभावनाडू के० कोई एक पु० पुका उ० दीवाचराक चु• पलोछे पडेंवलतो हाथे ग्रहे तथा डांडे घ. उव.डो वा अथवा 50 दीवोवा अथवा ग० मधोरत्नविशेषवा. अथवा जो. सरावल्लामध्ये बक्षती अग्निग्रही पु० भागलिकरीने पणे ठेलतो को उठ लतो यको 2 ग. जादूचाले ने आगनीज वस्तु देखे पणि पनेरीने न देखे तिम स्वकप्रदेयां यकी भागली जीवना प्रदेशा थी देखे से. ते पागली अन्तगत अवधिम्यान कह्यो सेपथ किसे कि कहो म पाकला जोबना प्रदेयां थको पं.चंतमत देखे ते म. जीवना पाहिला अंतगत प्रदेश यकी देखे ते अवधिम्यान 著業報器带盖米茶器茶器茶器紫养非非非器器装器 For Private and Personal use only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदी टी. 来洲洲米點北諾諾諾諾諾器紫紫鼎鼎鼎鼎张業業 प्रतिवचनोपसंहारदर्शने तदेतत् पुरतोऽतगतं इयमत्र भावना यवा स पुरुष उल्कादिभिः पुरतएव पश्यतिनान्यत्र तदवधिज्ञानं पुरतोऽतगतमभिधीयते एवं मार्ग ता अतगतं पाहतोऽतगतखूब भावनोयं न वर अएक माणे अण् कट्टे मात्ति हस्तगतं दण्डामादिश्यतं वा अनुपश्चात्क अन् अनुत्कर्षन पृष्ठतः पश्चात् कृत्वा समाकर्षन् इत्यर्थः बथा पासो परिक? माणेति पार्श्व तो दक्षिणपार्श्व तोऽयथा वामपा तो वहा इयोरपि पार्श योहल्कादिकं हस्तस्थितं दण्डाग्रादिस्थितं वा परिकर्षन्पाल भागे कृत्वा कमान समाकर्षनित्यर्थः से किं तं मश्गमित्यादि कि गदकिई नवरं महाके ___ का श्रणकड माणे 3 गछिज्जा सेतमग्गो अंतगयं सेकिंतंपासो अतगयं पासयो अंतगयं सेजहानामांकन पुरिसे उक्त वा चुडलियंवा अलायंका मणिवा पईबंबा जोईवा पासबो काउंपरिकड्ड माग३ गच्छिज्जा से तंपासो / से. ते यथा दृष्टांत ना. नाम इति संभावना के कोई एक पुरुषजात उ. दीवो चीराक चु' वलतो पुलो छेडो ग्रहने अ• उवाडो वा० अथवा 50 दीवो अथवा म. मणिरत्नविशेष जो सरावला मांदिवलती अग्नि म. पाचला करीने पाछपाछी अ. ठेलता ठेलतो पाच भोग जाइते जिमछे पाछला थी वस्तु देखे पणि अनेरीदिशने न देखे तिम पाछला जीवना प्रदेथा थी देखे से तेनो पाचलो अंतगत अवधिम्यान करीने से ते अथ हिये कि. कुणकेहवो पा पाखतीने अतगत अवधि से ने यथा दृष्टांते ना. नाम इति संभावना के कोई एक पु• पुरुषउ. दीवा अथवाच. पुलो केहडे पलतो हाथ माहिग्रहीन प. उवाडो वा अथवा प० दौवो वा. अथवा म. मणिरत्न विशेष अथवा जो सरावलामांहिवलती अग्नि पा. पावती का करीने ते बेड पामे करीप. ठलतो ठेलतो वेड पाये लेने गजाते वेड पासे जाणे देखे तिमचिपसवाडांनी जीवना प्रदेशा थकी देणे जाणे से रोएच For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 加諾諾諾跳業選 *दी टी. शिरसि कृत्वा गच्छतदेतन्मध्यगतं इयमन भावना यथा तेन मस्तकस्थ न सर्वासदिक्षु पश्यति एवं येनाधिन्नानेन सर्वासु दिन पश्यति तन्मध्यगतमिति 148 पूत्यभूता च व्याख्या सम्यगनववध्यमानः शिष्यः प्रश्न करोति मतगयन्स मागयत्यादि मतगतस्य मध्यगतस्यच परस्परं क प्रतिविशेषः प्रतिनिक्तो कोष : सूरिराह पुरओ इत्यादि पुरतोऽतगतेनाऽवधिज्ञानेन पुरतएवाग्रत एवसंख्य यानि एकादीनि शीर्षप्रहेचिकापर्यतानि असंख्य यानिवा योजनानि एतावत्म योजनेष्ववगाढ द्रव्यमित्यर्थः जानाति पश्यति ज्ञानं विशेष ग्रहणात्मकं दर्शनं सामान्यग्रहणात्मकं तदेवं पुरतोऽतगतस्य शेषावधिज्ञानेभ्यो भेद: अंतगयंसेतंयंतगयं सेकिंतमझगयंमागयंसेजहानामएकेड्पुरिसे उक्तवाचुडलियंवाअलायंबामणिवापईवंजोईवा मत्थएकाउं ससुव्वहमाणे गच्छिज्जा सेतंमज्भगयं अंतगयस्म मज्भगयस्म कोपविसेसोपुरओ अंतगएवं ओहिना गणंपुरोचव संखिज्जाणिवा असंखिज्जाणिवा जोयणाईजाणइपासइपासयो अंतगएणं श्रोहिनाणणं पासो वापाखतीनो मतगत अवधि ग्यान कह्यो। सेते अथ हिये कि केहयो म. मध्यगत जीवना प्रदेसा थकी अवधि ग्यान उपजे से तेज यथा दृष्टांते EN ना. नाम इति संभावना के कोइएक पु पुरुष ल रीवी चौराग अथवा चपलो छहडे बलतो हाथमाहिम उबाडो अथवा पदीयो वा अथवा म. मणिनामारत्नविसेष जो. सरावला माहि बलती भग्नि म दीवा आदिकमाशिला काईक जोति मग्नक उपरि स. चढाये चढावीने गजाद से तिम एहमध्यगत अवधिग्यान करी जाणे अंतर्गत ते पाखतीना जीवना प्रदेशाथकी अवधि ग्यान उपने म मध्यगतनाजीवना प्रदेसा थकी अवध भाषा * ग्यान उपजे ते बेडमध्ये को दीवादीकनो केहयो उ. विशेष फेर कृणगो हे गोतम पुजे भागलिथी ऊपजे मं० अंतगत स०अवधि ग्याननो धयी अब 需諾諾諾器器器諾米諾諾諾諾器需諾諾器器器提諾諾器 ENTERTAINMENE 端器端器兼義譯器業躍業 सूब For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं शेषाणामपि परस्परं भाषनीयः न वरं सम्बयो समंताति सर्वत: सर्वामु दिग्विदिक्ष समन्तात् सः रेवात्मप्रदेश: सर्व विशुद्धपाई के उक्त च चूर्णी सम्मति सव्वासु दिशि विदिसासु समंता इति सव्यायप्पएमेसु सव्वेमु वा विमुछि फडगेर इति अव सव्वायष्य एसेसुइत्यादिस्तीयार्थे सप्तमी EHE भवति च रतीयार्थे सप्तमी यदाच पाणिनिः स्वप्राकृतलक्षणाव्यत्येयोप्यासामित्यत्र सूबे रतीयाथै यथाति सुतेसु पलं किया पुहवी इति अथवा समंता' इत्यत्र स इत्यवधिज्ञानीपराममय ते समता इति ज्ञानाशेषं तथैव अथ विमवधिज्ञानं केषामसुमतां भवतीति चेत् उच्यते देवनारको तीर्थकतामवश्यं मध्यगतं तिरश्चाम्तगतं मनुष्याणां तु यथा क्षयोपशममुभयं तथाचोक्त प्रन्नापनायां नेरयाणं भंते किं देखोही सव्वो चेव संखिज्जाणिवा असं खिज्जाणिवा जोयणाजाण पासमग्गो अंतगएणं ओहिनाणेणं मग्गोचेवसखिज्जा णिवा असंखिज्जाणिवा जोयणाई नाणदू पासद् मझगएणं अोहिनाणणं सव्वनो समंता संखिज्जाणिवा असंखि धिम्याने करीने पु० भागलेज चे निश्चयकरी से. उतकृष्टा संख्याता लगेच असंख्याता / जोजोजनालगे जा जाणे ग्यान करी पा देखे दर्शनकरी भाषा ते जिहां जाम तिहां दर्शन निश्चय हुडू न० पाछला अंतगत उ० अवधग्यान नो धगो म अवधि ज्ञान करीने पाकला ज वस्तु चे निद्यय संख्याता या. अथवा म. असंख्याता / जो जोजनालगे ना जाणे पा देखे पा० वेडपावतीना भ• अंतगत उ० अवधि न्याननो धनी ते अवधि म्यानकरीने पा. वेडपासजनिचे सं० सङ्ग्याता वा अथवा अ० अमचाता 2 जो जोजना लगे जा जाणे पा. देखे म मध्यगत कवियोछे उ० ते अवध ज्ञाननोधणी अवधज्ञाने करीने स सर्वदिशि विदसी लगे सं० सङ्ख्याता अथवा 10 असंख्याता जो जोजनानगे जा जाग पादेखे से सेएह अ० अनुगामिक 著差差差叢叢叢業茶器茶器紫叢叢業業崇聚苯器类器; 黑米諾諾業業樂器器器需罪米器器器器需辦张器黑米 खब For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी ठी. 深紫紫米紫装器差差差差差差業業業兼差兼紫紫落幕 गोयमानो देसोही सब्बोही एवं जावणिय कुमाराणं पञ्चेदिय तिरिक्खजोणियाणं पुच्छागोयमादेसोही नसबोही मगुस्मःणं पुच्छागो यमा देसोचौविसब्बोहोवि वाशमंतरजोइ सिववेमाणियाग्यं जहानेरइयाणं वच्चति च नेरड्यदेवतित्वकरायउहिम वाडिराजति पासंति सम्बोखल सेसादेसण पासंति देवनारकाणां च मध्यगतमवधिपचानमा भववर्ति भवप्रत्यवत्वातस्य तीर कृतां खाकेवल जान केवलज्ञानोत्पत्तौ तस्य व्यवदात् ननु संख्खे थान्यसंख्य यानि वा योजनानि पश्यन्तीत्युक्त तत्र के जीवाः कतियोजनानि पश्यतीति उच्यते इह तिग्मनुष्या अनियतपरिमाणायधयस्तथा हि केचिदलासंख्य व भागं केचिदङ्गलं केचिहितस्ति यावत्कचिक यानि योजनानि केचिदक या यानि मनुष्यास्तु केचित्पपरिपूर्ण लोकं केचिदलोके पिलोकमात्राणि खण्डानि ये तु देवनारका प्रतिनियताधिपरिमाणाततस्तेषां प्रतिनियस चोवपरिमाण मुच्यते तत्व रत्नप्रभा नारका जघन्यतोऽत्र चतर्थानि गथ्य तानि क्षेत्वमवधिज्ञानत: पश्यति उत्कर्षतच चारि गव्यूतानि शर्करामभा नारका अपन्यत स्त्रीणि गव्य तानि उत्कर्षतोऽई चतुर्थानिय वालुकप्रभानारकाजघन्यतोई टतीवानि गव्यूतानि उत्कर्षतस्त्रोशिश गव्यूतानि पंकप्रभानारका जघन्यतोहेगव्यते उत्कर्षतोऽईटतीयामि धूमप्रभानारकाज धन्यतो धिकं गण्यतमुत्कर्षतोडे गव्य तैतमः प्रभानारकाजघन्येकं गव्य तमुत्कर्षत: सई गथ्य तं तमसामः प्रभामारकाजघन्यतोई गम्य तमुक तोग व्य तं तथाचोक्त प्रज्ञापनायां रवणप्यभापुढविनेरड्याभंते केवखेतं उष्णिाजागांति पार्मसि गोयमा जहने बह ठाई गाउया जाति पासंति कासेणं चत्तारिगाउचाई जाति पासंति सकरप्यमा पुढविनेरयाणं पुच्छागोयमा जच्चेणंतिविगाजयाई उक्कोसेणं अहटाई गाउयाई जाति पासंति धमष्यभापुढविनेरड्याणं पुच्छागोयमा जहवेदिवट गाउयंउदोसेणं दोगाउया जाणं ति पासंतित मापुढविनेरड्याणं पुच्छागोयमाजाचे गायकोमेणं दिपद गावं जानिपास ति पासतमाए पुच्छागोवमा जहणं महगाच्यसकोमेणं गाय नापति पासंति परकमारा: 講講開端諾諾湘鼎鼎鼎鼎鼎鼎米諾諾端端點點 For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ** * मंदी टी. पुनरवधिनानि जघन्यतः चे पंचविंशतियोज नानि पश्यति उत्कर्षतो' पसंख्य यानहीपसमुद्रान् नागकुमारादयः पुन: सपिस्तनित कुमारपर्य साजघन्यत: पञ्चविंगतियोजनानि पश्यति उत्कर्षतः मं ण्यवान द्वीपसमुद्रान् एवं व्यन्तरा अपि तथाचोक' परकुमाराभते पोषियाकेष खेत जागति पासंति गोयमा जहन्ने णं पणषीसंजोयणाई उचो सेणं असंख्य ज्जदोष समुह गोहिया जाति पासंति एवं जावथपिय कुमारावाण मंतराजहा नागकुमारा इह पंचविंशनियोजनानि भवनपतियोम्यन्तरा जघन्यतस्त पश्यन्ति येषामायुर्दशवर्ष साचप्रमाणे न शेषाः पाच भाष्य कृतपण वौनजोयणाइदसप सम हम्म पाठिई जेसिमितिज्योतिष्का पुनर्देवाजघन्यतोपि संख्ये यान् द्वीपसमुद्रानवधिमानतः पश्यंति उत्कर्षतोषि संख्य थान् * होपस मुद्रामवधिज्ञानतः पश्यंति केवलमधिकतरान् चदाइ जोसियार्थभंते केवड्यं वित्त मोहियानाति पासंति गोयमाजहन्न विसंखे जडीब समुद्दे उकासे विसंचन दीव समुहे सौधम्म कल्पवासिनोदेवाः पुनरवधिज्ञानतो जघन्य नागुतासंख्येयभागमाव पश्यन्ति उत्कर्षतोऽधसाद्रत्नप्रभायाः पृथिव्या: मन्तिममवस्त भागं यावत् तिर्यक्षु असंख्य यान् द्वीपसमुद्रान् अईत स्वकल्यविम नस्त पध्वजादिक एव मौयान देवा अपि भवाइनन् गुला संख्ख वभागमावक्षेत्रपरिमितावधि: सर्वजघन्यो भवति सजघन्यश्चाव धस्सियंग मनुष्य वेवन शेषेषु यताच भाष्यकत् स्ख कृतभाष्यटीकायो उत्कृष्टो मनुष्य वेवनान्य षु मनुष्षतिर्यग योमिष्व व जघन्योनान्येषुशेषाणां मध्यमएवेति तत्कथमिक सर्वधन्यचक्न: उच्यते सौधर्मादिदेवाना परभविकोप्य पपातकालेवधिः संभवति सच सर्वजघन्योपि कदाचिदवाप्यने सपपातानांतरं तुतवन: ततो न कश्चिदोषः पाच दुःखमांधकारनिमग्ननि नप्रवचनप्रदीपो जिनमद्रगणिक्षमाश्रमणः बेमाथियाशमंगुलभागमसंखं जहन्नमोई वववाएपरभवितवजोडोइतोपच्छाएवंसनत्कुमारादिदेवाचाम पिद्रष्टव्यं नवरमधोभागदर्शन विशेष सत: सप्रदर्शने सनत्कुमारमाहेन्द्र देवा अवतान् शर्करप्रभायाः सर्या तिममधस्तनं भागं यावत्पश्यन्ति बायोक ** *NENERK 辦淋洗米器器端點誰誰器器誰能鼎鼎識點講講講講 * ** marate For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatitm.org Acharya Shri Kallassagarsur Gyanmandir 张器器羞諾諾器张諾諾米諾諾諾諾諾諾諾器器器梁諾諾業 लांतकदेवास्तृतीय पृथिव्याः महाशुक्रसहचारकल्पदेवाश्चतुर्थरथिव्याः पामतप्रायतारणाच्यु तदेवाः पञ्चमष्टथिव्याः अधस्तनमध्यम वेवकदेवाः षष्ठष्टथि व्याः भोपरितनग्रैवेयक देवाः सप्तमष्टथिव्याः अनुत्तरोपपातिनःसंपूर्णलोकनानिं चतुईशरवात्मिकामिति उक्त च प्रज्ञापनायां मोहम्मगदेवार भंते केवयं खेत उहिणा जाणंति पासंति गोयमाजसच या अंगुलम असेच्नभागं उसोसेणं जावडूमीसेरयामभाए पुढवीए हे ठित चरिमंत तिरियं जाब म संखेजदीवसमुद्दे उड्ढे जावसगाई विमाणाई मोहिया जाति पासंति एवं ईसामागदेवा वेसमण कुमारदेवा एवं चैव न वरंबहे जावदोच्चाए सक्क रप्यभाए पुढवीए चरिमंते एवमाहिं ददे वाविझलोगलतगदेवातच्चाए पटवी हे ठिह चरिमंते महासकस हमारे देवा चउत्थीए पंकपभाए हे ठिल्ल पुढवीएहे ठिल्ल चरिमंते 2 आणयपाण धारण अच् य देवा अपंचमाए धूमप्यभाए पुढवीए हि ठिल्ले चरिमंतेहि ठिममज्झिमगे वेज्जगदेवा अहे जावट्ठी एतमाए पुढवीएहि ठिो चरिमने उपरिमगे वेज्जगदेवा ते केवडूयं खेत मोहिणा जाणंति पासतिगोयमाजहन्न गं अंगु लम्म असंखेज्जभागं उचोमेणं अहें सत्तमाए पुढवीए हेठिल्ले चरिमंते तिरियं जाव पसंखेनदीवसमुह छड्ढ जावसगाडू विमाणामोहिणा जाणंति पासंति अणु त्तरो ववाई याणं देवाणं भंते केवयं खेत मोहिया जाति पासंति गोयमासं भिन्न लोगनालिं जाणंसिपासंति सम्पति नारकादीना * मेवा वधे: संस्थानचिन्य तेतब नारकाचामवधिस्तत्प्राकारसप्तो नामकाष्ठसमुदायविशेषोयोनदी प्रवाहणाव्यमानोदूरादानीयते स चायतख्यत्रभवति तदाकारोवधि रकाणां भवनपतीनां सर्वेषामपि पचकसंस्थानसंस्थितः पहुंको नामबाटदेशे धान्याचारविशेषः सपोायत उपरिचकिञ्चित् संक्षिप्तः व्यत राणां पटहसंस्थानसंस्थितः पटह पातोद्य विशेष: सच किश्चिदायत: उपर्यधश्च समप्रमाण: ज्योतिष्कदेवानां भारी संस्थानसंस्थितः महरीचर्मावनववि सौर्शवलयाकारा आबोद्यविशेषरूपा देशविशेषे प्रसिहाः सौधर्मदेवादीनामच्युत देवपर्यन्तानां पदङ्गसंस्थानसंस्थित: चदंगो बाद्यविशेषः सचाधस्ताहि 罪器器恭器器諜罪米米米洲樂器需洲洲器端需諾諾需要 For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsuri Gyanmandir नंदी टी० **** *** सीर्ण उपरिच तनक:सुप्रतीत: ग्रेयेयकदेवानां ग्रथितपुष्यसशिखाक भतचंगेरीसंस्थानसंस्थितामनुत्तरोपपातिक देवानां कन्या चोलका परपर्यायजवनालक संस्थानसंस्थितः उक्त'चनेरयाणं भंते श्रोत्री किंसंठाणसंतिए पत्ते गोयमा तप्पागारसंठाणसंठिए परमत्त असुरकुमारापुका गोयमा पाहगसंठाण संठिए पहने एवंजावयणिय कुमाराणं वाचमतराणं पुछा गोयमा पडसंठाणसंतिएपाते जोइसिवाणं पुच्छा गोयमा उहरिसंठाणसं ठिए पन्नत मोहम्मदेवार्ण पुच्छागो मुईगसठाणसंठिए पन्चत्त एवं जाव अच्चुयदेवाग्मंगेवेज्जगदेवाचं पुच्छागोयमापुषफचंगेरीसंठाणसंठिए पत्ते पात्तरोवाइयदेवा पुच्छा गोयमाजवनालगस्ठाणसं ठिए पत्ते त प्राकारादीनां च व्याख्यानमिदं भाष्यकदा तष्येण सभागारोमोही नेउसवावयतसो उहाययोउपल्लो उवरिंच सकिंचि सखित्तो नच्चाय उसमो वियपडहो हेठो वरिपई एसो चम्मावणड विच्छिन्नवलयरूवाय डल्लरिया उट्ठाइ उमुगोहेठारु हातहोवरि तणुगोपुप्फसिहावलिरडू याचंगेरी पुप्फचंगेरीजवनालउत्तिभन्न उभोसरकंपप्फवुउकुमारीए इतितिर्यग्मनुष्याणांचावधिर्नानासस्थानसंस्थितोययास्वयं भरमणो दधौमत्स्याः पिच तत्र मत्स्यानां वलयाकारं संस्थानं निषिष्ठं तिर्यग्मनुष्यावधित तदपि भवति उक्तंच नाणागारो तिरियमणुएमुमच्छासयंभ रमणोव्व तत्ववलंयं निसिहं तस्य पुणतयि होज्जाशि तथाहि भवनपतिव्यन्तराण्यामई प्रभूतवधिर्भवतिवैमानिकानामधः ज्योतिकनारकाणां तिर्यग विचित्रो नरतिरक्षा पाच भवणववंतराणं उड्डबडगो पहोवसेसानारग जोसियाणं तिरियं उरालिउचित्तोतदेवमुक्तमानुगामिकमवधिज्ञान तथा ज्जाणिवा जोयणाईजाण पासद् सेतं पाणुगामियं अोहिनाणं सेकिं तं अणाणुगामियं घोहिनाणं अणाणगा उ० अवधम्यानकहीये 1 मे ते अथ हिवे किं कुण प. अशाणुगामिक छ. अवध ग्यान: अ० अ० अवधिम्यान ते जेवनानुगामिक उ० अवधि म्यान **********KXEKANK** *******WWWH*** भाषा K* 2. For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir *** *** नंदी टी. चाह मेतं पाणुगामियं सम्प्रत्यनानुगामिक शिष्यः पृच्छन्नाह से किंतमित्यादि पथ किं तत् अनानुगामिकमवधिज्ञानं सुरिराच अनानुगामिकमवधि जानं सविवक्षितो यथा नामकः कश्चित्पुरुषः पूर्णः सुखंदुक्खानामिति पुरुष: पुरिशवनाहा पुरुष एकमग्नोति स्थानमग्निस्थानं कुर्यात् कस्मि चित् * स्थाने अनेकज्वालाशतसंकुलमग्नि' प्रदीपं वास्थलवर्तिवाखानुरुपमुत्पाद येदित्यर्थः ततस्त् कृत्वा तस्यैव ज्योति: मानस्य परिपर्यन्तेवर परितः सर्वास दिक्षु पर्यंतेषु परिपूर्णान्२ परिभ्रमन् इत्यर्थः तदेव ज्योतिः स्थानं ज्योति: स्थान प्रकाशितं क्षेत्र पश्चति अन्यत्र गतो न पश्यति एष दृष्टान्त: उपनयमार एवमेव अनेनैव प्रकारेगानानुगामिकमवधिज्ञानंयत्व व क्षेत्रव्यवस्थितस्य पत:समुत्पद्यते तत्रैवष्यवस्थितःसन् सवय यानिअसंख्य यानिवा योजनानिखावगाढ मियंओहिनाणं सेजहानामए के पुरिसे एगं महंत गोउहाणं काउतस्सव जोइट्टाणमा परिपेरंतेहिं परिघोले माणे परिघोलेमाणे तमेवजोडाणंपास अपत्थगए न पास एवामेवश्रणाणुगामियं श्रोहिनाणं जत्थ वससुप्प ज्जतत्य व संखिज्जाणिवाअसंखिज्जाणिवा संबद्धाणिवाअसंबड्वाणिवा जोयणाईनाणपासह अमत्थगएनपासइसेतंत्र से० ते यथा दृष्टांते करीने के कोई एक पुरुष ए. एक म. मोटो जो वलतो अग्निनो हा स्थानक अंगौट्ठो का करीमे त तेहीज जो अग्निना स्थानक ते अगीवानी प० पाखती पावती 250 फिरतो फिरतो रहे तिवारे ते पुरुष त तेहीजनो नोतिसहित ते अग्निनो छामछे तेहने जा. * तिहां जे जाने देखे प. अनेरे हामि जाडू तिवारेण न नाणे न न देखे एक दूण दृष्टांते . आयः प०अनानुगामिक उ. अवधि म्यानमो धणीपि ग: ज. जिहां अबधि उपनो के तिहां भावे तिवारे देखे जिहां उपजे तिहां जेणे खेल रहित ले ते क्षेत्र अवगाहीने सं तिहां संख्याता अपसंख्या HEWIKIMEXXREY RKAR सव ***HEMEMEE***** भाषा **A **** I* For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० क्षेत्रण सह सम्बन्धानि असम्बहानिवाअवधिहि कोपिनायमानः स्वावगाढदेशादारभ्यनिरंतर प्रकाशयतिकोपि पुनरपांतराले अन्तरंकत्वापरत: प्रकाश * * यति तत: उच्च ते संबढान्य संबढानि वेतिजानाति विशेषाकारेण परिछिनत्ति पश्यति सामान्याकारणावबुध्यते अन्यत्र देशान्तरे गतो नैव पश्यति अवधि * ज्ञानावरणक्षयोपशमस्य तत् क्षेत्रसापेक्षत्वात् तदेवमुक्तमनानुगामिक सम्प्रतिवईमानकमनवबुध्यमान: शिष्यः प्रश्न करोति मेकिंतमियादि अथ किंतत वईमानकमवधिज्ञानं सूरिराह वह मानकमवधिशानं प्रशसेवध्यवसायस्थानेषु वर्तमानस्य रह सामान्यतो द्रव्य लेभयो पर जितं चित्तमध्यवरायसानमु च्यते तच्चानवस्थितं तलेस्थाद्र्यसाचिये विशेषसंभवात्ततो बहुवचनमुक्तं प्रशस्त वित्यनेन या प्रशस्तल्लष्यादिव्यशेशोपरंजितव्यवच्छेदमाह प्रशस्तव * ध्यवसायेष वर्तमानस्येति किमुक्तं भवति प्रशस्ताध्यवसायस्थानकलितस्य सर्वत: समं तादवधिपरिवई ते इति सम्बन्धः अनेनाविरतसम्यगदृष्टिरपि परिवई मानको वधिर्भवतीत्या स्थायते तथावर्तमानचरित्रस्य प्रशस्त ष्वध्यवसायस्थानेषु वत्त मान चारित्वस्य एतेन देशविरतनविरतयोर्वई मानकमवधिमभिधत णाणगामियंमोहिनाणं सेकिंतंवड्डमाणयंत्रओहिनाणंवडमाणयं ओहिनाणंपसत्यहिं अभावसाणाणेहि वडमाणच सायोजना लगे सं० संलग्न बलदेखे ते संबंधकहौंदू म० अनेको एकने अवधि ग्याम उपजतो विचाले अांतरो कहीने पागलि देखे ते असंबंध कही * णे कारणि संबंध असंबंध कही जो• एतला योजनालगे जा• जाणे पा.देखे दर्थन करी अपनेरे ठामे अनेरी नायगा ग० मार तिवारेनन भाषा नाणे न० न देखेर से० ते पणाणुगामिक: उ० अवधिग्यान कहीयेर से ते कुणकेहवो व. विपामतो जाय बईमान उ. अवधि चान दर्शन प० अ तिही निर्मला भला म. मध्यवसाय ठा. ते मनना परिणाम नास्थानक 20 दृष्ट्वंता ते वधता थका व निर्मला कलषभाव रहित बधतार बईमान च. 器器器業米米米米米米米米米諾器狀開狀器器器 裴端端業諾諾米離 器米器米米米米器米器器端器 For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 業聚苯器渠蓋茶業暴涨涨涨涨業叢業兼職諾譯 वर्तमानकथावधिकत्तरोत्तरां विशुद्धिमासादयतो भवति नान्यथा तत आह विशुद्यमानस्य तदावरणमकलं कविगमतउन्नरोकर विशुद्धिमासादयतः अनेना * विरतसम्यग्दृष्टवई मानका वधे: विजघन्य वमाह तथाविशुद्यमानचारित्रस्य च इदं च विशेषणं देगविरत सर्वविरतयोर्वेदितव्य' सर्वत: सर्वास दिनु: * समन्तादवधि: परिवते सच कस्यापि जन्तो सजघन्यादारभ्य प्रवाईने तत: प्रथमतः सर्वजधन्यमयधि प्रतिपादयतिजावया इत्यादि बिसमया हारकख आहारं टङ्गातीत्याहारक: वयः समया: समाहृता स्त्रिसमया विसमयमाहारक स्त्रिसमयाहारक नाम नाम्नेकार्थे समासो बहुलमिति समासः तस्यत्ति समयाहारकस्य सूझनामकर्मोदयवर्तिनः पमकजीवस्य पनकच्चासौ जीवश्च पनकजीवो वनस्पतिविशेषस्तस्य यावती यावत्परिमाणा अवहा ते हेव यस्यां स्थिताजन्तवः सावमाह नातनुरित्यर्थ: जघन्या त्रिसमयाहारकशेषसूक्ष्मपनक जीवापेक्षया सर्वस्तोका एतावत्परिमाणमवधेर्जघन्यं क्षेत्र त शब्दएव कारार्थः सचावधारणे तस्य चैवं प्रयोग: जघन्यमबधिक्षेत्र मेतावदेवेति मत्व चायं सम्प्रदायः यः किल योजनसहस्रपरिमाणा यामो मत्स्यः स्वधारीरबाह्य क* * देशएवोत्पद्यमानः प्रथमसमये सकलनिनगरीरसंबद्धमात्मप्रदेशानामायाम संहत्यांगुतासंख्य यभागवारल्य खदेहविष्कभायामविस्तारं प्रतरं करोति, रित्तस्स विसुज्झमाणम विसुभमाणचरित्तस्य मञ्चयोसमंताचोहीवड्ड्जावड्याति समयाहारगम्ममुहमस्म पणगजी चारित्वना परिणाम वि० चोखा निर्मला वर्तता कलषभावरूपदोष रहित परिणाम वि. चोखाईननिर्मलाज ते विसुद्ध परिणाम च० चारित्रना धणीने स०सर्वदिसिसर्वविदिसिदेखे तेणेथको उ० अवधि म्यांन वधतोजाइ दृङ्घपामे हिये एक्षनी गाथा करी विशेष कहेछे जा ते जगली अवगाहना तित्रिय * समयना उपनानी पा ते पाहार लेदूने सुसूच्या पपणगते फुलिणना जी० जीवने जेबडी हुर् जेठ अवगाहना जेतलोने ज० जघन्य उ० अवधि HWINNERHHHHHHHHHHHHHHHHEATREE भाषा * For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० तमपि द्वितीयसमये संहृत्यांगुलासंख्य य भागवाजल्यविष्कभं मत्सदेह विष्क भायामात्म प्रदेशानां सूचौं विरचयति ततस तीयसमये तामपि संकृत्यां गुलासंख्य यभागमात्र एवस्वगरीरबहि:प्रदेशे सूक्ष्मपरिणामपनकरूपतयोत्पद्यते तस्योपपातसमयादारभ्यटतीये समये वर्तमानस्य पावत्प्रमाणं गरीरं * भवति तावत्परिमाणं जघन्य मवधे: क्षेत्रमालंबनवस्तुभाजनमवमेयं उक्त च योजनसहनमामो मत्स्योमत्वाखकायदेशेयः उत्पद्यते हि पनक: सूक्ष्मत्वे नेह सग्रायः 1 संहत्यचाद्यममये सह्याया मंकरोति च प्रतरं संख्यातीताख्यांगुलविभागबाहुल्यमानंतु 2 खतनुष्टयत्वमात्र दोषत्व नापि जीवसामा त्तमपि हितीया समये संहृत्य करोत्यसौ सचिं 3 सङ्ख्यातीताख्यांगुलविभागविष्कभमाननिर्दिष्टां निजतनुष्टथु त्वदीषी तीयसमये तु संहृत्य 4 उत्पद्यते च पनकः खदेह देशसच्चापरिणाम: समयत्वयेण तस्यां वगाहना यावती भवति 4 तावज्जघन्यमवधेरालंबनवस्तुभाजनं क्षेत्र इदमित्यमेव मुनिगगासुसम्प दायात्ममवमेयं पाह किमिति योजनसहसायामो मत्स्य: किंवा तस्य टतीयसमये स्वदेह देशे सूक्ष्मपनकत्व नोत्पाद: किंवा त्रिसमयाहारकत्व परि ग्टय ते उच्यते इस योजनसरस्सायामो मभ्यः सकिलत्रिभिः समय राज्मानं संक्षिपति महत: प्रयत्नविशेषात् महाप्रयत्नविशेषारूढश्चोत्पत्ति देशेवगाहनामा रममाणोतीव सूममारभते ततो महामत्स्यस्य ग्रहण सूक्ष्मपनकश्चान्यजीवापेक्षयासूातमावगाहनो भवति ततः सूक्ष्मपनकग्रहणं तथा उत्मक्तिसमयेहि * तीयसमये चातिसूक्ष्मो भवति चतुर्थादिषु च समयेष्वति स्थ र विसमयाहारकस्तुयोग्यस्त तस्त्रि समयाहारकग्रहणं उक्त च मच्छोमहसकागोस नित्तोजोउ तीहिं समएहिं सकिरपयत्तविसे मेण सह मोगाचणं कुणदू 1 साहयरामण्हयरो मुहमोपणो जहन्नदेहोय मुबहुबिसेसविदिट्ठोमायरो सव्य देहेसर पढमजोएतिसगहो जायमूलो चउत्ययाईस तईयसमयंमिनोग्गो गहिटतोतिसमयाहारो 3 अन्येतु व्याचच्यते विममया हारकस्येति मायामप्रतरसंचरण समययं टतीयश्च समय: सूची संहरगोत्पत्तिदेशागमविषयः एवं त्वयः समयाविग्रहगत्यभावाच्चै तेषु त्रिष्वपि समयेष्वाहारकमात उत्पादसमयएव 「擬器器兼業業競業業業業叢業叢叢叢素养業养能影業 For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 米张张张樂器器米器器需米米米米米米米米米諾米諾 *विसमयाहारकः सूच्ापनकजीवो जघन्यावनाहनच तत सच्चरीरमानं जघन्यमवधिः क्षेत्र तच्चायत' यतस्त्रिसमयाहारकस्य ति विशेषणं पनकस्य नच * मत्स्यायामप्रतरसम्पहरणसमयो पनकभवस्य सम्बन्धिनो किंतु मत्स्यभवस्य तत उत्पादसमयादारभ्य किसमयाहारकस्यति द्रष्टव्य नान्यथा एतावतामाया जघन्य क्षेत्रस्थावधि नसभाषा प्रायोग्यवर्गणापास्तरालपर्ति द्रव्यमालम्बते तयाभासादव्याणमंतराएथलइए पढमउति वचनात्तदपि चालम्ब्यमानं द्रव्यं द्विधा गुरुलघु अगुरुलधुच तत्र तेजसप्रत्यासन्न गलघुभाषा प्रत्यासन्न चागुरुलघु तनतांश्च पर्यायान् चतुसङ्ख्याने वर्णरसगन्धस्पर्य लक्षणान् पश्यति न शेषान् यत आह दवाई अंगुलावलिसखे जातीतभाग विसयाई पेच्छ चउगुणा जश्वोमुत्तिमंताई पत्रजघन्यइतिजधन्यावधिज्ञानीतदेवं वस्मयोगाहणाजहरणाश्रोहौखितंजहमतुरसबबहुअगणिजीवानिरंतरंजत्तियंभरिज्ज सुखित सवदिसागंपरमोही ग्यानना धणी जाणे एतले किस्थते जेतली अवगाहना 1 विणा समयना ऊपमामी सूक्ष्मपणाग जीवनी होइ एतलो खेत्र जघन्य अवधि जाननो धणी देखे ते किम तेइम जते मकरीने आपणा शरीरनौने थाने थापे सूक्ष्म जे पणग फुखण मेमध्ये ते जमछ उपजे फूल तिबारे जे प्रथम समय पा हारल्ये तिवारे जेथरीरना प्रदेश एकसहस जोजन हुता तेमांहि थीभाषणा प्रदेश तेसंकेलबार बीजे समें शरीर बांधे तिणे समे तेहनो अवगाह ना सूक्ष्माहवेले ते भणी तीने समय शरीरबांधता अवगाहना सूक्ष्म हुवेके एतलो क्षेत्व गांगुलनु असंख्यात भाग हुवेते अवधि जाननी जघन्यरत लोखेबजाये देखे 1 एहवा जघन्य अवधि ज्ञानीनो देशवो कह्यो दिवे उत्कृष्टो अवधि चानना धपी खेवदेखे तेकहेछ तेवली दूहाँ अवधिज्ञाने नारकी बौछो घणु देखे भवनपती वाणव्यतर उचो देखे ज्योतिषी नीको घणो देख्ने विमानिक नीचो बह देखे ते अवधिना देखवानो भाकारसर्व 器兼差兼茶养养業蒸蒸器兼差兼差兼紫紫黑米养 भाषा For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. 米米米米米米然派米米米米米米米米米米 जघन्यमवधे: क्षेत्रमभिधावसाम्प्रतमुत्कष्टमवधिमभिधातुकाम पाइसध्वबपि यतकई मन्य एकोपि जीवो न कदाच नापि प्राप्यते सर्ववश्व: सर्ववयश्च ते * अग्निजोवाच सूलाबादररूपाः सर्ववतग्निजीवाः कदा सर्ववत्तग्निजीवा इति चेत् उच्यते यदा सर्वासु कर्मभमिषु भियाघातमग्निकायसमारम्भकाः सर्व बहवो मनुष्यो स च प्रायोजितस्वामितीर्थकरकाले प्राप्यन्त यदा चोत्कष्टपदवर्तिनः सूक्ष्मानलजीवास्तदा सर्ववकृग्निजीवा: उक्त च अव्यापाए सव्यामु कम्मभूमिसु जया तदारंभा सबबह वो ममाति जिवजिणिंदकालंमि उसोमियाय सुद्धमाजया तया भव्य बहु अगणिजीवाइति निरंतर मिति किया विशेषणं यावत्परिमाणं क्षेत्र भृतवन्तः यत्तदुक्तं भवति नैरन्तर्येण विशिष्टसुरवोचन या यावझतवन्तः भतवन्त इति च भूतकालनिर्देश: अजितस्वामिका लएष प्रायः सर्व वयोनलजीवा अस्थामवर्षिययो सम्भवन्ति ति ख्यापनार्थः इदं वानन्तरोदित क्षेत्र मेकदिवमपि भवति तत पाच सर्वदि अनेन सूचीचमणाप्रमितत्वं क्षेत्रस्य सूचयति परमवासावधिच परमावधि: एतावदनन्तरोदितं सर्ववहनलजीवसूचीपरि क्षेप प्रमितं चोलमङ्गीकृत्य निर्दिछ: प्रबि पादितो गणधरादिभिः क्षेत्र निर्दिष्टः एतावन् क्षेत्रं परमावधर्भवतीति अर्थ: किमुक्त भवति सज्जयत्तग्निजीवानिरंतरं यावत् क्षेत्र सूचीचमणोन सर्वदिक भतवन्त एतावति क्षेत्रे यान्यवस्थितानि द्रव्याणि तत्मरिच्छे दसामर्थ युक्तः परमावधि: क्षेत्रमधिकृत्य निहि o गणधरादिभिः पयमिह सम्प्रदायः सर्ववत *ग्निजीवा: प्रायोजित स्वामितीर्थकरकाले प्राप्यन्ते तदारम्भकमनुष्चबाडल्ब सम्भवात्सूच्याचोत् कष्टपदवर्तिनसानैवविवचनोतरच सर्वबहवो नलजीवा * भवन्ति तेषां स्वबु या षोढावस्थानं परिकल्पते एकै कक्षेत्रप्रदेश एकैकजीवावगाम्नया सर्वतचतुरस्रो धन इति प्रथमं स एव घनो जीवः स्वावगाइनादि भिरिति होतीय एवं प्रतरोपि विभेदः श्रेणिरपि हिधा तथाद्याः पञ्चप्रकारा अनादेशास्तेष वस्याल्पीय या माध्यमाय त्वात् षष्ठस्तु प्रकार: सूत्रादेशः उतच एक कागास पएसजीवरयगार सावगाहेबचतरंस घणं पवरं सेढीवहोमुबादेसो सतवासी श्रेणि: स्वावगाहना संस्थापित सक्तानलजी For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी 茶器茶养养紫紫叢叢點聚苯茶器紫米諾基苯業諾基叢叢業 वावलीरूपावधिज्ञानिन: सर्वास दिक्षु शरीरपर्यनेन चाम्यते साच धास्यमाशा असंख्य यान् लोकमानान् क्षेत्र विभागेनालोक व्याप्नोति एतावत् क्षेत्रमव धेरत्कृष्टमिति उक्त च निययावगाहणागगिाजौबमरीरायलीसमन्तण भामिजदू मोहिम्नागि देहपज्जतउसायड्यगंतुणमलोगे लोगागासप्पमाणमेत्ता ठाई असंखेज्जाई' इदमोहि खेतमुक्कोस इदं च सामर्थ्य मात्रमुपवण्ये ते एतावति क्षवे यदि द्रष्टव्यं भवति तहि पश्यति यावतातन्त्र विद्य ते अलोकेरूपि द्रव्यागामसम्भवात् रूपद्रव्यविषयश्चाबधि: केवलमयं विशेषो यावदद्यापि परिपूर्णमपि लोकं पश्यति सावदिन स्कन्धानेव बभ्यति यदा पुनरलोके प्रतरमव विरधिरोहति तदा यथार भिवृद्धिमासादयति तथार लोके सूक्ष्मान् सूक्ष्मतरान् स्कन्धान् पश्यति वावदनो परमाणुमपि उक्त च सामत्यमेत्तमुत्तं दट्टज्यं जदूरवेज्जपछे दूनउतं तत्वल्लिजउसो कविनि बंधणोभणियोबड्ढतोपुग्णवाहिंलोगच्छचेवपासर्दूदव्वं सुहमयरंसुहमपरंपरमोहौजीवपरमाणु परमावधिक लितश्च नियमादन्तमहतमात्र ण केवलालोकलक्ष्मीमालिङ्गति उक्तंच परमोहिन्वाणठिोकेवलमंतो मुहत्तमेत्तेणं एवं तावत् जघन्यमुत्कृष्ट चावधिक्षेत्र मुक्तं सम्प्रति मध्यम प्रति पिपादयिषुरेतावत् क्षेत्रोपलम्भ एतावत्कालोपलम्भः एतावत्कालोपलम्म तावत् क्षेत्रोपलंभइत्यस्यार्थस्य प्रकटनाथ गाथाचबु ष्टयमाह अङ्गलेत्यादि अंगुलमिह क्षेत्राधिकारात्प्रमाणांगुलमभिग्टह्यते अन्ये त्वाहुरवध्यधिकारादुच्छ धांगुलमिति आवलिका असङ्ख व समयात्मिका * खेत्तनिहिहो / अंगुलमावलियाणं भागमसंखिज्जदोसु संखिज्जा अंगुलमावलियंतो श्रावलिया अंगुलपुत्तं३ प्रकारके तेवली माछलो संसारमाहि वलयाकार न हुदू वाकी सर्व भाकार हुई अने अवधि जाननु देखको वलीया पाकारे पणिहवे वली विशेष मा गले कहीसि सजे अग्निकायना जीवते सूच्चा पनेवादर संघलाईव० घणां जीव पग्निना ते पनितनायने बारे सोडू तिहां मनुष्य पणा हवे तिहां IMWWWINNIWWWWWWWMMNEHNI सूत्र भाषा - For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 港赛業業業器兼茶器紫米装義業兼紫紫养業叢叢叢落关 चंगुलं चावलिका चांगुलावलि के तयोरंगुलावलिकयोर्भागमसङ्ग्य यं पश्यत्यवधिज्ञानी इदमुक्त भवति शेवतोगुलासंख्येय भागमाव पश्यन्कालत पावलिकाया अमा यमेव भागमतीतमनागतं च पश्यति उक्तं च खेतमसंखेन गुलभ गं पास तमेव कालेणं पावलियाए भागतीयमाणायंच जाणाई आवलि कायाश्चासंख्य यभागं पश्यन् क्षेत्रतोऽगुलासंख्य भागं पश्यति एवं सर्वनामि क्षेत्रकालयोः परस्परं योजनाकर्तव्या च त्वकालदर्शनं चोपचारेण दृष्टयन साक्षात् नखल चत्वं कालं वासाचादवविज्ञानी पश्यति तयोरभूतत्वात् कपि द्रव्यविषयश्चावधि: सतएतदुक्त भवति क्षत्रे कालेच यानि द्रव्या णि तेषां च द्रव्यागां ये पर्यायास्तान् पश्यतीति उक्त च तत्थेवयजदवाते सिंवियजति पज्जाया इय क्षेत्ते कालं मिय जोपज्जादव्यपज्जाए एवं सर्ववापि भावनौयं किया च गाथा चतुष्टये स्वयमेव योजनीया तथा हयो रंगुखावलिकयो संख्य यो भागौ पश्यति अंगुलस्य संख्य यं भाग पश्यन् पावलिकाया अपि सङ्ख्येयमेव भागं पश्यतीत्यर्थ तथा अंगुलं अंगुलमात्र क्षेत्र पश्यन् पावलिकांत: किञ्चिदूनामावलिकां पश्यति पावलिको चेत् कालत: पश्यति सहि क्षेत्रतोऽगुलटया चंगुलश्यक व गुलध्यक्त्वपरिमाणं क्षेवं पश्यति उक्तंच संख जगुलभाग भावलियाए विमुणइतभागं अंगुल मिह पछतो पावलियं तो मुणकालं आलियं मुगमाणो सम्पन्न खेत्तमंगुल युक्त्तमिति पृथक् त्वं विझतिरानवभ्य इति तथा हस्ते हसमाव क्षेत्र ज्ञायमाने कालतो मुड न्ति पश्यन्ति अन्तम हुत्त प्रमाणं कालं पश्यतीत्यर्थ: तथा कालतो दिवसान्तः किश्टूिनं दिवसं पश्यन् क्षेत्रतो गब्यूते गव्य त विषयो द्रष्टव्यः तथा योजन हत्थंमिमुहुरांतो दिवसंतोगाउ यमिबोधवो जोयणदिवसपुहत्तं पक्वतोपणवौसायो 4 भरहंमिश्रद्धमासो जब 器器跳跳業兼差兼職张器 MENMHIYEHEE अम्मिणिरते समय बहुजीव कहीये नि.से अग्निकायना जीवानां प्रदेशले ते एकेक पाकाश प्रदेशने विषे असंख्यात जीवाना प्रदेशव्यापी भाषा For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 器黑米飛器紫米影器辦米紫紫器架架梁器黑米諾张 रह्याले ते केतलाकले तेकहेछ जे समय एकप्रदेश एक पाकाश प्रदेशमाहि थी काढतातो असंख्याती उत्पणी काललागे एतला पग्निकायना जीवाना प्रदेश एकेक पाकाथमध्ये एकेक जीव पग्निनो मूकतार एकलोक भरा तिसा पसंख्याता लोकभरार भगी लोक प्रमाणे अग्याता मंडवा अलो कनादेखे नेमाटे सु०भली परे खेल क्षेत्र स०सर्वदिथि विदिथिने विषे प.उत्कृष्टो अवधि म्यानतु धनी उत्कृष्टो अवधि म्याने करीने उतकटो एतलो क्षेत्र जाणे देखे तेकेच्यो देखे तेभग्गी हिवे काल थकी अने क्षेत्रथको देखवानो विचार कहेछ जे खेत्रथकी भांगुनना पसंख्यातमो भागमाल बाणेदेने मा तेकाल थकी आवलौना असंख्यातमा भावना कालनी भागली पाली वात भली मुंडी सुभ असुभ ते सर्व कहे 1 भावली जे खेत्र थकी भी गुलनो 20 संख्यातमो भागमात्र खेत्र जाणे देखे से काल थकी पावलीकाना संख्यातमा भागना कालगी आगली पाचलीवान कहेछे 250 बलो ने खेव थकी एक चंगुल मात्र खेव जाणे देखे मा०ले काम की भावकीना काल यकी अंतो का एकचोरी पागली पास की बात कहे के पापकी * जे खेत्र थक्की पृथक पांगुल मात्र खेत्र जायो देखे पा० तेकाल थकी पावलिकाना संपूर्ण कालना वरूपनी सर्व भागली पाळली वात कहेछे १०वकी % क्षेबदखे तेमु०काल थको मुहुर्त माहिली 2 भागली पाचली बात कहे तथा वली क्षेत्रथको पृथक पाथ क्षेत्रदेख तैकाल की पुरा मुहमी कालनी पागली पाकली बात कहेछे दि०गायली क्षेत्र यकी एकगार हेत्व देखे नैकाल थकीदि० एक दिन मारिलौर वातकहे. तथावती क्षेत्र थको पृथक गाउ क्षेत्र देख ते काल थकीदि. संपूर्ण एक दिननी भागलोषाछत्ती सर्ववात करके या सर्व जानवावोवली जो. येत्यथकी एक योजनमान क्षेत्र देखदि० नेकालयको पृथक दिवानी पागलीपावकी बातकहे प. बसोवथकीप० 25 पचीसजोजन क्षेत्र देखे प.तेकालयकी पक्ष मारिलौर आगल पाछलो वातकहे 10 एमबधत 2 भ० वली क्षेवथकी पांचसे जोजन कपीस जोजन छकलानो सर्वभरत क्षेत्रदेखे तेकामथकी पईमास पूरापक्षनी EXHENTINENEMNEHAHNEKHEN For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagarsun yanmandie योजनमावंचव पश्यन् कालतो दिवस पृथक्व पश्यति दिवसथक्वमानं कारं पश्यतीत्यर्थः तथा पच्चान्त: किचिन पच्च पश्यन् नेवतः पञ्चविंशति * नंदी टी० योजनानि पश्यन्ति भरहमित्यादि भरने सकलभरतप्रमाणे चत्वावधौ कालतोऽईम सउक्तः भरतप्रमाणं क्षेत्र पश्यन् कालतोऽतीतमनागसं चाहमामं पश्य तीत्यर्थः एवं अंबहोपविषयेऽववी साधिको मास: कालतो विषयत्व न बोहव्यः तथा मनुष्यलोके मनुष्यलोकप्रमाणाबविषयावधी वर्ष संवत्सरमतीतमना गतं च पश्यति तथा रुचक्राख्या बाह्य होपप्रमाण वविध येवधौ वर्षे पृथक्त्वपश्यन्ति तथा संख्य ज्ज त्यादि सङ्ख्यायत इति कख्य यः स च वर्षमाथेपि भवति ततस्तु शब्दाविशेषणार्थ कि विधिनष्टि संख्थ व कालो वर्षसम्वात्परोवेदितव्यः तस्मिन संख्य येकाले अवधि गोचरे ससि चवत सस्यैवावधेर्गोचर तया द्वीपाच समुद्रासमपि संख्यया भवति अपि शब्दानाहामेकोपि महतएकदेशोपि किमुक्त' भवति सख्ये येकाले पवधिना परिविद्यमाने चबमष्यत्र * प्रज्ञापकापेक्षया मख्य य जीपसमुद्रपरिमाणं परिच्छद्य भवति ततो यदिनामात्तस्यावधिवत्पद्यते ताजमहीपादारभ्य कला याहीपसमुद्रातस्य परि छ द्या अथवा बाह्य दीपं समुद्रे वा सङ्ख्य य योजना विस्त ते कस्यापि तिरश्च सख्येवकालविषयोवधिकृत्पद्यते तदा स यथोक्तचनपरिमाणं तमेकेक द्वीपं समुद्र वा पश्यति यदि पुनरसा व योजनविस्त ते स्वयंभूरमयादि के हौपि समुद्र वा सो यकासविषयोवधिः कस्याप्य त्पद्यते तदान समागुनपरिमाण होमिसाहियोमासो वासंचमणुयलोए वासपुहतंचस्यगंमि 5 संखिज्जमिउकाले दौवसमुद्दाविहुति संखि घातकहे जं. वली जेनेत्रथको प्रमाण घणु लाखजो जननोसर्व जंबूहीपनो खेबजाये देखे तेकालथको सा. झाझरा एक मासनो आगली पाळली भाषा सर्ववात कहके 12 वा० वली क्षेत्रथकी 45 लाख जोजननो सर्वमनुष्य क्षेत्रदेखतेवे समुद्र अढीहीप सर्वदेखे तेकालयको वा वरस एकनी सर्ववात 器张器器茶器紫米米米米米米米米米器器器器器米 米諾米浆器器端米米米米米米米米米米米米 For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 諾諾諾器器梁諾諾諾諾諾器器需器器諾諾洪榮兆業辦業 तस्यद्वीप यसमुद्रस्य वा एकदेशंपश्यति इहतमनुष्यवाह्यावधिरिवकञ्चित् तथाकालेअसङ्ख्येयपल्योपमादिलक्षणे अवधिविषयेसतितस्यैव सङ्ख्य यकालपरि केदकस्या वधे:क्षेवतयापरिच्छे द्याद्वीपसमुद्रभाव्याविकल्पनीया भवन्तिकस्यचिदसा याकस्यचित् सय थाकस्यचिदेकदेश इत्यर्थःयदाइहममुष्यस्यास्य यकालविषयोव विरुत्पद्यते तदानाममय या हीपसमुद्रास्तस्य विषयः यदा पुनहितीपे समुद्रे वा वर्तमानस्य कस्यचित्तिरचोऽसङ्ग्य य कालविषयोवधिमत्पद्यते ताई तस्य सोश हीपसमुद्राः अथवा यस्य मनुष्यस्थासक्य य कालविषयो जायते तदानौं तस्य स्वयं भूरमणहीपय समुद्रस्य एकादशो विषयः स्वयं भरमणविषयम नुष्यबाच्यावधे वा तदेकदेयो विषयः शत्रपरिमार्थ पुन ये जिनापेक्षया सर्वत्रापि जंबडीपादारभ्यासङ्ख्य य द्वीपसमुद्रपरिमाणमवमेयं तदेवं यथाक्षेत्र ___ज्जाकालंमि असंखिने दोवसमुदायभयव्वा 6 काले चउर हवुडो कालोभयखित्तबुडौए बुडीए दव्वप कहे१३ वा. बली जेनेत्रथको रुचकहीपलगे क्षेत्रजाणे देखे तेकालथकी वा० पृथकघरसनौ पागली पाछली वातको 14 5 दी• तेहक्षेत्रथको सं० संख्याताद्वीप मंख्य ता समुहदेने 15 तथासंख्यातादीप देखते संख्याता कालनी वातजाणेकहेदी० एकसमुद्र संख्याता योजननुदे खेतथाद्वीप मध्येउपनुतदा * संख्याता समुद्र संख्यातायोजनलगे देखयोक ह्यो तेजिहाँ अवधिम्यानक तिहाधिदर्सननिचयछे अनेअवधिदसनहुषे टिहांचवधियाननी भजनातेमाटे अवधि म्यानमाथे अवधिदर्शन लेबोदी यी ने क्षेत्रथकी असंख्यातारख्याता ही समुद्राल गेदेख तेही संख्याताहीपसमुद्रदेशनेतना जोजन असंख्याता * जहुवे तेभणीभ० भजनामकीछे ते कालयकोपणि असंख्याताकालनी आगलीपाछलीवातकहे के पणिधर्मास्तिकायादिक१० बोलकेवल ज्ञानविनाजाणेनही का• एक कालनी हिडतीयको द्रव्य१ क्षेत्र काल३ पर्याय४ एकच चाराईवस्तच्यारांद्रव्यांनीवु० वृद्धिथाइ तथावलोजे खेत्रनीदिये तिबारेकाका 茉器黑米諾諾飛端装张张张紫米米米米米米悲業蹤器 भाषा For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kailasagasun Gyanmandir रंदो टी. * दृट्वौ कालहिः कालटड्सौ च यथा च वहिस्तथा प्रतिपादितं सम्प्रतिद्रव्यञ्च बकालभावानां मध्ये यडाडौ यस्य दृष्हिरुपजायते यस्य च न तदभिधित्सु * राम काले इत्यादि कालावधिगोचरे वह माने वईमानेव तष्ण द्रव्यचन कालभावाना तिर्भवति तथा वख विः च हिमास्यां सत्यां कालोभज * * नीयो विकल्पनीयः कदाचिदईते कदाचित्रच ह्यत्यन्त सच्म कालस्तु तदपेक्षया परिस्थ रमतो यदि प्रभता व हिमातो बहते शेषकालनेति द्रव्य * पर्यायो त नियमतो बढे ते पाहच भाष्यकृतकाले पवमाणे सब्बे दव्वादोपवति स्खेत्ते काले भयो बट्टति उदव्वपज्जाया 1 तथा द्रव्यच पर्यायश्च द्रव्य पर्यायौ तबोटहो सत्या सर्व विभक्तिलोप: प्रारूत भेल्याभजनीयावेव च से कालौ तु शब्दएव कारार्थ: अभिन्न कमसार्थ व योजित: विकल्प चायं कदाचि तयार छिर्भवति कदाचिन यतो द्रव्य वादपि सूच्म एकस्मिन्नपि नभ:प्रदेशेऽनन्तस्कंधावगाहनात् द्रव्यादपि समपर्याय: एकस्मिन्नपि द्रव्य नन्तपर्याय ज्जव भयव्या खेत्तकालाबो 7 सुमोयहो कालो तत्तो सुहमयरयं हवद् खित्त अंगुलसेढीमिते उसप्पिणियो लनीभजनाहुषे एतलेजे क्षेत्रनी राहोताकालनीभजनातवे तेबांधे अथवा न बांधेचनेद्रव्य / क्षेत्र 2 पर्याय३ तीनानी निश्चय हयथा य० जेद्रव्यचने प० पर्यायहिताथक, ते परमाणु थादिक वधताथकाद्रव्य पनेपर्यायवेडवधेः खि० चेवनी अनेका० कालनी भजनाजाणवायांधे तथान पातेभणीभा० * भजनाकहीछ पुभ० भजनाजा वीखि खेवनीका० कालनीपणि एतलेद्रव्यथको परमाणुयादिक भावतेवर्णादिक पर्यायवधता क्षेत्रनुजागा बुवधे तथानवधे पणिदूमजकालनुजाणवृषधे तथान पविधेएत लामाटेजे चनंतप्रदेसीओसंध एक आकाश माहिसमाई अनेएक परमाण मांहि अनंत गुणकालादिकवर्ण नापीयहवे अहिषलो दूहाए जनो चापणुविशेष देखाडेने सु० सूचप्रथमतोहो हुका समयादिकाल 1 त तेहथकीम० मुमत हुयेषि. 諾諾米、黑米黑米深器器需諜諜罪端器器器米米米米 For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyarmandie नंदी टी. संभवात् ततो द्रव्यपर्यावरही पत्रकाली भजनीयावेव भवः द्रव्येच बईमाने पर्यायानि यमतो बहने प्रतिद्रव्य सय यानामसय यां वावधिनापरिच्छद सम्भवात् पर्याये तब माने द्रव्य भाज्यं एकचिवपि दृष्य पर्यायविषयावधि द्विसम्मवात् माह च भाष्यकत् भयपाए कालाए परिवते सुदव्य भाधेस दवे व भावा भावे दवतु भयगिज्ज अवाह ननु जघन्यमध्यमोत् कृष्टभेदभिन्न योरवधि मानसम्बन्धिनो क्षेत्रकालयोरंग लावलिका असंख्य व भागादिरूपयोः परस्परं समयप्रदेशसंख्यया किं तुल्यत्वमुतहीनाविक त्वं उच्यते कौनाधिकत्व तथाहि भावसिकाया अख्येव भागे जघन्यावधिविषये याम न्तः समयास्तदपेक्षया चंगुलस्यासंख्य य भागे जघन्यावधिविषयएव ये नभः प्रदेशात असख्य यगुणाः एवं सर्ववाप्यवधिविषयात्कालादसंख्य य गुणान्यमय * विविषयस्य क्षेत्रस्यावगन्तसं वक्तं च सव्यमसंखेजगुणं कालायोखेत्तमोहिविसयंत अवरोप्परसंबईसमयप्पएसप्पमायां अथचो त्यस्य त्वं कालादख्य य * गुणता कथम वसीयते उच्यते तत्र प्रामाण्यात् तदेव सत्रमुपदर्शयात सुद्धमोय इत्यादि मचम: अक्षयो भवति काल: च शब्दो वाक्य भेदकमोपदर्शनार्थो यथा सच्चस्तावत्कालो भवति यथा उत्पलपत्नशतभेदे प्रतिपत्रमसंख्येया: समया: प्रतिपाईने सत: सच्चाः कालमा मादपि कालात् सच्चतर चेव भवति यस्माद गुलमाव क्षेत्र प्रमाण गुलेकमावे श्रेणिरूपे नमः खंड प्रतिप्र देयं समयग शनया असंख्य या भवसर्पिण्य सीताराख्याता: इदमुक्त भवति प्रमाणां 米米米米米米米米米諾諾米諾諾光點點米米米 端業諾諾諾米紫米紫米米米米米米米米米 यसंखिज्जा 8 सेतं वड्डमाणयं ओहिनाणं३ सेकिंत होयमाणयं मोहिनाणं होयमाणयं मोहिनाणं अप्पसत्य हिंध शेवतेथेत्रसूक्ष्म किमडवेकालधक तेभणीदेखाडे छेत्र चांगुलमावरकचाकाथनीस सेणिहाईतेयनामाकाथप्रदेशके तेसमयअपहरतार अवसणं पोष. असंख्याती लागे तेभणीकालयको लेखेवसझते एकेर पाकाथप्रदेशी प्रमुख संख्यातापसंख्याता अनंतप्रदेसोपंध पताछे तेभणीद्रव्यमुच्चय For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun Gyanmandir 未米諾諾諾誤洲洲調諾諾端端端米諾諾諾米米米米諾諾 गुलै कमात्र एकै क देश श्रेणिरूपे नमः खण्ड यावन्तोऽसंख्य या स्ववसर्पिणीषु समयास्तावत्प्रमाणा: प्रदेशावर्तन्ते ततः सर्वत्वापि काक्षादसंख्येयगुणं शेत्र क्षेत्रादपिचानन्त गुण द्रव्य द्रव्यादपि चावविविषयाः पर्यायाः सख्य यगुणा असंख्य वगुणावा उक्त च खेतथिमिस्तिोदव्यमर्थतगुगिणतं पएमेर्षि दये किंतो भ.गो संखगुणो असंवगुणि मोबाः / मेतमित्यादि तदेतदीमानकमवधिज्ञानं सैकिंतमित्यादि अश किं तत् कीयमानकमवधिज्ञानं मूरिराह चीयमानक मवधिज्ञानं कथंचिदमाप्त' सत् अप्रणोष्यध्यवसायस्थानेषु वर्तमानस्याविरतसम्यग्दृष्टवर्तमान चारितस्य देशविरतादेः संक्षिश्चमानचारित्वस देशविर तादेः सर्वतः समंतादवधि: परिषीयते पूर्वावस्थातो हानिमुपगच्छति तदेतत् हौवमानकमविज्ञान में कितमित्यादि भय किं तत् प्रतिपाति अविनानं उझवसाणवाणेहिं वडमागास्म वट्ठमाणचरित्तस्म संविलिस माणस्म संकिलिस्म मागचरित्तस्स सव्यो समंता श्रोही परिहोयइ से होयमाणयं ओहिनाणं 4 सेकित पडिबाइ अोहिनाणं पडिवाइयोहिनाणं जम जहणणं अंगुलस्म नेहथकी पर्यायसुच्यते किमतेइम जेपरमाणुधादिक माहिवर्णादिक पर्दवा अनंताले नेभशीद्रव्यपर्यायसुच्या 48 मे० तेएमवाय ईमान उ. अवधिम्यानना भेदकह्या३ से तेकि कुणकेहयोही हौयमानउ० अवधिम्यांनडियको विपरीतजाणथोर प. अप्रशस्तमनना पाड्यापरिणाम करीनेच अध्यवसाय भूडाएकवा परिणामाकरीनेउ नवधिग्यानी परिणामनाडा० स्थानकच दृयतथा परिणामे पनेव० वईमानेजछेच चारिखना परिणामवर्तताथ कामाठालोणा मध्यवसायथायवे या तिवारपछे सं० चोणाचिनश्तेि मेलमध्यवसायवधता जावयधिचानना सं० चोखामकीवाचा. चारिखनाया वसायतियोकरीने मला परिणामाकरी चारित्रपालताबकास सर्वदिसिसर्वविदिसानेविषेत. पधिम्यानः प. निपामेचीणोपडे मे लेती. 器業業業养業業紫紫菜养業業聚苯苯少業落差差異 भाषा For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - नंदी टी 業器兼業農業業職能养米諾諾諾紧業部影器来张张業業需 मूरिरा प्रतिपात्यवधिनानं यत अवधि ज्ञानं जघन्यतः सर्वस्तोकतया अंग लस्या संख्थे यभागमा संख्यभागमात्र वा वालाग्रस्थक्त्वं बालिक्षां वा वा लाग्राटकप्रकमाणां लिक्षाध्यक्त्व वायका बालिवाष्टकमानां यका पृथक्त्वं वायूकाटकमानं बवष्टथक्त्वं चांगलं वा चंगुलष्टथक्त्व' वा एवं या बदुत्कर्षण सर्वप्रचर तयालोक रहा उपलभ्यप्रतिपतेत प्रदोष दूब नाशमुपयायात् तस्य तथाविधक्षयोपशमजघन्यत्वात् तदेतत् प्रतिपात्यवधिज्ञानं शेषं सुगम अखिज्जयभागंवा संखिज्जयभागं गावालगंगा वालग्ग पत्तंबा लिक्खंया लिक्वपत्तवा जूवा जूयपुहत्तवा जवंवा जबपहत्तं वा अंगुलवा अंगुल हत्तं वा पाउवा पाउपुतंवा विहत्थिंवा विरुत्थिपुत्तंबा रणिंवा रयणिपुतं वा कुत्थिंवा कुत्थि पुत्तं वा धणु वा धणुपुतवा गाउयंवा गाउयपुत्तंबा जोयणवा जोयणपुडत्तं वा जोयणसयंवा हीयमान:उ० अवधिनान४ से. तेपथदिवेकुणप० पाछोपडे तेउ अवधिनानकहीयेहगोतमः अवधिम्यानजघन्यमांगुलनु असंख्यातमोभागदेखेउतकृष्टो पाखोलाक देखोने क्षणमात्र माहिदीवानी परिउहाइ जायते इमज जेहभणी इहोज जघन्यतोम० अंगुलनो असंख्यातमोभाग मात्र देनेवा अथवा इहवाशब्दसजायगा आगलापदनी दृड्यभणीजाणवो सं० संख्याता अंगुलनोभाग मात्रक्षेत्र देने वा० अथवा:वा. वालाग्रप्रमाण देखे 2 वा. अथवा पृथक्वाल प्रमाणजेतलोखेत्र देखे 4 वा अथवा लोखप्रमाणखत्र देखें 5 वा अथवा लिखपृथक् लौषप्रमाणनेत्र देख वा अथवा जनप्रमाणपत्र देखें वा० अथ वा: ज प्रथा प्रमाण पत्र देख वा० अथवा ए० एमज जवप्रमाणख व देखेर वा अथवा न थक जवमान देख 1 अथवा१० अं• अगुलमात्र देख 11 अथवा अध्यक आग ल प्रमाणवे न देखे 12 वि० 12 मांगु लनी विहथप्रमाणखे न देख वि० पृथक् विथ प्रमाण व 諾諾諾羅器茶業港業業茶業器羅業業業業蒂蒂諾義業 भाषा For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir टीकानास्ति नंदी सूब जोयणसयपुत्तंवा जोयणसहस्संवा जोयणसहस्मपुत्वा जोयणलक्वंवा जोयणलक्वपुतंवा जोयणकोडिंवा जो यणकोडिपुतंवा जोयणकोडाकोडिंवा जोयणकोडाकोडिपुतंवा उक्कोसेणं लोगं वा पासित्ताणं पडिवएज्जा सेतं भाषा 業業業業業茶業業兼差兼業業兼差難兼差兼論需带紫素; देख 14 २०२४ांग लनी एकहाच प्रमाणे खेत्र 15 र० पृथक हाच प्रमाणे 2 साथ थी लेड्ने / हाथ प्रमाणे चव देख 16 वा. अथवाकु. वेहाथ प्रमाणकुचि एतलो व ब देख१७ पथवा कु० तथा पृथक कुक्षिप्रमाण खबदेखे 18 वा अथवाध० धनुष्यते 4 हाथप्रमाणखत्र देख 15 वा अथ वा ध० पृथक धनुष्यप्रमाणे तेर धनुष्य यौले 45 धनुष्य ताइव देखे 20 गा० पृथकगाउ प्रमाणखत्र देख 21 अथवा 22 जो एक जोननप्रमाण * खेत्र देखे 23 अथवा 23 जो पृथक बोजनप्रमाणे खेत्र देखे वा० अथवा 24 जो• एकमो जोजन प्रमाणे खेत्र देखे अथवा जो० पृषक सो जोजन / नेछ सो थी लेडू / सो जोजनप्रमाणे खेत्र देखे अथवा 25 जो एकहजार जोजन प्रमाणे खेत्र देखे वा अथवा 27 जो पृथक हजार जोजन प्रमाण खेत्र देखे वा अथवा 28 जो लाख योजन प्रमाणे खेव देखे 28 जो• पृथक लाख जोजन प्रमाणे खेत्र देखे 21 अथवा 30 जो. कोडि जोजन प्रमाणे खेत्र देखे वा• अथवा 31 जो• पृथक कोडी जोजन प्रमाणे खेत्र देखे अथवा 32 जो० कोडा कोडोजोजनप्रमाण खेवदेखे या अथवा 33 जो पृथक कोडाकोडी जोजनप्रमाणे खेवदेखे अथवा 34 जो० संख्याता कोडाकोडि नोजनप्रमाणे क्षेत्र देवा.* अथवा 35 जो पसंख्याता जोजननी कोडाकोडी प्रमाणेषेत्रदेखे अथवा: च. उत्कष्टोलो• लोकसर्व 14 राज प्रमाणे पावलोकने पा.. * देख देखीनेपछे क्षणमात्रमाहि प. दीवानीपरि उल्हाहौजायेपाको पडिजादू 37 से तैएप पाडिवाई उ अवधिम्यानकह्यो५ से० तेचहिये किं. 諾梁崇深器器装諾器諜米諾諾諾誰業器架業諾米米米諾業 For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. 器器杀器米諾米諾米器器器米諾諾諾諾業架 नवरंकुचिहिस्तप्रमाणाधनुचतुर्हस्तप्रमाणं पृथक्त्वं सर्ववापि हि प्रमतिरानवभ्य इति सैद्धांतिक्यापरिभाषया दृष्टव्यं से किं तमित्यादि पथ किं तदप्रति पात्यवधिज्ञानं त्रिराइ अप्रतिपात्यवधिज्ञानं येनावधिज्ञानेन अलोकस्य सम्बन्धिनमेकमण्याकाशप्रदेशं पास्ता बहुना कायप्रदेशानित्यपि शाब्दार्थ पश्येत् एतच्च सामर्थमावमुपवयं ते नत्वलोके किंचिदष्यवधिज्ञानस्य द्रष्टव्यमस्ति एतच्च प्रागेवोक्त तत भारभ्याप्रतिप्रात्या केवलप्राप्त विधिज्ञानं अयमव* भावार्थः एतापति क्षयोपशमे संप्राप्ने सत्यामाविनिहतप्रधानप्रतिपक्षयो धनपतिरिव न भवः कर्मशवणा परिभ्यते किन्तु समासादिति सावदासोकजयोड प्रतिनिहत्त: गेषमपि कर्मशत्र सनातं विनिर्जित्य प्राप्नोति केवलराज्यत्रियमिति तदेतदप्रतिपात्यवधिज्ञानं तदेव भुक्ताः षडप्यवधिज्ञानस्य भेदासम्प्रति द्रव्याद्यपेक्षया अवधिनानस्थ भेदान् चिन्तयति सं समासमो इत्यादि तत् अवधिनानं समासत: संक्षेपेण चतुर्विध चतुःप्रकारं प्रचप्त तद्यथा द्रव्यतः पडिवाइझोहिनाणं 5 सेकिंतं अपडिवाइ ओहिनाणं अपडिवाई बोहिनाणं जेणं अलोगस्म एगमवि भागासपएस जाणद् पास तेणपरं अपडिवाहू ओहिनाणं से अपडिवाइ भोहिनाणं तं समास चउव्यिहं पन्नत जहा द कुणास ने अपडिवाई तेपाछोपडेनहोर उ. अवधिम्यानकिमा कहीयेर जे जिणेअवधिग्याने करीनेय. सर्वचोक देखीनेपले अलोकए• एकजभा. प्रकाश प्रदेशनेजाणेपा देखे ते ते उपराति अ० अपडिवाइ करौदेखेएतलेतेश्यांन पायो यकोनजादू तेजिमप्रभातीप्रकाशहोताहोतासगीजाइति महापिण अवधम्यानकरीने अलोकनो आकाशयबदेखें देवता केवल ग्यानरूपसुर्य उगी भावतेअपडिवाई अवधम्यानजा जाने सं• ते अवधग्यान * नासं संखे पथौ समुचय: च. च्यारभेदतेहना प• प्ररुप्यातं. ते जिमछतिमकहेले द्रव्ययकीख. यवथकीका कालयको भा० भावथकी त• तिहांद 样养能装器維諾养業兼差業業苯基联苯聚器装器器装業者 For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir area नंदी टी. 器器器器器器器器器米器器諾器器器器器深紫器器壁 त्वत: कालतोभावतश्च तत्रव्यतो गमितिवाक्यालङ्कारे अवधिनानीजघन्येनापि भावप्रधानोयंनिर्देश:सर्वजघन्यतयापि अनन्तानिरूपिव्याणिजानातिपश्य तितानि च तैजसभाषा प्रायोग्यवर्गणामपान्तरालेवर्तीनि द्रव्यागिउत्कर्षत: पुन:सर्वाणिपिद्रव्याणि बादरसूक्ष्माणि जानातिपश्यतितत्रज्ञानं विशेषग्रहणा त्मदर्शनसामान्यपरिछेदामकं चाचचूर्णिकृत्आणत्तिणाणं तत्यजविसेसम्महणंमागारमित्यर्थः पासइत्तिदंससामन्त्रग्गडणं तदसणागारमित्यर्थःश्रा हादौदर्शनंततोज्ञानमिति चकम:ततएनं कर्मपरित्यज्य किमर्थप्रथमंजानातीत्युक्त उच्यते इसळलब्धय:साकारोपयोगोपयुक्तस्योत्पद्यन्ते अधिरपिलब्धिरुप वर्ण्य तेततसप्रथममुत्पद्यमानो ज्ञानरुपएवोत्पद्यते न दर्शनरूपस्तल कमेयोपयोगप्रकृते नोपयोगानन्तरं दर्थ नरूपोपीति प्रथमतोज्ञानमुक्त पञ्चायनंथ वाइहाध्ययनेसम्यगज्ञानं प्ररूपयितुमुपकांत यतोनुयोगप्रारम्भेऽवश्यं मङ्गलाय मानपञ्चकरूपो भावनंदि वक्तव्य इति तत्परूपणार्थमिदमध्ययनमारब्धतत: स म्यग जानमिह प्रधान न मिथ्या ज्ञानं तस्य मालल्यहेतुत्वायोगाद्दर्शनं त्ववधिज्ञानविभङ्गसाधारणमिति तदप्रधानं प्रधानानुयायी च लोकिककोलोकोत्तरश्च मार्गस्तत: प्रधानत्वात् प्रथमं ज्ञानमुक्त पश्चाद्दर्शन मिति तथा क्षेत्रतोऽवधिज्ञानी जघन्य नांगुलासययभागमुत्कर्षतोऽसङ्ख्य यानि अलोके लोकप्रमाणानि क्यो 1 खेत्तो कालो 3 भावो४ तत्थदव्वश्रोणं श्रोहिनाणो जहन्नणं अणंताई रूविदव्वाईजाण पासद् उ कोसेणं सब्वाई' रूविदव्वाईजाण पासइ खेत्तत्रोणं श्रोहिनाणो जहणणं अंगुलस्म असंखिज्जाई भागं जाण द्रव्यथकी तो अवधिम्याननोधणीच. अवधभ्यानेकरौने जनघन्य: अ. अंगुलनो प० असंख्यातोभाग: ना० जाणेपा० देख उ० उत्कृष्ट स० सर्वरूपी द. द्रव्याने जा. जाणे पा० देखने क्षेत्रको उ० अवधगानी अवधिकरीन. जघन्यः प. चंगुलनो अ. असंख्यातोभाग: जा• जापा० देखें उ० 洗米器张紧器端端誰器器器器器諾器紫米諾諾諾器 भाषा For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahajan Aradhana Kendra www.kobaithang Acharya Sher Kallassagarsun Gyarmandir भदौ टोचतुहेशरवात्मिकानि खण्डानि जानाति पश्यति कालतोऽवधिनानी जवन्य नावलिकाया असंख्य यभागमुक-तो असंख्य या उत्सपिंगावसर्पिणी बसण्य 172 * योवत्सर्पिणी प्रमाणमतीतमनागतं च कालं जानाति पश्यति भावतोवधिज्ञानी जघन्य नांतानुभावान् पर्यायान् आधारद्रव्यानंतत्वात् नतु प्रति द्रव्य संस्थ * वामसंख्य वानां वा पार्यायाणां दर्शनात् उक्तं च एगदव्वं पेत्य खंधमणु वासपज्जवेतस्म उनोसमसंख्य जे पेच्छई कोई उत्कर्षतोयनन्तान् भावान् जाना तिपश्यति केवलं जघन्यपदादुत्कृष्टपदमनन्तगुणं पाउच चर्णिकृत जहचपयायो उदोसपयमणंतगणमिति सर्वभावाणमणंत भाग' जागा पासवृत्ति ता इपासइ उकासेणं असंखिजा अलोगे लोगपमाणमित्ताइ खंडाइ जाणइ पारुद् कालोणं श्रोहिनाणोपरन्ग श्रावलि अाए असंखिज्जद् भागं जाण पासद् उक्कोसेणं असंखिज्जायो उसप्पिणीयो अवसमिणौत्रो अईयमणागयं च कालं जाण पास भावोणं श्रोहिनाणी जहन्नणं अणंत भावे जाणइ पासद् उक्कोसेण वि अणंते भावे जाण * उत्कृष्टतो च. असंख्याता प. जेअलोकमध्ये पलोकना लो० लोकप्रमाणे ते एकलोकएहवा अलोकना आकाशनाक्षेत्रना ख• खंडाने जा० जाणेपा. भाषा देख 2 का कालयको उ• अवधिग्यानी अवधग्यानकरी न जघन्यतो भा. भावलीकाना अ. असंथातमाभागना आगली पालीवात सर्वजाणे अ.पा. देख अवधदर्शने करी देखें उ० उत्कृष्टोतो अबधग्यान अवश्वदर्शनकरी अ. असंख्याती उ. उत्सर्ण गोलगे अ० असंख्याती अवमर्षिणीनाकाल नी: अ. अतीतकालनी तेपाली: अ अगामीयाका कालनी ते जा बेडकालनी वातने जाणे पा. देखें 3 भा० भावथको उ० अबधिग्याननोधणी अवधिकरीने ज• जघन्यः प. वर्गादिक अनंताभाव जा जाणे पा. देख उ. उत्कष्टोते पिणमोहिनाणी प. अनंताभाव वर्णादिक जा• जाणे पा. 器器器聚器端端端需柴米米米諾諾諾諾諾諾米 器学器器米器孝器:點滿器器器器器器浴器器梁端架 For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailasagarsun Gyan and नंदी टी AI 等需猪养繼器能靠業職業叢叢點叢叢叢業带業兼差兼器 नपिचोत्कृष्टपदवर्तिनो सर्पभावानां सर्वपर्यायाणामनन्त भागकल्पान् जानाति पश्यति तदेवमवधिज्ञानं द्रव्यादिभेदतोष्यभिधाय साम्प्रतं संग्रहगाथा माह मोही इत्यादि एषोऽनन्तरोऽवधिर्भवप्रत्ययतो गुणप्रत्ययतश्च वर्णितो व्याख्यात: पाठान्तरं वधि योदुविहोति वर्णितो द्वि प्रकारातस्य च भवगुण प्रत्य वतो द्विविधस्यापि वहयो विकल्या भेदास्तद्यथा द्रव्ये द्रव्यविषयाः कस्यापि कियत्व्य विषयति द्रव्यभेदाझेदस्तथा क्षेत्र क्षेत्रविषया अंगुलासंख्य यभा गादिक्षेत्रभेदात् काले कालविषया श्रावलिकासंख्येय भागादिकालभेदाच्च शब्दानावविषयाच कस्यापि कियन्तः पर्यायाविषय इतिभावभेदो दिः तत्र जघन्य पदेप्रति दृष्य चत्वारोवर्ण गंधर स स्पर्शलक्षणा पर्यायादौ पज्जवेदुगुणिए सव्वजहन्न गापेच्छएदेउ बबई आचउरोइति वचन प्रमाण्यात् मध्यमतोऽनेक संख्य भदभिन्ना उत्कर्षतः प्रतिद्रव्यमसंखेयान् नतु कदाच नाप्यनन्तान् यत पात भाष्यका नाणं तमेच्छा कदया तदेवमवधि पास सध्यभावाणं अणंत भाग जाणइ पास अोहिभवपच्चो गुणपच्चई ओय बगियो दुविहो तस्मयबहुविगप्पा दव्ये खेत्त यकालेय भावय 1 नेरद् अदेवतित्थं कराय ओहिस्सबाहिरा हुति पासंति सञ्चअोखलु सेसादेसेण पास देख स. सर्वभावते जे केवलम्याने करीने देख ते सर्वभाव अ. तेहनो अनंतमोभागमात्र जा. जाणे पा० देखें हिवलीएचज सर्वपा छलासमा नौवेगाथाकहेछ उ० अवधम्यानमार प्रकारकह्याते कुणर तेकहेछे भ० एकतोभव प्रत्यय अवधिज्ञान उपजेते कपियो गु० वीजोगण प्रत्ययअवधम्यानते भलोमध्यवसायरुपजेतेकडीयो० तेनारकीर देवतार नेभवप्रत्ययतिथंच मनुष्यनेत भलार गुणाकरीने उपजेमदोयर भेदकरी नेतेपने देखवानापिण * शव• घणाभदकह्यात तेसर्वभावभेदजाणवावली द्रव्यथकौखि० खेबंधकौर का कालयकोश्भावथको एy भेदकह्यांक 1 एहवागाथानोयर्थछने नारको 能带非難灘灘灘灘器業需能離非雜器菲諾諾誰誰誰管 भाषा For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी भाषा 174 諾器器器器器樂業諾業競業業業器器带羅諾號號號樂器 नोभने दे देवतानोमायोति तिर्थकरहवे तेहनेअवधिम्यांन हो इतेहनेनार कीतिर्थकर३ देवता उ. अवधम्यानहुवे तिइनेवा० बाहिरपणिडवे पास इतेसर्वदेख तेभणीहवे सब्ब० सर्वथकोदेखे से खत्लेख निचयजाणवोते इहांगर्भयकीनी कल्यानेतीर्थ करादिककारणे अवधिगयानहवे तेमध्ये तीर्थ करअवधि ग्यानकरीमध्वः सर्वदिशिपा- देखे भनेवलीसे शेषवीना सर्वजीव अवधनाधणोदे देसथकी पा० देख 2 गाथार्थ तीर्थकर अवधिम्यानेकरी सर्ववाहिरला प्रदेशथी सर्वात्माना प्रदेसथोजाणि देने शेघदेशथकी देख से तेउ० अवधिपनिकह्यो 1 हिवेहांवलीसुलभ जाणवाभणीविशेषेलिसीये के नारकीने 1 दे देवताने 2 ति तिर्थकरने 3 भवधिज्ञानहो इत्तेसर्वश्वकोहो इतेसर्वथको देव गमक गर्भजमनुष्यनरगतिने कारणजीवछे तेमध्ये तीर्थ करअवधिज्ञानकरीने सर्वदिसि इदेखेअनेवीजा देशयोपिणदेखे बलीएक जीवनेभवधिज्ञानरहे तोउत्कृष्टोई छामट्टि सागरोपमताई रहेएअवधिज्ञान नाममात्र कारणमात्र कयोवाकी उदारिकाश्रीदेसथको पिणदेख तेकेतला खत्रलगे नेमांडियेले प्रथमजीवतीर्थकरनो नेहना अवधिचाननोप्रमाणतो च्यारगतिनो प्रमाणकहे के तेप्रथमनारकीनु अवधिज्ञानके तेहनौविधिलिखी येथे रत्नप्रभानारकोनो अवधिनानजघन्य३ गाऊ उत्कष्टो४ गाऊ सकरप्रभा मेजघन्य 3 तीनगाऊ उत्कृष्टो 3 साढात्रिणगाऊ वालुप्रभामांहि जघन्य गाऊ उत्कृष्टो३ गाऊ पंकप्रभामेजघन्य गाऊ उत्कृष्टोर भढीगाऊ धूमप्रभा मेजघन्य डेढगाऊ उत्कृष्टोर गाऊदेख तमप्रभामेजघन्य 1 गाऊ उत्कृष्टो१ दवढगाऊ खत्रदेख तमतमाप्रभानारको जघन्यबई गाऊ उत्कृष्टो१ गाऊ खत्वदेखे 7 एहनारको पाश्रीकह्योहिवेद सभवनपतिपात्रोकहेछ तेमध्येअसर कुमारनौजाति देवता१ सहजारवर्षना पाऊखानाधणीके तेजघन्यतो 25 पंचवीसयोजनखे नदेखे भनेउत्कृष्टोसंख्याता योजनसंखयातादीप समुद्रदेखे चनेसागरना पाऊधानाधणी उत्कृष्टोअसंख्याता योजनसंखधाताहीप समुद्रदेख नागकुमारमादि नवनीकायनीजातिना जघन्य२५ योजनलगे खेवदेषे उत्कृष्टोसंवद्याता योजनसंखयाता दीपसमुद्रलगे खेत्रदेवांणव्यंतर 米张業諾馨諾器张张张“恭狀张张崇諾器繼器装器 For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 175 नंदी भाषा देवताजघन्य 25 योजन उत्कृष्टा संखयाता दीपसमुद्र लगे देख जोतिषी जपन्यपणि संख्याता दीप समुद्र देखें उत्कृष्टोपणि संखधाता दीपसमुद्र देखे सोहम्म ईसाण देवलोकना देवता जघन्य आंगुलनो असंघातमो भागदेचे ते पाछिलो लीयो मावे के एतला माटे तेजे पाछिला भवनो अवविज्ञान अपर्यापती बेलाई होई ते माटेपछे भवप्रत्ययहोई उत्कृष्टो देखेतो बौछोतोपसंख्यातादीप समुद्रालगे देखेतेइमजेउंचोदेखे तोध्वजालगेदेखे नीचो देखेतो रत्नप्रभाटवबीनो हेठोलाचामांत लगे देखे बीछो जघन्य संख्यातादीपसमुद्र देखें उत्कृष्टामसंखयाता दीपसमुद्रदेख बीजा चउथा देवलोकना देवता उचो आपगी ध्वजा लगे देखे नीचो देखे तो वौजी नरकना हेठला चांत लगे देखे बौछा असंख्याता दीपसमुद्र देख पांचमा छट्ठा देवलोकना देवता 'चो आपणी धजा लगे देखे नीचो बीजी नरकना तलालगे देखे बौका असंख्या सातमा, पाठमादेवलोकना देवताउचो पापणी धजा लगे नीचो चउथी नरकना चर्मान्त तला लगे देखें उपरला च्यारि देवलोकना देवता उचो आपणी ध्वजा लगे नीचो पांचमी नरकावासानातला लगे देख * हेठला 6 ग्रेवेयकना दवता उचो धजा लगे नीचो छट्ठी नरकना तला लगे देखे ऊपरिला त्रिण अवेयकना देवता उचो धजा लगे नीचो सातमी नर गना हेठला तला लगे देखें पांच अनुत्तर विमानना देवता उचो धजा लगे देखें नीचे किंचित् मात्र ऊगो लोकनाल देखनौका सर्वदेवलोकना * देवता असंख्याता दीपसमुद्र देव एह अवधिज्ञान देवता नारकीने देख वा आधी कह्यो दिवे अवधिज्ञानना आकार लिखीये के नारकीने अवधि ग्यान बापाने पाकारे ऊपजे 1 अमर कुमार ने भवन पतीने अवधिम्यान पालने पाकारे 22 व्यंतरनो अवधिम्यांन पडहा नो पाकार छे३ जोति पी याने झालरीने पाकार के 4 कल्पविमानिकने 12 देवलोक सदंग आकार के एक पासे मांकडो 5 ग्रेयेकनो अवधि पुफचंगेरीने पाकार के पांच अनुत्तर विमानना किम देखे ते जिम तरुणी स्त्रीना कांचुकने आकारछे 7 मनुष्य तिर्यचनो अवधिज्ञाननाना प्रकार सहाणके ते जे सर्वस सार मांधि 米諾諾諾諾諾张素养器装器器装業諾器能器带张张类謝 港养業蒸器器業業業要點影業業器叢叢养凝器灘兼器: For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsunl Gyanmandir नंदी टी. * ज्ञानमभिधायसां प्रतं ये बाह्यावधयोये चा वाह्यावधयतानुपदर्शयति नेरइए इत्यादि नरयिकाश्च देवाश्च तीर्थंकराच नैरविकादेवतीर्थकरान् * तीय करा इत्यत्र तीर्थाच्च के इति वचनात् खप्रत्यये तीर्थशब्हान्मम च शब्दोवधारणे तस्य च व्यवहितः प्रयोगमा च दर्थयिष्यामि नेरविकदेवतीर्थ करा अवधिज्ञानस्थावाच्या एव भवन्ति बाया न कदाच नापि भवन्तीति भावः सर्वतो अवभासकावध्य पलब्ध क्षेत्रमध्यवर्तिनः सदैव भवन्ती त्यर्थ: तथा पश्चंति सति: सर्कस दिन विदिक्षच चल शब्दोवधारणार्थः सर्वाख व दिग विदिच्चिति आह अवधेरवाह्या भवन्तीत्यस्मादेव सर्वत इत्यस्वार्थ स्थ लश्च वात् सर्वतः शब्दग्रहणामितिरिष्यते नातिरिच्यते अभ्यन्तरत्वाभिधानेपि सर्वतो दर्शनाप्रतीति न खल सर्वाभ्यनारावधिः सर्वतः पश्यति कस्यचित् दिगन्तराला दर्शनात् विचित्रत्वादवधेस्ततः सर्वतो दर्शनख्यापनार्थ पासंति सव्वो खलु दूल्गुक्त पाहच भाष्यकृत् अतिरत्तिभणिए भन्नडूयसंति सब्बयो कोसाउदयजमसन्ततदिसो अन्ताविठिउन सव्वत्तो / शेषास्तिर्या नरादेशनेकदेशेन पश्यन्ति सबै बाक्य सावधारणमिष्टितचावधारणविधिस्तत एवम धारणीयं शेषा एव देशतः पश्यति नतु शेषादेशत एवेति अथवान्यथा व्याख्यायते तदेवमवधि चाममभिधाय साम्प्रतं ये नियतावधयो ये चानियतावधय * स्तान् प्रतिपादयति नेर इत्यादि नैरयिकदेवतीर्थकरा एवावधेरवाया भवन्ति किमुक्त भवति नियतावश्वयो भवन्ति नियमेनैषामवधिर्भवतीत्यर्थः एवंचाभि हिते सति संशयः किं ते देशेन पश्यन्ति उत सर्वतस्तत संशयोपनोदार्थमाइ पासंतीत्यादि सर्वतः सर्वत एव तेना वधिनाते रयिकादयः पश्यन्ति नत देशतः अत्रपर आक्ष ननु पश्यति सर्वतः खखित्ये तावदेवास्तामवधिर बाह्य भवतीत्य तनयुक्तं यतो नियतावधित्व प्रतिपादनार्थमिदमुच्यते तच्चनियता a वधि देवनारकाणां दोगह भवपच्चयंतंजहा देवानेरहूदागचेति वचनसामात्मिहतौर्य कृतातुपारभषिकावधि समन्वितागमस्वाति प्रसिद्धत्वादिति अबोच्यते दूहयद्यपिदोगह भवपञ्चद्यमित्यादि बचनतो नरयिकादिना नियता वधित्व लव तथापिसर्वकालं तेषां नियतोवधिरिति न लभ्यते ततः सर्च 张器带张嘴器諾諾諾諾諾諾諾諾諾諾諾諾諾諾装 器器業器器需器器器端諾諾米諾業需器照耀諾諾業 For Prvate and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailasagarsun Gyanmandir नंदी टी. 雖器黑米紫米茶茶养养米影業器鉴業諾紫薯紫凝器装許 कालं नियतावधित्वख्यापनार्थम वधेर बाह्या भवन्तीत्युक्तं पाह यद्येवं तीर्थकृतामवधे: सर्वकालावस्थायित्वं विरुध्यते न छनस्य कालस्यैव तेषां विवक्षितत्वात् येषं प्राम्बत् मेत उहिनाणंति तदे तदधि चानं सेकिंतमित्यादि पथ किं तत् मन: पर्याय ज्ञानं एवं शिष्य ण प्रश्नेकतेसतियेगौतम प्रश्न भगवन्त्रिवचन रूपामनः पर्याय ज्ञानोत्पत्ति विषय स्वामिमार्गणा हारेण पूर्वसूवालाप का तथाप्ररूपणा शंकायुदासाथ प्रवचन बहु मानि विनेय जन अवाभि दृहये च तदषस्थाने च देववाचक: पठति जावपूवातिसमयाचार गमत्यादि नियुक्ति गाथास्वमिव मण पज्जवना भंते इत्यादि मनः पर्यायज्ञानं प्राग्नि कपित शब्दार्थ मिति वाक्यालंकारे भंतेन्ति गुआमन्त्रणे किमिति पने मनुष्याणामुत्पद्यते इति प्रकठार्थं घमनुष्याणासुत्पद्यते इति पमनुष्यादेवादयो षामुत्पद्यते एवं भगवता गौतमेन प्रश्न कते सति परमारत्यमहिना विराजमानखिलाकीपतिर्भगवान् वर्षमानवामी निर्वचनमभिधता गोयमामास्माण मित्यादि हे गौतमको दीर्घव से लोपः संबोधने खोवेति प्राकृत लक्षणसूत्र वा शब्दस्य लक्षातुमायण दीर्घत्वसचनादवमेयं यथाभोवयमा इत्यादी मनु ष्याणामुत्पद्यतेनामनुष्याणां तेषां विशिष्टचारित्रप्रतिपत्त्यभावात् पत्रात नतु गौतमापि चतुर्दशपूर्वधर; सर्वांचरसन्निपाती संभिन्न श्रोता: सकलपनापनी तिर सेतं ओहिनाणपञ्चक्वं सेकित मणपज्जवनाणं मणपज्जवनाणेणं भंते किंमणुस्साणं उपज्ज अमणुस्साणं गोयमा पदार्थानो आकार के ते सर्व थाकार देखे ते माहितीथंकर अवधि ज्ञान सर्वदिसी विदिसि देखे बीना देसे पने सदेव एकजीवने अवधिरहे तो पासडि सागरोपम लगे रहे इति अवधिज्ञान पिये मनःपर्यवष्णन कहिये छे से ते पथदिवे किं० केवो म• मनपर्यवग्यान किंम उपजे भ० भगवा नज्य: किं. किस्य म मनुष्याने उ. उपजे किंवा प. मनुष्य टालीने वीजा सचिंद्रीयाने मन:पर्यवग्यान उपजे भगवंत उत्तर कोरे गोतमः म० 带鞋業影器灘器業落差差差器茶器茶器紫器器器器樂器 भाषा For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यभाव परिज्ञानकुथलः प्रवचनस्य प्रयोता सर्वत्रदेशीयएव उक्तं च संघाती विभवेसाहनं वा परोउपुच्छज्जा नयां अणायसेसीवियागाईएसछमस्यो ततः नंदी टी. किमर्थं एकति उच्यते शिष्यसंप्रत्यया) तथाहितमर्थ स्खशिष्येभ्यः प्ररुप्यतेषां संप्रत्ययार्थं तत्समक्षं भूयापि भगवन्तं पृच्छति अथवा इत्यमेव सूबरचना कल्पसतो न कश्चिहोष इति पुनरपि गौतम चाह यदि मनुष्याणामुत्पद्यते ताई कि सम्म मिमनुष्याणामुत्पद्यते किंवा गर्भव्यूस्कांतिकमनुष्याणामुत्पद्यते तत्र मूळमोहसमुन्ययोः संमर्छनं संसू भावे घडप्रत्ययः तेन निमाः सन्म रिमारत च वातादिसमुद्भवास्तथा चोक्त प्रज्ञापनायां कहणं भंते संमु छिममणमा संमुच्छृति गायमा अंतोमणमखेत पणथालीसाए जोयणसयसम्म स अड्दाइज सुदीवस हे सुपन्चरससु कम्मभूमीसुतीसाए अकम्मभूमी सुष्ममाए अंतरदीयेनुगमवक तिय मणुमाणंचेव उच्चारसुवा पासणेसुवा खेलेसुवा सिंघासुवा बसवा पित्त समा सक्के सवा सोशिएमुवा सोकपोग्गल परिसाडेसुवा विगयकलेवरसुवा थोपरिसस्नोएसवा नगरनिहमोसुवा सव्व सुचेव असइठाणेसुएत्य संमुच्छिममणुम्बासमुच्छति अंगुलम्म असंखेज्ज भागमेत्ताए उगाहणाए असन्त्रीमिच्छादिट्ठी पणाशीसव्याहिं पज्जत्तौंहि अपज्जत्तगा तमुहत्ताच्याचेव कालं करति इति तथा गर्भव्य त्क्रांतिरुत्प *त्तिर्येषां तेगर्भव्युत्क्रांतिका अथवा गर्भात्व्युत्क्रांतियं त्क्रमणं येषां तेगर्भव्य त्कांतिकाः उभयत्रापि गर्भजा ईत्यर्थ: भगवानाह नोसम्म छिममनुष्याणासु मणुस्माणं नो अमणुस्माणं जमणुस्साणं किं समुच्छिममणमाणं गम्भवतिय मणुस्साणं गोयमा नो समुच्छिम म * मनुष्यने 20 उपजे नो० पणिमनुष्यविना बीजाने उपजे नीज जो भगवान म० मनुष्यने उपजे तो किं किस्य स. समुचिम म० मनुष्य ते माढीतीन पर्याप्ता साढीसात मायना धणी 14 स्थानकना जीवने उ० उपजे किंवा ग. गर्भन म० मनुष्य ने उ उपजे भगवान लक्सर कहे के गो हे गोतम गगर्भ 樂器撰諾諾奖器梁器器器灣器樂器未器整器器器器器端 點點歌器茶张梁諾諾瞞柴器洲器张業器業諾諾諾端 For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsun Gyanmandir www.kabatirth.org मंदी भाषा त्पद्यते तेषां विशिष्टचारित्रप्रतिपत्यसंभवात् किंतुगर्भव्य तकांतिकमनुष्याणां एवं सर्वेषामपि प्रश्ननिर्वाचनसवाणा भावनीयः नवरं कृषिवाणिज्यतपः संयमानुष्ठानादिकर्मप्रधाना भूमयः कर्मभूमयो भरतपञ्चरावतपञ्चकमहाविदेहक पञ्चलक्षणाः पञ्चदशतास जाता: कर्मभूमिजाः अध्यादिकमरचिताः 1 कल्पपादषफलोपभोगप्रधाना भमयो हैमवत पञ्चक हरि वर्षपञ्चकदेवकुरुपञ्चकोत्तर कुरुपञ्चक रम्यपञ्चकैर ग्यवत पञ्चकरूपास्त्रिंशत् अकम भूमयः तासुजाता पकर्म भूमिजा: तथा संतरे लवणासमुद्रस्य मध्ये हीपाः अंतरहीषा: एकारुचकादयः षट्पञ्चायत् तेषु जाता अन्तरहीपजा अथ लवासमुद्रस्य मध्ये ये घट पञ्चाशदन्तरहीपा वन्ने किं प्रमाणा वा ते कि स्वरूपा वा तब मनुष्या इति उच्यते दूर जम्बूहीपे भरतस्य हेमवतस्य च क्षेत्रस्य सीमाकारोभूमिनिमग्नपंचविंशति योजन शतोच्छ्राय प्रमाणो भरतक्षेत्रापेक्षया हिगुणविक भो हेममयचीन पट्टवर्णोनानावर्णो विशिष्टद्युति णुस्साणं गम्भवति अमणुस्साणं जद् गम्भवतिय मणमाणं किं कम्मभूमिय गम्भवतिय मणुस्माणं अकम्मभूमियग भ्भवतिय मणमाणं अंतरदौवगगम्भवतिय मणुस्साणं गोवमाकम्मभूमिय गम्भवक्वतिय मणुस्साणं नो अकम्मभू जम मनुष्यने मनः पर्यवम्यान 20 उपजे गो. हे गोतम: उ०पजे नो समुर्छिम म मनुष्यजे साढीतीन पर्याप्ता माढीसात प्राणना धणी मनुष्यने मन पर्यवग्यान ऊपजे ज. वली यद्यपि जो हे भगवान ग० गर्भ जम मनुष्यने उ. उपजे कि किस्य क कर्म भूमिकते जिहां असीम सौकमी हवे तथा जिहां तपसयमजंत्र मंत्रादिक हई ने कम भमना ग० गर्भ ज° मनुष्यने उपजे 10 किंवा अकर्मभूमि तेचने कही ये जे जिहां करमण कर्मनकी ते देव कुरादिक ग० गर्भ म मनुष्यने उपजे किंवा प०अंतरहीपान्तर वर्तता प्रवत्ते के अंतर होपना युगलीयाने गर्भज मनुष्यने उ० मनपर्यवम्यान सप 諾諾諾諾諾諾諾諾諾端洲諾諾米米米米米米米米米 聚器業業影業器著靠著暑業养黑猪养器義縣義 भाषा For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 养業業業業养業業需兼紫紫紫非紫米捲業業需諾影器蒸幕 मणिनिकरपरिमंडितपार्श: सर्वत्र तुल्य विस्तारो गगनमंडलोलिखित रत्नमयकादश कूटोपशोभितस्तपनीयमयतल विविधमणिकनकमंडित तटदशयोजना बगाढपूर्वपश्चिमयोजन सशस्त्रायामदक्षिणोत्तरयोजन पंचयत बिस्ततपदम दोपशोभित शिरोमध्यभाग: कल्पपादपगि रमणीयः पूर्वाधरपर्यंताभ्यां लवणा सावजलसंस्थीहिमवन्नाम पर्वतस्तस्य लबनार्णवजलसंस्पर्शादारभ्य पूर्वस्यांपश्चिमायां दिशि प्रत्येक हेहे गजदंताकारे दंष्ट्र विनिर्गते तबईशान्यां दिशियावि निर्गतादंष्ट्रातस्याहिमवतः पर्वतादारभ्यत्रीणियोजन शतानिलवण समुद्रमवगाह्य मंत्रान्तरेयोजन शतवयायामविष्कभः किश्चिन्य नैकोन पंचाशदधिकनव योजनशत परिरयएकोरुचकनामाद्वीपो वर्तते अयंचपंचधनु: शतप्रमाणविक भायामगव्यूतहयोच्छ्रितया पद्मवरचेदिक यावनखंडे न च सर्वतः परिमंडित: एवं तस्यैवहिमवत: पर्वतस्य पर्यंतादारभ्य दक्षिणपूर्वस्यादिशिवीणि योजनयतानि लबणसमुद्रमवगाह्य द्वितीयदंष्ट्रावामुपरिएकोरुकढीपप्रमाण आभासि कनामाद्वीपोवर्त्तते तथा तस्यैवहिमवतः पश्चिमायांदिशि पर्वतादारभ्य दक्षणपश्चिमाया नैतकोणानुसारेण इत्यर्थः त्रीणियोजनशतानि लवणसमुद्रेदंडा * मतिकम्यानांतरे यथोक्त प्रमाणो विषाणिकनामा द्वीपो वर्तते तथा तस्यैव हिमवतः पथिमायामेव दिशि पर्वतादारभ्य पश्चिमोत्तरस्यां दिशि वायव्य * कोणानुसारेण इत्यर्थः त्रीणि शतानि योजनानां लवणासमुद्रमध्ये चतुणे ;ष्ट्रामतिक्रम्यानांतरे पूर्वोक्तप्रमाणो नंगोलिक नामा होपो वर्तते एवमेते चत्वारो द्वीपा हिमवंत: चतसष्वपि विदिक्ष तुल्यप्रमाणो अवतिष्ठते उक्त च चुहिमवंत पुवावरेण विदिसास सागरं तिसएगणंतरदौवातिवि सएहोति विछिवा 1 अउणापन्ननवसए किंगोपरिहिएसिमेनामा एगोकयआभासियवेसाणी चेवनंगलौ ततएतेषामेकोषकादीनां चतुर्माडीपानांपरतो यथाकमपर्वोत्तरादिविदिचा प्रत्येकंच वारि२ योजनशतान्यतिक्रम्य चतुर्योजनशतायामविष्कभा: किंचित्न्यमपंचषश्यधिक हादशयोजनशतपरिक्षेपायथोक्त पद्मवरवेदिकावन खंडमंडित परिसराः च्यकर्णगजकर्म गोकर्णशष्क लोकर्णनामानशत्वारो हीपास्तद्यथा एकोकस्यपरतोच्यकर्षः आभासिकस्य परतोगज 調柴米米船器器器器飛熊牆諾鼎浴器器器諧器端端縣 For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्ण: वैषाणिकस्य परतोगोकों नंगोलिकस्य परत: शक लीका इति ततः एतेषामपि जयकर्णादीनां चतुर्थी दीपानापरत: पुनरपि यथाक्रम पूर्वोत्तरादि नंदी टी. विदित प्रत्येक पंचयोजनागतानि व्यतिक्रम्यपंचयोजनशतायामविष्क'मा एकाग्रीत्यधिकपंचदशयोजनातपरिक्षेपाः पूर्वोक्त प्रमाणपदमबर वेदिकायनलंडमंडि तवाह्य प्रदेशाआदर्शमुखमेट मुखाऽयोमुखगोमुखनामानञ्चत्वारोडीपास्तद्यथा इयका स्य परत:मादर्थमुखोगजकर्णस्य परतोमेटमुरखोगोकर्णस्य परतोयो मुखशष्कु लोकर्णस्य परतोगोमुख इति एवम पि भाननाकार्या ततएतेषामण्यादर्शमुखादीनां चतुणांहीपानांपरतो भूयोपियथाक्रम पूर्वोत्तरादिविदिक्षु प्रत्ये कंषट्र.योजनाशतान्यति कम्यषट्र योजनशतायामविक भाः सप्त नवत्याधिकाष्टादशयोजनशतपरिक्षेपा यथोक्त प्रमाण पद्मवर वेदिकावनखंडमंडितपरिसरा भामुख हस्तिमुख सिंहमुख व्याप्रमुख नामानश्चत्वारोहीपा: ततः एतेषामप्यन्वमुखादीनां परतो यथाक्रमं पूर्वोत्तरादि विदिक्षु प्रत्येक मष्टावष्टौ योजन शतान्यतिकम्य अष्टर योजनयतायामविष्कमा एकोनत्रिशधिक पंचवियति योजनयत परिक्षेपा यथोक्त प्रमाणपद्मवरवेदिका वन खंडमंडित परिसरामूकमुखामेघमुखविद्यम खदंताभिधानाश्वारोहीपास्ततोमीषामपि भूकमुखादीनां चतुणी हीपाना परतो यथाक्रम पूर्वोत्तरादि विदिक्षु प्रत्येक नवनवयोजनशतान्यतिक्रम्य नवर योजनशतायामविष्क'भा: पंचचत्वारिंशदधिकाटाविंशति योजनशतपरिक्षेपायथोक्त प्रमाणपद्मवर वेदिकावन इंडसमयग ताः समदंतलष्टदंतगढ दंतमहदंतनामानश्चत्वारोद्यौपा: पंचमेतेहिमवतिपर्वतेचतसषु विदिक्षुष्यवस्थिताः सर्वसंख्य याअष्टाविंशति संख्याहीपा: एहिमवतः तुल्यवर्णप्रमाणायामविक भावगाहपुण्डरीक हुदोपशोभिते शिखरिण्यपि पर्वतेलयणाव जलसंस्पर्शादारभ्य चतरुषु विदिनुष्यवस्थिता:एको रुकादिनामानोऽस्तुणापांतरालायाम विष्कमा अष्टाविंशतिसंख्याहीपावकण्याः ततः सर्वसंख्ययाषट् पंचायदंतरहीपाः एतेषु च वर्तमानामनुष्यापि * एवं नामानोभवति भवति च निवासयोगतस्तथा व्यपदेयो यथा पंचालजनपदनिवासिनः पुरुषा पंचालाइति तेपि चांतरहीपवासिनो मनुष्याववर्षभ 布米米諾器諜諜器需諾諾諾諾諾諾諾脂器需諾諾諾諾 紫紫养業業業職業業業業業業業業需涨業叢叢點 For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Stel Kalassagarsun Gyarmande नंदी टी० नाराचचनिन: समचतुरस्त्र संस्थानसंस्थिताः समग्रशुभलक्षण तिलकमषपरिकलिता देवलोकानुकारिकप लावण्यालंकारशोभितविग्रहाः अष्टधनु * शतप्रमाणशरीरोच्छाया: स्त्रीणां विदमेव किंचितन्यनं द्रष्टव्य तथापल्योपमा संख्य यभाग प्रमाणायुषः स्त्रीपुरुषयुगल' व्यवस्थिताः दाविधकल्पपादपसंपाद्योपभोगसंपदः प्रकृत्येव शुभचेतसो विनौताः प्रतनुकोधमानमायालोमा संतोषियो निरौत्सुक्या: कामचारियो अपुलोमवायुवेगा: सत्यपि मनोवारिणि मणिकनक मौक्तिकादि के मम त्वकारिणि मम त्वाभिनिवेशरहिता: सर्वथापगत वैरानुबंधाः परस्पर प्रेष्यादि वविनिर्मुक्का* अतएवाचमिंद्रातस्याह करभगोमविष्यादीनां सद्भावेपि तत्परिभोग पराङमुश्वाः पादविहारचारिणोरोग वेदनादिपिकला वन ते चतुर्थांतारमेते स्टन'ति चतुःषष्टिश्च पृष्टकरंडका तेषां घण्मासाविशेषायुपश्चामी स्त्रीपुरुषयुग प्रसबने एकोनाथीति दिनानि च तत्परिपालयंति सोकर कषायतया च महत्वादेवलोक सुपसर्पति उक्तंच अंतरदीवेसनराधणुभव असियासयामुईया पालंति मिणधम्म पलस्म अविभागाउ चउमट्टी पिट्ठकरंडयाण मणुबाणतेसिमाहारोभत्तमा चतुत्यसाय अणुसोतिदिवाणिपासण। इत्यादि लियंचोपि च तत्र व्याघ्रसिंहसदियो रौद्रमाय* * रहिततया न परस्परं चिस्य हिंसकभाववर्तते ततएवतेपिदेवलोक गामिनोभवंति तेमुच हीफ्षु थाल्यादीनि धान्यानिविससातएव समुत्पाने परंन ते WHEER INCONNOW MENINE #NE MEENEMINEMAMMEREKHA 杰张器端器米諾米諾諾諾米諾諾器諾菲諾諾 मिय गमवक्वंतिय मणुस्साणं जसखिज्जवासाउय कम्मभूमिय गम्भवतिय मणुस्माणं किं पज्जत्तग संखिज्जवासाउ ने भगवंत उत्तर कहे के गो-हे गोतम क कर्म भूमिना ग• गर्भज म मनुष्यने मन पर्यवग्यान: उ० उपजे नो अकर्मभमिना ग० गर्भजः म० मनुष्य ने न उपजे नो अंतरहीप 56 ते जंबू धातकी अंतराल लवणसमुद्र मध्ये 3.0 जोयण थी प्रारंभी ये प्रथमदीपमो चटक सिहां थी प्रारंभी 400 च्यारमय For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www batthong Acharya Sheilassagarsul Gyarmandie 张器法器器装器器器器默然紫米諾装米諾諾諾諾諾 मनुष्यादीनां परिभोगोपगच्छते यतो भूमि पत्तिका कल्पपादपानां पुष्मादि फलानि च शर्करातोप्यतीव माधुर्यादि गुणोपेतानि तत ता न्य व मनुष्यादीनां परिभोगायनकल्पते तेषु चहीपेषु दंशमशकयकामत्कुणादयः शरीरोपट्यकारिणोनिष्टसुचकार चंद्रसूर्योपरागादयो न भवंति भ मिरपितवरेणुपंकटकादि रहितासकलदोषपरित्यक्ता सर्वत्र समतलारमणीया चवतततितथासंखेज्जवासाउयति संख्येयवर्षायुषः पूर्वकोश्यादिजीविनोस ख्य यवर्षायुपल्यापमादि जीविनस्तथापज्जतगतिपर्याप्तिराचारादिपुङ्गलग्रहणपरिणामन हेतरात्मनः शक्तिविशेष:सचपुङ्गलोपचयात् किमुक्त भवतिउत्पत्तिदेश य कमभूमियगम्भवक्त तिय मणुस्माणं अपज्जत्तग संखिज्ज वासाउ यकम्म भूभिय गम्भवत्र तिय मणुस्मार्ण गोयमा जोजनबीजो चउक छ तिहां थी पांच सय योजन बीजो होपो छयसय योजन चउथो दीप के सातसय जोजनपांचमो दीपणे पाठ सय जोजनछट्टो दीप छ नव मय जोजन सातमो दीप के इम ए सात चउक अट्ठावीस दीपा चुल्ल हेमवंते 28 सिखरी तिहांना मनुष्यते सर्पना आढसयधनुष्यशरीरनो मान के अने पल्योषमनो असंख्यातमो भाग पाउरो छे वलो पाऊखा माछि मास थाकता डा तिवारे एक जोडलं जन्में तेहनी दिन लगे प्रत्यपाल ना करे मिथ्या दृष्टीचउत्य भक्त पाहार नेये तिमन तिथंचने पणिहवे देवगति पामे मंदिरमरिन थाल्यादिक सर्व ने सहर पणि मनुष्याने भोगन * यावे यास्वादवा भगी भोग न पाये माहो मारिवाधादि न खावे कुड नही लोभ नही कोध नही इस्था तो पणि तेचने मनपर्यवम्यान न उपजे. बली ते निलोभी तो पणिते मनःपर्यंयम्याननपामे ज० जो भगवान पूज्य क० कम्म भूमिना ग० गर्भज म० मनुष्यने मनःपर्यवज्ञान 20 उपजे किं० किस्य संख्यातावरसना ते पूर्वकोडिना वा• वरसनो भाउखाना घणीने क० कर्मभूमिना ग• गर्भज१ स० मनुष्य ने मनपर्यवम्यान स. उपजे किंवा / 將將將將洲米糊地帶紫羅养器業業器維諾將將離職轉職 For Prvate and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 184 .HMMEWWWIKHEL WHEEEEEHEYENESHINE !* *HENRY माग तेन येग्टहीता आहारादिपुजलास्त घां तधान्य पांचप्रति समयंग्टह्यमाणानां तत्वयंपकं तस्तद्रूपतया जातानामुपट'भेनयः गतिविशेषोजीवस्यथाहा* रादिपुङ्गलानांखल रसादिरूपतयापरिणम न हेतुयथोदरांतर्गतानां पुगलविशेषानामवष्ट भेनाहार पुङ्गलखलरसरूपतयापादनहेतुः शक्तिःविशेष: सापर्याप्ति साचषोढातद्यथा अहारपर्याप्तिःशरीर पर्याप्ति:इन्द्रिय पर्याप्तिप्राणापान पर्याप्ति भाषापर्याप्ति मनः पर्याप्तिति तत्र यया बाह्यमाचार मादायखलरसक पतयापरिणमयतिसाआहारपर्याप्तिययारसीभूतमाहारं रसासग्मांशमेलोस्थिमज्जाशुकलक्षण 'सप्तधातुरुपतयापरिगामयति साशरीर पर्याप्तिः ययाधातु रूपतया परिणमितमाहारमिन्द्रियरूपतया परिणामयति मादून्द्रियपर्याप्तियया पुनरुत्वासप्रायोग्यवर्ग णादलिकमादाय सत्श्वासरूपतयापरिणमय्यालंव्यच मुंचति मा उत्वास पर्याप्तिः ययातु भाषा प्रायोग्यवर्ग गादलिकमादाय भाषायेन परिणामय्यालव्यचमुचति साभाषापर्याप्तिः ययापुनर्मनोयोग्यवर्गणादलि कमादाय मनस्व न परिणामय्यालव्यचमुञ्चति सा मन: पर्याप्ति एताश्चयथाक्रम मेकेन्द्रियाणां संनिवर्गानांद्रियादीनां संजिनाच चतुपंच षडसंख्या भवन्ति उत्पत्ति प्रथम समय एव चैता यथायथं सर्वा अपि युगपन्निध्यादयितुमारभ्यते क्रमेण च निष्टामुपयांति तद्यथा प्रथम महार पर्याप्ति: तत: शरीर पर्याप्ति तत इन्द्रिय पर्याप्तिरित्यादि आधार पर्याप्तिश्च प्रथम समय एव निष्पद्यते शेषास्तु प्रत्य कमंतम हुन कालेन अथाहार पर्याप्तिः प्रथम समय एव निष्प ___पज्जत्तग संखिज्जवासाउय कम्मभूमिय गम्भवतिय मणुस्साणं नो अपज्जत्तग संखिज्जवासाउ अकम्मभूमिअगभ्भव म. असंख्यातावरसना आउखाना धणीयाने क० कम्म भमिना ग गीज म० मनुष्यने मन: पर्यवम्यान: उ० उपजे मनःपर्य बग्यान गो. हे गोतमः सं. संख्यातावरसना एतावता पूर्वकोडिना पाउयाना धणी कम भूमिना: ग• गर्भन म मनुष्याने मन:पर्यवम्यान उ. उपजे नो. असंख्यातावरसना एतावता ** भाषा K****** For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० द्यते इति कथमवसीयते उच्यते इह भगवता आर्य श्यामेन प्रज्ञापनायामाहार पदेवितीयोई शके सूत्रमिदमपाठि आधार पज्जत्तीए चपज्जएणभंते कि आहारए अगाकारए गोयमानोपाहारए अणाहारएत्ति तत आहार पर्याप्त्या अपर्याप्तो विग्रह गताबेबोपपद्यते नोपपात क्षेत्रमागतोपि उपपात क्षेत्रमागतस्य प्रथमसमयएवाहारकत्वात् तत: एकसामयिका आहारपर्याप्तिनिई त्ति: यदि पुनरुपपातक्षेत्रमागतोपि आहारपर्याप्त्या अपर्याप्त: स्यात्ततः एवं सति व्याकरणसूत्वमित्यं पठेत् सिख थाहारए सिय अण्णाहारए यथा शरीरादिपर्याप्तिष सर्वासामपि च पर्याप्तीनां परिसमाप्ति कालोत 9 मुहर्तप्रमाणपर्याप्त यो विदान्त येषां ते पर्याप्ता अनादिभ्य इति मत्वर्थी योऽयप्रत्ययः ये पुन वयोग्यपर्याप्ति परिसमाप्ति विकलास्त अपर्याप्ता: ते च द्विधा लब्धा करणच तत्र ये अपर्याप्त का एव सन्तो बियन्त न पुनः खयोग्यपर्याप्तीः सर्वा अपि समर्थवाने ते लथपर्याशका तेपि नियमादाहारशरोरेन्द्रियपर्याप्ति परिसमाप्तावेव नियन्ते नार्वाक् यस्खादागामि भवायुवधवा वियन्त सर्वएव देहिनस्तच्चाहार शरीरेन्ट्रिय पर्याप्ति कंतिय मणस्साणं जद् पज्जत्तग संखिज्जवासाउय कम्मभूमिय गम्भवतिय मणुस्साणं किं सम्मदिटिपज्जत्तग संखिज्न पूर्वकोडी परांतिना पाऊखाना धणीने क कर्म भूमिना ग० गर्भज म मनुष्याने नो• न उपजे ज० जो भगवान सं० संख्यातावरसना आउखानाधणी मैंने क. कर्म भूमिना ग० गर्भज म० मनुष्यने मनः पर्याव ज्ञान उ. उपजे वली भगवाम उपजे किं० किस्य प० पर्याप्ताने सं• संख्याता व. वरसमा आउ खाना धणीने क० कर्म भूमिना ग• गर्भज म० मनुष्याने मनपर्यवज्ञान: उ. उपजे किंवा अ० अपर्याप्ता सं० संख्याता वा वरसना आउखाना धणी क. कर्म भूमिना ग० गर्भज म मनुष्याने मनपर्यवग्यान उ• उपजे गो. हे गोतमः प० छही पर्यायें करी पर्याप्ता के सं० संख्याता वा वरसना आउखाना 样养諾業兼差兼業兼差兼器業兼差兼業兼差兼差器業業著 梁諾諾諾器需器米諾諾諾諾张器装諾諾諾業業諾諾業 For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 柴柴柴兼差差差差差差差號米影影業業器能张张 पर्याप्तानामेव बध्यत इति ये पुनः करणानि शरीरेन्द्रिवादीनि न ताववि वर्त यन्ति अथवावश्यं निययिष्यन्ति ते करणपर्याप्तका सोभयेयामप्यपर्या साना प्रतिषेधः तभयेषामपि विशिष्टचारित्र प्रतिपत्त्यसम्भवात्तथा सम्महिडिप्ति सम्यक अविपरीता दृष्टिर्जिन प्रचीतवस्तु प्रतिपत्तिर्येषां ते सम्यग् दृष्टयः मिथ्याविपरीता दृष्टियेषां ते मिथ्यादृष्टयः सम्यक् च मिथ्याच दृष्टे येषां ते सम्यग् मिथ्या दृष्टयः येषामेकस्मिन्नपि वस्तुनि पर्याये वा मतिदोबल्यादि ना एकान्तेन सम्यक परिज्ञानमिथ्याज्ञानाभावतो न सम्यक् श्रद्धानं नाय कान्ततो विप्रतिपत्ति सम्यग् मिथ्यादृष्टयः उक्तंच शतकात्चों जाना लिकेरदीववाभिमानुभाइयमविएत्य समागयरम उयणाइए अयोगविहेढोइएतस्य पाहारस्म उवरि नाई नयनिंदाजलतेण सोलणाईयो पाचारो नक वासाउय कम्मभूमिय गम्भवतिय मणुस्साणं मिच्छदिट्टियपज्जत्तग संखिज्जवासाउय कम्मभूमिय गम्भवक्त्रं तिय मणु स्साणं सम्मामिच्छ दिपिज्जत्तग संखिज्जवासाउयकम्मभूमिय गम्भववंतिय मणुस्माणं गोयमा सम्पदिट्टि पज्जत्तग। धीन क• कर्मभूमिना ग० गर्भज म मनुष्याने मनःपर्यवज्ञान: उ० उपज ते इहां पहारादिक छही पर्याये करी पर्यापताना ते एक समयाने उप रांतिने ते अंतमत नो प्रत्य कर कालछे ते अपर्याप्तोमरेत्रिण पर्याप्त मध्ये तो न मरे एतावता साढी तीन पर्यापूरीकर ते पर्याप्तामरे इम पांच पर्याप्ताने पणि मन: पर्यवज्ञान न ऊपज पणि कही पर्याये करी परी पर्याप्ता ने मनपर्यायज्ञान उपजे नो० अपर्याप्ताने ते छपर्यापूरी कीधी विना सं० संख्याता व० बरसना पाऊबाधणी क० कर्मभूमिना ग० गर्भन म मनुष्यने मनपर्थवज्ञान: उ० उपज 5 ज० यद्यपि 50 पर्याप्ता सं० संख्याता वरसना पाउखाना घणी क. कर्मभूमिना ग गर्भज म. मनुष्यने मन:पर्यवग्यान ज उपजे कि किस्यं स० जिन वचन साचामबहे तेसम्यग्दृष्टी 諾諾器紫张器柴柴譯需艦米器紫器哭崇张张業點 For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 諾諾諾諾諾諾諾諾黑米諾諾瞞器端諾諾諾譯器諾諾諾 बाइदिह्रो नाविमुड एवं सम्मामिच्छछिट्टिमविजीवाइपयवाणं उवरिनयाई नाविनिन्दति तथा संजयति यम उपरमेसंवच्छंतिम सर्वसावधयोगेभ्यसम्यगुप रमंतेति संयता: गत्यर्थकम्म ख्याधारे चेति करितः प्रत्ययः संयतास्मकलचारित्रिणः असंयता अविरतसम्यग् दृष्टयः संवतासंबतादेशविरितिमन्तः संखिजवासाउय कम्मभूकिय गम्भवतिय मणुस्माणं नो मिच्छदिष्टि पज.सग संखिज्जवासाउय कम्मममिय गम्भ वतिय मणुस्साणं नो सम्मामिच्छदिट्टि पज्जत्तग संखिज्जवासाउय कम्मभूमिय गम्भवतिय मणुस्माणं जसम्मदि विपज्जत्तग संखिज्जवासाउय कम्मभूमिय गम्भवतिय मणुस्साणं किं संजय सम्मदि टिपज्जत्तग संखिज्जवासाउय क म्मभूमिय गम्भवतिय मणुस्साणं असंजयसम्पद्दिट्ठिपज्जत्तग संखिज्जवासाउय कम्मम मिय गम्भवतिय मणसाणं पर्याप्ता सं संख्यातावरसना आउषानाधणी एतावता पूर्वकोडोनाः क. कर्मभमिना ग• गर्भज म. मनुष्य ने उ० उपजे किंवा मि मिष्यादृष्टी पर्याप्ता सं• संख्याता वा० वरसना आउखानाधणी क० कर्मभूमिना ग० गर्भन म मनुष्यने उ० उपजे एतले मिथ्यात्वीने मनपर्यवग्यान उपजे 2. किंवा समामि व्यादृष्टीप० पर्याप्ता सं संख्याता वा० वरसना आउखानाधणी क० कर्म भूमि ना ग• गर्भज म मनुष्यने उपजे एतले समामिथ्या त्वीनेमन पर्यवग्यान उपजे गो. भगवंत कहेछे गोतम स० सम्यगदृष्टीने प० पर्याप्ताने संख्याता बरसना पाउखानाधणोने क० कर्मभूमि ने ग• गम्भजने म०मनुष्यने उपजे सम्यगदृष्टीने मनपर्यव: नो मिथ्याहहीने नहो उपजे मनपर्यवः सं० संख्यातावना पाऊखानाधणी क कर्मभूमिने ग० गर्भजने म मनु व्यने उ० उपजे नही मिथ्यादृष्टीने नो• नही स०समामिथ्या दृष्टीने पिच प०पर्याप्ताने सं संख्यातावर्शना पाउखाना धणोने क० कर्मभूमिने गगज 张器张諾諾諾米諾諾器端端端諾諾諾器影業器米諾地 For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 米諾諾鼎器兼職兼差叢叢器兼差兼職職業茶業 तथापमत्तत्ति प्रमाद्यंतिम मोहनीयादि कर्मोदयप्रभावत: संज्वलनकषायनिद्राद्यन्यतमप्रमादयोगतः संयमयोगेषु सौदंतिम ति प्रमत्ता: पूर्ववत् कतरिक्त * प्रत्ययः ते च प्रायो गच्छवासिनः तेषां कचिदमुपयोगसम्भवात् तहीपरीता अप्रमत्तास्तच प्रायोजिनकल्पिकपरिहारविशुद्धिक यथालंदकल्पिकप्रतिमाप्रति संनया संजय सम्मदिहिपज्जत्तग संखिज्जवासाउय कम्मममिय गम्भवतिय मणमाणं गोयमा संजयसन्मदिटिपज्जत गसंखिज्जवासाउय कमभूमिय गम्भवक्कं तिय मणुस्माणंनो असंजयसम्महिट्रिपज्जत्तगसंखिज्जवासाउयकमाभूमियगम्भव कंतिय मणुस्साणं नो संजयासंजयसम्मदिट्टि पज्जत्तग संखिज्जवासाउय कम्मभूमिय गम्भवतिय मगुस्साणं जसंजय सम्मद्दिवि पज्जत्तग संखिज्जवासाउय कम्मभूमिय गम्भववतिय मणुस्माणं किंपमत्त संजय सम्महि ट्रिपज्जतग संखि {म मनुष्यने उ उपजे मनपर्यव ग्यांन ज जोभं. हेभगवान पज्य ससम्यगदृष्टी पपर्याप्तो सं०संख्ातावरसनो धणी क० कर्मभूमि ग गर्भज म०मनु ष्यने उ० उपजेतो किं०किस्य समजती साधुस० सम्यग्दृष्टीने ५०पर्याप्ताने सं संख्यातावर्सना आउखाना धणीने क कर्मभूमिने गगनने म०मनुष्यने उ उपजे अ. असंजती साधुने गुणनथी एतले 4 चौथा गुणठाणाना प०पर्याप्ता सं संख्याता वरसना आउखाना धणी क०कर्मभूमिने गगर्भज म. मनुष्यने उपजे सं संजाता संजतीते श्रावक 5 गुणठाणाना पणी स०सस्यगदृष्टीने प०पर्याप्ता सं० संख्याता वरसना चाउखाना पीने क०कर्म भूमिने ग गर्भज म मनुष्यने उ उपजे गो हे गोतम सं०संजती साधु स सम्यगदृष्टीने पर्याप्ता सं०संख्याता वर्सना आउखाना धणीने क कर्म भूमिने ग• गर्भ जने म मनुष्यने उ उपजे मनपर्यव म्यान संजती साधुने नो नही असंजती सम्यगदृष्टी प.पर्याप्तो सं संख्याता वर्शना आउखानाधणी क कम्म भमि 諾諾紫茉點器業歌黑米紫米諾諾器器器器尖杀器諾諾 For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नंदी टी० 柴米諾諾諾諾諾諾諾器諾諾諾諾諾諾諾諾器器架张器 * पन्नाशेषां सततोपयोगसम्भवात् इरत ये गछवासि नस्सन्निर्गतावा प्रमादरहितास्ते अप्रमत्ता दृष्टव्याः तथा विपत्तरोत्यादि पडीरामर्षोषध्यादिलक्षणा: प्राप्ता ऋविप्राप्तास्तविपरीता अतिप्राप्ताः कवीश्च प्राप्नुवन्ति विशिष्ट मुत्तरोत्तरमपूर्वापूर्थिप्रतिपादक श्रतमवगाहम नाः श्रुतमामय तस्सीमा तीव्रतरां शुभभावनामधिरोहन्तोऽप्रमत्तयतयस्तथाचोक्त अषगाहते च मथुतजलधिप्राप्नोति वावधिज्ञानं मानस पर्यायं वा ज्ञान कोष्टादिबुद्दीर्वाचारणयक्रियसबर्बोष धाद्या वा लमयस्सस्य प्रादुर्भवन्ति गुणतो मलानि वा मानसादीनि अब म इति अप्रमत्तपतिर्मानस पर्यायमिति मानमा: मनासम्बन्धिनः पर्यायाविषयो यस्य तन्मानसपर्याय मनःपर्यावज्ञानमित्यर्थः कोष्ठा दिवहिवेति अत्रादिशब्दात्पदानुसारिवीजपरिग्रह: तिखो हि बुद्धयः परमातिशयरूपाः प्रयचने प्रति ज्जवासाउय कम्मभूमिय गम्भवतिय मणुस्माणं अपमत्त संजय सम्मद्दिष्टि पजत्लग संखिज्जयासाउय कम्मभूमिय गम्भवतिय मणुस्माणं गोयमा अप्पमत्त संजय सम्पद्दिष्टि पज्जत्तग सखिज्जवासाउय कम्मभूमिय गम्भवत्तिय गगर्भज म०मनुष्यने उ०उपजे नही / नोनही सं संजता संगतीने स-सम्यगदृष्टी प० पर्याप्तो संसंख्याता वरसना आउखाना धणी क० कर्मभूमि गगर्भज म०मनुष्यने उ० उपजे जजोभ हे भगवानपज्य स०सम्यगदृष्टी साधु प०पर्याप्ताने संमरख्याता वर्ममा पालथाना धणीने क. कर्म भूमि ग० गर्भजने म मनुष्यने उ उपजे किं किस्यप प्रमादी समाधु ससम्यगदृष्टीने एतलेके गुणठाणे वोले प०पर्याप्ता सं० संख्याता वर्सना पाउखाना धणी क०कमा भूमि ग गर्भज म०मनुष्यमे २०उपजे अल्पप्रमादि सं संजती साधु सं० सम्यगदृष्टीने 50 पर्यापताने सं० संख्याता वरसना पालखाना धणीने क०कम भूमिने ग०गर्भजने। म०मनुष्यने। उ• उपजे एतले अप्रमादीने मनपजेवग्यांन गो हे गोतम अ अप्रमादी संसाधु स सम्यगदृष्टी प० पर्याप्तो सं० 术器器器器端洗米諾器端需洲號器米米米米米米米器器業 भाषा For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahav Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 諾张器器器誰器光张黑壯洲網米諾諾點狀而深杀器器 * पाद्यन्ते तद्यथः कोष्टबुद्धिः पदानुसारिणो बुद्धिः बीजबुद्धिश्च तत्र कोष्ट इव धान्य या बुद्धिर्वाचामुणादिनिर्गतौ तदवस्यावेव सूत्राओं धारयति न किमपि तयोः सूत्वार्थयो कालान्तरे पि गलति मा कोष्ट तिः बो पुनरेकमपि सूवपदमवधार्य शेषमस्तु तमपि तदवस्थामेव शुतमवगाहते सा पदानुसारिणी या * पुनरेकमर्थपदं तथाविधमनुसृत्य शेषमतमपि यथावस्थितं प्रभूतमर्थमवगाहने सा वीजबुद्धि तु सा च सर्वोत्तम प्रकर्षप्राप्ता भगवतां गणतां ते हिउ मणुस्माणं नोपमत्त संजय सम्मद्दिटो पज्जत्तग संखिज्जवासाउय कम्मभूमिय गम्भवक्कं तिय मणुस्साणं जइ अपमत्त संजय सम्मदिष्टि पज्जत्तग सखिज्जवासाउय कम्मभूमिय गभ्भवतिय मणुस्साणं किं इड्डोपत्त अप्पमत्त संजयसम्म संख्याता बरसना आउखानाधणी क कर्म भभि ग गर्भज म मनुष्यने उ०उपजे एतले अप्रमादीने उपजे मनपर्यवनो० नही प०प्रमादी संसंजतीसस सम्यगदृष्टी प प्रमादी पर्याप्ताने मनपर्यवम्यान नही पजे सं संख्याता बरसना आ. पाऊपाना धणीने क० कर्मभूमिने ग० गर्भज म० मनुष्यने१ 0 उपजे नही ज० जोणवाक्यालंकार भै हेभगवान पूज्य अ० अप्रमादी सं० साधु ससम्यग्दृष्टी 50 पर्याप्तो संख्याता वरसनाचा उषानाधणीने क• कर्मा भमिनेगगर्भज म०मनुष्यने उ उपजे तो१ किं किस्बई ऋहिकरीने तेहने हां ऋष्हिते अट्ठावीमलब्धिजाणावी ते इहार लब्धिनु अधिकार लिखी के आठमी सहित लब्धिनु महात्य जे थने स्पर्श ऋविकरीरोगउपसमे विष्योसहि लब्धिनुएतलमहात्म्यजे लधुनीतोषधमरीखो जाणवोर खेलो महिल वधिनु एतल महात्म्बजे नाते पणि घोषव करी परिण मे३ जल्लोसहिलब्धिनु, एतलो४ महात्म्य जे सरीरनोमलपस्थिरोग रहित करेसव्योसहि लब्धिनु * एतलो महायजे सरीर संबंधिसर्व गोषधमयो थाइ५ संभिन्नत्रोतलवधिनु एतलोमहात्म्यले जे एकर इंद्री करोपांचेन्द्रौनी विषयजाणे 6 अवधिनी लब, 諾諾紫器器器狀黑黑渊洲那 黑米粥粥米器器紫器 For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. त्पादादिपदत्रयमबधार्यसकलमपि द्वादशांगात्मक प्रवचनमभिमूत्वयन्ति तथा चार पाच वैक्रियंच सौंषधश्चारणवैकिया:सौंषधास्तद्धाय: चारण क्रियासों *षधता तवचरणं गमनं तद्विद्यते येषांते चारणाज्योत्स्रादिभ्योण इति मत्वर्थीयोऽण् प्रत्ययः तत्र गमनमान्य षामपि मुनीनां विद्यते ततोविशेषणान्यथान्य * पपत्याचरणमिह विशिष्टगमनमभिग्टह्यते अतएवातिशायिने मत्वर्थीयो यथारूपवती कन्येत्यत्व तनोयमधः अतिशयचरणसमर्थाश्चारणातथाचाभाष्यकृत् * * स्वभाष्यटोकायां अतिशयचरणाच्चारणा अतिशयगमनादित्यर्थः ते च हिधा जंघाचारणाविद्याचारणाश्च तत्रये चारित्रतपो विशेषप्रभावतः समुतगमनविष यलब्धिविशेषास्त जंघाचारणा: ये पुनविद्यावयतः समुत्पन्चगमनागमन लब्धातिशयात विद्याचारणा: जंघाचारणास्तु कचकवरहीपं यावत्गन्तु सामर्था: * विद्याचारणानन्दीश्वरं तव जंघाचारणा यत्र कुवापि गन्तुमिच्छवस्तव रविकरानपितिस्वीकृत्य गच्छन्ति विद्याचारणास्व वमेव जंघाचारणाश्च रुचकवर द्वीपं गच्छन्न केनैवोत्पातेन गच्छति प्रतिनिवर्तमानस्व केनोत्पातेन नन्दीश्वरमायाति द्वितीयेन स्वस्थानं यदिपुनरुशिखरं जिगमिघुसहि प्रथमेनवोत्या तेन पण्ड कवनर्माधरोहति प्रतिनिवर्तमानस्तु प्रथमेनोत्या तेन नन्दनवनमागच्छति द्वितीयेनखस्थानमिति जंघाचारणाहि चारित्रातिशयप्रभावतो * भवति ततो लथपजीवने औत्सुकाभावतः प्रमादसम्मवाच्चारित्रातिशवनिवंधना लधिरपतीयते तत: प्रतिनिश्त्तमानो हाभ्यामुत्पाताभ्यां स्वस्थानमाया तिविद्याचरण: पुनः प्रथमेनोत्या तेन मानुषोत्तरं पर्वतं गच्छति हितीये नतु नन्दीश्वरं प्रतिनिवर्तमानस्व फेनैवोत्मातेनस्वस्थानमायाति तथा मेरु गच्छन् प्रथमेनोत्पातेन नन्दनवनं गच्छति हितीयेन पगलकवनं प्रतिनिवत्त मानव केनवोत्मातेनस्वस्थानमायाति विद्याचारणो विद्यावयावति विद्याच परि गोल्यमाना फटतरोपजायन्ते ततः प्रतिनिवर्तमानस्य शक्त्यतिशयसम्भवादकेनोत्पातेन स्वस्थानगमनमिति उक्त च अभयचरणसमस्याजङ्घाविनाहि चारणामगायो जंघाचि जादूपढमोनीसंकाउ' रविकारेबि एगुष्पाएणएउरुयगवरंमियतो पडिनियतो विडूए नंदिरारम्मिा सोएडूतइएमा 2 पढमेण 加諾器器器器器點點點點器茶器深紫器器需諾諾號 张张张諾許諾鼎鼎雕茶器茶器茶器端需器装器装諾罪狀 For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir सूब मंदी टी. पंडगवणंबिईउप्पाएण नंदणं एदूत उष्माएणतउहजंघाचारणोएड्३ पढमेणमाणुसोत्तरनगंसणंदिस्मरंतुविडूएण एइतउतइएणकयचेय वंदणोडूहयं 4 पढमेणणंदवणे विउप्याएण पंडगवणंमि एइतइएणं जोविज्जाचारणा होइ५ तथा विट मूत्रादिकमौषधं यस्य सर्वोषधं किमुक्त भवति यस्य मूत्र विट माशरीरमलोवारोगोपचमसमर्थों भवति स सर्वोषध: आद्यशब्दादाम!षध्यादिलब्धिपरिग्रहः तथामाँषयादीनामन्यतमापहिमवध्यहिं वा प्रा तस्य मनः पर्यायज्ञानमुत्पद्यते नाति प्राप्तस्य अन्येत्ववध्य ड्डि प्राप्तस्यैवेति नियममाचक्षते तदयुक्त सिद्धप्राभूतादावधिमंतरेणापि मनःपर्धायज्ञानस्यानेक * शाभिधानात् अवाह मनुष्याणामुत्पद्यते इत्युक्त सामर्थ्यादमनुष्याणां नीत्पद्यते इत्यनुमीयते ततः कथमुच्यते नो अमगुस्माण उप्पज्जडू इत्यादिनिरर्थक द्दिपिज्जतग मंखिज्जवामाउय कम्मभूमिय गभ्भ वकं तिय मणुस्साणं अणिड्डीपत्त अप्पमत्त संजयसम्महिद्विपज्ज धिनो एतलुं महात्म्यजे अवधिम्यान उपजे 7 मनपर्यवग्यांननौ लब्धिवे प्रकार ऋजमती विपुलमती र चारण लम्धिनार भेदजंधाचारण१ विद्याचारण२ ए N १०यासीविघलब्धिते निग्रहअनुग्रह समर्थ 11 केवललब्धि१२ गणधरनीपदवी 13 चउदपूर्व१५ अरिहंतनौ१५ चकवर्ति नी१, बलदेवनी१७ वासुदेवनी 18 * दुध थी मधुसरीखो वाणी मीही 16 तिसरीखीमीठी सष्यिवासवा 20 कोष्टकबुधि ते जिम कोठा मांचिधान घाल्य निश्चल हुई तिम सूत्र भणी नि * अल हुई 20 पदानुसार णी लब्धिते एक पदभणे सघलु सूत्रावे 21 वीजबुद्विते थोडु मृत्व भण्यो हुइ पछे बुद्धिवधे 22 आहारकलब्धि 23 ते जोले लेखानी 24 पुलाकनी 26 वैकिवनीलधि 27 अक्खीण महाणसी ते आहार थोडु हुइ तो अंगुठे घाले घणो हुइ अक्सौण महाण सीमाहाले 28 ऋविवंतकही ये / 1 / 2 / अग्रे अर्थलिख्यते सं० संख्याताबरसना आउखाना धणी क० कर्मभमिने ग. गर्भजः म० मनुष्यने उ० उपजे अ• ऋविकरी 米諾諾繼器端器需器紫紫器蹤器 端端點點點點點 業张器器寄諾諾諾器需梁器器業業業諾器 For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 153 赤融米諾摆器家梁器器震器端米諾器器器器器需誰誰米 त्वात् उच्यते इस विधा विनेयास्तद्यथा दृघटितज्ञानमध्यमबुदयः प्रपंचिताच तव येउदघटितन्नामध्यमवुडयो वा ते यथोक्त सामर्थमवबुध्यन्ते ये पुनर द्यायव्य त्म नत्वान्न यथोक्त सामर्थ्यावगमकुशलास प्रपञ्चितमेवावगन्तुमौशने ततस्तेषामनुग्रहाय प्रवर्तन्त सामावस्यापि विपक्षनिषेधस्थाभिधानं * महीयांसो हि परमकरुणापरीतत्वादविशेषेण सर्वेषामनुग्रहाय प्रवर्तन्ते ततो न कश्चिदोषः तत्र मन:पर्यायज्ञानश्चलिप्राप्तानामप्रमत्तसंयतानामुत्पद्यमा * हिधोत्पद्यते तद्यथा: ऋजुमतिश्च विपुलमतिश्च तत्र मननं मतिः संवेदनमित्यर्थः कन्वी सामान्यग्राहिणीमति: जुमतिधटोनेन चिन्तित इत्यादि सामान्य तग सखिज्जवासाउयकम्मभूमिय गभ्भवतिय मणुस्साणं गोयमा डीपत्त अप्पमत्त संजयसम्महिद्विपज्जत्तगसंखि ज्जवासाउय कम्मभूमिय गभ्भवतिय मणुस्साणं नो अणिड्डीपत्त अप्पमत्त संजय सम्मदिष्टि पज्जत्तग संखिज्जवासाउय कम्ममूमिय गम्भववंतिय मणुस्माणं मणपज्जवनाणं समुप्पज्जइ तंचदुविहं उप्पज्जा तंजहा उज्जमईय विउलमईयत रहित 28 लब्धिरहितने अ० अप्रमादी स० साधु सभ्य गदृष्टीने प० पर्यापताने स० संख्यातावरसना पाउथानाधणी क. कर्म भूमिने ग० गर्भज म. मनुष्यने उपजे ८लब्धिविना अप्रमादी साधुने मनपर्यवज्ञान उपजे गो. हे गोतमः . ऋडिवंत प्राप्तने हुईतेदूहांखेलोसहीलश्चि१ तथाकोष्टक बुद्धिजे करी येजिम कोठाहिधान्य धान्युविष रेडीन तिमज सुत्र अर्थवीसरे नहीबौन बुधि क एक अर्थ सां भल्या अनेराअणसां भल्या अर्थ अनेकषणा आवेर पदाणु * एक पदथोषणापद आवे इत्यादिकलवविडइ तेहने मनपर्यवम्यान उपजेपश्चि सर्वलब्धिहइ तेहने अवधयान विनामनपर्यवग्यानन उपजे तेदोच्यारि मादिमध्ये लवधि ने उपजे एतावता सर्वसमासते मनुष्यने गर्भजने कर्मभूमीने संखातावरसना पाषानाधयीने सम्यगदृष्टीने मनपर्यव 器黑米紫淵誤將騙需擺蒂米米米米米米米米器器米米米 भाषा 25 For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी 卡黑黑霧器暴涨涨涨涨涨涨涨涨涨涨涨涨涨業業蒂蒂 काराव्यवसायनिवन्धमभूताकतिपथपर्यायविशिष्टमनोद्रष्यपरिच्छित्तिरित्यर्थः उक्त च भाष्यकतानुसामन्न तम्तगाहिणी जुमई मणोणाणं पायविसे सविसुई घटमित्तं चिंत्तियं मुगइ चर्णिकदण्याह उज्ज णविसेसविमुई उवलहई नाईववहुविसेसविसौह अत्यं उवलभदूति भणियं होडू घडोणेच * चिंतिउत्ति जागत्ति च शब्द: खगतानेकद्रव्यक्षेत्रादिभेदसूचक; तथा विपुला विशेषगारिणी मतिर्षिपुलमति घटोनेन चिन्तितः स च सौवर्ण: * पाटलिपुत्रद्यतनो महान अपवरक स्थितः फलपिहितइत्याद्यध्यवसायहेतुभूता प्रभताप्रभूतविशेषविशिष्टमनोध्यपरिच्छित्तिरित्यर्थः पाह च भाष्य कृत् विपुलं विच्छ विसेमणमार्णतम्गाहिणी मई विपुलाचिंतियमा सरडू घडपसंगउपज्जवसएहिं चर्णिकदप्यात विपुलमई विपुक्षमई बद्धविसेसमाहिणि त्ति भणिय होउदिढतो जहाणेण घडोचिंतिउत्तं च देसकालाइ अोगपन्नायविसे सविसिडं जाणइत्ति च शब्दः पूर्ववत् अस्थां च व्युत्पत्तौ स्वतन्त्र * समासोचउविहं पणतंतंजहादध्वयो खित्तयो कालोभावो तत्यदव्वोणं उज्जुमईणं अणते अणंतपएसिएखंधे चानउपजे तेवलीमुत्रथी कहेछ सं०संजती स. सम्यगदृष्टि प० पर्याप्तो सं० संख्याता बरसना आउधानाधणीने क० कम भूमिने ग० गर्भजने म मनुष्धने * उउपजे नोनही अ०ऋद्धिकरी रहितने अअप्रमादी सं०संजती स०समदृष्टी प पर्याप्ताने सं०संख्याता वरसना आउखाना धणीने क०कर्मभूमि * गगर्भन म मनुष्यने म मनपर्यवमा ग्यांन स उपजे नही / तं तेमनपर्यव म्यानरादु० दोयभेद तेदोयप्रकारे उपजे तं तेकोछे उ.रिजमती तेसामा . न्यस्वरूप तेसमुचे घटादिकवस्तुने जाणे तेजे एघडोछे इम देखे वि०विस्तार सहित जाणे एगी पुरुषमनमांहि घडो चौंतव्यो नगरमांहि मंदिर रह्याछे तथा विशेषयी जाणे किम द्रव्यथकी घडो इणि मनमांही चौंतव्यो क्षेत्रथकी नगरादिकनो नीपायो कालथको सीतल उष्णकालनो भाव थकी सुवर्णा दिकनो घडोळे तथा जलादिके भयोछे इत्यादिक विस्तार सहित जाणे तेविपुलमती 25 तेसं०रखेपथी च च्यारप्रकार प प्रकयाते कहेछे द०द्रव्य 幕業涨器装器梁端器業業器業業諾羅养涨涨涨涨涨紧器 भाषा For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 长業業業業業職能職業職業养業業带禁带紫器崇器蒂諾言 मेव ज्ञानमभिधेयं यदा पुनस्तहानभिधेयो विवच्यते तदैवं व्युत्पत्तिन्वीसामान्यग्राहिणी मतिरस्य स ऋजमति: तथा विपुलाविशेषग्राहिणी मतिरस्य सविपुलमति तं समासयो इत्यादि तन्मान:पर्यायज्ञानं हिविधमपि समासत: संक्षेपेण चतुर्विध प्रज्ञप्त' तद्यथाद्रव्यतः क्षेत्रातः कालतो भावतश्च तत्र द्रव्य तोणमिति वाक्यालंकारे ऋजुमतिरनतान् अनंतप्रादेशिकाम् अनंतपरमा खामकाम् स्कन्धान् विशिष्टैकपरिणतान् अईटतीयद्वीपसमुद्रांतर्वति पर्याप्त संञ्चिपञ्चेन्द्रियैमनस्व न परिणामितान् पुगलसमूहा नित्यर्थ: जानाति साक्षात्कारेण वगच्छति मासइत्ति इष्मनस्त्वपरिणति: स्कन्ध रालोचितं बाह्यमई घटादिलक्षणं साक्षादध्यक्षतो मन:पर्यावज्ञानी न जानाति किन्तु मनोद्रव्याणामेव तथाकपपरिणामान्यथानुपपत्तितोनुमानत: पाच भाष्यकत् जाणव ज्मणुमाणेणं इत्व' चैतदंगीकर्तव्यं यतो मूर्तद्रव्यालम्बनमेवेदं मनः पर्यायज्ञाममिष्य ते मतारस्वमूर्तमपि धर्मास्तिकायादिकं मन्यन्ते अतोऽनुमानत एवं चिन्तितमर्थमषबध्यते नान्यथेति प्रतिपत्तव्यं ततस्तमधिकृत्य पश्यतीत्युच्यते सत्र मनोनिमित्तस्याचक्षुर्दर्शनस्य सम्भवात् आह च चूर्णिकृतमुणियमत्वं पुण्यपञ्चक्राउनपेक्ख जेणमणोदव्यालंवर्ण मुत्तममुत्तया सोयछउमथोतं अणूमाणउपेक्स अतोपासणया भणियाइति अथवा सामान्यतएकरूपेपि माणइपासइते चेवविलमई अहियतराए विउलतराए विमुखतराए वितिमिरतराए जाणापासद् खेत्तत्रोणंउज्जु 米茶業需养業業業業养業器業業職業業叢茶業業器蒸業 थी। खेवथी 2 का कालथीभाभावथी त सिहां दद्रव्यथीं तो उ ऋजुमती म्यांमनु' धणी अनंता प अनंतप्रदेसीया बंधपणे परिणम्याचे तेपुदगलाने समुचे जाणेदेखें तं तिमज चे निश्चय वि विपुलमती अपिढी अंगुलप्रमाणे अधिकदिसि विदिसी चक्राकारे देखे विश्वस्तुना विस्तार सहितदेखे वि.रिजमती अमेचया यात्री निर्मल देखे वि०विशेषथी तिमरपणारक्षित देखे तेजिम एकचंद्रमानाबेचंद्रमा देखे तिमरपणा रक्षित For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 米米米米米米米米米米米米米米米茶茶茶器 米 米 भाने क्षयोपशमस्य तत्तद्रव्याद्यपेक्षवचित्यसम्भवादनेकविध उपयोग: सम्भवति यथान व ऋजूमतिविपुलमतिरूपःततो विशिष्टतरमनोव्याकारपरिच्छे दा पेशवाजानातीत्युच्यते सामान्यमनोरूपद्रव्याकारपरिच्छ दापेक्षयात पश्यतीति तथाचाह चर्णिशत् अहवा छउमत्यमाएगविरुखलवसमसंभे विविविको वड गसम्भवो भवनहाएत्य व ऋजम विपुलमदंगणं उवउगोअउविसेससामन्नत्य सुखबजज्जडू जाण पामत्ति भणियं नदोसो इति अत्रएगविहखचवसमलं भेवेति सामान्यतएकरूपेपि क्षयोपशमलं भेऽपांतराले द्रव्याद्यपेक्षया क्षयोपशमस्य विषमसम्मवाद्विविधोपयोगसम्भवो भवतीति तदेवं विशिष्टतरमनोद्रव्या कारपरिच्छेदापेक्षया सामान्यरूपमनोद्रव्याकारपरिच्छे दो व्यवहारतो दर्शनरूप उक्त: परमार्थतः पुन: सोपि ज्ञानमेव यत: सामान्यरूपमपि मनोद्रव्या कारं प्रतिनियतमेव पश्यति प्रतिनियतविशेषग्रहणात्मकं च ज्ञानं न दर्शनमतएवसूत्रे पि दर्शन चतुर्विधमेवोक्त न पञ्चविधमपि मन:पर्यायदर्शनस्य पर मार्थतोऽसम्भवादिति तथातानेव मनस्व न परिणमितान् स्कन्धान विपुलमति अभ्यधिकतरान् अईटतीयांगुलप्रमाणभूमि क्षेत्रवर्तिभिः स्कन्धे रधिकत रान् साचाधिकतरतादेशतोपि भवति ततः सर्वास दिच अधिकतरता प्रतिपादनार्थमा विपुलतरकान् प्रभूततरकान् तथा विशुद्धतरान् निर्मलतरान नुमत्यपेक्षयातीव स्फटतरप्रकाशानित्यर्थः स च स्फट: प्रतिभासो बातोपि सम्भवति यथा हिचन्द्रप्रतिभासतोघांततायङ्का व्युदासाय विशेषणांतर माह वितिमिरतर कान्विगतं तिमिरं तिमिरसंपाद्यो चमो येषु ते वितिमिरास्ततो यो: प्रकृष्ट तरपितितरपप्रत्ययः तत: प्राकृतलक्षणाखार्थे कप्रत्ययः एवं सर्वेष्वपि पदेषु यथायोग व्युत्पत्ति व्या वितिभिरकान सर्वथाश्रमरहितान् अथवा अभ्यधिकतरकान् विपुलतरकानितिहावपि शब्दवेकार्थाविशुद्धत रकान् मितिमिरकानेतावप्य कार्थो नानादेशजाहि विनेया भवन्ति तत: कोपि कस्यापि प्रसिद्धा भवतीति तैषामनुग्रहार्थमेकार्थिकपदोषन्यास: तथा क्षेत्रतो णमिति वाश्यालङ्कारे ऋजुमतिरधो यावदस्यारत्नप्रभायाः पृथिव्या उपरिनाधस्तनान् चुहकप्रतरकान् अथ किमिदं चुम्लकातर इति उच्यते इह लोका 器繼講牆購狀諾點狀課狀鼎鼎狀默默器端米米米米 For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsur Gyanmandir HKN मंदी टी. *काथप्रदेथा सपरितनाथस्तनप्रदेशरचिततया विवचितामण्डकाकारतया व्यवस्थिताः प्रतरमित्युच्यन्ते तत्र तिर्यग्लोकस्खोधिोपेचयाटादशयोजनशत प्रमाणस्य मध्यभागे हौ सर्वे लघुजुलकप्रतरो तयोर्मध्यभागे जंबहीपे रत्नप्रभाया बहुसमे भूमिभागे मेरुमध्ये अष्टमादेथिको रुचकमात्र गोमानाकाराचत्वारि उपरितना प्रदेशाचत्वारश्चाधमाना एष एवरच क; सर्वासां दिशां विदिशां वा प्रवर्तक: एतदेव सकलतियंग लोकमध्य तीच हौसलघुप्रतर चालासंस्थेब भागवाहुल्यावलोकसंवर्तितौ रज्जप्रमाणौ तत एतयोरुपयुन्येन्येप्रतरास्तिर्यग् अंगुलासंख्य यभागड्या बईमानास्ताबटव्या यावदूई लोकमध्यं तत्र पञ्चरज्जु प्रमाणपतरात उपर्यन्य न्ये प्रतरास्तिर्यक् अंगुला संख्य यभागहीन्या डीयमानास्तावदवसे या यावलोकांतरन्न प्रमाया:प्रतरः 1 लई लोकमध्यवर्तिनं सर्वो तकृष्टं पञ्चर ज्ज प्रमाण प्रतरमवधीसत्यान्ये लपरितना अधस्तनाच क्रमेण होयमानाः सर्वपि जुम्ल कातरा इति व्यवनियन्ते यावलोकांते तिर्यग् लोके च मई महन्त्रणं अगुलस्म असखेज्जयभागं उक्कोसेणं अहे जावइमोसे रयणप्यमाए पुरवोए उपरिमडिल्ले खुड्गप जा जा पा देने से क्षेत्र थकी उ० फजुमती बहे नीचो जा० जावतजालगे मौ० एकीज प्रत्यक्ष र रत्नप्रभा स्थवीने विषे जेमातमी नरकनी अपे चाई लव उपरलो प्रतरतेहषी 0i हेठलो जेखु खुड्डागलहु प प्रतरलगे देखे तेदूहां नौचारत्नप्रभा समभूमतलाने विषे मेरुमध्ये पाठरुचकप्रदेशछे नेवेप्रदेशनी पुछली च्यारि दीसी मंडाणी तेथी येप्रतरथया एकउपरि एकहेठे तिहां एकप्रदेशनी पाठ दिसी नीकलीछे तेएयेऊखुडागप्रतरयोली तेहथी उचलाप्रतरथी आंगुलनो पसंख्यातमो भागवधतार ब्रह्मलोकनो देवलोकने विष पीचराजनो विस्तारले तिहाथी उपरि वली भांगुलनो असं ख्यातमो भागधटावतार लोकांत एकराजनो विस्तारके भनेवली जेपांचमाथी उतारता र जेरुचकप्रदेशनावे प्रतर एकर राजना विस्तारले तेहथी *XXX KEEKEKHWEEKEKEEKSI 米兼器業業權狀涨紧器紧器紧张紧张蒂諾米業张諾器 For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir मंदी टी 188 रज्जु प्रमाणपतर इति तथा तिर्यग्लोकमध्यवर्ति सर्पलपलुवकातरवावस्तिर्यक् अंगुलासंख्येवभागहया वईमाना प्रतरास्तावद्दतव्या यावदधोलोकांते सर्वोत्कृष्टसप्तरज्ज प्रमाणं प्रतरमपेश्यान्य उपरितना: सर्वेपि क्रमेस होयमानाः क्षुल्लकप्रतरा अभिधीयन्ते यावत्तियंग बोकमध्यवर्ती सर्वलघुक्षुहकमतर प्ररूपणा सब तिवंग लोकमध्यवति नः सर्वलघुरज प्रमाणान् जसकप्रतरादारभ्य यावदो नवयोजनशतानि तावदस्यां रत्नप्रभायां पृथिव्यां ये प्रतरास्ते उपरितन चुलकप्रतराभण्यन्त तेषामपि चाधस्ताद्ये प्रतरा यावदधोलौकिकग्रामेषु सर्वान्तिमप्रतरास्तान् यावदधः क्षेवत: ऋजुमतिः पश्यति अथवा अधोलोकस्य उपरितनभागवर्तिनशुलकप्रतरा उपरितना उच्चन्त चाधोलौकिकग्रामवनि प्रतरादारभ्य तावदवसेवा यात्तिर्यग लोकस्यातिमो धस्तन प्रतरः तथा तिर्यग् लोकस्य मध्यभागादारभ्याधोभागवर्तिम: शुल्कप्रतरा अधस्सना उच्चन्ने तत: उपरितनाश्चाधस्तमाञ्च उपरितनाधस्तनास्तान् उप ___यरे उडूं जावज्जोइसम्म उवरिमतलेतिरियंजाव अंतोमणुस्स खित्ते अडाउजेमुदीवममुद्देसु पपरसमुकम्मभूमौसुती बलीनीचो पांगुलमो असंख्यातमो भागवधावतार तमतमाने चरमांते सातराजपहलालाबांछे प्रतरानी अपेक्षाइ उतारतार रचकप्रतरतेखुड्डागप्रतर सोधे नेहथी। नवमय जोयणमध्य प्रतरछे तेहथी 100 एक मो जोजन हेठिलो खुड्डागप्रतरछे एतले समभूतलायी 10000 जोजन नीचो देखेते अधोग्रा मने जेहने मनपर्याय म्यान उपनेचे तेमाट बने हजार जोजन यो नीचो न देखे उ०'चो देखें तोजाव० यावतजो० ज्योतिष्क चकनु उ० उपरलो त) सलोदेखे तेदूहां जोऊचो देखे तो 1200 जोयण ऊंचो देखे मेदू जोतिमचकताईवे प्रतरछे तेमध्ये हेठिला प्रतरताई तेदेखे तेवली इमन इहां मनु वलोकने मध्ये उपजे तेनीचो एकसइस योजन जाणे देखे अनेऊो तो नक्सब जोजन जाणे देखे तिम विपुलमति अढी आंगुल अधिको देखे अदि 瓷器器器黑茶業署署器影器業张器聚米米器器器带张 ENEMIEWERENNER*HENREMEENMEI सूब भाषा For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 希業業器端器需器需諾諾米諾諾諾諾紫鼎業 器樂 रितनाधस्तनान यावत् जमतिः पश्यति अन्यत्वाइरधोलोकस्योपरिवर्तिनः सपरितनास्तच सर्वतिर्यग् बोकवर्तिनो यदिवा तिर्यग् लोकस्याधो नव योजनशतवर्ति नो द्रष्टव्यास्ततस्तेषामेवोपरितनानां च कातराणां सम्बन्धिनोये सर्वान्तिमाधस्तना: चुञ्ज कतरास्तान् यावत्पश्यप्ति परिचय्याख्याने तिर्य गलोकं यावत्पश्यतीत्यापद्यते तच्च म युक्तमधो लौकिकग्रामवर्ति संनिपश्चेन्द्रियमनोद्रव्यापरिच्छेदप्रसङ्गात् अथवाधोलोकिकग्रामेष्वपि सचिमनोद्रव्या णि परिच्छिनत्ति यतउक्तं हाधोलौकिकामान् तिर्यग्लोकवर्तिनः मनोगतांस्वसौ भावान् वेत्ति महर्ति नामपि 1 तथा उद गायेत्यादि आई यावत्ज्योतिश्चकस्योपरितकतिर्यग्यावदन्तो मनुष्यले मनुष्यलोकपर्यंत इत्यर्ष: एतदेव व्याचष्टे पईटती येषु होपसमुद्रषु पञ्चदशसु कर्मभमिषु विशति वा कर्मभूमिष षट्पञ्चायत संख्येषु चांतरहीपेषु संचिनान्त चापांतरालगतावपि तदायुष्कसंवेदमादभिधीयन्त न च तैरिचाधिकारातो विशेषणमारु पञ्चे न्द्रियाणां पश्चेन्द्रियाश्चोपपासमागता इन्द्रिय पर्याप्तिपरिसमाप्तौ मन: पर्याप्ता अपर्याप्ता पपि भवन्ति नच तैः प्रयोजनमतो विशेषणान्तरमा पर्याप्तानां साए अकम्मभूमौसु छप्पणए अंतरदीवगेसु सस्पोणं पंचिंदियाणं पन्नत्तयाणं मणोगए भावे जाणइ पासइ तंचव विउ विचकाकारदेखे तेवली पागले कक्षसी तितिरो देखे तो जाण्यावत म०मनुष्य खिचेवमाधिपापढीहीप दी दोय समुद्रलगेदेख्ने प.पनर कर्मभूमि तेषांच भरथ क्षेत्र पांच ऐरवत पांच महाविदेह क्षेत्र देखे एवं 15 कर्मभूमि कहीये तथा किसरण्यादिकना विणज जिहां करता जोड़ तेभमी कहीये ते* हनेविषे तीनोस अकर्म भमि ते३० तेयुगलीयाना खेवते जिहां करमणादिक विधाजरहित छनष्पन अंतरदीपाने विषे तथा सर्व क्षेत्रमिली 45 लाख जोजनलगे देखेपछि एतलो विशेष कही येले स संगी पंचेंद्री मातादिकना गर्भथी संज्ञा उपजे सर्वने संज्ञीकहीये पतेपणिपर्याप्ता होइ तेहमा मम - 船辦法辦諾諾諾洲器需諾諾熊端米装 सूत्र भाषा For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 端課张嘴器諾羅樂樂器繼器端米米米米米器需罪誰 अथवा संचिनो हेतवादोपदेशेन विकलेन्द्रिय पपि भणयन्ते ततायवच्छ दाईं पञ्चेन्द्रियग्रतयं तचापर्याप्त का पपि भवन्तिततसाधवच्छ दार्थ पर्याप्तग्रहणं तेषामनो गतान् भावान् जानाति पश्यति तदेव मनोलब्धिसमन्वितजीवाधार क्षेत्र विपु क्षमतिर टतीयं येष तान्यईटतीयानि पंगुखानि तानि च चा नाधिकारादुच्चयांगुस्तानि द्रष्टव्यानि यतउक्तं चूर्थिकता अढाइयंगुताहणामुम्मे इंगुलमाणमो माणविसयत्तिणच्यनदोमोति तराईटतोयैरंगुलैरभ्यधिकत रंतच्च कदेशमपि भवति सत आर विपुलतरं विस्तीर्थतरं अथवा आयामविष्कभ्यामभ्यधिकतरं वाचल्यमाश्रित्य विपुततरं तथा विशुद्धतरं वितिमिरतर मिति प्राग्वत् जानाति पश्यति तात्स्यात्तद्यपदेशति तावत् क्षेत्रगतानि मनो द्रष्याणि नानाति पश्यतीत्यर्थः काल उणमित्यादि सुगम यायदुक्तस्वरूपमन: पर्यायज्ञानप्रतिपादिका गाथा तथा व्याख्यामनपर्यायज्ञान" प्राग्निरूपित शब्दार्थ पुन: शब्दोविशेषण्यार्थ: सचरूपिविषयत्वक्षायोपथमिकत्व प्रत्यक्षत्वादिका लमद् अड्डाइजेहिं चंगुलेहिं अभ्भहियतरं विउलतरं विसुद्दतर वितिमिरतरं खेतं नागपास कालोणं उस मजहरणं पलिअोवमस्म असंखिउजहभागं कोसेणविपलिश्रोवमस्म असं खिउजड्भागं प्रतीयमणागयंवा कालं ननाभावने प्रणामरूपने नाजाणे विशेषथो पा देखे / सामान्यथी तातिमन चेनिश्चय वि०विपुलमती चाननो धणी क जुमती यकी प० पढाइदिश्या चक्राकारे काजुमती चांगुल ओछो देखे अने विपुलमती बढी अंगुल मंचकाकार अधिक देख विण्यष्टदिया चकाकारे पढी पांगुलविस्तीर्ण देखे वि० काजुमतीनी अपेक्षया विपुलमती निर्मल देखे विडाडू पायलता जिम एकचंद्रमाना दोयचंद्रमा देखे तिम नही निर्मलपणे जाये देने का कालथकी * उ० ऋजुमती ज जघन्यतो प०पल्योपममो पसंख्यातमा भागनाकानी भागली पावती यातना मनद्रव्यनी वा जाणे 10 उत्कष्टी तेपणि प०पल्योपमनो 性罪恶器蓋瑞號號業叢器需紫諾義業聯影業業需带業 For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्य प्यवधिज्ञानादिदं मनः पर्यायवान साम्यादिभेदाशिवमिति विशेषयति तथा प्रवधिज्ञानमषिरतसम्यग दृष्ट रपि भवति द्रव्यतो शेषरूपिदृव्यविषय नंदी टी. जेवतोलोकविषयं कतिपयलोकप्रमाणचेबापचया अलोकविषयं च कालतोतीता नागतासंख्य योमपिण्यवसपियो विषयं भावतोये- रूपिद्रव्येषु प्रतिव्य मसवयपर्यायविषयं मनः पर्यायज्ञानं पुन:संयतस्याप्रमत्तस्थामोषध्याद्यन्यताप्राप्त स्य द्रव्यत: मंतिमनोद्रव्यविषयं जेवतो मनुष्योत्वगोचरं कालतो तोतानागतपल्योपमासङ्ग्य यभागविषयं भावतोमनो द्रव्यगतानांतपर्यायासंवन ततोऽवधिनानादिन्न एतदेव लेशत: सूत्र कृदार जनमन: परिचिन्तितार्थ वा जाणइपासइ तंचेव विउलमअमहियतरागं विउलतरागं विसुद्धतरागं वितिमरतरागं जाणइपासद् भावोणं अज्जुमणतेभावेजाणइपासइसब्वभावाणं अणंतभागं नाणइपासह तंवविउलमणंचम्महियतरागंविऊलतरागं अअसंख्यातमो भागमन द्रव्यजाणे तथा असंख्यातमा भागनाकालनी भयतीतकाल में गयोकाल तेहनी वर्तमान काल जेविडावा तेवनेवर्तमान * काल कहीये मागलोकालते पागले आवस्ये ते तीन कालनी बातसर्व जाजाणे प• देखे। तं ते ऋशुमतीयो चे. निश्चय चि०वाजुमतीनी अपेक्षया EN विपुलमति प. अधिको देखे पडो पांगुलखेवना कालनो वात देखे वि. अष्टदिशि चकादारदेखें विस्तारसहित वि० ऋजुमती पाश्रीविपुलमती* निर्मलो देखे वि डांड्यावतीने तिम एक चन्द्रना दोयचन्द्रमादेखेतिम नहौतेनिमल देखे जा• जाणे पा० देखे 2 भा. भावथकी उ० ऋजमतीके तलाएक भावनाने देखे सपनंताव्यना वर्णादिक अनंतापर्यायनेजा जाणे पा• देखेम सर्वभावजे जाते केवलग्यान तेइने सबैकही अ० तेथकी अनंतमो भाग जा• जाणेपा० देखेर तं. तेचे निश्यकरौने वि० ऋजुमती देखीता विपुस्तमतीनाधणी म०पढी अंणु लखेवना अधिकानाभाव वि० 跳张器梁端梁諾緊器調派器器端端業業業誰州 恭恭紫羅器灘聽器带業業器器艦號繼離職離器帶器新疆 भाषा 26 For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir मंदी टी. ETE प्रकाटनं जायन्त इति जनासापां मनांसि जनमनांसि तैः परिचिन्तितश्चासावर्वच जनमनः परिचिन्तार्यत' प्रकटयति प्रकाशयति जनमन; परिचिन्ति *तार्थप्रकटनं तथा मानुषक्षेत्रनिवई न तहरियं बस्थितप्राणि द्रव्यमनोविषयमित्यर्थः तथा गुणा: क्षात्यादयस्ते प्रत्ययः कारणं यस्य तद्गुणप्रत्ययं चारित्र * वतो अप्रमतसंयतस्य सेक्स मणपज्जवनाणं तदेतन्मनः पर्यायज्ञाम मेकि तमित्यादि अथ किं तत् केवल चानं सरिराह केवलज्ञानं विविध प्राप्त तद्यथा # भवस्य केवलज्ञानं सिह केवलज्ञानं च भवन्ति कर्मवयवर्तिनः प्राणिनोस्मिन्निति भवो नारकादिजन्मतत्र भवो मनुष्यभवएव ग्रामोऽन्यत्र केवलोत्पादाभा वात् भवेतिष्ठतीति भवस्थ: स्थादिभ्यः कति का प्रत्ययः तस्य केवलज्ञानं भवस्य केवलज्ञानंच शब्दः स्वगतानेवभेदसूचकः तथाषिधूसंराधी सिद्धति विमुद्दतराग वितिमिरतराग जाणइपास मणपउजवनाणं मजणमणपरिचिंतित्थ पागडणं माणुसखित्तनिबबंगु णपञ्चयंचरित्तवोसेत्तमणपज्जवनाणं 4 सेकिंतं केवलनाणंकेवलनाणं दुविहं पणत्त तंजहा भवत्यकवलनाणंच सिद्ध * पटदिशि चक्राकारे विस्तीर्णभाव जाणेदेखे वि. ऋजुमती पाश्रीविपुलमती निर्मलोदेखे वि० डाड्यावल तेजिमएक चंद्रमानादोयचंद्रमादेखे तिमनही निर्मलदेखतेमाटे जा० जाणे पा० देखे म जेमनपर्याय एतलामाटेते मनपर्यवम्यानकरी पु• बली जसबीलोकनाम मननीपचिंतवतामनपर्यवग्यागने जाणतु अनेदेखुवुये प्रकारकत्या अनेदेखचुतो चक्षुदर्शनादिशि विनानहु तेमाटेमनः पर्यवग्यांनने देवपुजेकच्यो ते अनुमानदेय कषियोजेधूमछेतो अग्निछे इमजेलोकसन्नी पंचेन्द्रीपर्याप्ता कोइमन मांविौनवेजेए अ० मनोगत भावना अर्थने पा० प्रगटकरे मा० 45 लाखमनुष्य त्नताई नि निबंध *पणेगु चांत्यादिक गुणप्रत्ययिकते गुणवंत साधुनेजर जे अप्रमत्तसंयतीव० चारिबवंत 4 मे तेएमनःपर्यावज्ञान कहो तेमनःपर्वयम्यांनना भेदसमाप्ता METHERE 器業端黑狀點講端器端端點點樂器諾器業器 भाषा 罪諾諾諾諾諾端諾洲洲 For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टौ० 器器张器器器法器機器黑米諾諾諾器器器鉴課業 मामिछः यो येन गुणेन परिमिटितो न पुन: माधनीयः समिह उच्यते यथा सिद्ध मोदम सच कमसिहादिभेदादनेकविधः उन'च कम्मे मिष्य यविज्ञाएम तेजोगेय आगमे अत्यजत्ता अभिष्या एतबेकम्मएड्व। अत्रकर्मक्षयसिद्धनाधिकारोन्यस्य केवलज्ञानासम्भवात् अथवा सितंबद्ध मातं भमौकतमष्टप्रकार कर्ममेन ससिङ्घः पृषोदरादय इति रूपसिद्धिः सकलकम विनिमु को मुक्तावस्थामुपागत इत्यर्थः तस्य केवलनानं सिद्धकेवलनानं प्रवापि च शब्द: स्वगता केवलनाणंचसेकिंतंभवत्थकेवलनाणंभवत्थकेवलनाणंदुविहं पम्पत्तं तंजहा सनोगिभवत्थकेवलनाणंच अजोगिभवत्थ केव लनाणंच सैकिंतंसजोगि भवत्थकेवलनाणंसजोगिभवत्य केवलनाणंदुविहं पपत्ततं जहा पढमसमयसजोगि भवत्थ केवल से० तेअयहिवे कि किसतं तेके केवलज्ञान: के अहोगोतम केवलग्यांन तेहना दु०दोयप्रकार 50 काया तं तेजिमछेतिमकहेछ भ० भावतोमनुष्यछेति मतिणेजे केवलज्ञानपान्योलतेमनुष्यनेग्राह्या निर्मलथयार तेभणीतथाकूरादिकसीनोतेवलीउगेन होवलौरंधायनीतिमकर्मक्षयकर सितिममिचकेवली तपादिककरीने सिद्वथायो नही तेमाटे तथासकल कर्मसीझीषा कोधाभणीसिङ्घकेवलौर सेतेअथदिवे किकुण भन्नेमनुष्यनेभये अग्राह्याने निरमलथ यातेभणी तथाकुरादिक सोनातेवलीर रंधायेनची ते केवलीना दु० दोयभेदप० परुष्यात तेजिम छ तिम कहेछ सं० योगमादिकते पुदलग्रहीने मनकावा प्रवावे तेहनेकेवलम्यान कहीये १३गुणवाचे प० चउदमे गुणहाणे जेमनादिकना जोगरहितडवे तथालेस्थादिक रहितकोये तेअयोगीर मे तेहियेकिं० कुण संमनादिकनाजोग सहितभा मनुष्यना भवमांहि केवलज्ञानकरी सहित तेहनाःर दु० वेपकारप० प्ररुवातं तेकहेछे 50 प्रथमसमय केवलज्ञान *उपनावे के पप्रथमसमयनाजोग सहितपणे जेवत के केवलज्ञान: अण्वीयादिक समयाडवा छेकेवलज्ञानपाम्याते पपढमसमयमा सं संजोगपणासहि 器諜罪羔點點黑點洲器業樂器紫米諾諾器器諜罪業 भाषा For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 器兼器兼器器非涨涨涨涨涨涨雜张業離器能装需器: नेकभेदसूचक: मेकिंतमित्यादि अथ किं तत् भवस्थ केवलज्ञानं भवस्थकेवचनानं हिविधं प्रक्षप्त तद्यथा सयोगिभवस्थ केवलनानं च अयोगिभवमा केवल जानंच तत्रयोजनंयोगोयापारः उक्त च काय वाङ्मनः कर्मयोग:दूह मौदारिकादि शरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेष: काययोग: औदारिक क्रियाहा रकथरीरव्यापारातबाग द्रव्यसमूह साचियात् जीवव्यापारो वाग योग: उक्तंच अहया तणुनोगाहि यवयदव्य समूचजीववावारो सोक्यनोगो भन्बडू या यानिसिरिज एतेण तथा बौदारिक क्रियाहारक शरीरव्यापारातमनोद्रव्य साचिव्यानीव व्यापारो मनोयोगः च सतण या बाराहियमणदब * समूचनीवबायारो सोम जोगी भन्न मन्त्र नियंजो तेण 1 ततः सहयोगेन वतन्ते ये ने सयोगामनो बाकायास्त यथा सम्भवमस्य विद्यन्त इति स योगी सयोगी चासौ भवस्थश्च सयोगिभवस्थस्तस्य केवलज्ञानं सयोगिभवस्थ केवलज्ञान तथा योगोऽस्य विद्य ते इति योगी न योगी अयोगी चासौ भवस्थस्य पयोगिभवस्थः शैलेश्ववस्थामुपागत इत्यर्थः तस्य केवल ज्ञानमयोगिभवस्थ केवलज्ञान अथ किं तत् सयोगि भवस्य केवलज्ञानं नाणं अपढमसमयसनोगि भवत्थकेवलनाणंच अहवाचरमसमय सनोगिभवत्य केवलनाणंच अचरमसमयसजोगिभ * तवत्र्ते म० मनुष्यनाभवसहित केवलज्ञानौर म० अथवाप्रकारांतरे च० सभोगीपणानोके हलोसमयवते के एतले तेरमागु पठाणाथी एकसमापछे अजोगी थास्य ते सजोगीपणानोचरम समयमवस्थ केवली अ० सजोगीपणाना मेषवौयादिकषणा समयाव बाके छ तेसयोगी मनुष्यभवस्थ केवलज्ञानौर से तेएस० सजोगीमनुष्यभषवस्थ केवलज्ञानीना भेदकह्या से तेअहिवैकुणर अ० मनादिकना जोगरहित ते 14 मगुणाहाणे मनुष्यने भवेवत ताकेवल * ग्यानीते बजोगीभवस्य केवलज्ञानीनार भेद प पहिलोसमयोवत्ते के स० अजोगीपणुपाम्याते अजोगीमनुष्यभवस्थ केवलज्ञानीर अ० वेप्रमुख जेषमा 靠凝器讓業業器業养業辯護業業兼差點離器鬆業器鑑器 सूब भाषा For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir KARAKHI सयोगिभवस्थ केवल ज्ञानं द्विविधप्रजप्त तद्यथा प्रथम समय स योगि भवस्यकेवल ज्ञानं अपटमसमयसयोगि भवस्यकेवल ज्ञानं च तवेह प्रथम नंदी टी. समयः देवलज्ञानोत्पत्तिसमयः अप्रथम समयः केवलोत्पतिसमयादूई द्वितीयादिकः सर्वोपि समयो दावत् सयोगित्वचरमसमय: अयोति प्रकारांतरे एष एषार्थः समवक्किल्पनेनान्यथा प्रतिपाद्यते इत्यर्थः चरमसम येत्यादि तत्र चरमसमयः सयोग्यवस्यांतिमसमयः न चरमसमय अचरमसमयः सयोग्यवस्था चरमसमयादर्वाक् तत: सर्वोप्याकेवलप्राप्ते सेत्तमित्यादि निगमनसुगम सेकिंतमित्यादि अथकिं तत्ययोगिभवस्यकेवलज्ञानंअयोगिभवस्यकेवलज्ञानविविध प्राप्तं तद्यथाप्रथमसमवायोगिभवस्थ केवलज्ञानमप्रथमसमयायोगिभवस्य केवलज्ञानचयन प्रथमसमयोयोगियोत्पतिसमयोपेदितव्यः शैलेनवस्थाप्रतिपत्ति प्रयमसमय इत्यथः प्रथमसमयादन्यः सर्कण्यप्रथमसमयोयावच्छलेश्यवस्थाचरमसमयःअथवेति प्रकारांतरेचरमसम येत्यादिनचरमसमयः शैलेम्यावस्या तिम वत्य कैवलनाणं च सेत्त सजोगिभवत्थ केवलनाणं सैकिंतं अजोगिभवत्थ केवलनाणं अजोगिअवस्य केवलनाणं दुविहं पणतं तंजहा पटमसमय अजोगिभवत्थ केवलनाणं च अपढमसमय अजोगिभवत्य केवलनाणंच अ हवाचरम समय अजोगिभवत्य केवलनाणं च अचरमसमय अजोगिभवत्थ कैवलनाणं च सेत्त अजोगिभवत्थ समय थयाछे अजोगीपणापास्याते अप्रढमसमय अजोगीमनुष्य भवस्थ केवलीकडीयेर अ० अथवा प्रकारांतरे च० अजोगीपणानो 14 चोदसमांगुणठाणा नोछेहलोसमोवत्त व्याकेछे ते अजोगीजोगरहित मनुष्यभवस्थ केवलग्यांनी अ० घणासमाथाकेछे ते चचरमसमय कहीये ते अजोगीम० मनुष्यभवस्य A केबलग्यानीकहीये मे तेएभवस्य केवलनानौना भेदकह्याः से ते अश्ववाहिवेकुणर सि० सकलकर्मनादलनहाराते सिद्धानावे भेदप० परुष्यात तेजिम 鼎諾米諾諾諾洲柴需識端點點黑黑黑黑 器需器帮器装器業業業辈辈辈辈养業業辦業 भाषा R For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir मंदी टी. समय: चरमसमयादन्यः सर्वोप्यचरमसमयोवावच्छेलेमावस्या प्रथमसमयःसेतं भयौगिमवस्यकेषलनाणं तदेतदयोगिभवस्थकेवलज्ञान मेकिंतमित्यादि पथ किं तत् सिडकेवलज्ञान सिहकेवलज्ञान विविध प्राप्त तद्यथा अनन्तरसिकेवलज्ञानंच परम्परसिह केवलज्ञान' च तत्र न विद्यते अन्तरं समयेन व्यवधान यस मोनन्तरः सचासौ सिहयानन्तरसिंहः मिहत्वप्रथमसमये वर्तमानइत्यर्थः तस्य केवलधानमनन्तरसिंहकेवलज्ञान' च सव्वस्वगतानेकभेद मूचकः तथा विवक्षिते प्रथमसमये य: सिजस्तस्य यो द्वितीयसमयसिद्धः सपरस्तस्थापि बहतीयसमवः सिहः सपरः एवमन्ये पि बाच्याः परेच परचेति पोभायां पृषोदरादय इति परंपरयन्दनिष्पत्तिः परम्परेचते सिहाच परंपरसिडाः विवचितमिहत्वप्रथमसमयानाक हितीयादिष समयेवनन्ता पती ताहा वावहतमाना इत्यर्थः तेषां केवलज्ञान' परम्परसिहकेवलज्ञान' अवापि च शब्दः स्वगतानेकदमचक इशानन्तरसिंहाः सत्यद' 3500 प्ररूपणा * द्रव्यप्रमाण क्षेत्रस्पनाकालांतरभावाल्पबहुत्वरूपेरष्टभिरनुयोगहारैः परम्परसिहाः सत्पदमरूपण्या द्रव्यप्रमाणोन स्पर्थनाकालांतरभावाल्पवासनिक केवलनाणं सेकिंतं सिद्ध केवलनाणं सिह केवलणाणं दविहं पणत्त तंजहा अणंतर सिद्ध केवलनाणंच परंपर सिद्ध केवलनाणं च मेकिंतं अणंतर सिद्ध केवलनाणं अणंतरसिद्ध केवलनाणं पन्नरसविहं परमततं जहातित्थसिद्धार के तिम कहे के अ० प्रथम समय थयो के सिह थवाने प० विनादि अनंसा समय थया के सिह बवाने से लेकेहबोछे कितसिव सिहजेजिणे भाषणो भाषा अर्थसाध्योअथवाघातिक कर्मजिशेखपाव्या अथवासकल कर्मनादाहकतेहिवे सिद्धांनो स्वरूपमाठेबार कहेछे छतापदनौछती वस्तुनौपरुपणानोहारकहीस्ये * नतु आकासकुममवत् ? जीवद्रव्यनो प्रमाण ते एक समय केतला सोझ ते द्रव्यहारर बीजो सिदकिणे क्षेत्र रहे छे ते क्षेत्रहारइ मिहकेतलो क्षेत्वफरसे 業张器器器米諾器梁端端端端端米米諾誤张米諾器端端 器米米器誰器器武器端器端端端装器带樂器諾諾 For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी भा० ते चउथो फरसना द्वार केतला कालताई निरंतरसीमे ते कालबारमितासेमांतरोपडे ने अंतरहार भाव छे ते उदए उपसमोपेर खईए३ खमोव * समीए 4 परिणामीए 5 सन्निवाईए की भावमांहि सिद्धकुणे भावे होतए भावहार सिहसिहानु अल्पवहाव ने किहाँ र कुण 2 थोड़ा घणा के ते अल्पबद्धत्ववार 8 ए पूर्वोक्त आठ हार मध्ये सिद्धांना भेदजाणवाजे अणंत उपना ते प्रथम एक जसमवनासिहविचारिया अथवा ते एक जबारे * दस वीस प्रमुख उपनापछे पातक पडिओ१ अनेक तेदुसमय आरंभी अनंत समयना सिहा तेहने उपनाधणो काल थयो छे अथवा ऊपराऊ परि अांतरा रहित सिंह वया ते परंपरमिवर नेहना 15 हार कहे के क्षेत्र ते उई अधोर तिरको लोक 3 ते खेत्रहार सुसमादिकारा ते कालद्वार - * 2 नरकादिक 4 गति ते गतिद्वार: स्त्रीयादि 3 वेदतेवेद हार४ तीर्थद्वार 5 सलिंगियादि३ ते लिंगद्दार ई सामाइकादिक ते चारित्र द्वार 7 प्रत्येकबुद्धि * यादि 3 तेव्हहार - मति ज्ञानादि 5 जानते ज्ञानद्वार / अवगाहना द्वार 1. अनंता कालना पद्यांदि ते उत्कष्टोद्वार 11 विरहकाल तेयंतरद्वार 12 निरंतर सिहते चनु समय हार 12 एके समय सिवानी संख्या ते गणहार 14 अल्पबढ़त्वहार 15 ए 15 हार कह्या एणे पनरे द्वारे करी अनंतर सितकहीये हिवे छता पदनीपरुपणानो प्रथममलहार के ते उपरिक्षेबादिक 15 द्वार उतारवा भणी कहे थे ते प्रथम क्षेत्रद्वार कहे के ते क्षेत्र यकी अढाई होपे अपहरवा थी 3 लोके सोझे ते समुद्रादिक सबले शेषपिणदीसिद्ध अधो दिसि उई ते उची तिरछी ते इहां पंडग बनते ऊई दिसि भीची दिसि भवनादिक मांहि पिण हुइ पिण तिहां अन्य केवलीज हुई पिण तीर्थकरन हुदू अण अपहरिया थी चिई समुद्रादिक मगली दिसे नही काल तेउत्सर्पिणीने उतरते बीजे चारे ते बीन 3 चउथे पांचमे ए बिई अरिजा मोक्ष हु ते किमते इमजे ऋषभदेव स्वामी बीजा पाराना विणावरस सादा आठ मास थाकता मोक्ष गया अने चोथा पाराना विण वरस साढा आठ मास थाकता इंता सिवारे श्री बईमानम्खामो मोक्ष गया तेजे तीर्थ 器装諾米諾諾諾諾諾器諾器端端端张张諾諾器洲器器 諾諾諾諾器端器端諾諾諾諾諾諾諾器需業點器諾羅器 For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी भा• * कर जे तला हुइ तेतला बीजे चोधे भारे मोक्ष पिण जाइ अने जम पिण हुइ वीजा केवली 3 बीजे चउथे 5 पांचमे आरे पिण मोच जाई तेबिजे बारे मोक्ष जाइ ते बीजे चारजे श्रीऋषभदेव स्वामीने वारिते बीस तीर्थंकराने वारेपांचमेचारे प्रत्येकबुड्डी जंबवामी गया एउत्सर्पिणीने विषे मोक्षसंपर्णके दिये आगली उमर्पिचौकालने विषे केवलीथासी तेहना जन्म दुखमदुषमकालेबीजेचारेहोसी अने मोक्षविजे पारजासीचौथे चारेजा स्थे हिवे तीर्थकरनो जन्मतो बीजा आरा सात वरस पांच मास दिन विणगये थके जन्म होमी मोक्ष पिण वीजे आरजासी ते वीस तीर्थंकरानो जन्मपिण मोक्षपिण वीजे आरे हुडू अने चौथे आरे एक चरम सीर्थकर हुस्खे एतावता तीर्थकरानो सदाई बीजे चौथे आरे जन्म पिण हुडू मोचपिण जाई इति कालद्वारर गतिहार३ जे मनुष्यनी गतिपणां थकी मीझडू अन्यगति मांहि सोझ बोनथीपिण किडांर नो पायो सौझे ने कहे के चोथी नरक लगे ते नरग गति थी 1 पृथिवी पाणी वनस्पतीना मंत्री तिथंच पचेन्द्री थी पाव्याए तिथंचना भेदर स्त्री बने पुरुष थी तथा कृत नपुंसक सीको एमनुष्यनीगति 3 देवता 4 नीकायना सर्व देव थी ए देवगति 4 एहनानीकल्या अनंतर मनुष्य मध्ये थायी सौम तीर्थंकर ते नरग गतिना तथा देवगति प्रावीने सीझ ते नरगविणना तथा देवता विमाणीक थी आवे अने तेउवायुमाहिना पंचन्द्री संगी तिथंच मांहि आबी कोईक धर्म सांभले ते पणिन * सहते थे इद्रीचउरेंद्रीसमुछिमना भाब्याए च्यारिम्णन पामे वलीतीच मनुष्य असुरकुमार व्यंतर जोतिषी एहना चाव्या तौकरन याद मनुष्य मोक्ष जाए देवगति 4 इति गतिहारं 3 वेदद्वारे वर्तमान कालनी अपेक्षया ये अपगत वेदनी सीझ अनुभव्या पाश्री बिडं बेदि सीझ तीर्थंकर स्त्रीवेद पुरुष वेदअनुभञ्या हुई नपुंसक वेदनहुवे इतिवेदहारं 4 तीर्थकरतीर्थकरी बेडरूप सीझ 5 इति तीर्थद्वारंपन्धिगद्वारे लिङ्गण अन्तलिङ्ग त हेक्यसलि - सवेहिं दवलिंगे भावेण सलिंगसव 1 ते द्रव्य यकी स्खलिङ्गी अन्य लिंगी रहस्थ लिंगी सोभे अने भावलिंगे एक स्खलिङ्गीज सीझ 6 इतिलिंगद्वार 影器著迷紫紫薯紫米紫米影帝张業 INKHINE 諾諾张器米器浴器器狀號號罷器調器影器路器器器諾 For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी भा. 諾誤器梁器諾器黑米諾器器狀辦諾张器器带米米 ६चारिबहारे वर्तमानतो एक यथाख्यात चारित्रे वर्त तो सीझ ते पणि सामाईकादिकपूर्व अनुभव्या पाबीछे के पनि समीपे सामाईक 1 मच्मसंपराय 2 यथा ख्यात 3 एतिन चारित्वना मोक्ष जाई 1 तथा सामाईक 1 छेदोपस्थापनीय 3 सूक्ष्म सम्पराय३ यथाख्यात 4 ए४ नासीझ 2 तथा सामाइक 1 * परिहार विसचिर सूक्ष्मसंपरायः यथाख्यात नासीझ तथा सामायिक 1 छेदोपस्थापनिर परिहारविसचिव सूक्ष्मसंपराय४ यथाख्यात५ ना सीझ 5 तीर्थ करतो सामायिक / सूक्ष्मस पराय र यथाख्यात 3 तीन चारित्ना मोझ इति चारित्रवार 7 बुद्विवारे प्रत्येक बुद्ध्यादिक३ सोझो इति बुद्धिवार 8 ग्यान * हारे पूर्व अनुभव्या पाश्री कोईने मतिज्ञान 1 श्रुतज्ञान 2 हुवे मतिनान१ श्रुतर अवधि 3 अथवा मति 1 श्रुत 2 मनपर्यव३ मति 1 त 2 अवधि 3 * मनपर्यवज्ञान वर्तमान काले केवलज्ञान पांमिसीझ तीर्थकर४ ज्ञानसहितहोइ इति ज्ञानद्दार : अवगाहनाबारे जघन्य बेहाथना सीझे उत्कृष्टी 500 धनुष्यनी अवगाहना सीझे तु शब्द थी मादेवीनी परि५५२५ धनुष्यना सीझ अने तीर्थकरनी अवगाहना जघन्य सात हाथ उत्कष्टी 500 धनुष्य * नी शेषसर्वमध्यम अवगाहना जाणवी इति अवगाहनाहारं 10 उत्कृष्ट हारे कोई एक समकित थी पया अनंतो काल अईपुदगल देसुणो संसार भमे तो उत्कष्टो पछे समकित्यादिरत्न पामी सीमे केतला क असंख्याता कालना पद्या केतला एक संख्याता कालना पद्या को एक अणपया पिणसीको ए उत्तष्टहार 11 अंतरद्वारे मोक्षनो विरहजघन्य एक समय उत्कृष्टो छ मास लगे अांतर पडें इति अंतरवार 12 मण समय हारे जघन्य समय * निरंतर सोझ उत्साष्टा पाठ मास लगे सीझ इति निरंतरहार 13 गणद्वारे जघन्य एक समय एक सीझ उत्कृष्टा 108 सीझ ते संख्या किमते दूम श्रीऋषभ देवने वारे सोडाते जिम ऋषभ देव ए पोता संधाते सौहाते अपेचादू बली श्रीक्षभदेव दस साल साथे संथारो कोधो तिहां 108 सहस एक अभिच नक्षत्र मांहि सीखातेअपेक्षया इति गणणहारं 14 अल्पवहुत हारते एकेलबार वे विण आदि सिहाने सिह थोडा तेबको 带業業影器端兼業聯辦業叢叢叢叢叢狀需引: 職業叢叢茶器 For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir मंदी भा. WHERE.WWWWWHEEHEKHIMMMMMENT जे एकेका सिहा ते संख्यातगुणा इम सर्व कहिवा 15 ए छतापदनीप रूपणा उपरि 15 हार कह्याएपपणानो प्रथम मुलहार कह्यो 1 हिवे वीजो* द्रव्य प्रमाणमूल हार शेत्रादिक 15 हार उतारवा भणी काहे के ते प्रथम क्षेत्र हार कहे ते शेख यकी च्यार सौझ सघलाई उई दिसि समय सीमा - ते अई लोके मेक पादिक 4 सोझ नंदनवने 4 मौके सामान्य यौनदीवादि मांहि तीन सीको समुद्र मांकि वे सीमें पृथक बीस अधो लोके सोझ ते - वीस यी उगण बीमताई सीझ एकेकी विजयमाधि बीस 20 सीझ उत्कृष्टा एक सोपाठ सीम प्रत्येक 2 पनरे का भूमने विषे तिरकालोकमध्य - 108 सीझ पंडगवनमांदिवे सीझ बौस अकर्म भूमिमांचि प्रत्ये क र दसर सौभ ते देवतादिकना साहस्या सौम इति क्षेत्रहारं / कालद्वारे ते हाय मांन कालने अने वर्षमान कालने बीजेपने चाथे भारे एक समय उत्कृष्टा जदार एक सो पाठर सौम हाय मान काले पांच मे पारे 20 सोझो शेष 7 पारा दस र सीझ ते इम जे हायमान कालने पहिले पारि / छट्टे 10 वर्षमान कालने पहिले पारे / पांचमे१० म 12 वारे एक समय मीझ इति कालहारं गतिहारे नरगगतिनातेरत्नप्रभार सकरप्रभार बालप्रभा३ एविश्वनरकना भाव्या दम.. सीझे चन्थी नरकना आव्या४ सौभो* समुचय तिथंचनीगतिना 1. सीझ संगी तिथंच पुरुषना पाया। सौम तिबंचणीना पाण्या 10 सीके असंत्री पंचिन्द्रीना चोरिन्द्री तेरेन्द्रीना* आव्या 4 ज्ञान पांमे मीझ नही पृथवीना पांणीना पाण्याच्यार 2 सौभ वनस्पतिना पाव्या सीमे मनुष्यगतिना पाग्या 10 स्खौना आव्या 20 देवगतिना पाव्या१०८ भवनपतिना१० असुरकुमार१० नाग कुमार१० दसदेवीना५ व्यतरना१० व्यतरनी देवी५ जोतपीना 10 जोतषीनो देवीना 20 विभानिकना 10 विमानीकनी देवीना 20 सौक / इति गतिहारं 3 हिबे वेद हार कहे के स्त्री वेदना 20 पुरुषवेदना 108 नपुसकवेदना१० सीको तथा पुरुष मरौने पुरुषचा तो१८सीझशेष पाठ भांगा दसर मौझ इति वेदवारं महारतीथंकरद्वारे तिथंकरएकसमय यार 4 सीमें 端米諾器米諾諾米米米米米洲洲米諾諾諾諾調器 For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीर्थंकरी एक समवर सीझ बुद्धद्वारे 5 प्रत्ये क बुद्धि 10 सोझो स्वयंबुद्धी 4 सौझ बहिवोही 108 सीझ अतीर्थकर 108 सीझ हिये लिंगद्वार कहेछ नंदी भा० स्त्रीलिंगी 8 अन्यलिंगी 1. स्वयं लिंगी एकसो पाठ 108 सोझ चारित्रद्वार 7 मु कहे छ तेहना जे भांगाछे ते मध्ये जे जे भांगो परिहार विसवचा * रिवरहित होई तिणे 2 भागे 108 सोम ते भांगा किम सामाइकसूक्ष्म संपराय यथाख्यात 108 सोझो / सामाइक दोषस्थापनीक सूक्षसंपराय यथा ख्यात चारित्रना 108 सीझेजेसामायक परिहार विसुद्ध सूक्ष्म संपराय यथाख्यात चारित्रना 10 सोम तथा सामाइक छेदोपस्थामनीक परिक्षार विसुद्ध सून संपराय यथा ख्यात एणे भागे 10 सीझ हि बुद्धदारे पाचार्यादिकना प्रतियोधि स्त्री 1. सौम पुरुष 18 सीझ नपुसक 1. सोझ. वडयोहि 108 मोटी साध्वीना प्रतिबोध्यापुरुष 1. नपुसक 10 सीझ ज्ञानहारे पूर्व भवनी अपेचाइ'मति ज्ञान श्रुतज्ञामना 4 सीझ उत्क. टोमति श्रुत मनपर्यवज्ञानना उत्कृष्टा 10 सीझ सेषवेभांगाते मति श्रुत अविधि जानना केवल पामीने२०८ सौझ मति श्रुतर अवधि३ मनः पर्यवज्ञानी केवल पांमौने 108 सी० अवगाहना हारे जघन्य अवगाहनानाधणी 4 मी० उत्कृष्टीना 2 सौ०२ मध्यम ना 108 सौ०३ जघन्य मध्यम अवगाहनाना कुवडादिकएक समय आठ सौ. उत्कटहारे अनन्ताकाल ना समकितथको पद्याते जीव एकसमें 108 सी असंख्याता कालना पद्या१० सी० सम्यक्त * पामीने संख्याता कालना पञ्चा 10 सी० पनन्नर हारे एकोवामान्तरसिमाति मेतं अनु समयबारे जघन्य एक समय १२३४५६७८पाठ समालंगे निरन्तर सौ. तो आठ समाताई सौ. पहिला जघन्य एकवे 34 उत्कृष्टा 32 सौ. ते पाठ समां लगे निरन्तर सी० नवमे समे नियमान सौ. यांत रुपडे / पोथी पडतालीस ताई सी. तो सातसमा लगे मी० पिण पाठमे समय नियमान सी. यांतरूपडेर पके गुण पंचासथी लगे सी. तोछसमा लगे सी. पणि सातमे समय नियमान सौ. आंतरपडे 3 पके 61 यी प्रारंभीने विहतर 72 लगे सौ. पांच समां लगे सी० पणि छ? सम 業業業業养柴柴柴柴柴紫薯紫薯業業業業茶業蒸蒸 糕業兼差兼蒸养养業蒸蒸業業兼蒂諾苏紫紫蒜器業兼差兼 For Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsur Gyanmandir नंदी भा० *ERENEKKERENERNMEKIN* बनियमान सौ० 4 विडतरे थी चटरासौ ताई सौ० तो 4 च्यारि समां तांई सी० पांचमे समय नियमान सी० मातरुपडे 5 पंचासी यो लेद्छताई सीझेतो तीन समालगे सी० चौथे समय नियमानसी०६ पछे वली सताणुथी लेदू एकमोबेलगे सी० तेवेसमालगे सी० बीजे सम * यनियसांनसी० पछे वली एकसो तीनथी लेई 108 लगे तो एक समय सौ. नियमानिश्चय वीजे समय न सी. अांतर पडे गाधावत्तीसा अडया * लासट्ठी वावत्तरीय वोधव्या चुलसीयछनउडू दूरहित पट्टतर सयंच 1 अन पाठ समांथी प्रारंभीने निरंतर 2 समाताई प्रभुजतां ज्ञानपुर्वगति थाई * * संख्याए जक्षण ण एको समयणं पहमयंसिवाणगथोवाएग सिसांयो संख्यातगुणा 1 हये खेत्रहार कहे ते 15 कर्मभूम 30 चकर्मभूमिपूर्व अंतरहीपा सर्व 45 लाख जोजन मध्ये मोचछे शेवहार मुलहार बीजो करियो 3 हिवे स्पर्शना हार कही येथे जे अनंता आगे सिवले तेसर्व प्रदेशांकरी जीव सुस्पयते यथाच फूसई अणं ते सिझे सव्वपएसेषि नियमझो सिद्धो तेविनयममो सिष्टो तेविनय असंखेज गुणादेसपएसेहिं जेपुट्ठा 1 इतिषिवे काल * द्वार पांचमो कहेछे जेहि अट्टमयंसिकाई बडो समयानिरंतरतत्यवीस दसगेसूचउदुरोमेसे जवमाचत्तारि / जजिहां 2 एकमो पाठ१०८ एकसमय * सौ तिणेर ठामि पाठ समालगे निरंतरसी० बी०जेणे क्षेत्रे 20 सीझे तिणे क्षेत्रे यार समालगे निरंतर सीमे द. जेणे चोत्र 10 सीमे तिहां * यार समालगे निरंतर सीझे दुसे जिहां जिहांवे विण च्यारि प्रमुख सौझे तिहार वेसमा लगे निरंतर मीझे ज०जव मध्यना च्यार समां ताई निरंतर सौझे एसंक्षेप मात्र गाथार्थ कहियो हि विशेषे पन्नरे हारे करी विस्तार कही के क्षेत्रबारे पन्चरे कर्म भूमि 108 सीझे उत्कृष्टा तिहार आठ समा लगे निरंतर सीझे हरिवासादिक अधोलोक क्षेत्रे यार समाताई निरंतर सौझे वासादि अईलोके च्यार समाताई निरंतर सीझे नंदन वन पंडकवन लवणसमुद्रवेसमा लगे निरंतर सीमे 1 कालहारे सर्पिणीने हायमानकाले सुसमससमे च्यार समालगे निरंतर सीझे सुसमे च्यार समा 米諾器諾器業諾器米 For Pate and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyanmand 器器器器諾器器業狀器器器米器器器罷米諾諾器 लगे निरंतर सीझे मुसम दुसमे पाठ समां लगे सीझस समसुसमे आठ समा लगे सीझे दुसम पारे पाठ समा लगे निरन्तर सीझे अने दुसमे च्यार समां लगे निर तर सोभे 1 उत्कृष्टसर्पिणीने बईमानकाले दुसमदुसमे अने च्यार समा लगे सीझ दुसमसुसम मे पाठ समां ताई निरंतर सौझे सुस 3 मदुसमे समांतांद पांचमे 5 छ8थार समालगे निरंतर सीमें गतिहारे देवगतिना पाव्या 8 समां लगे निरंतर सीमो शेषवीजी लिणगतिना पाच्या प्रत्येक प्रत्येक चार यार मला लगे निरंतर सीमे वेदबारे पश्चातकृतवेदी पुरुषदसमां ताई निरंतर सीमे स्त्रीनपुसकवेदी पश्चातकत प्रत्ये कर च्यार समां लगे निरंतर मीझ पुरुषमरी पुरुषथाडू तो समां लगे निरंतर सोझे बाकी स्त्रीयादिकट भांगे 4 समां लगे निर'तर सीझ तीर्थद्वारेतीर्थ करने तीर्थे / अथवा तीर्थकरीने तीर्थे आठ समां लगे सीमे तीर्थकर तीर्थकरीवे समां लगे निरंतर सीझ 5 लिंगद्वारे सलिंगी 8 समालाई अन्य *लिंगी समां तार टहलिंगीये समां लगे निरंतर सोझर चारित्रहारे जिणे भांगे पर्व परिहार विमुही चारित्र अनुभव्या पाये तेणे भागे च्यार समां लगे सी० अने जिणे भागेनाये तिणे भांगे पाठ समां लगे सी० निरन्तर 7 बुद्धद्वारे आचार्यादिकना प्रतियोध्या आठ समा लगे सी० प्रत्यक बुहि साधवोना प्रतियोध्या स्त्रीपुरुष नपुसक प्रत्ये कर च्यार समा लगे सी० स्वयं बुद्ध समां लगे निरन्तर सी.ज्ञानहारे। मतिज्ञान श्रुतज्ञाननावे समा लगे निरन्तर सी० मतिश्रुति मन:पर्यवना 4 समांताई सो मति 1 श्रुत 2 अवधिना आठ समां लगे सी.वली मतिश्रुत 2 अवधि 3 मनपर्चव जानना 4 पिण 108 सीझ के ते माटे आठ समां लगे निरन्तर सौ. अवगाहनाहारे 10 उत्कृष्टी अवगाहनानावे समां लगे सी. मध्यम अवगाह नाना : समा लगे जघन्य अवगाहनानावे समालगे सी० जवमध्यना 4 समां लगे निरन्तर सी०१० उत्कृष्टहारे 11 समकित थी अणपद्यावेसमां लगे निरंतर सी० संख्याता कालनापद्या च्यार समां लगे सौ. अमख्याता कालना पद्या 4 समां लगे सी. अनंता कालनापद्या पाठ समां लगेनिरं 點罷器茶器柔器器器梁端黑紫器器器器器器器器米米 For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 需罪狀器器梁器器器蒸米諾器器器器张器器器器器 *तर सी०११ इतिवली आंतरादिक च्यार हारे दूहां संभवे नहीं एकालहार पांचमा कह्यो, हिवे सिद्धगमननो छट्टो अंतरद्वारे समुचय पढी होप आधी विरहकाल जघन्य 1 समानो उत्कृष्टो छमासरू मुचय जंबरोपे धातकी खंडे जंबूद्दीपने महाविदेहे धातकी खंडते महाविदेहएसिद्धगति जावानो उत्कटो विरह ते पृथकवरसनो तिरुपडे पुष्कराई हीपे समुचय बने महाविदेह एविहं भांगावरस 1 झाझरानो प्रांतर' हुई पंच भरत५ ऐर वतजन्म आश्री 18 कोडाकोडि सागरकाइकणा तेहायमानकालेतोत्रीजा पाराने भांतरे जन्म 1 अने वई मान काले चोथा पाराने आदि जन्मड्डू एतलो कालजणां जाणवो साहरण आश्रीतो जघन्य एकसमय उत्कृष्टो संख्याता सहअवरसानो आता जाणवो 2 गतिद्वारे नरकगतिना पाव्या उपदेस पामीने सोझवानो उत्साटो आंतरो पृथक सहअवरसानो अांतरोपडे तिचना पाव्यानो पृथक् सोवरसनो अांतरो पड जघन्य 1 एक समयनो तिरंचनी स्त्रीनो सुधर्मा यांनना देवलोकना देवतावोंने शेषते देवता व ने शेषते देवताना पाव्यानो मनुष्य पुरुषनो मनुष्यणी स्त्रीनोदे बौना एतलाना पाव्या प्रत्येकर उपदेस सांभलीने मुक्तिपांमबानो जघन्य 1 समय उत्कृष्टो वरस झाझरानो पांतर पडे स्वयं वुडीनु उपदेसे करी बुधिया ते हनो भतरो संख्याता बरसना सहस्त्र उत्कटो विरहपड वली पृथवी पाणी वनस्पति सुधर्म ईशानना देवतामा पपिली घेरनारकोना एत *लाना पाव्यानो सीझवानो प्रतिक जघन्य 1 समु उत्कृष्टो संख्याता वरसना महयनो जाणवो जघन्य 1 समय सगले लेवो 3 वेदहारे 4. पुरुषमरी पुरु षडडू ने प्रथमभांगे उत्कृष्टो तक एकवरसनो माझ रो अांतरो पडे गेष स्त्रीपुरुष नपुसकना तीनवेदना आठ भागानो सीभवो अांतरो जघन्य 1 समु उत्कृष्टो पांतरो संख्याता वरसना सहयनो पड बली प्रत्येक बुड्डौनो पिण मांतरो मज संख्याता वरसना सहननो पडे तथावली पुरुषवेदनो *उत्कृष्टो वरसनो झाझरो पांतरो पडे स्त्रीवेद नपुसकवेदनो प्रत्य कर जघन्य 1 समु उत्कृष्टो संख्याता वरसना सहयनो तरो पडे 4 तीर्थद्वारे 職業業器养業兼職兼差業兼差兼器義業業兼差兼苯基苯器 For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी भा. 张張器器杀器器米米諾諾諾諾米諾狀张张张器器業罪諾张 * तीर्थकरनो अांतरो उत्कृष्टो पृथक् 1000 पूर्वना समय बरसानो चांतरो पडे तीर्थकरीनो पांतरो पडे घोष यतीर्थकरनो समुचय सर्वपुरुषानो पांत उत्कटो वरसझाझराना पडे चारच पुर्व सत्ता पत्त तित्य गराणं अनंतकालो तित्य गरीनो तित्वगरा वासागिसमे मुखममा लिंगद्दारे स्वलिंगीनो अांतरो जघन्य 1 समयनो उत्कटो वरसनो माझकं आंतरूपडे अन्य लिंगीनो पिण अांतरो टइलिंगीनो संख्याता वरसना सहयनो * तरो पडे चारित्रद्वारे पूर्व अनुभव्या आश्रौतिन चारित्न तेसामाइक सूक्ष्म संपरायर वयाख्यातनाइनो झाझरा वरमनु अांतरू सेखचारित्र तेसामा दूक 1 छेदोपस्थापनौकर परिहार विमुव 3 यथा ख्यात / तथासामायक केदोपस्थापनीक र सूक्ष्म संपराय 3 यथाख्यात 4 तथा सामाईक * छेदोपस्थापनीक / परिहार विरुद्ध 3 सूचासंपराय 4 याख्यात 5 एतीन मांगा युगलीयांनो कालकाई कऊणा 18 कोडाकोडि सागरोपम आं तरो जघन्य 1 समयजेभणी एवेचारित्र भरते पिण पहिले अने पाहिला तीर्थकरने तीर्थे होइ तेमाटे एतलो प्रांतक पडे वुवहारे 8 बुद्ध आचार्यादि कना प्रतियोध्या पुरुषतु आंतरु' वरस एकनो झाझरो शेष प्रत्येक बुहियादिकना प्रतिवोध्या मोटी साधवी ते स्त्रीना समझायानो संख्यातावरसना सह * अनु' आंतरपडे१००० तथा स्वयं बहनो पृथक सत्यपूर्वनो आंतरपडे जमन्य समय सानहारे, मति ज्ञानियतज्ञानी केवलपामी मी तेत्तनो यां *तरो उत्कटोपल्योपनो असंख्यातमो भागप्रमाण / मंगोमति / श्रुत र अवविज्ञानी केवलपांमी सीतेनो पांतर' एकवरमनो झाझरो पडे घम तिज्ञानि 1 श्रुतनांनी 2 मनःपर्यवज्ञानि 3 केवल पांमी 1 तथामति श्रुत 2 अवधि३ मनपर्यवज्ञामी केवलपांमी सी० तेएवेहु भांगानो संख्यातवर्षनो साथ 1000 नो पांतक पडे अवगाहनाद्वारे 10 उत्कटी 1 जघन्य 2 जवमध्य 3 एतीन अवगाहना नो उत्कृष्टो अांतर' जे चउदराजलोकना वडिघनकीजेते धनकरतां सातराजथाई तेमाहेथी एक प्रदेशनी श्रेणिसात राजनीलांबीते दिने संख्यातमें भागि जेतला पाकाश प्रदेशथाएं 张器墨联業業業器業器黑米擺盤諾米諾諾柔器 For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी भा 紫米器器器紫光樂器紫器狀张梁 हनें समय 2 अपहरतां 1 जेत लोकाल लागे तेतलोकालएविडंनो आंतरुपडे मध्यम अवगाहनानो वरस झाझरो भातरुपडे 10 उत्कष्टहारे 11 समकितथी अणपयानो पांतर उत्कष्टोसागरनो असंख्यातमो भाग शेष संख्याता कालनापड्या असंख्याता काल नापणिबहनो आतक संख्याता वरसांना 1000 सहस्खनो घातक' अनंता काल पद्यानो सोमवानो तर वरस 1 नो माझ रोपांतरो पडे 11 अंतरद्वारे ११जे मांतकंघाती *सीह १२अणुसम यहारे 13 वे समा चाहि पाठसमालगे जे निरंतर सौवा 13 गणणहारे 14 एकाकी मौवा 14 अल्प बहुत्वद्वारे 15 अणे० षणा / जेसीद्धा एतलानो उत्कटो मांतरू' संचाता परसना सहसनो पडे जघन्य / समय लें जाणवो 15 एकट्ठो अंतरकहिमोहिवे मातमो भावहार* * कहेछे सघले 15 हारे सर्वनेत्र ज्ञाई कभाषथी सौहाए 715 ए सातमो भाव हार कहियो हिवे अल्प बहुत्वहार कहे छे अई लोकादिके यार * सी. दस हरिवासादिक साहया सी. दशहरिवासादिके साहया सी० ते अन्यो अन्य तुल्य समछे जे भणी ते एके ममये वरावरि सी. पीसा ते हयी जे वीस मी० ते स्त्रीयादिक थोडा जे भणी समकाले ते एक वारज एक समास माहि मो० परं स्त्रीने सासरणन होई यदुक्त समणी? * मवगयवेयर परि हार पुलाय 4 मप्पमत्तच 5 चउदस पुचि जिण आहारमंच 8 नो कोई साहरति / इति वीस पृथक जे अधो लोके सो. * अथवा मोटी स्त्रीना प्रति बोध्या स्त्रीपरुष नपंसकादिक "सिहा तेह थकी अनुक्रमे एक सो 108 पाठ सीहा ते संख्यात गुणा ते दूम 420 तल्य आपस * मे सर्व स्तोक बीम अने एथक वीसमतल्य के अने संख्या गुणाजे भणी क्षेवनो काल थोड़छे ते माटे कदाचित मी ते थकी एकसो पाठ सीझते * संख्यात गुणाए जे पुर्षे कह्याते अनन्तर सिद्धकह्या हिवे परम्पर सिद्दानो स्वरूप कहि येते ते परम्पर सिहनीप रुपणा मांहि 15 कर्म भूमिथी सि वां द्रव्य प्रमाणनी चिन्तायेसघले 15 द्वारे सर्वखेवना अनन्ता कहिवापि एहनो अंतरन कहियो ते काल पण ते सर्वक्षेत्रादि रुपले हिवे विशेषतर 柴業兼差兼紫紫器兼器業器凝器漆器茶器黑影業器蓋。 For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 謝米諾諾諾柴業罪業諾諾諾諾諾諾諜諜諜謝罪 अल्प बङ्गत पाठमो कहियेक क्षेत्र हारते सर्वघोडा समुद्रना सिहा 1 ते यकी दीपना सौ. संख्यात गुणा तथा सर्व थोडा जलना सि.१ ते थकी स्थलना सि• संख्यात गुग्या 1 तथा सर्वथोडासि० अईलोके 1 ते थकी अधोलोकना सि संख्यात गुण्या 1 ते थकी तिर्यगलोकना सि• संख्यात गुणा 3 छ 3 तथा सर्वथोडा लषण समुद्रना सिद्ध 2 ते थको कालोदधिना सिह संख्यात गुखार के 4 तथा सर्वथोडा जंबहीपना सिद्ध 2 ते थकी धातकि खंडमा सिहसंख्यात गुण्या 12 तेह थको पुष्कराईना सिद्ध संख्यात गुणा 3 छ५ तथा जंबुद्दीपने हेमवन्ते सीखरीपर्वते सर्वथौ सिद्धथोडा क्षेत्र नाना *हपणां माटे साहरण पाश्रीरते थकी हेमवत क्षेत्रना सिद्ध परस्परेंतुल्य संख्यात गुणा 4 ते थकी महाहिमवत रुपी पर्यतना सिद्ध संख्यात गुणाते * थकी देवकुछ उत्तर कुरुनासिह संख्यात 8 ते थकी हरिवासर म्यकवास क्षेवनासिद्ध संख्यात गुणा 10 ते थकी निषध नौलवन्त ना सि• संख्यात गुणा *12 ते थकी भरत क्षेत्र घणा सोमवाना क्षेत्र माटे संख्यात गुण्णा आपसमे संघले मरोखा बुल्य जाणवा 14 ते थकी महा विदेह क्षेत्र काल बने क्षेत्रना मोटपणा माटे संख्यातगुणा 15 हिवे धातकी खंडना खेवना विभागमो अल्पवद्धत्व उच्यते शतकी खंडे साहरण आत्री हेमवंत शिखरीना सिद्ध थोड़ार ते थकी महा हेमवंत रुपौ पर्वतना सिद्ध संख्यातगुग्णा 4 ते थकी निमढनीलवंतना सिद्ध संख्यात गुणा 6 ते थकी हेमवंत एईरणवयना सिद्ध विशेषाधिक 8 ते थकी देवकुछ उत्तर करुना सिट संख्यातगुणा 10 ते थकी हरिवास रम्यक वासना सिद्ध विशेषाधिक 12 ते थकी भरत खेलना सिह संख्यात गुणा 14 ते थको महाविदेहना सिह संख्यातगुणा 15 तथा पुष्कराई हीपे इम हेमवंत सिखरीना सिद्ध सर्व थकी थोड़ार ते थकी महा हेमवंतरूपीना सिह संख्यात गुग्णा 4 तेथकी निषढ निलवंतना संख्यात गुणाई ते थकी हेमवए रणवए संख्यातगुणा 8 ते थकी देवकुछउत्तरकुरु मा संख्यात गुणा 10 ते थकी हरिवर्ष रम्यक वर्षमा सिद्ध विशेषाधिक 12 ते थकी भरते रखरतना संख्यात गुणा 14 ते घकी महाविदेहना सिह 卷帶紫菜养業業業業業業茶業業業紫紫禁影業器影器業: For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 218 鼎諾諾器需鼎諾將調辦张紫米米米米米米 संख्यातगुणा 15 ए पाठ स्थानक मध्ये भरत 1 विदेह 2 वर्जीने 6 छ स्थानक साहरण मात्री सीझ हिवे विण क्षेत्राना समुचय सर्वक्षेत्र अने पर्वत एकठा करीने अल्प बहुत कहे जे सर्वस्तोकतो जंबू द्वीप हेमवंत सिखरौना सिह 1 ते थकी हेमवंत क्षेत्र ईरणवयए क्षेत्र संख्यात गुणार ते अकी महा हेमवंत रूपीना संख्यात गुणा 3 ते यकी देवकुरुउत्तर कुरुना संख्यात गुणा 4 ते थकी इरिवास रम्यक वासना संचात गुणा 5 ते थकी निषद निलवंतना संख्यात गुणा ते थको वीजा धातको खंडने चुलहेमवंत सिखरीना विशेषाधिक के सर्वस्थानक परस्परे तेह थकी खडने महा हेमवंत रूपीना संख्यातगुणा ते थकी त्रीत्रा पुष्कराई द्वीपना हेमवंत सीखरीना संख्यातगुणा / ते थकी वीजा धातकी खंडनानीलवंतना सिह संख्या तगुणा१० ते थकी वीजा पुष्कराईना महामवंतना रूपीना सिट संख्यात गुणा 12 ते थकी वीजा धातकी खंडना हेमवय रणवय क्षेत्रमा सिद्ध विशेषाधिक सर्वस्थान के पर स्पर तल्या 12 ते थकी वीजा पुष्कराईनानिषढनौलवंत पर्वतना सिद्ध करणात गुगा 15 ते थकी वीफा धातकी छालना देवकुछ उत्तरकुरुना संख्यातगुणा 14 ते थकी वीजा धातकी खण्डना हरिवर्ष रम्यक वासनाखेन ना सिद्ध विशेषाधिक हे 15 तेथकी बीजा पुष्कराईना हेमवयएरणवयना संख्यात गुणा 16 ते थकी बौजा पुष्कराडदीपना देवकुरु उत्तरकुरक्षेवना संख्यासगुणा 17 ते थको बीजा पुष्कराईना हरियात * रम्यकवास क्षेत्रमा विशेषाधिक 18 ते थकी जंबूहीपना भरतईरव रतना सि० संख्यातगुणा 18 ते थको धातको खण्डना भरतरवत ना सि• संख्यात गुणा 10 ते यकी पुष्कराईना भरतदूरवर्तना सि. संख्यातगुणा 12 तेथको जंबद्दीपना विदेहना सि• संख्यातगुणा 12 ते बकी धातकिखण्डना विदेह ना सि संख्यातगुणा 13 ते थकी पुश्कराहना माविदेहना सिरख्यातगणा१४ वली सामान्य क्षेत्र भने सामान्य पर्वत आपणा 2 वास बने पापणार वासवरपर्वत बरावरिसरीखा सीझ ए क्षेत्रहार कहियो हिवे कालद्वार कहे के उत्सर्पिणीने साहरा पाश्रीदुनमदुखम र थारे नासि सर्व थकी 米器器器端柴米業派米米繼諾諾杀器器調%米諾器 For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HEESONG नही 諾张继講米諾諾諾諾諾諾諾諾諾米米米米米諾業 घोड़ा हुई सरवकाले 1 ते थकी टूखमते 5 पारामासि• संख्यात गुणा 2 ते थकी सुखमदुःखम बीजा पाराना सि. असंख्थातगुणाकाल पसंख्या तो के ते माटे 3 ते थकी सुखम पाराना सि विशेषाधिक 4 ते घको मुखम दुखम पाराना सि विशेषाधिक 5 ते थकी दूषमसुधम चोथा भाराना सि. संख्यातगुणा इ तथा उत्मर्पिणीने दुसमदूसमना स्तोक 1 दुखमना संख्यातगुणार सुखमना असंख्यातगुणा३ मुखमना विशेषाधिक४ सुश्चमसुखमना विशेषाधिक 5 दुखमना संख्यातगगाए बईमान कामना जाणवा हिवे उत्मर्पिणीनो उभयमितीने मित्र कहे के जे दुखमबद्ध आरानामाहो मांहि* बरावरि छ पिण सर्व थकी थोड़ा 1 ते थकी वर्धमान काले वीजा आराना दुखमना सि. विशेषाधिक 2 ते थकी हायमान कालनो उत्मर्पिगी पांच मादुखम पाराना सि संख्यात गुणार ते यकी वेहुमुखमदूखम से वेडं बीजा आराना सि० परस्परे तल्यश्तत्व थकी अने पूर्वला यो असंख्यातगुणा ने भनी कालमोटो 4 ते यकी बेह सुखम आराना मि० विशेषाधिक 5 ते थकी मुखमते घेत पारामा सि. विशेषाधिक ते चको दुखमस नमना घउधा तीजा वेडं पाराना सि० संख्यातगुणा तेथकीअवसर्पिग्रीना वर्धमानकालना सिक संख्यातगुणाले ते पारामांहि मोक्षनो मार्गचाने तेथको अवसर्पियोना हायमांन कालना मि० संख्यातगुणा तेहमा तीन आरा लगे घणा सि छ / एकालहार कहियो चिये गतिहार कहीये छे मनुष्यणी *बकी नीकलीने सि.डया ते सि• सर्व थोड़ा 1 ते थकी मनुष्यमा नीकल्या पुरुष नपुंसक थो सि. हवा ते संस्थात गुणा र ते यकी नारकीना पाव्या सि. हवा ते संख्यातगणा 3 ते थकी तिथंचणीना पाव्यासि संखघातगुणा से थकी तिथंच पुरुषमपुंसकना पाण्या संघातगणा 5 ते थकी समुच्चय देवीमा भाव्या सह्यातगुणा ते थकी देवताना पाव्या सह्यातगुणा के एकेन्द्रीना नोकल्या सि० थोड़ा ते थकी पंचेन्द्रीना नीकल्या सि. संधान गणा 3 ते थकी पाणीमा नीकल्या सि. सह्यातगणा 3 ते थकी बसना निकल्या सि० संखघातगुणा 4 एथारगतिमा पाव्या सी० से संक्षेपमात्रकच्या 然將紫米諾雅業罷器黑點器需諾米米米米米諾諾 For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. FXXXHINDHMEHEK*******KKRINAKKHI हिवे तेहनोज विस्तारपणु भने मागे मांहि भेलौने कहे हे चसयौ नरगना नौकल्या सौ० ते थोड़ा 1 ते थकी बौनी मरगना नौकल्या संघातगुणार ते थकी बौनी नरगना पाव्या संघातगुणा ने थकी पर्याप्ता वादर प्रत्येक वनस्पतिना संधातगुणा 4 ते थकी पर्याप्ता बादरष्टयवीना पाव्या मया तगुणापू ते थकी पर्याप्ता वादरपाणीमा सात गुणा ते चको भवनपती देवीना पाच्या संघातगुणाते थकीभवनपती देवतामा पाव्या संख्यागुणा से थकी व्यं तर देवीना पाव्या सं ते थकी व्यतरांना पाव्या सं०१० ते थकी ज्योति पौना पाण्या सं०११ ते थकी ज्योतिषौ देवतामां भाव्या सं.१२ ते थकी मनुष्यणी लीना भाव्या सं०१३ ते थकी मनुष्य नपुंसकना पाव्या सं०१४ ते थको रत्नप्रभा प्रथमनारकीना पाव्या सं०१५ ते यकी तियंचणी * ना पाव्या सं०१६ ते थकी तियं च पुरुषना पाया सं०१७ मे थकी अनुत्तरविमानना देवताना पाया संपते थकी नवनिवेयगनादेवता संबधात गुणा * ते थकी पंचानुत्तरना पाव्या संघातगुणा 20 तेषको पारणनासंबधात गुरसेवकी पाणयनास ०२रते थकी पाणयमा संधातगु० 23 ते थकी सहबारमा पाव्या स०२४ ते धको महाशुक्रना सं०२५ ते थकी लांतकनासं०२६ते थको ब्रह्मलोकमासं०२७तेथकीमांद्रनासं०२८ से थको सनतकुमारना देवता पाव्या सं० 21 ते थको दृथाननी देवीना पाव्या सि० संथात गु. 3. ते थको सामना देवतामा स०३१ ते थकी सुधमनी देवी ना सं० 32 ते थको सुधर्मना देवता भाव्या मि० सं० 33 हिवे वेदहार कहीये हे सर्व थोड़ा नसकना सि. ते थकी स्त्रीमा सि सं० 2 ते थको पुरुष सि. संख्यात०३२ लिंगद्वारे स्टहलिंगी सि ते सर्व थोड़ा / ते थको अन्य लिंगीमा सि• ते संघातगुणा 2 ते थकी स्वलिंगीना सि. संखया०३ तीर्थहारे सर्वथोड़ा तीर्थंकरी मो.छ। तेथको तेहमे तीर्थे प्रत्येक युधिमि. से संचात गुणा 2 ते थकी तीर्थकरीमा तीर्थमध्ये समणी सि. ते सि संचयात गु. 4 तेथकी तेतीर्थकरीमा साधुथको तौथंकर सिसिः अनन्तगुणा तेथको तीर्थकरना तीर्थमध्ये साधसि सेभिः संघातगुणा 業業業兼差兼業業職業觀紧紧器紧業装繼需差點職業, For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsur Gyanmandir *** नंदी टी० 浴器器器器器狀器米樂器器架米器粥黑米器米諾諾諾諾 चारिबहारे दोपस्थापनी 1 परिहारविमुड सूनसंपराय 3 यथायात 4 ए चार चारवनी कर्शणारा सिवा तेस्तो कचारित्ववन्तने हार से थकी सामाविक चारित र परिहार विमती र सूच्चासंपराय 3 यथायात 4 संख्यातगुथार सामायिक विदोपस्थापनौर परिवार विसही सूचना संपराय 4 यथायात 5 ना सिहसंख्यातगुणा 3 ते थकी दोपस्थापिनीक, मच्चासंपराय 2. वयाच्यात 3 संख्यातगुणा 4 ते यकी सामाएक 1 छेदोपस्थापनीक 2 सूक्ष्म संपराय 3 वयाच्यात 4 ना संखातगणा 5 सामायिक 1 मुच्य संपराय र यथाख्यात 3 संघातगुणा र बुद्धद्वारे स्वयं बुद्ध ना सि० थोड़ा से थको प्रत्येक बही संख्यात गणा र साधवीना प्रतियोध्या संख्यातगणा३ ते थकी साधना प्रतिबोध्या संघातगुणा 4 ज्ञानहारे मति / अतर मनपर्यायना सि०३ सर्व थोड़ा 1 मति श्रुतना सि• संस्था से थको मति अत अवधिमनपर्यवना असंखयात गुणा३ ते थकी मति श्रुत अवधिम्यानी केवलपामी सि• संखघातगुणा 4 अनुसमय हारे पाठ समा लगे निरंतरसी से सि• थोड़ा / ते थकी सात समाना सि. संखवात गु. 2 मकसमाना 3 पांच समां 4 च्यार समा 5 त्रिण समा 6 वे समांना 7 एक समाना सर्पसंख्यास गुणा उत्कृष्ट हारे जे समकितथी प्रगापड्या सि से थोड़ा 1 ते थकी संख्यात कालना पड्या सि• ते पसंखयात गु०२ असंख्याता कालना पध्या से संखघातगुणा 3 ने थी अनंता कालमापडया सिते असंख्यात ग४ घंतरहारे सर्वथोडा छ मासमुंभांतरचा ली सिकसे सि.ते थकी एक समयनुयांतर' वाली सीहा ते संखात गुणार. से थी वेसमानु भातशाली सि० ते संख्या 3 ते मध्यभाग आवेतां लगे संघातगुणावधारिये पछे वजी संख्यातमुश्या होणाकरतां जदूये तेजाब गेछ मास एक समय ऊणो भातर घाली मौ० ते संधात गुणा एस्थापना अवगाहना हारे जघन्य वेशायनी अवगाउनानासर्वथोडा ते थकी मोटी 500 धनुष्यनी अवगाहनानासंख्यातगुणारसे यकी मध्यम अवगाहनाना सि• सं०३ विशेष थी सात हाधना थोडा पांच से धनुषना विशेषाधि* 業带柔器器深渊識點開辦諾諾器器器器器 For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun Gyanmandir मंदी टी० करते थकी 500 धनुष्यमांहि लावेहाथ उपरिला संख्यात गु०३ गणहारे सर्वथोड़ा एक समय 108 सि• से१ ते यी 107 मि० ते अनन्तगुणार अनंतगु 3 ते यी 105 ना सिसा अनंतगुणा 4 चूम 1.4103 जावत 51 ताई अनंतगुणाधिक ते थकी 50 सिहा ते धनंतगुणा ते थकी 48 उगण * पंचास सिवा ते असंख्यात गुणा ते यो 48 तेथी 40 तेथी 46 जावत 26 ताई असंघातगुणा ते थौ 25 सिहा ते असंख्यातगुणा ते थी 24 सिद्धा ते असंखात गुणा ते थकी 13 ते घी 22 एम एकेकचीगो करता 2 जावत वे सिवा से मं० ते थकी एकेक सिवा संघात गुणा वली एनोज विशे* च कहीये छे से केणे वेरोद्ध मुखे पगउचावलो गाडोया सिहा ते प्रदेशनोकलतां समाई नीकले ते विग्रहगतिमा सिवा अथवा अधो मूखेका * उसगै रह्या सिद्धा ते थोड़ा ते थकी अकड़ पासणना संघातगुणार से थी वीरासपना संखधात गुगाते थकी अधोमुखे पालठी पासणे चडावीनीची* * हटे सिहाते सिद्ध संस्थयातगुणा 4 ते थी अर्धमुख कीधा काउसगना सिडा सं०५ ते बी पासाभरी सुता सिहा सं० ते थी लतासभामा सिमा सं०७ से अल्प बहुत्व हार कह्यो हिवे सघलांद्वारानु अल्पबद्धत्व कहे के ते जिणे 2 ठामि 100 लगे सिहा ते दूतां इम जे एकेक सिहा ते सधला थी घणा ते थी *बेर सिंहा से संबद्यात गुणाचीणाम यावत् पंचवीसर सिहा ते संखद्यात गुणा पंचवीस पागले पंचामता पसंखातगुणा करिवा पछे पंचास थी *भागले 108 लगे: अनंतगुणा हीणा करवा तथा जिणंठामि बीस सौ तिहां 2 म कहियो एकेक समये एकेक सम ये एकर सीहा ते सर्व थी घणा से थी बेबे सिहा ते संघातगुणाहीणा दूम पांच लगे संखघातगुणा हीणा पके छ सोहा असंख्यात गुणा जापत 6 सिवा असंख्यात गुग्णा ते थी 11 सिहा ते अनंतगुणा होणा जावत ते थको यौस सोहा ते अनंत गुणा: इम अधोलोकादिकना पिण कहिया तिहां पिण बीस सी० ते सर्वजायगा प्रथम चवथे भांगे संबधात गुणा मीणा बीजे चोथे,भांगे असंख्यातगुणा होडा वीज चोथे भांगे अनंतगुणा चौथा कहिया जिला 2 दस र सीहा तिहार ते *HEMEENEMIEEEE*** 推器義灘聽器米諾諾器霧器業聚苯器能帶職業需諾諾张器 For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० * एकेक सीहा ने घणावे ये सिहा ते संखात गुण सीणा ने थीसिहा संख्यातगुणहीणा ते सिहा संपात गुणहीणा ते थी 4 संखया. ते यी 5 असं खा० ते थी / अनंत गुणा हीणा नावत् 10 लगे अमंत्र गुणहीन अईलोके 4 सौ० ते एकर सौहा ते सर्वधणा नै थोर सीहा अखबात गुणा ने थोर सौहा ते अनंतगुणा ते थौ 4 अनंतगुणहीणा ईहां संखशात गुणहीना न कहिया समुद्रमे 2 मी० ते१ मौड्डा घणा ते दौर सिहा ते अनंतगुणधीन के * पाठ सिद्धा तिहां 2 इम कहियो जे एकेक सिवा ते सिद्ध सघला धकी 1 ते थकी जे के सिवा ते सिहसंखघातगुण होणार ते थकी च्यार सिहा ते सिद्धसंख्यातगुणार ते थकी 3 तिन सिहसंघातगुणा ने थको च्यारर सिडा ते सिहसंख्यातगुणा ते थकी पांचर सिद्धा ने मंग्यातगुणाहीणा 5 थको छ 6 सिड्वा ते संखघातगुण होणा 7 तेथको सातर सिद्धाते संखयात गुणा होणा 7 जावत ते थकी 22 वावीस सौड्वा ते संख्यातगुणा होणार२ * ते थकी ते बौस 23 सिड्डा ते संधात गुणा हीणा 23 ते थकी चउवीस 27 सिहा ते संखयात गुणा० 24 ते थकी पंचवीस 25 सिहा ते संख्यातगुणा 25 ते यकी पंचवीस थी पागले कबीसर सिहा ते असंख्यातगणा 26 इम नावत पंचास सिधा ते असंयमातगचाहीणा ५०पर पंचास थी भागलि * पंचास थी 51 ईकावन सीहाते अनंत गुणहीना 51 ते थकी 52 सिवा ते अनंतगुणा हीणा 52 इम अनुक्रमे जावतते थकी एकसो 107 सात सिता * ते अनंतगुणा हीणा 107 ते थको एक मो पाठ सिवा ते सिद्द अनंत गुणाचीणा 108 ते पंचास थी पागले अनंतगुणा करवा छ तथा जिमों 2 ठामि बीस मी० तिहां 2 इम कहियो जे एकेक समे एकर सिहा ते सर्व थी घणा 1 ते थकी ये सिहा ते संस्थधातगुग्णार ते थकी 3 / 4 पांचर सौहा ते संख्यात गुणाहीणा 5 ते थकीवे सौहा ते असण्या०६ जावत दस सिद्धा ते असंख्यातग 10 ते थकी११ इग्यारा सिहा ते अनंत गुणा० 11 जाक्त् तेथकी बीसर सीड्डा ते अनंत गणाहीणा 20 दूम अधो लोकादिक माषिण कहिया तिहां पिशवोस सोते सर्वजायगा प्रथम चोथे मांगे संश्चयात NEHW**E WHEEREN*#* 米莱雅業茶業辦涨涨涨 浙端端器端端端將繼識點器需洪端業繼器带来業 For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी 計米器柴米米米器器米米諾諾米米米米米米米米 * गुणा होणा वौजे चोथे भांगे पसंथातगुणाकीणा बीजे चोथे भांगे अनंत गुणा हीणा कहिया वती जिहार दसर मिड्ढा तिहार जे एकेक सोहा ते वण 1 ते थकी बेथे सीहा ते संखघातगुणाहीया 2 ते थकी सिनर सिहा ते संखयातगण्या३ तेथको च्यारर सिहाने असंथा० 4 ते थकी पांचर सिवा * ते असंखयात०५ ते थकी कमसिहा ते पनंतग णाजावत् दसर तिहार सिधा ते अनंतग णाहीणा तथा ग्ध लोके / सी० ते एकर सिहा ते सर्य की * घणा ते थकी येथे सोहा ते असंख्घातगणा ते थको तौमर सिहा ते अनंतपणाहीणा तेथको च्यारर सिहा ने अनन्तगुणाहीणा इहां संखयात गुण * सानों नकही समुद्रमे रसी० तेमध्ये एकेक र सिहा तेषणाते थकी वेवेसिहा ते अमन्मगुणाहीणा बली जिहांर जवमध्यना 108 सि० तिहार इम करि ॐ वो जेएकेकर सिहा तेषणा तेवकी वेसिवा तेसंख्यात गुणाहीशा तेथकी तीनर सिद्धा तेसंख्यातगुणहीणा तेथको च्यारिर सिहा ते असंख्यातगुणा थकी पांच पांच सिहा अनन्तगुणाहीणा तेथको छ। सिहा तेवनन्तगुणा ते थकी सातर सि० ते अमन्तगुणा तेथको आठ२ मि. सेअनन्तगुणा होणा तेथको मवर सिर ते अनन्तगुणाहीणा तेथको दसर सि० ते अनन्तगुणाहीणा एहसि. जेमुक्तिपडता तेहनो स्वरूपकहियो विस्तारवली सि० सेमेग्मिा थकी जाणवो एअधिकारसमाप्त: 150 पनराभेदे पापण्यातं ते जिम के तिम कहे के ति एणे करीने ते भली तीर्थकहीये ते द्रव्य 1 भाव 2 भेदे ते र नदियादिकनो पायो ते द्रव्य तीर्थ अथवा जे यात्रा ना करवाना तीर्थ ते सर्वद्रव्य अथवा पंच भूतिक आदिनो शासन ते * मद्रव्यतीर्थपणे करी संसारन तौराईपने सावध कर्तव्य तीर्थकरी तौरवो नथी / जे भाव तीर्थ ते चतुर्विध संघज ज्ञानादिके करी मचित पचान न थी ते माटे जे भव धको तारे ने भाव तीर्थ पथया कोकाग्निशामो उपसमाडिवून लोभ ते टषानो टालमो 2 कर्ममलनु फेडयो 3 ए विणने विषे रपियो अथवा चान दर्शनचारित 3 ए विधे रहे तियाणे भावतीर्थ काहीये ते तीर्थकता जे सी तीर्थ प्रयापळे सौ. कहीये ते आदिनाथ मो प्रथम 諾器業課業器業業器業器諜諧號諾器器聚梁器器諜罪業 For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी० NEHATIWIDOWWWWHENNAINMHEWININMWWW.IN पकपर्नवभिरनुयोगद्दारैः क्षेत्रादिषु पञ्चदशस हारेषु सिद्धप्रामते चिन्तितास्तततदनुसारेण वयमपि विनेवजनानुग्रहार्थं लेशतश्चितबामः क्षेत्रादीनि च पञ्चदशहाराण्यमूनि खेत कालेगवेब तित्यलिंगे चरित्तमुहे व नाथागाडबा अंतरमणुसमयगया चष्मवद्ध तथा प्रथमतएषु हारेषु सत्पदप्ररूपणया * मन्तरसिवाश्चिन्त्यन्त क्षेत्रबारे विविधेपि लोके सिहाः प्राप्यन्ते तद्यथा उई लोके अधोलोके तिर्यग्बोके च तलोई लोके पण्डकवनादौ पोतोके अधो लौकिकेषु तिर्यग लोकेमनुष्यक्षेत्रे तत्रापि निर्याघातेन पक्षदशम कर्मभूमिषु व्याघातेन समुद्रनदीवर्षधरपर्वतादावपि व्याधातो नामसंहरणं उतच हीपसमु हपड्ढाई एमु वाघायवेत्तमो सिहा निव्याधाएणपुशोपचरसमुकम्मभूमीम तीर्थकृतः पुनरधोलोके तिर्यग कोके या तत्वाधोलोके अधोलौकिकेषु ग्रामेषु * तिर्यक् खोके पञ्चदशस कर्मभमिषु न शेषेषु कि स्थानेषु संहरणत: सम्मति नचभगवतां संकरण सम्भवः स तथा काले कालद्वारे अवसर्पिण्यां जनाचरमशरीरिणां नियमतस्तुतीयञ्चतुर्थारकयोः सिष्टिगमनं त केषाञ्चित्यञ्चमेयरके यथा जंबूस्वामिनः उत्वपिण्यां जन्मचरमशरीरिणां दु:खमा दिषु हितीयदृतीय चतुर्थार केषु सिद्धिगमनं त टतीयचतुर्थाकवोरेव उक्त चदोमुविसमासु जायासिमतोमापिसीएकानतिगेतीसुयजायाभोसप्पिणीएसिया तिकालदुगे महाविदहेषु पुन: काल: सर्वदैवमुखमदुःखमाप्रतिरूपततस्तद्दतव्यता भणनेनैव तत्र वक्तव्यताभगिता द्रष्टव्यासंदरगामधिकृत्य पुनरुत्मर्पिण्या भवसपिण्यां च षट स्वप्यर केषु सिमा तो द्रष्टव्याः तीर्थकता पुनरवसपिण्यामुत्मर्पिच्यां च जनामिचिगमनंच मुखमदुःखमादुःखममुखमारूपयोरेवारकयो दितव्यं न श्रेषेबरकेषु तथा हि भगवान् ऋषभस्वामीसुबहःपमारकपर्यन्ते समुत्येदे एकोननवतिपक्षेषु शेषेषु सिहिमगमत् वईमानस्वामीत भगवान् दुष्प मुखमारवपर्यतेषु एकोननतिपक्षेषु श्रेषेषु मुक्तिषीधमध्यात तथाचोक्त समय भगवं महावीरेतीसंवासार' पगारवासमय वासित्ता साइरीगाई' दुवालस संबछराई छउमत्यपरियाग पाउत्तिा बायालोसंवामाई' सामनपरियाग' पाणित्तावायत्तरि वासाणि सव्वाउयपालइत्ता शौणेयणि जे पाच्यना 諾米諾諾諾漆器器器諜諧米耀张张器装器杀器罷業 For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir मंदी 236 *HEME HEING MEMEGNANCE मगोएटूसमसूममाए बहुविकताएतिर्षि वार्षि महनवमेक्षियमासेहिं सेमेचि पावाए मममाए जावमयदुक्खष्यहोणे उत्सर्विसामपि च प्रथमतीर्थकरो दुःखमसुश्चमायामेकोननवतिपक्षेषु व्यतिकांतेषु जायते यतो भगवहईमानखामिसिहिगमनस्व भविष्यवाहापातीर्थकरोत्यादस्य वांतरं चतुरसीति वर्षभर साथि सप्तवर्षाणि पश्मासाः पश्यन्त तथाचोक्त चुलसीबाससहस्यावाचामत्त व पञ्चमासायवीरमहापठमाणे अंतरमेयं निहिड 1 तत समर्पिण्यामपि प्रथमतीर्थकरो यथोक्तकालमानएव जायते तथा उत्सर्पिणयां चतुर्विशतितमस्तीयकर: मुश्चमवुःखमावामेकोननवतिपक्षेषु व्यतिकांतेषु जन्मासादयति एकोननवतिपचाधिकचतुरसीति पूर्वलक्षातिकमेच सिध्यति ततः सत्यर्पिणयामवसर्पिणयां वा दुःषमसुषमासयमदुःखमयोरेव तीर्थकृतां जन्मनिर्वाणा'चेति गतिहार प्रत्युत्पननयमधिकृत्वमनुष्यगतावेवमिजयन्तः प्राप्यन्तेनयेषासुगतिषपाश्चात्यमनमरंभरमधिसत्म पुनसामान्यतयतसभ्योपिगतिभ्यागता:सिद्यति विशेषचिन्तायां पुनश्चतरभ्यो नरकष्टथिवीभ्यो म शेषाभ्यः तिर्यगतेः प्रवियवनस्पतिपक्षन्द्रियेभ्यो नशेष भ्य:मनुष्यगने कीभ्यः पुरुष भ्योपादेषगलेश्चतयों देवनिका येभ्य सथा चाइ भगवानावश्यामः नैरइयाणं भने अणंतरागया अतंकिरियं करेंति परंपरागया अंतकिरियं करेंति गोयमा भणंतरागयावि अंतकिरिवं करेंति परंपरागयाविअंतकिरियं करेंति एवंरयणप्मभापुढविनेराविजावर्षकप्यभापुढविनेरयाणं पुच्छा गोयमानो पणंतरामया अंताक रिवं करेंतिपरंपरागयाविच तकिारयंकातिएवंजाव महसतमपुढविनेरड्याचमुरकुमारानावणियकुमारापुढविभाउवाइकाइयावि अंतकिरियंकाति परंपरागवावि अंतकिरियं करेंति ते उवाउवेई दियतेई दिय चरिदिया नो पांतरागया अंतकिरियं करेंति परंपरागया तकिरियं करेंति सेसा भणंतरागवावि अंतकिरियं करेंति परंपरागयावि तीर्थकतः पुनर्देवगतेनरकगतेनिंतरागता सिद्यसि न येषगते: तवापि नरकगते स्तिसभ्यो नरक पृयिभ्योनेशेषाभ्यो देवगनैमानिकदेवनिकायेभ्यो नशेषनिकायेभ्यः तथाच भगवानार्यश्याम पार रयणप्यापुढविनेरस्यार्थभने रवणया पुढविनेर 柴柴業群茶米諾諾諾諾諾諾諾米樂諾器能装米業 KWHEKHNOMWWW** - For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 * एहितो अयंतरं उबट्टित्ता तित्ययरत्तलभेजा गोयमा पत्थे गईए सभेच्यामत्व गईएनो लभेज्या सेकेण?णं भंते एवं बुद्धई पत्येगईए स्लभेज्ना भत्वे गई नंदी टी० एनो लभ व्जा गोयमा जम्मरयणप्पभापुढविनेरययातित्ययरनाम गोताई कम्बा निबहाद पुढार कडार निबट्टाइ अभिनियट्ठाइ पभिसमबागया ज्यनार नोउबस ताई भवंति से रवयप्पभा पुढविनेर ए रवणयभापुढविनेरइए हिंतो उबत्तिा तित्ययरक्त लभेज्या जमणं रयण प्यभापुढपिने इयमतित्थयरनामगाताई कम्माई नो वहाई नावनो उबसंताई भवंति मेणं रवणप्पडा पुढविनेरईए रवाप्यभापुढविनेरईएहिती उम्पट्टित्ता तित्ययर * मोलभेला सेए एवं गोयमा एवं बच्चर पत्थे गई एकमेना पवे गई एनो बभेज्जा एवं बाय बालयबभापुढदिने रईए हितो तिथयरत्तं लभेष्णा पंकष्यहाने रईया भंते पंकप्पभापुढविने रईएहितो अयंतरं सव्वट्टित्ता तिव्ययरत्तं लभेजा गोदना योगहे समढे अंतकिरियं पुणकरेजा धूमप्यमा पुढबिनेरदूएणं पुच्छा गावमा पाण्डे सम? विर पुगतभेना तभा पुढविपुछा गोयमा नोइन सम बिरया विरडू रु.मेज्जा अहे सत्तमा ए पुच्छा गोयमानो दूगडे समडे समत्तं पुणलभेज्जा घसरकुमाराणं पुछा गोयमा नोदण समढे अंतकिरियं पुश करज्जा एवं नितरंतरं जाव भाउकाड्या ते सकाइएणं भंते ते उचाइ ए हितो अणंसरं उम्पट्टित्ता तित्ययरत्तं लभेज्जा गोयमा नोणाढे समढे केवलि पम्वत धम्म लभेन्ना सव णयाए एवं वा उबाइ एविषणप्फकाइएणं पुच्छा गोयमा नोहे समडेअंतकिरियं पुणकरेज्जा बे इंदियते दियचउरि दयाशं पुछा गोयमाणोरगाढे समढे मणपज्जवनाचं पुणप्याडेज्जा पंचिंदियति रिक्सजोणियमणसवाश्चमतरजोडू सिए सपुच्छा गोयमः नोपण सम8 अंतकिरियं पणकरेज्या सो इम्ागदेवेणं भंते मातरं चत्ता तित्ययरत्त सभेना गोयमा प्रत्ये गएचभेज्जा प्रत्ये गए नो बभेज्जा एवं महारवणयमा पुढे विनेरयम एवं नाम सबढ़गदेवा वेदद्वारे प्रत्य त्वचनयमधिकृत्या पगत वेदएपसियति तगवान भूत पूर्ववेदापेक्षया तु सबष्वपि वेदेषु उतच पबगबये सिध्दू पञ्च पय" 是羞羞業署灘業兼差兼器需紫米諾諾紫紫米茶器端 羅菲器業张张業器業养素养滤器兼職雜养需。 For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir *****REENKHERE **#*HIN*EKE***** नयंपडुच्चार सयहिंविवेएहिंसिका समईयनयवावा 1 तीर्थकत: पुन: स्त्रीवेदे पुरुष वैदेवा न नपुंसक वेदै तथा तिर्थद्वारे तिर्थकरतीय तीर्थकरीतीथें च अतीय च सिध्यन्ति शिवार अन्यलिङ्ग टहलिने स्खलित वा एतच्च सर्वथालिंगापेक्षया द्रष्टव्यं संयमरूपभावलिङ्गापेक्षयात स्खलिङ्गएव चक्रंच लिङ्गण पचलिने गिहत्यजित तहेवयसलिंगे सव्यर्षि दयलिंगे भावेश्च सलिंगनमत 1 चारित्रबारे प्रत्य त्यचनयापेक्षया यथाश्यात चारित्रे तवानुभूतपूर्वचरणापेक्षया तु केचित्यामायिक सूसंपराव यथायात चारित्रिणः केचित् सामायिक च्छेदोपस्थापनलक्ष्मसंपराय यथाखयातचारित्रि पाः केचित् सामायिक परिकारविशुद्धिक क्षमस पराव यथाश्यात चारित्रिणः केचित्मामाथिकच्छेदोपस्थापनपरि हारविशुहिक सूक्ष्वास पराय यथारख्या * तचारिविण: लकच चरणमिमक्खाए पञ्चुप्पो पासिफाइनएमा सव्वाणंतरचरणेति चलबगपंचगगमेणं तीर्थरुत: पुन: सामायिकमच्छास पराय यथा यात चारित्रिण एव बुहारे प्रत्य कहाः खयं वुहावड पोधिता वा सिद्यन्ति ज्ञान हारे प्रत्य त्पन्ननयमपेच्य केवलनाने सगवानुभूतपूर्वा घानापेक्षयानुकेचिन्मतिश्रुतच्चानिनः केचिन्मतिश्रुतावधिज्ञानिन: केचिन्मतिथुतमन: पर्यायनानिन: केचिन्मतिश्रुतावधिमनः पर्यायज्ञानिनस्तीय कृतस्तुमतिश्रुतावधिमनः पयावसानिन एवअवगाहना हारे जघन्यायामपि अवगाहनायां सियन्ति उत्कृष्टायां मध्यमायां च तत्र डिहस्तप्रमाणजघन्यापंच वियत्यधिकचधनुः शतप्रमाणा सत्कटा सा च मरदेवी कासवर्ति नामवसेवा मरुदेव्याप्यादेशांतरेण नाभिकुलकरतुल्या तदुक्तं सिह माझतटोकायां मविदेवी पाएसंतरेण नाभितवति ततः पादषांतरापेक्षया मरदेव्यामपि यथोक्तप्रमाणावगाहना दृष्ट व्याः उक्त च उगाहणाजह बारयणादुर पपुणा समोसा पंचवधामयाई घणुपुत्ता पहियाइ / अत्र पृथक् शब्दो बहुत्ववाची बहाव पंचविंशतिरूपं दृष्टय सिद्ध प्रामतटीकायां तथा व्याश्चयानात् तेन पंचविंशत्यधिकानामवमेयं शेषात्वनघन्योत्कृष्टाऽवगाहना तीर्थकृतां तु जघन्यावगाहना सप्तहस्तप्रमाणा उत् 而議器鉴語羅羅諾諾张器罪张米米米諾器器器器業業 For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 鼎諾諾諾器光器梁端端端端端樂器器米米諾諾端 सही पंचधनु: शतमाना शेषात्वजघन्योत्कष्टा उत्कृष्ट हारे सम्यक् त्वपरिघटा उत्कर्षत: कियता कालेन सिध्यन्ति उच्यते देयोना पाईपुङलपरावर्तसंसा * रातिकमे मनुत्कर्षतस्तु केचित्संचयकालातिकमे केचिदसंयकालातिकमे किश्चिदनन्तेन कालेन अनंतर हारे जघन्यत एक समयो अंतरं उत्कर्षत: * षण्मासा: निरंतरहारे जघन्यतो हौ समयो निरंतर सिध्यन्तः प्राप्यन्त उत्कर्षतोऽटौ समयान् गणनाद्वारे जघन्य एकस्मिन् समये एक: सिध्यति उत्कर्ष तोऽष्टाधिकं शतं तथा चास्मिन् भरतक्षेत्र स्यामवसर्पिण्यां भगवतः श्रीनाभेयस्य निर्वाणसमये अ यतेष्टोत्तर शतमेकसमयेन सिहत तथाचोक्त संघदा * Wसगणिना वसुदेव चरिते भयवंच समसभसामी जब गुरु पुज्यसबसहा वाससम्म पियं वितरिजां केवली पहावयपयए सहदहिसमयसक्षम पिपरि निष्याणासुवगो चोद्दसमेणं भत्तणं माघबहुले पक्ये रसौए अभीणा नक्वते गं ए गा सत्तसएगां पट्टशियन च एहिं सहएगसमएणं निव्वु यो से साणविषणगाराणं दससम्माणि महसयजणगाणि सिहाणि तंमिचे वरिक्ख समयंतरे सुबह सुनि अल्पबद्धव हारे युगपत् हिल्यादिकाः सिता: स्तोका: एकका: सिवाः संखेचयगुणाः उक्तं च संखाए जहचणं एको उक्छो सएण अट्टमयं सिहाणे गाथोवा एगग सिहाउसंखगुणा: तदेवं कता पंच दशास्वपि हारेषु सत्पदनरूपणा सम्प्रति द्रव्यप्रमाणमभिधीयते तत्र क्षेत्रहारे लोके युगपदेकसमयेनचत्वारः सिचंति हौ समुद्रे चत्वार: सामान्यतो बलमध्ये तिर्यगलोके अष्टयतं विंशति पृथक् त्वमधो जोके उक्तंच चत्तारिउड्ढचोए जले चउई दुवेसमुहमि अदुसर्यतिरौलोए वीसपत्त अहोलोए / तथा नंदनवने चत्वारः नंदने चत्वारौति वचनात् एक मिस्तुविजये विंशतिः उक्त च सिद्ध प्रामत टीकायां वीसाएगवरे विजये तथा सर्वाखण्यकर्मभमिषु प्रत्येकं संहरणतोदय दय पंडक बने हौ पंच दशस्वपि कर्मभमिषु प्रत्येकमटशतं उक्तं च संकामणा एदसगन्दोचेवरुवन्ति पंडगवर्णमि समए पायअट्ठसयं पसरसमुकन्नभूमीस / कानहारे उत्सर्पिश्यांअवसपिण्यां च प्रत्ये कंटतीये चतुर्थके चारके मध्यतं भवपिण्यां पंचमारके वितिः शेषेवरकेषु प्रत्य कमुत्य KHNEEMIXXEXXXEMEEWANA NEHENEWS For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SE मंदी टी *WEHEMMEN.WINEWHEHERWINMEWHEKIKW पिण्याच संहरणतो दशदश तथाचोक सिहप्रामतटीकायां मेसेसुपरएम दससिक्झति दोसविता प्पिणीस संचरणतो सिहपामतस्त्र प्य त उसप्पि णितत्सप्पणिवायचलत्ययममासमहमयं पंचमियाएवीसंदसग'दसग' च सेसेस गतिहारे देव ते रागतानामष्टयन पोषगतिभ्यः भागता: प्रत्येक दयदय उक्त च सिङ्गप्राभते सेमाण गएदसइसग भगवांश्वायश्याम: पुनरेवमा नरकगते रागता दश तत्रापि विश्वेषचिन्तायां रत्नप्रभाथिया: यर्कराप्रभाया * बालु कप्रभायाश्च पृथिव्या भागताः प्रत्ये कं दयदशकप्रभायाः दृषिव्या भागताचत्वार: तथा तिर्थमातेरागता: सामान्यतो दयविशेष चिन्तायां पुनः प्रथि वीका येभ्योऽपकायेभ्यश्चागता: प्रत्य के वारो वनस्पति का येभ्य भानताः षट्पंचेन्ट्रिवस्तिर्यक् योनि पुरुषेभ्य आगता दयपश्चेन्द्रियतिर्यग योनिस्त्री भ्योप्यापगता दश तथा सामान्यतो मनुष्यगते रागता विंशति विशेषचितायां मनुष्य पुरुषेभ्य भागता दशम मुष्ट स्त्रीभ्य भागता विथति: तथा सामान्य सोदेवगते रागता अष्ट यतं विशेष चिमाया ममुरकुमारेभ्यो यावतस्तमितकुमारेभ्यः प्रत्ये कमागताः दयदयममरकुमारीभ्यः प्रत्ये कमागता पंचपंचव्यन्तर * देवेभ्य मागताः दमध्य तरीभ्यः भागताः पञ्चज्योतिष्कदेवेभ्य भागता दस ज्योतिष्कदेवीभ्य भागताविनिर्वैमानिक देवेभ्य भागता प्रष्टयतं वैमानिक * देवीभ्य पागता विथति तथाच प्रज्ञापमाग्रन्यः पणन्तरागवायंभंते नेरस्याएगसमयेणं केवड्या अंतकिरियंपकरेक्ति गोयमानहन्च एक्कोवादोषाति विवानको सेणं दसरयण प्यभापुढविनेरवा एवं चेव जाक्वालयष्यमा पुढविनेरड्या पांतरागवायंभंते परमभापुढविनेरड्या एग समयेणं केवड्या अंतकिरियं प करेन्ति गोयमा जहन्न णं एकोवादोवातिबिवा एक्कोसेशं चत्तारि भयंतरागया भंते पसर कुमारा एग सम एणं केवड्या अंतकिरि प करें ति गोयमा नन्वेयं एकोबादोवातिथिवा उक्कोसेणं दस पतरागयाभन्ते असर कुमारी एगसमएणं केवड्याउ अंतकिरियंपकरेन्ति गोयमा वहगां एकोबादो वातिखिवा छक्कोसेणं पंच एवं बा अमरकुमारासदेवीवा बा बावणिय कुमारास देवीया अणंतरागयाणं 卡號养講義蒂羅辨識器灌叢器器兼器兼差兼職 - For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. 諾蒂蒂器能装装带茶器紫器差米紫米紫米米米米米蒂蒂 ते पुढविकाया एग समएणं केवड्या अंतकिरियंपकरें तिगोयमा जइयरकोवादोवा तिचिवाच्छोसेणं चत्तारिएवं पातकारवाविवरणफकायाक पञ्चेन्दियतिरिक्व जोणिवादसपञ्चेन्दियतिरिक्स जोशीवि दसमणुसा दसमस्यौच्चीसवाणमंतरा दसवाय मंतरी जयश्नोइसिवा दसजोइसिपी सवीसंवेमाणिवा अढ सर्व माणिगौर वौसमिति तत्वंषुन केवलि नो बहुश्रुतावाविदंति वेदहारे पुरुषाशामष्टशतं स्त्रीणां विचतिर्दशन पुसका उक्तश्च पट्ठसयं पुरिमाणं बीसवीणदसन पुसाणं तथा दूस पुरुषेश्य उह ताजीवाः केचित्पुरुषाएव जावंते केचित् स्त्रियः केचिवर्षसकाः एवं स्त्री भ्योहतानां भंगवयं एवनंपुसकेभ्योपि सर्वसंख्यया भंगानव तवये पुरु षेभ्य रहताः पुरुषा एवजायन्ते तेषामष्टयतं शेषेषु चाष्टग भंगेषु दशदश तथा चोक सिझमाझते सेसाउ घट्ट भंगादसग दसगतहोइ एक क तीर्थहारे तीर्थकतोयुगपदेक समयेन सत्कर्षतचत्वारः सिध्यन्ति दशप्रत्ये क वुहाशत्वारः स्वयं बहा अष्टयतमतीर्थकता विंशति स्त्रीणां हे तीर्थकों सिंगहारे मालिंगे चत्वारः अन्यािंगे दशवसिंगे अष्टशतं उक्तश्च चतरोदस अहमयं गिहन सिंगे मलिंगेय चारित्रहारे सामायिक सूक्ष्म संपराय यथायात चारित्रियां सामायिक छेदोपस्थायन सूयर्स परराय यथायात चारि विणास प्रत्य कमष्टयतं सामायिक परिवार विसहिक सूचा संपराय ययाख्यात चारिरिणां सामायिक छेदोपस्थापन परिकार विसुश्विक सूक्ष्म संपराय यथाख्यात चारिविणां दशकं दशकं सतश्च पच्छाक चरित्त तिर्गचच्चश्व ते सिमडनवं परिचारि एसिरिए दसग दसग'च पंचगडे बच हारे प्रत्येक बहाना दस वुहबोधितानां पुरुषायामध्यतं बुद्ध वोधितानां सीणां विंशतिः नपुसकामां दशकं युद्धीभियोंधितामा समीणां विंशतिः बुद्धीभिर्योधिताना मेव सामान्यत: पुरुषादीनां विंशति पृथक् त्वं उक्त व सिह प्राभत टोकायाँ बुहीहि चेवकोच्चिायां घुरिमारणं सामनेणाधीस पडत सिझत्ति वुहीच महिखामिनी प्रमतिका तीर्थ करी सामान्य साध्यादिका वा बेदितव्याः यत सिन प्राभत टौकाया मेवोतं वहिलविमली पार RKE****EHREE*#.22%EXXXHD For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsur Gyanmandir टो. 装素养業装器器業茶業装装装業業茶業是兼紫紫 अचास स सामन्नसाजणीपमुचाउ सांछिति ज्ञानद्वारे पूर्व भावमपेच्च मति श्रुति चानिनो युगपदेक समये नोत्कर्ष तश्चत्वारः सियन्ति मति चुत मनः पर्यायः मानिनो वा अष्टयतं भवगाहना हारे जघन्यायामवगाहनायां युगपदेक समये नोत्कर्षतचत्वार सिंचन्ति सत्कष्टायां होणघन्योत्कृष्टायामष्ट सतं यवमध्य पाटो उक्तश उकोसगाहणाए दोसिहाति एगसमएणं चत्तारिजवाए बहसर्व मकिमाए अत्र टीका कारण व्याख्या अता # गाथा पर्यन्त पत्ति नस्तु यदास्याधिकार्य संसूचनात् जवमझे पट्ट इति उत्कष्टद्वारे येषां सम्यक्त्वपरिभ्रष्टानामनन्तः कालोगमत् तेषामष्टशतं संख्यातकालपतिनामसंघात कामपतितानांच दशकं दशकं पतिपतित सम्यक्त्वाना चतुष्टयं सच जेसिं पर्णतकालोपडिया उते सिहोडू मह * मयं अप्पडियडिए चलरोदसग' दसगमेसाणं / अन्तरहार एकोबासांतर: सियति यजयो वा तत्र बहवो यावदष्टपातं असमयहारे प्रति समयमेको H या सिह्यति च वयोवा तत्रबहुणां सियतामियं प्ररूपणाः एकादयोद्वाविंशत्ययंतानिरन्तरमुत्कर्षतोऽष्टी समयान् यावत्प्राप्यन्ते इयमत्र भावभा: प्रथम समये जपन्यत एकोही या नकातोहाविंशत् सिद्यन्तः प्राप्यते द्वितीय समयेऽपि वधन्यत एकोहीया उत्कर्षतो नास्त्रिंशदेव ढतीयसम येपि एवं चत्य सम येपि एवं यावदष्टमेपि समये जपन्यतएकोदोवा नाकर्षतो हानि यत् ततःपरमवश्यमन्तरं तथा त्रयस्त्रिंथदादयोष्ट चत्वारिंशत्पयंता निरन्तर भियत: सप्तसम यान् यावत्प्राप्यन्ने भावना प्राग्वत् परतोनियमादंतरं तथा एकोमपञ्चाथदादयः षष्टिपर्यंतानिरन्तर सिद्धांत उत्कर्षत: षट समयान् याबदवाप्रपन्ने परतोवस मन्त तयाएक पयादयो हिसप्तति पर्यन्ता निरन्तर सिद्धान्तः उत्कर्षत: पञ्चसमयान् यावत् प्राप्यते ततःपरमंतरं तथा त्रिसप्तत्यादयः चतरसौतिपयंता निरन्तरं सिह्यन्तः उत्कर्षतचतरः समयान् यावत्प्राप्यते तत ऊ मंतरं तथा पंचाशीत्यादयः पम्वति पयंतानिरन्तरं मियत: ऊत्कर्षतः स्त्रीन् समवान् यावदवाप्य ते परतोऽवश्य मंतरं तथा सप्तनवत्यादयोयुत्तरशत पयंता निरन्तरं सियत उत्कर्षतो हौ समयौ य.वदयाप्यते परतो नियमादतरं तथात्युत्तर 「蒂蒂器業器業聚落幕茶業業暴涨紧器攀送器業影業器業者 For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. %EKENEWHKK**#HENKERNERNWWX* यतादयोष्टोत्तरशतपर्यन्ता: सिद्धान्तो नियमादेकमेव समयं यावदवाष्यन्ते नहित्यादिसमयानिति एतदर्थ संग्राधिकाचेयं गाथा बत्तीसा अडयालासट्ठीवावक्त * रीयबोधव्या चुलसोई छन्वउदै दुरहिवसयमहत्तरमयं च 1 अव पटसामायिकेभ्य आरभ्य द्विसामायिकपर्यन्ता निरंतरं सिवा: एकै करिश्च विकल्ये सत्क *पत: शत पृथक् त्वं संख्यापरिमाणं गणना हारमल्यबहुत्वहारंच प्राणिव द्रष्टव्यं तथाच सिहप्राधतेपि द्रव्यप्रमाणचिन्तावामेतबो हार यो सत्यदप्ररूपयो व गाथा भयोपि सत्यदप्ररूपणापरावर्तिता संखाए जहन्ने एको उदोसएका अहमयं सिहाणे गायोवा एखगसिहाच संचगुणा / तदेवमुक्त द्रव्यममा * सम्पति क्षेत्रप्ररूपणा कर्तचा तब पूर्वभावमपेक्ष्य सप्तदशप्ररूपणायामेव कृता सम्मति पत्तत्पन्चनयम तेन क्रियते तत्र पञ्चदशरथ्य योगहारेषु पृच्छा सकल कर्मवयं कृत्वा कृत्व गतो भगवान् सिध्यति उच्यते गत्यामनुष्यच्छेत्र प्रमाणे सिहित गतसिध्यति यत उक्त यदि चना तत्वगंबण सियाई गर्ने क्षेत्रहारं सम्प्रति स्पर्शनाद्वारं पीना च वावगाादिति रिला यथा परमाणोस्तथा हि परमाणोरेकस्मिन् प्रदेशेवगाढः सप्त * प्रादेशिकी च स्पर्शना उक्त च एगपएसोगाढ' सत्तपएसायसे फुसणा सिहाना त मर्यना एवमवगन्तव्या फुस पण ते सिह मध्यपएमेपिं नियमसोसियो सेल पसंखेन गुणादेस पएमेहिं जे पुट्ठा। गतं स्थगनाहारं सम्पतिकालद्वारं तव चेयं परिभाषा सर्वेष्वपि हारेषु यत्र यत्र स्थाने अष्टशतमेकममयेन सिय उक्त तत्र तत्राष्टौ समयानि रंतरं कालो वक्तव्य वत्र यत्र पुनर्षियति यया तब तत्र चत्वारः समयाः येषेषु स्थानेषु हौ समयौ उक्तंच जहिं अहमयं 2 सियोर पहलममया निरंतरं कालो बीस दसएस चउरोसेसासिझंति दोसमए / संप्रतिएतदेयमन्दविनेयजनानुग्रहाय विभाव्यते तत्र बहारे वहीपे धातकी यण्ड पुकरबरद्वीपे च प्रत्येक भरतैरावतमहाविदेहेत्कर्षतोष्टौ समयान् बावखिरंतरं सिद्यन्तः प्राप्यन्त हरिवदिष्वधोलोकेर चतरबतर समयान नंदनवने पण्डकवने लवणसमुद्रं च हो हो समयौ कालड़ारे उत्मपिण्यामवसपिण्यां च प्रत्य के सतीयचतुर्थारकबोरावटी सम 卷带来那张张张器法器器業养养米米米諾諾諾米諾港 For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Acharya Se Kailasagarsun Gyarmander Shri Mahajan Aradhana Kendra मंदो टौ. यान् शेषेषुचारकेषु चतुरश्चतुरस्ममवान् गतिहारे देवगते रागता उत्कर्षतोष्टौ समयान् शेषगतिभ्यः भागताश्चतुरचतुररममयानिति वेदहारे पश्चात् कतपुरुषवेदा अष्टौ समयान् पञ्चात् कृतस्त्रीवेद नपुंसक वेदाः प्रत्येकं चतुरचतुरम्ममशानिति पुरुषवेदेश्य उहत्यपुरुषा एवसन्सः सिचं तोटी समयान् शेषेष चाष्टसु भंगेष चतुरचतुरमामयानिति तीर्थहारे तीर्थ करतीर्थ तीर्थकरी तीर्थयातीर्थकर सिहा उत्कर्षतो घटी सम यान् यावत् तीर्थकरामतीर्थकर्यश्च दौ द्वौ समवौ लिंगद्वारे स्वद्धिंगे अटौ समयान् छन्बलिंगे चतुरः समयान् टहलिंगे हो समयौ चारित्वद्वारे अनुभूतपरिहारविशुहिकचारित्रायतर: समयान् शेषा अष्टावष्टौ समयान् बुहारे स्वयं बुढा दो समयौ मुहबोधिता यही समयान् प्रत्येक बुद्धाही *बोधिताः स्त्रियो वुही बोधिता एक सामान्यतः पुरुषादयो या प्रत्य कं चतुरचतुरः समयान जानहारे मतिश्रुतज्ञानिनौ हौ समयौ मतिश्रुतमन: पर्याय जानिनौ वा अष्टावष्टौ समयान् अवगाहनाद्वारे उत्कृष्टायां जघन्यायांवावगाहनाया द्वौ हौ समयौ यव मध्ये चतुरः समयान् उक्त च सिवमाभतटीका यवममाए चत्तारि समयाइति अजघन्योत्कृष्टायां पुनरव गाहनायां मटा समयान् उत्कृष्टहारे अप्रतिपतितसम्यक्त्वा हौ समयौ सय बकालप्रतिपति ताच चतरचतुरः समवान् अनंतकालप्रतिपतिता अौ समयान् यावत् अंतरादीनि चत्वारि द्वाराणि नेहावतरंति गतं मोल पंचमं काल हारं सम्प्रतिषष्ठमंतरहारं अंतरं नामसिहगमन विरहकाल: सच सकलमनुष्यचेवापेक्षया सत्पदप्ररुपणायामेवोक्तं यथा जघन्यत एकसमय उत्कर्षतः परमासा इति तत: इह क्षेत्र विभागतः सामान्यतो विशेषतशोच्यते तब जंबहीपे धातकीखण्ड च प्रत्य के सामान्यतो वर्षटशक्त्वमन्तरं जघन्यतः एकः समयः वि. शेषचिन्तायां जंबू डोपविदेहे धातकीखण्ड विदेच्योचोत्कर्षत: प्रत्येक वर्षपृथक्त्व मम्मरं जघन्यतः एकसमय: तथा सामान्यत: पुष्करवरहीपे विशेषचिंता या तत्तयो योरपि विदेच्योः प्रत्येकमुत्कर्षतः साधिकवर्षमन्तरं जघन्यएक समय चल जनहीपे धायई उहविभागबतिम विदेहेसु बासपुत अंतर पुक्य* 器器端端狀紫黑紫米諾器器業諾器黑米"希米諾器狀諾 器蹤器蔡器杀器添器業諾諾器器梁諾諾諾諾業器 For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 养养業兼差兼業擬器器苯苯紫米紫米蒂業能养养需 रमुभयंपि वासयिं 1 कालबारे भरतैरावतेषु च जन्मउत्कृष्टमन्तरं किशिदूना अष्टादशसागरोपमकोटीकोश्यः संहरणत: संख्य यानिवर्षसहस्त्राणि जघन्यत: उभयात्राप्य कः समय: गतिहारे निरयगते रागत्योपदेशेन सिद्धतामुत्कृष्टमन्तरं वर्षसहन हेतुमाश्रित्य प्रतिबोधसंभवेन सिध्यता संख्ययानि वर्षसहस्राणि जयन्यत: पुनरुभयवाय क: समयः तिर्यग योनिकेभ्य आगत्योपदेशतः सिध्यता वर्षशतस्यकत्वं हेतमाश्रित्य प्रतिबोधतः सिध्यतां मंत्र यानि वर्षसच्चाणिजघन्यत: पुनरुभयात्राप्य क: समयः तिर्यग्योनिकः स्त्रीभ्यो मनुष्य भ्यो मनुष्य स्त्रीभ्यः सौधर्म थानवर्जदेवेभ्यो देवीभ्यश्च पृथकर समागत्योप देयतः सिहातां प्राथ कमुत्कर्षतोऽतर सातिरेक वर्षे हेतुमाश्रित्यप्रतियोधत: सिध्यता संख्य यानिवर्षसहसाणिजघन्यत: पुनरुभयवाप्य कः समयः तथाथि व्यपवनस्पतिभ्यो गर्भव्युत्कांतेभ्य: प्रथमद्वितीयनरक पृथिवीभ्यामोशानदेवेभ्यः सौधर्म देवेभ्यश्च समागत्योपदेशेन हेतुना च सिध्यतां प्रत्ये कमुत्कष्टमन्त रंसच यानि वर्षसहस्त्राणि जघन्यत: एक: समयः वेदहारे पुरुषवेदानामुत्कर्षतोऽतरं साधिकं वर्ष स्त्रीनपुसकवेदानां प्रत्य के संख्य यानि वर्षसम्माणि पुरुषेभ्य: उहत्यपुरुषस्व न सिध्यतां साधिक वर्ष शेषेषु चाष्टम भङ्गकेषु प्रत्येक संख्ये वानि वर्षसहस्त्राणि जघन्यतः सर्ववाप्य कः समयः तीर्थद्वारे तीर्थक्षता पर्वसमष्टथक्त्वमुत्कर्षतों तरं तीर्थकरीणामनन्तः कालः अतीर्थकराणां माधिक वनोतीर्थसिद्धानां संख्ये यानि वर्षसम्माणि नो तीर्थसिहाः प्रत्य कबुद्दाः जघन्यतः सर्वत्रापि समय: उक्त च पुज्वसहमपुङत्तं तित्वकरानंतकालतित्वगरीनो नित्यकराबासाहि गन्तुमेसेसु संखसमा एएसिंच जहन्न सम उपवमवसमत्ति संख्य यानि वर्षसहखाणि सिंगद्वारे स्खलिंगादिषु सर्वेष्वपि जघन्यत एक: समयांतरमुत्कर्षतो न्यलिंगेश्टइलिंगे च प्रचे के संख्ये यानि वर्षसम्माणि स्खलिंगे साधिक वर्षे चारित्रद्वारे पूर्वभावमपेक्ष्य सामायिक सूक्ष्मसंपराय यथा ख्यातचारिविणामुत्कृष्टमन्तरं साधिक व सामायिकछेदो पस्थापनसूक्ष्मसम्पराय यथाख्यात चारित्रियां सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराय यथाख्यात चारित्रियां सामायिकदोपस्थापनपरिवारविशु 浙张器器器装諾諾諾諾器器狀器雅諾諾諾諾密謀器梁端架 For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. 225 XWYEMEENWKKK***XXXKK.NEW NEH*: * हिकमच्यासंपराय बघाख्यात चारिविणां सामायिक केदोपस्थापनपरिहार विशुद्धिकसूहासंपराय ययाख्यात चारिविणां च किञ्चिदूनाथदशसागरोप मकोटीकोयः जघन्यतः मकवाप्येक: समयः बहहारे बहवोधितानामुत्कर्षतोतरं साति रेक वर्ष उबोधितानां स्त्रीणां प्रत्ये क बुहानां च संख्ये बानि वर्ष * समाधि स्वयंवद्वानां पूर्वमच्च पृथव जघन्यत: पुन: सर्ववापि समयः उक्तं च बुद्ध हि बोहियाणं वा सहियं सेसवाणसंखसमापुज्वसहस्म पुडत होदूस यं बुष्टिसमवरं / समयरमित्ति इतरत् जघन्यमन्तरं समय: जानहारे मतिश्रुतज्ञानिनामुत्कृष्टमन्तरं पल्योपमासङ्ख्य यभाम: मतिश्रुतावधिनानिनां सा * विकं वर्ष मतिश्रुतमनः पर्यायज्ञानिना मतित्र तावधिमन:पर्यायज्ञानिनां च सङ्ख्य यानि वर्ष सत्राणि जघन्यतः सर्वत्रापि समय: अवगाहनाहारे जघन्य यामुत्कष्टायां चावगाहनायां यवमध्ये चोत्कृष्टमन्तर यसङ्ख्य यभाग: अजघन्नोत्कृष्टायां साधिक वर्षे जघन्यतः पुन: सर्वत्रापि समयः उत्कृष्टद्वारे च प्रतिपतितसम्यक्त्वानां सागरोपमासङ्ख्य यभाग: मसायकालप्रतिपतिनामसङ्ख्य यकालप्रतिपतितानां च संखेयानि वर्ष सहस्त्राणि अनन्तकालप्रति पतितानां साधिक वर्ष जघन्यत: सर्वत्रापि समयः उतच च्यपियसंखो भागो अडियपडियागसेस संखसमाया समहितं मणते समउयनरचउहो। अंतरहारे सांसरं मिहातामबुसमयहारे निरन्तर सिध्यता गणमाहारे एककानामनेकेषां च सिद्धतामुत्कृष्टमसंख्य यानि वर्षसम्माणि जघन्यतः पुनः सर्ववापि समय: गतमंतरडारं संप्रतिभावहारं तत्र सर्वेष्वपि चेवादिषु हारेषु पृच्छाकतरस्थिन भावे व मानाः सिद्धान्तीति उत्तरंक्षायिके भाये उतच खेत्ताइएमपुच्छा वागरणं महिख दूए गतभावहारं संप्रत्यल्पवद्वत्वहारं तब वे तीर्थंकराः मे च जलेऊईलोकादौ च चतुष्काः सियन्ति ये च हरिवर्धा दिषु मुखममुखमादिषु च संहरणतोदसदससियन्ति ते परस्परं सुस्वास्तथैवोतकर्षतो युगपदेकसम येन प्राप्यमानत्वात् तेभ्योपि विंशति सिद्धाः सो कास्तेषां स्त्रीषु दुःखमाया मेकतमस्तिन् विजये प्रमाणत्वात् तथाचोक्त बौसगसिडाइबी अलोगे गविजयादिसु अउचउदसमेईि तोथोबातेतल्याबिंश 洲樂器来點滿藥業將柴米諾諾采鼎器器洪器器端梁器 For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir 柴米米業器米米峰需器器樂器器需諾器業傑諾諾 तिष्टथक सिवा यतस्ते सांधोकोकिकग्रामेषु' वहीयौधितवादिष वा लभ्यन्ते ततो बिंगनिसिव स्तुल्या: तदुक्त वीसपुतसिहा सव्याहोलोगबुडीवोहि यादू अबीसगेतिहाबकालयो स्तुल्यत्वात्कादाचिकत्वेन चसम्मवादिति तेभ्योऽष्टयतसिहाः संख्य यगुणा उक्त च च उदसगातहवीमा बामपुचन्ताय अट्ठ मथा तलाथोवा तल्लासंखेनगुणाभवे सेमा 1 गतमल्पबहुवहारं कृतानन्तरसिहप्ररूपणा संप्रतिपरम्परसिद्ध प्ररूपणाक्रियते तत्र सत्यदप्ररूपणापञ्च दशस्त्रपि क्षेत्रादिष्वनन्तरसिंह बदविशेषेणाद्रष्टव्या द्रव्यप्रमाणचिन्तायां सर्वेष्वपि द्वारेषु सर्वत्र वानन्तावक्तव्याः क्षेत्रस्पर्शने प्रागिवकाल: पुन: सर्ववाय नादिरूपोनन्तो वक्तव्यः अतएवारभसम्भवाम्ब वक्तव्य तदुक्तं द्रव्यप्रमाणं कालमतरञ्चाधिकृत्य सिद्ध प्राभते परिमाणोन अनंताकालोणाई अगतो * तेसिनविय तरकालोति भावहारमपि प्रागिवसंप्रत्यल्पबहत्व सिद्द प्रामतकमेणोच्यते समुद्रसिहा स्तोकातेभ्यो हीपसिहाः संख्य यगुणाः तथानलसि वाः स्तोका: तेभ्यस्थलसिहा: संख्य यगुणाः तथा ऊई लोके सिड्वाः स्तोकास्तेभ्योधोलोक सिट्टा: संख्ये यगुणा: तेभ्योपि तिर्यग्लोक सिवा संख्ये यगुणाः उक्तश्च सामुहदीव जलथलदुशह दुराह तथोवसंखगुणाउड्ढ अतिरियलोएथोवासस गुणासंखा 1 तथालवणसमुद्रसिद्दाः सर्वस्तोकामत भ्यः कालोदधिसमुद्र सिंहाः संख्य वगु० तभ्योपि जंबूहीपनि संख्ये यगु० तेभ्योधातकोखंडसि. संख्य यगु०मा भ्योपि पुष्करवरहीपाई सि संख्य यगु० उतश्च लवणे कालोएवा जंवू होवेयधाईसंडे पुक्खरवरेयदौवे कमसोथोगयसंवगुणा तथा जंबडीपे संहरणतो हिमवच्छिखरिसि• सर्व स्तोकातेभ्यो हेमवतऐरणवतमि संख्य यगुते भ्योमहाहिमवद्धृपिसि० संख्य यगुणा तेभ्यो देवकुर उत्तरकुरुभिः संख्य यगुणाः तेभ्योहरिवर्षरम्यकसि०संख्य यगु०क्षेत्रबाहुल्यात्तभ्योपि निघधनीलवमिक * मख्य यगुणास्त भ्योपि भरतैरावतसि० संख्ये यगुणा स्वस्थानत्वात् तेभ्यो महाविदेहसि० संख्य यगुणासदाभावात् संप्रतिधातकी खंडक्षेत्रविभागे नोच्यते धातको छडे संहरणतो हिमच्छिखरमिक सर्वस्तोकाः तेभ्यो पि हिमवरूपिसि संनेयगुणा तेभ्योपि निषधनीलवमि० मा यगुणा तेभ्योपि हमवत 江需罷器带来张器器狀柴张紫器狀器深紫器黑米 For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________ Acharya Shri Kallassarsulyarmandie Shri Mahavir Jain Aradhana Kendra www.kobatm.org नंदी टी 望荒器器黑茶器器器器杀梁器器米米米米器黑器漏器器强 रस्यवसि विशेषाधिकास्त भ्यो देवकुरुत्तरकुरुसि० सङ्ग्य वगुणास्त भ्योपि हरियर्षरम्यकसि विशेषाधिकार भ्यापि भरतैरावतसि. मला वगुणा:ते भ्योपि महाविदेहसि संय यगुणा तथापुष्करवरहौपाई हिमच्छितरिसि० सर्वशोका: तेभ्योपि मजाक्षिमबपिसि मङ्ख्य यगुणा तेभ्योपि निषधनीलब मि. साला यगुणा 3 तेभ्योपि मयतैरण्यवतम. काय यगुणा४ तेभ्योपि देवकुरूत्तरफुरुसित संख्येय गुणा: तेभ्यापि परिवर्षरम्यक सि विशेषाधिकार नेभ्योपि भरतरावसि मला वगुणाः / स्वस्थानमिति सत्या तेभ्योषि महाविदेसि संवगुणा क्षेत्ववाजल्यात् स्वस्थानत्याच संप्रतिवयाणामपि समबानेनाल्पवद्धत्वमुच्यते सर्वस्तोका जंबहीपे हिमच्छिपरिसि तेभ्यो हिमवतेरयवतमिहा: संख्येवगुणा: तेभ्योपि महाहिमवद्भूपि सिद्धाः संख्ये यगुणाः तेभ्यापि देवकुरुत्तरकुरुसि संस्थेयगुणाः 4 तेभ्योपि परिवर्षरम्यकसि. संध्धेय गुणा५ तेम्बोपि निषधनीलकमि संख्यगुणा 5 तेभ्यो धातकोरडे हिमवतशिखरिसि. विशेषाधिकाः स्वस्थाने तु परस्पर तुल्या ततो धातको खंड महाहिमवपि पुष्कराहीपाई हिमच्छिन रिसि० संस्त्रयगुणा स्वस्थानेपि चत्वारोपि परस्पर तुल्या ततो धातकी खंड मिलेरण्यवत् सि. विशेषाधिका 10 तेभ्यापि पुष्पारवरहीपाई निषधनीलवत् सि० संख्य यगुणा !* ततो धातकोखंडे देवकुरूत्तरकुरु सि० संख्ये यगुवा 12 तेभ्योपि धातकीखंड एव हरिवर्षरम्यक् सि. विशेषाधिका तत: पुष्करवरहीपाह हिमवतरण्यवतमिहासको यगु० १३तेभ्यापि पुष्करवरहीषा एवदेव कुरुत्तर कुरूसिहासंख्ययगु०१५तेभ्यापि तत्व परिवर्ष रम्यसिद्दा विशेषाधिका 16 तेभ्योपि जंबहीपे भरतैरावतसिहासंख्येवगु०१ तेभ्यापि धातकीखण्डयक्त भरतेवतसिद्धा१८संख्य यगु तेभ्योपि पुष्करवरद्वोपाइँ भरतैरा पतसिहा:संखो बगु०१५ तेभ्योपिजंबुद्धीपे विदेहसितः संख्य यगु०२०ततोधातकीचाहविदेशसिह संख्येवगु०२१ ततोपि पुष्करवरहीपाहें विदेशसिहा सं०२२ इदंच क्षेत्र विभागेनाल्पबहुत्वं सिवमाभतटीकातो लिखितं गतं क्षेत्रद्वारमधुना कालद्वारं तत्वावसर्पिण्या संहरणत: एकांत दुःखमासिहासर्व स्तोकाः 张點說猎器離射光遊業議器器兼號號米雞業職業號號號: For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kabatirth.org नंदी टी. 茶米影影罪恶器影業蒂蒂器業聚器署涨涨涨涨紧器業者 इतो दुःखमासिहाः सा तेभ्य मुखमदुःखमासिहा पसंख्मेषगुणा: कालस्वासंख्येवगुण त्यात्तत मुखमासिद्धाः विशेषाधिका; तेभ्यापि दुःखमसुखमा सिद्धा संख्य यगुणा उमच पन्त समार थोबासखे दुवेविसेमडिया दुखामसुसमा असला गुणा उउसमिणी सिहा / एवमुत्मपिण्यामपि द्रष्टव्य तथा चोक्तं अइसमाएथो वासंघ पसंखाउ दुधियविसादुखमसुसमससंखगुणाउउस्मप्पिणी सिहा 1 संप्रत्य त्मर्पियो समुदायेनाल्पबहुवमुच्यतेतत्र यो रय मर्पिखोरेकांतदुःखमामिहाः सर्वस्तोकाः तत उत्यपिण्यवसर्पिण्या दु:षमासिहा बिसेषाधिकाः ततोषसपिण्यांदुःयमामिहा:संह यगुणा ततोहयोरपि, मुखमदुःखमासिहाः असंखेवगुणा: भ्यापि डयोरपि मुखमासिहा विशेषाधिकाः तेस्यापि योरपि दुखमामिहा विशेषाधिकाः तेभ्योपि इयोरपि सुख मासिवा विशेषाधिका: नेभ्योपि योरपि दुःखममुखमासिहा: पसंखेयगुणा ततोवमपिण्यां सर्वसिद्ध्वा असंख्यगुणा तेभ्योप्य वापिण्यां सर्वमिहाविसेषा विकागतं कालद्वारसम्प्रति गतिहारं तबमानुषोभ्यो अन्तरागता: सिंहासवेस्तोकाः ततोमानुष भ्योऽनन्त रागतासिद्धाः मय यः गुस्यापि नैरविकेभ्यो नन्तगगता: सिद्दाः संख्य यगुणाः तेयोपि तिर्य गयोनि स्त्रीभयोऽनंतरागता सिता संख्य यगुणा भयोपि तिर्वग्यानिकेभयोऽनंसरागता: सिडाः संख्य गुणा उक्तंच मामणुयानारयतिरिक्षीणा तह तिरिक्व देवी देवाय जहा कमसो संखेज्ज गुणामुणे यव्वा / तथा एकेंद्रियेभधानंतरगता: सिता सर्व स्तोकाः ततः पंचेन्द्रीयेभयोऽनंतरागता: सिड्डाः मख्ख यगुणा तथा वनस्पतिकायेभ्योनंतरागता सिद्धा सर्वस्तोकाः ततः पृथवीका बेयोनंतरागता सिहा संबगुणा ततोप्यष्कायेवोनंतरागता सिहासंख्य वगुणाः तेभयोपि बसकाबेभोनंतरागताः सिड्वा: संस्खेवगुणा उक्त च एगिदिएथिोवा सिहा पंचे दिएहिं संवगुणा तरूपुडविया उतसकाइएहिं संवा गुणाकमसो 1 तथा चतुर्वनरक पृथिवीतोनंतरागता सिद्धाः सर्वसोका: तेभा स्त तीवसृथिवीतोनंत *रागता शिलाः संखावगुणा तेभयोपि पर्याप्तवादरथिवीकायोभधोनंतरागता: सिडा संख्येयगुणाः भोपि पर्याप्तवादराप्कायेभनोऽनंतरागता सिद्धा सं* 諾諾開業開深器洲非洲洲開端.. 制作流鼎鼎洲加 For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Shri Maha Jan Aradhana Kendra www.kabatih.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. 諾諾諾柴器兴梁器器张米諾諾器紫米紫米粥黑米 * ख्य वगुणा तेभ्योपि भवन पतिदेवीभवोनं तरागता: सिहा: महोयगुणा तेभोपि भवनपतिदेवेभधोनंतरागता: सिहासंप्रयगुणाः ततोपि व्यतरीभगोनंत रागता: सिहा: संख्य वगणा: भोपियंतरदेवेभयोमंतरागता: सौहाः संवगुणानेभोपि ज्योतीष्वदेवीभयोनंतरागता: सिहा मधयगुणा स्त भयोपि ज्योतिष्कदेवेनोऽनंतरागताः सिंहाः सङ्ख्य वगुणा तैभयोपि मनुष्य स्त्रीयोप्यनंतरागता सिद्धाः संयगुणा: भयोपि मनुष्येभोनंतरागताः सिहाः संख्ये *यगुणा तेभोपि प्रथमनरकष्टथियौतोनंतरागता: किहा महोवगुणाधोपि तिर्यग्योनिसियानंतरागता: सिंहाः मय यगुणा तेभोपि तिर्यग्दोनि केभयो भतरागता सिहाः सा वगुणाः तेभयोप्यनुत्तरोपपातिदेवेभयोऽनंतरागता सिहा संख्येवगुणा तेभयोपि ग्रे चेयकेभोनंतरागता:सिद्धाःससे यगुणा तैभवायच्य त देवलोकार्मरागताः सिवा संख्ये बगुणा तेभोपि पारणदेवलोकादनंतरागताः सिहासंखोयगुणा एवमधोमुखंतावत्र यं यावत्मनत्कुमारा दनंतरागता सिलाः संवगुणा तत ईमानदेवीभयोऽनंतरागता सिहा: संग यगुवा:ततापि सौधर्म देवीभप्रोनंतरागताः सिहास एवं यमुथा तेभोपीशा नदेवेभानंतरागता: सिहा संवगुणाः नेभोपि सौधर्मदेवेभयोानंतरागता सिद्धा संखेयगुग्णाः उक्त'च नरगचलत्थी पुढवीतञ्चादोतरू पुढविधाज * भवश्वदेवि देवाएवं वणजोइसायपि 1 माईमणुमनारय घढमातहतिरिक्खे तिरियावदेवाणुतराई मध्येषिमण कुमारता / इसाणदेविसोहम्मदेवि ईगाणदेवमोचमा सवेविजका कमसो अणंतरा पाउसंवगुणा / गतंगतिहारं सम्प्रतिवेदहारं सत्र सर्व स्तोका नपुसकसिहाः तेभ्ध स्त्रीसिद्धाः संख्येय गुणा ततोपि पुरुषसिहाः संख्य वगुणा उक्तं च थोष नपुसइत्यो संखासखगुणातो पुरिमा तीर्थद्वारे सर्वस्तोका शीर्थकरीसिद्धा तत:तीर्थकरीतीर्थप्रत्येक बुद्धसिवाः संखेग्यगुग्णा:नेभोपि तीर्थकरीतीर्थे अतीर्थकरासिवाः संख्य यगु० तेभ्योपि तीर्थकरतीर्थे एवातीर्थकरसिंहाः संख्य यगुणातेभासीर्थकरसिद्द : अनंतगुणातेभोपि तीर्थकर तीर्थे प्रत्ये कबुद्धसिसाः संखेज्यगुणा तेभ्योपि तीर्थकरतीर्थएव साधी सहाः संथ यगुणाः तेभयोपि तीर्थकरतीर्थे एवातीर्थकर 諾諾諾諾米器黑米米謂牆米諾端端端課業諾米諾諾諾器 For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. EKENAMEEWAKHER REKHNEEMENEWHE* मिडाः संख्थ यगुणाः लिंगद्वारे रहिलिंग सिहाः सस्तोकाः तेभ्योप्यन्यलिङ्गमिहाः असंख्य यगुणाः तेभ्योपि स्खलिङ्गसिहाः असंखेवगुणा उक्त च * गिहि अन्नसलिङ्गेडिसिड्ढा यो वा दुवे असंवगुणा चारिबहारे सर्व स्तोका:च्छ दोपस्थापनपरिहारविमुहिक सच्चासंपराय यथाख्यातचारिबसिहाः भनोसामायिक च्छे दोषस्थानपरिहारविशुद्धिक सूक्ष्मसंपराय यथाख्यात चारित्व सिद्धाः असंख्य वगुणाः तेभ्योपि छ दोपस्थापन सूचनसंपराय यथाख्यात चारिबसिहाः तेभयोपि सामायिकछेदोपस्थापन सूक्ष्म संपरा यथाख्यात चारित्वसिहाः संख्य बगुणाः तेयोपि सामायिक सूच्या संपरावयथाख्यात चारिबसिहाः संख्येवगुणा उक्त'च थोवा परिहारचठपंचगसिहा असंखसंखा यतिगत्येय चटक' संवसामान्यतिगं च संखगुणं वुड्ड हारे सर्व स्तोकाः स्वयं बुड्वसिद्धाः तेभ्यः प्रत्येकवुहसिहाः संख्य वगुणा: तेभोपि बच्चबोधितसिवाः संख्ये यगुणा: तेभोपि बुद्धबोवितसिहाः संख्य यगुणा: ज्ञानद्वारे मतिश्रुतमन: पर्यायज्ञानिन: सिहाः सवस्तोकास्तेभयो मतिश्रुतज्ञान सीहाः संख्य वगुणाः तेभयोपि मतिश्रुता धिमनः पर्यवज्ञानिसिहाः असंख्य व गुणाः तेभत्रो मतितावधिज्ञानि सिवाः संख्य यगुणा: उतंच मणपज्ज वनाणतिगेदुगे चउर मणमनाणस्मथोषा संख पसंचालहि तिगेति संखेज्जा / अवगाहनाहार सर्वसोकाः द्विहस्तप्रमाणजघन्यायगासनासिहभयो धनुष्टथक्वाभाविकपंचधनु: शतप्रमाणोत्कटा बगानामिहाः पसंख्य यहणा ततोमध्यमावगाहना सिहा असंघयगुणा उक्तंच उगाहणा जहन्नाथो वा उन्कोसिया असंखगुणा ततोषियसंखगुणाना यबामणिमा एवियव सिहप्राभतटीकाकारोपदर्शितो विशेषो दर्य ते सर्वस्तोका: सप्तसावगाहना सिहा: तेभाः पंचधनु: शतप्रमाणावगाहनासिद्धाः विशेषाधिकाः पञ्चधनुः शतोन्यूनतप्रमाणावगाहना सिहाः संख्य यगुणास्त भ्योपि सातिरकसप्तशाप्रमाणावगाहनामिड्ढाः विशेषाधिका उत्कृष्टद्वारे मोकाः पतिपतित सिद्धासभाः संख्ख बकालप्रतिपतितसिहाः असंखयगुणा तेश्योप्यसंचयकालप्रतिपतितसिवाः सवयगुणाः तेभ्योप्यनन्तकाल 昨米諾器杀器沃器器器需繼端端黑米黑张光器器諾諾諾 For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदो टौ 牆牆議器器器器器點點業諾諾米諾諾示器業器諾諾 प्रतिपतितसिहाः असंख्यगुणाः उक्त'च अप्य डिवईयासिहा संस्खाइसंखा अणंतकालायथोक्असंखेज्जगुणा संज्जगुणा असंखगुणा 1 अतरहारे सर्वस्तो काः षण्मासांतरसिहास्ततएक समयांतरसिद्धासंयगुणाः ततो हिसमयांतरसितास खेप्रयगुणाः ततोपि विसमयांतरसिद्धा संखेषयगुणा:एवंताववाच्य या बत् यबमध्यं ततः संखेश्यगुणहीनास्तावह नव्याः यावदेकसमय होन:षण्मामांतरमि संख्ययगुणहीना: अनुसमयबारसर्वस्तोकाअष्टसमयसिवात तः सप्तसम यसिद्धासंखेण्यगुणाः तेभ्यषट्समयसिद्धाऽसंखेायगु०एवं समयर हान्याताववाच्य यावत् हि समयसिहासंयगु० उक्त च भट्टसमयंमिथोवासंखेज्जगु उसत्तमम याओ एवं पडिहायंते जावपुणोदोन्निसमयाउ। अत्र पट्ठसमय मोत्यादो दिगममाहारत्वादेकवचनं गणनाहारसर्वस्तोका अष्ट यतसि ततः सप्ताधिकशत सिद्धाः चनंतगुणातेभ्योपि षडधिकशतसिडा अनंतगुणा तेभ्योपि पञ्चाधिकशतसिडा अनंतगया एवमेकैकहान्या अनंतगुणास्ताववाच्या यावदेकपंचाय मिव भ्य पंचागत्सिद्धा अनंतगुणाः ततस्ते भ्यएकोनपंचाशमिता:असंख्यगु तेभ्योप्यष्टचत्वारिसिङ्गाः असंख्य गु तेभ्योषि त्रयोविंशतिसिहाः संख्य यगुणाः एवमेकै कपरिहान्यायावताच्य यावत्षड्विंशतिसिद्देभ्यो पंचविंशतिसिद्धामसंख्य यमु० ततस्ते भ्यश्चतुर्विंशसिसिद्धाः संख्येषगुणा एवमेकैकहान्या संख्य वगुणा *स्तावहाच्याथावत् तिमिहेभ्य एककसिद्धाः संख्ये यगुणाः उक्त'च भट्ठसयसिन थो वा सत्तचिथसया असतगुणियसया एवं परिहार्यते सयामाउजावपन्नासं 1 ततोपन्नासाओ असंवगुणियाउजावपणवीसं पद्यावीमा आरंभा संखगुणा होति एर्गता 1 सम्प्रत्यभिन्न वाल्म बहुत्ववारे योविशेषः सिवा प्रामते दर्शितः सविनेय जनानुग्रहाय दर्शते तत्र सर्वशोका अधोमुखमिद्धाः ते च पूर्ववैरिभि पादेनोत्पाश्यनीयमाना अधो मुखकायोत्सर्गस्थिता वेदितव्या तेभ्यः ऊई स्थितकार्योत्सर्ग सिद्धाः संख्य यगुणा: तेभ्यो उत्कटिका सनसिवाः संख्य यगुणारा भ्योवीरा सनसिद्धा संख्य यगुणाः तेभ्योपिन्नासनसि हा संख्ये यगुणा: न्यु अ उपविष्ट एवाधोमुखो द्रष्टव्यः तेभ्योपि पार्श्व स्थितसिड्डा: संख्यगुणा स्तभ्योप्युत्तानस्थितभिहाः मङ्ख्य यगुणाः यथा चैतदेव पञ्चानुपर्थाभि 紫器業議叢叢养瓣蒜器蒜業兼差兼警器兼器茶器器灘器 For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsuri Gyanmandir हितं उत्तानगपातिल्लगनिउन्धीरासणेय उक्कडिए उइडियउमंथिय संखिजगुणा होगाओ 1 तदेवमुक्तमल्पबद्धत्वहारं सम्प्रति सर्वहारगताल्प नंदी टी BE बहुचविशेषोपदर्शनाय सन्निकर्षचारमुच्यते सन्निकर्षों नामसंयोगः इस दौर्षयोरिव विवक्षितं किंचित् प्रतीत्य विवक्षतस्याल्प तया बहुत्वेन वावस्थान का सम्बन्धः उक्तंच संयोगसचिगासो पडुच्च सम्बन्ध एगट्ठा तत्र यं व्याप्तियव यवाष्टातमुपलभ्यते तत्र तत्रोपरितनमष्ट करूपमकमपनीय मेषस्य शतस्य चतुभिभार्गों क्रियते ते च भागे लब्धा पंचविमति तत्र पंचविंशति संख्येव प्रथमचतुर्थभाग कमेण संख्यगुणहानिर्वतव्या तद्यथा सर्वक्लव एकैकसि सतो * हिकहि कसिद्धा संखेश्यगुणहीनास्त भ्योपित्रिकर सिद्धा संखेश्यगुणहीना: एवंताववाच्य यावत्पञ्चविंशतिसिद्धा संखेण्यगुणाहीना तदुक्तं पढमोचउत्थभागो पणवीसातत्य संखेज्जगुणाचीणा दढव्यत्ति द्वितीये पुनश्चतुर्थेमागे क्रमेण संनेययगुणाहानिर्वक्तव्यातद्यथा पंचविंशतिशि हेभ्यः षट विंशतिसिवा असंख्य गुणाहीना एवमेकैकड्या असंखेण्यगुणहानिस्तावहक्तव्या यावत्पश्चाशत्तदुक्त विईए चठभागे असंखगुणहानि जावपन्नासंति टतीयस्माच्चतुर्थभामादारभ्य सर्वत्राप्य नतगुण हानिर्वक्तव्या तद्यथा पञ्चाशत् सिह भ्यः एकपंचायदेकपंचायत्मिदा पनतगणातीना तेभ्योपि द्विपंचाशत्सिता अनंतगणाहीना एव * मेकै कया अनंतगुणहानि स्तावक्तव्या वावदष्टाधिकशतसिहा अनंतगुणहीना उक्तंच तथ्यपर्व पाडूकाचणचउत्वपयं नाव घट्टमयं जाव पर्णतगुणकीया * एगवनाउ पारंभदव्या सिहमाभतसूत्रेयुक्त पढमे भागे संखाविडूए पसंचययंत सईयाए तथा यवर विंशति सिहा स्तवतत्रापि व्याप्तिरियमनुसतं व्या * प्रथमे चउर्थभागे संख्य यगुणहानिहितीये असंख्य व गुणहानि स्वीतीये चतुर्थे चानन्तगुणहानिस्तत् यथा एकेकसिवाः सर्ववतेभोपि हिकरसिहा संखेयः गुणसीना: एवं तावताच्य' यावत्पश्चतत: षडादिसिद्धा पसंचयगुणहीणा यापहय ततएकादशादयः चतुर्थभागे असंखेश्यः सतीशतर्षभागासारभर पुनः सर्वत्राप्यनन्तगुणानि येषु त हरिवर्षादिषु स्थानेषु उत्कर्षतोदससिद्ध्यन्ति तत्र व व्याप्तिविकं यावत्य खेरयगुणहानिः ततश्चतुष्क पंचदेवा सं० गुण 张器器器諾諾諾諾諾諾諾諾諾器諾諾諾樂器器米諾 展業業兼藥業养器暴涨紧器業眾籌器养器器器 For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदी टी. हानि: ततःषट कादारमा सर्वत्राप्यनंतगुणहानिस्तद्यथा एकैकसिहासर्वबहवः ततोहिकरसिहसंखेवगुणा: तेभयोपिलिकर सिद्धासं तेभोपि चतुवतःसिवा असं तेयोपि पंचर सिद्वापसं० तत: गडावः सर्वेषनंतगुबीना यत्र पुनरमगामायबमध्यादावुत्कर्षतोष्टौ विद्यन्तः प्रायन्ते तब बाप्तिचतवं या वत्म ततः परमनंतगुणानि तद्यथा एकैकसिहा सर्ववहबवेभोपि दिकर सिहा सं० तेभप्रोमि विकार सिता: सं० तेभोपि चतुश्चतुसिहा सं० गुणहीना तत:परं पञ्चादयोनंतगुणहीनाः अनासंन गुशहानि न विद्यते यत्व पुनरूईजोकादावुत्कर्षतचत्वार सिड्यन्त प्राप्यन्ते तत्र वं व्याप्तिः एकैकसिहाः सर्ववक्षय तेभयो हिकर सिवायसंग्गुणहीना तेभयोपि विकरसिहासनंतगुणहीना तेभोपि चतुश्चतुसिवा पनंतगुणहीना: अवसंच गुणहानीनविद्यते तदुक्तं चत्व चत्तारि सिद्ध दिहातत्वसंपेजगुणहाणी नस्वि संखेजवियनि यचओके इति वचनात् इति यत्र पुनलवणादौ हौदावत्कर्षत: सिद्ध्यन्तौ दृष्टौ तत्रैव स्थाप्ति रैकैकसिहांस व वक्षयः ततो हिकरसिहा अनंतगुणहीना: तदुक्त खवद्यादौ दोसिवा दिहातत्यएकगसिहा बहुगादुगसिहा पर्णतगुणहीना तदेवमिह मन्त्रि कर्कद्रव्यप्रमाणे सप्रपञ्च चिन्तित: शेषेष हारष मित्र माझतटीकातो भावनीयः इह त ग्रंथ गौरवभवान्बोच्यते मित्र प्राभत न तहत्ति चोपनीयममय गिरिमिस वकसमेतचिरयो चविष्यतित: सिह संप्रतिविशेषांतरविनासरनन्तरं मिड सरूपं शिष्य प्रश्नयवासे किंतमित्यादि पवाकिं तदनंतरसिद्ध केवलनानं सुरिराह अनंतरसिह केवलज्ञानं पञ्चदयविध प्रक्षप्त पञ्चदविध ताच तस्यानन्तरसिहानामनन्तरपाश्चात्यभवरूपोपाविभेदापेक्षवा पञ्चदय विधत्वातोनन्तरं सिहानामेवानन्तर भयोपाविभेदतः पञ्चदशविधतां मुच्यत पार तद्यथेत्य पप्रदर्शने तित्य सिहा इत्यादि तीर्य ते संसारमागरोनेनेति तीर्थ यथावस्थितसकलजीवा जीवादि पदार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनं तच्च निराधारं न भवतीति कृत्वा समः प्रथमगणधरोवायेदितव्य: कच तिथं भंते तित्व तित्य करेतित्य गोयमा परहातावतिय करेतित्व पुण्य चाउवमो समयसंघोपढमगारो वा तस्मिन् उत्पन्चे ये सिद्धा ते तीर्थमिताः 器業難兼差業業叢叢叢叢叢叢鬃器兼業業業業叢叢叢叢, For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नंदी टी. तथा तीर्थस्थाभावो तीर्थ तीर्थस्थाभावश्चानुत्पादो अपांतराले व्यवच्छदो वा तस्मिन् ये सिहा ते तौलिहाः तत्र तीर्थस्थानुत्पादे सिहा मरुदेवी प्रमतयः, न हि मरुदेव्यादि सिहगमनकाले तीर्थमुत्पन्बामासीत् तथा तीर्थस्य व्यवच्छ चन्द्रप्रभस्वामिसनिधिस्खाम्यपांतराले तम ये जातिकरणादिनाऽप वर्गमवाप्य सिद्धास्त तीर्थ: व्यवच्छेदसिहासथातीर्थकरासन्तो ये सिहास्त तीर्थकर सिद्धाः पतीर्थकरसिहा पन्य सामान्य केवलिनः तथा स्वयं बुहा संतोये सिहास्त वयं वृहमिहाः प्रत्ये कहाः संतोये सिहास्ते प्रत्य कव हसिहाः अथ स्वयं वुद्धः प्रत्व कवहानां का प्रतिविशेष: सच्यते बोध्य पवितलिंगसतो विशेषः तथा पिस्वयं बुद्धा बाह्य प्रत्ययमन्तरेणैव बुध्यन्ते स्वयमेव बाह्यप्रत्ययमन्तरेणैव निजजातिम्मरणादिना बुखाः स्वयं बुद्धा ति व्युत्पत्त: तेच * हिचा तीर्थ करातीर्थकर व्यतिरिक्ताच रतीर्थकर व्यतिरिक्त रधिकार: माह च चर्णिकृत् ते दुविहातिस्थयरवरित्तावा च्यारित कि पहिगारो रति * प्रत्येक युद्धास्तु वाह्य प्रत्ययमपेच्य वुह्यन्ते प्रत्य के वाह्य पृषभादिकं कारणमभिसमीक्ष्य बुल्ला प्रत्ये कवुहाः इति व्युत्पत्ते तथा च अयते वायटषमा दिप्रत्ययसापेच्छ करकंड्वादीनां वोचिः वहि: प्रत्ययमपेच्यच बुहाः संतोनियमत: प्रत्य कमेव विहरति नगच्छवासिनव संचताः पारच चर्णिसत् पत्ते बाह्य हषभादिकारणमभिसमीच्य बुझा: प्रत्ये कबुवा वहिप्रत्ययप्रति वुवानां च पत्त यं नियमाविहारो जन्हाय तम्हायते पत्ते वयुद्धा इति तथा स्वयंयुद्धा अतित्थ सिद्धा 1 तित्थ यर सिद्धा३ अतित्थयरसिद्धाष्ठ सयंबुड सिद्धापू पत्तेयवुद्धसिद्धा वुद्धबोहियसिद्धा७ इथिलिंग मणधर ऋषभमेन गौतम स्वामी आदि प्रभूत सौद्ध सिद्धपणु पाग्या सर्वकार्यसिद्ध हुआ ते तीर्थ सिङ्घ 1 अति० तीर्थकरने भांतरे साधुनाबिरसने विधे विरह पाठ मानव मासिडने वारे तिहां जाति सारणादिके करी सिहा तथा तीर्थ प्रवां विना सिहा ते पतीर्थसिहा मरुदेव्यावत् ति०जे पूर्वोक्तरुप 张渊器端米諾諾洲鵲業需開端牆牆米黑米米諾雅識 蒂業業装器最業業蒸蒸業業养業業涨涨涨蓋茶業業养猪当 For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsur Gyanmandir मंदी भा०, तीर्थनाकरणहार स्थापणचार ते तीर्थकरसिहा ते ऋषभादिकवत सर्वजायवा 3 अति जे सामान्य केवली छता गोतमादिकनी परिसिहा ते तीर्थकर सिहा स० स्वयमेव ने पोतेज जातिस्मरणादिक ज्ञानकरी ने तत्वना जाण थयाते स्वयं बुद्दसिहा कहीये इहां स्वयंयुद्ध भने प्रत्येकवुनु फेर कहेछे बोधि 1 उपधि 2 श्रुत 3 लिंग 4 एहयो विशेष हुइ ते स्वयं बुद्धनावे भेदतीर्थकर 1 अतीर्थकर जे अतीर्थकर स्वयं बुद्ध ने वाहना निमित्त देखे ते बैराग्यनो विणदी8 युझे / प्रत्ये कयुद्ध करकंडू भादिकनी परिवाहिरली वस्तु दोहे बुझे ते स्वयं बुद्धने उपधिना 12 उपगरण राथिवा पत्त। पत्ताबंधो 2 पायट्ठ वसंच पायकेसरिया 4 पडलाइ यरवत्ताया गोच्छउ पायनिजोगो सतिणे वपकाग१० रयहर११चेव चोति मुरुपती 12 उपगरणरापीवार ते * प्रत्यक बहिने एककोज विचरखडडू ते प्रत्ये क नुविना उपधिना भेद जघन्य उत्कृष्टा र ते जघन्य र उपगरण ते रजो हरयो / मुख्पती 2 उत्कष्टार उपगरणजे तीचादि 3 वर्जीने विशेष उपगरण नेवा ते सातपाबाना 7 रजो हरयो / मुच्पती र सर्वउपगरण स्वयं गुहना कहा ते १२वे * स्वयं वुडने पूर्व मनभगवानो निश्चयनहीजे श्रुतभगीयो हुइ तथा न हुई / प्रत्य कवि पूर्व निश्चय श्रुतमण्यो जादू ते जघन्य 11 मंग उत्तष्टा किंचि * ऊणा 10 पूर्वभण्या सांभरे लिंग० स्वयं बुद्धने देवता पणि लिंगदेवे तथा आचार्यनी समीपे पणिलिंगपडिजे भने जे सूत्र भण्य हाई समाये # तो एकाको विचये अने जे सत्र मी मरादिकनी समों इन हवे तो गच्छमारिनसे गुरा कन्हे रहे प्रत्येक वुहिने तो निश्चय देवता इज भेष चापे एकांकी रहे अग्रे सूत्र लिखते 1 / 250 जे एक काई एक एषभादिक वस्तु देखीने अनित्यभावनादिक कारण तेथवे प्रतीती तुझ्या तेहने प्रत्ये क बहसीहाक हीये. जे आचार्यादिके प्रतियोधिया छता जे सिहा ते बुडबोधितसिहा इ० स्त्रीपणा स्त्रीनो चिङ्ग हुइ ते स्त्रीवेदनसीम भावस्त्रीने सीम द्रव्य भवेदौ सौझ तथा पुरुषे स्त्रीनो वेस कोधो जडू जे स्त्रीलिंग सिवा -पु. भावपुरुष सोझो / मानसक जन्मतो सोझ नही पुरुषकृत मपुंसक 諾器器點點點點點點點端需辦諾諾諾罪諾瞞柴器雜 在地撒謊器就業就業奖影器黑米黑米米米米器第跳跳 For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी० 器装紫菜养離器盖號叢叢叢器業张紫諾諾諾器兼蒂號翡 नामुपधिदिविध एव पानादिक: प्रत्य कवुड्डानां तु हिधा जघन्यत उत्कर्षतच तत्र जघन्यतो विविध उत्कर्षतो नवविधः प्रावरणवर्ग: भारच चूर्णिकृत पत्तेयबुद्धाणं जहन्न या दुविहोरक्कोसेणं नवविहो नियमा पाउरणं वज्जो भवे तथा स्वयं वुहाना पूर्वाधीतं श्रुतं भवतिथानवायदि भवति ततो लिंगं देवता वा प्रयच्छति गुरुसन्निधौ वा गत्वा प्रतिपद्यते यदि चैकाको विहरण समर्थ: इच्छाचतस्य तथा रूपा जायते तत एकाकी विहरत्यन्यथा गच्छवासे अवति * ले पथ पूर्वाधीतं श्रुतं न भवति तहिनियमाद्गुरुविधौ गत्वा लिंग प्रतिपद्यते गच्छ वावश्यं न मुञ्चति उक्तं च चर्णिकता पुव्याधीतं से सुथं भव वा मवा जमेनस्थितो लिंग नियमागुरुसन्निहि पडिवज्जडू गच्छ व विहरत्ति अहवा पुग्वाधीतसुयसम्मको अस्थितो सेलिंग देवयाएयच्छगुरुसन्निधौ वा पडियन दू जयई एगविहार विवरण जोगो इच्छावासेतो एकोवि विरह अवहागच्छविहरइति प्रत्येकयुद्धानां त पूर्वाधीतं श्रुतं नियमतो भवतितच्च जघन्यत एकादयांगानि पत्कर्षत: किञ्चिन्न्यूनानि दशपूर्वाणि तथावित्रतम देवता प्रयच्छति लिंगरहिता वा कदाचित्भवति तथा चाह चूर्णिकृत् पत्तय वडाणं पुब्बाधीतं मयं नियमा भवद् जहन्न णं एकारस अंगाउकोसेणं भिन्चदसपुव्वालिंग च से देवया यच्छडू लिंगवज्जिलवा भवति यतो भणियं कष्पं पत्तेववड्डा इति तथा वहा पाचार्या सींधिता: संतोये सिहा बुबोधित सिहाः एतेच सर्वेपि केचित् स्त्रीलिंगसिहाः स्त्रिया लिंग स्त्रीलिङ्ग स्त्रीत्व स्वोपक क्षणमिति अर्थः तच्च विधा तद्यथा वेदशरीर निति नेपथ्यं च तवेह शरीर नित्या प्रयोजननवेदने पथ्याभयां वेदेसति सिद्धत्वाभावान्न पश्च सचा प्रमाण वात् पास च चर्चितत् इत्थीए लिंगबिलिंग' दूत्वीए वचक्षणति वृत्त भवति संचति विवेट सरीरनिव्वत्तानेयत्यया सरीर निव्वताए भविगारो नवेयनेबल्ब रिति तस्मिन् स्त्रीलिङ्ग वर्तमाना: सन्तोये सिहात स्त्रीलिंगसिवा एतेन यदा कराया बरा न स्त्रीयां निर्वाणमिति तपास * द्रष्टव्य सीनिर्माणस्य साचादनेन सत्र शाभिधानात् तत्प्रतिषेधस्य सत्यनुपपन्नत्वात्तथा कि मुक्तिपत्रो ज्ञानदर्शन चारिवाणिसम्यग्दर्शनचानचारित्राणि 「非體能狀柴柴柴器需罪業業職業影業業離離毒藥紫羅麗别 For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun yanmandir 24 नंदी टी. * मोक्षमार्ग इति वचनात् सम्यग्दर्शनादीनि च पुरुषायामिव स्त्रीणामपि पविकचानि तवाहि दृशन्त स्त्रियोपि सकसमपि प्रवचनार्थमभिरोचय माना *जानते च षडावश्यक काचिनोत्कालिकादि भेदभिन्न श्रुतं परिपाजयंति च सप्तदशविधमकलंक संयमधारयन्ति च देवा सुराणामपि दुईरं ब्रह्मचर्य * तप्यन्ते च तपांसि मामचपाणादीनि ततः कथमिवतासां नमोक्षसंभवः स्थादेतदस्ति स्त्रीणां सम्यग्दर्शनं जान'चन पुनमारित्र' संयमाभावात्तथा मिस्त्री शामवश्यं वस्त्र परिभोगेन भवितवमन्यथा वितायस्तास्तिर्यग्ब पुरुषाणामनिभवति या भवेयुः लोकेच गोपजायते ततोवश्यताभिर्वस्त्रपरिभोक्तव्य वस्त्र परिभोगे च सपरिग्रहता सपरिग्रसत्वे च संयमाभाव इति तदसमीचीन सम्यक् सिद्धांता परिज्ञानात्परिग्रहादि परमार्थतो मूळभिधीयते मुच्छापरि * हो बुत्तो इति वचनप्रमाण्यात तथा हि मूरिचितो भरतश्चक्रवर्ती सांतः पुरोष्यादथैकग्टहे वतिष्ठमानोनिः परिग्रको गीयते अन्यथा केरलोत्पादा सम्मवात् पपिच यदि मू या भभावेपि वस्त्रसंसर्गमाव परिग्रहो भवेत् ततो जिनकल्पप्रतिपयस्य कस्यचित् साधोस्तुषारकणानुषक्त पतति गौते केना प्यविषह्योपनिपातमद्यशोतमिति विभाष्यधर्मार्थिना शिरसि वस्त्र तस्य स परिग्रहता भवेलम्मावासंसर्गमाव परिग्रहः किन्तु म सा च स्त्रीणां वसा दिषु न विद्यते धर्मोपकरणमात्र तया तस्योपादानात् न खलुतावहस्त्रमन्तरेणात्मानं रक्षितमीसतेनापि चौतकालादिष्वन्दियावां स्वाध्यावादिकं कर्त N सतोदीर्घतर संयमपरिपालनाययतनयावस्त्र परिभुंगानानता:परिग्रहवत्यः अबोच्येतसंभवति नामस्त्रीणामपि सम्यग्दर्शनादिकं रत्नत्रयं परं न तत् संभव * मात्रय मुक्तिपदप्रापकं भवति किंतु प्रकर्षप्राप्तमन्यथादीक्षानन्तरमेव सर्वेषामप्यविशेषगा मुक्तिपदप्राप्तिप्रसक्तः सम्यग्दर्शनादिरत्नत्रयप्रकर्षश्च स्त्रीयाम संभवीततो न नियमिति तदप्ययुक्त स्त्रीषु रत्नजयप्रकर्षासम्भव ग्रामकस्वप्रमाणस्थाभावात् नश्शशुसकलदेोकालव्याप्त सतीच रत्नत्रयप्रकर्षा सम्भवग्राहक प्रत्यक्षमनुमानं वा प्रमा विजुम्भते देयकाचविप्रकष्ट तवा तत्र प्रत्यचस्याप्रहत्ते सदप्रमाणहत्तौ चानुमानस्याप्यसंभवात् नापितास रत्ननवप्रकासंभव 希茶茶業装涨涨涨涨紧器紧業業茶器紫 若業器茶养养最养諾器装器業署罪業業職業苯费需器 For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________ Shri Mahav Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsur Gyanmandir नंदी टी. 米諾嬰深杀器张器黑黑洲能骗骗米脆米諾米諾諾詳米 प्रतिपादक: कोण्यागमो विद्यते प्रत्य तसंभवप्रतिपादकः स्थानेर स्थानेस्तियथा इदमेव प्रस्तुतं सूत्र ततो न तासां रत्नत्रयप्रकर्षा सम्भवोऽवमन्येथा स्वभाव *तएवातपेमेवच्छायाविरुध्यते सीवरत्नत्रयप्रकर्ष स्वतसदसंभवोनुमौयते तदयुक्तं युक्तिविरोधात् तथाहि रत्नबयप्रकर्षः स उच्यते यतोनन्तरं मुक्तिपदप्राप्तिः * सचायोग्यवस्थाचरमसमये अयोग्यवस्थाचाखायामप्रत्यक्षतः कथं विरोध गतिः नहि अदृष्ट नसह विरोधः प्रतिपत्त शक्यतेमाप्रापत्पुरुषेष्वष्यप्रसङ्गः * ननु जगति सर्वोत्कष्टपदमाप्तिः सर्वोत्कष्ट नाध्यवसायेनावाप्यते नान्यथा एतच्चोभयोरप्यावयोरागमप्रामाश्यबलत: सिह सर्वोत्कच हे पदेसर्वोत्कृष्ट दुःश्वस्थान सर्वोत्कृष्ट सुणस्थानंच तत्र सर्वोत्कृष्टदुःशास्थानं सप्तमनरकष्टथिवीमत: परंपरमदुःस्वस्थानस्थाभावात्मतसष्टमुखस्याने त नि यस ततः परमन्यस्य सुखस्थानस्थासम्भवात्तत: स्त्रीणांसप्तमनरकष्टथिवी गमनमागमेनिषिड्वनिषेधस्यच कारणं तहमनयोग्यतथा विधर्वोत्कष्टमनोवीर्यपरिणत्य भावः तत: सप्तमपथिवीगमननिषेधादवसीयते नास्ति स्त्रीणां निर्वाणं निर्वाण हेतो स्तथा रूपसर्वोत्कृष्टमनोषीर्यपरिणामस्था सम्भवात् तथाचा प्रयोगः असंभवनिर्वाणं स्त्रियः सप्तमष्टथिवीगमनवत्वाभावात् सन्मच्छिमादिवत् तदेतदयुक्त ततो यदि नाम स्त्रीणां सप्तमनरकथिवीगमन प्रतिसर्वोत्कृष्टमनो बीयपरणत्यभावस्तत एतावता कथमवसीयते निःब बसमपि प्रति तासां सर्वोत्कृष्टमनोवीर्यपरिणत्य भावो नहि यो भूमिकर्षणादिक कर्मकर्तन शक्नोति स शास्त्राणामप्यवगाढ न शक्नोतीति प्रत्येत शक्यं प्रत्यक्षविरोधात् अथसमच्छिमादिषू भयमपि प्रति सतिसष्टमनोवीर्य परिण्यत्यभावो दृष्टस्ततोत्रा प्यवसीयते ननु यदि तत्र दृष्टस्ताहि कथमवावसीयते न खलु वहिर्व्याप्तिमात्रेण हेतुर्गमको भवति कित्वं तात्या अंतरव्याप्तिकप्रतिबन्धवशेन सिध्यति न चान प्रतिवन्धो विद्यतेनखलु सप्तमथिवीगमनं निर्वाषगमनस्य कारणं नाप्य वमनाविभावप्रतिवन्धतः सप्तमष्टथिवीगमनाभाविनिर्वाणगमनचरमशरीराणां सप्तमष्टथिवीगमनमंतरेगीव निर्वाणगमनाभावात् नच प्रतिबन्धमन्तरेण एकास्वाभावेन्यथाभावो माप्रापद्यस्यकस्य वा कस्यचिदेकस्याभावे सर्वस्याभाव 術諾諾業洲調需梁器端端端端端諾業 HERS For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Shri Maha Jan Aradhana Kendra Acharya Shri Kaliassagarsur Gyanmandir नंदी टी. प्रसङ्गायद्येवं तर्हि कथं समूच्छिमादिषु निर्वाणगमनाभाव इति उच्यते यथा भवस्खाभाव्यात्तथाहि ते संमच्छिमादयो भवस्वभावात् एवन सम्यग दर्श नादिकं तथावत् प्रतिपत्श न वन्ति ततः तेषां निर्वाणासम्भवः स्त्रियस्तु प्रागक्त प्रकारेण यथावत्मम्यग दर्शनादेरत्नत्वयं सम्पद्योग्यास्ततस्तासा न निर्वा *णाभावः अपिच भुजपरिसीहितीयामेव पृथिवि यावत् गच्छतिन परत: परपृथिवीगमनहेतु तथा रूपमनोवोर्थपरिणत्यभावात् हतीयां यावत् पक्षिगण स्य चतुर्थी चतुपादाः पंचमी मुरगा: अथच सर्वेष छ मुत्कर्ष तः सहस्रारं यावच्छन्ति तत्वाधोगति विषये मनोवीर्यपरिणति वैषम्य दर्शनादूई गता वपितषम्यन्तथा च सतिसित स्त्रीपु सामचो गतिवेषम्येपि निर्वाणं सममिति कृतं प्रसङ्गेन तथा पुलिंगे सरीरनि तिरूपे व्यवस्थिता: मन्तोये सिद्धाः ते पुलिगसिंहाः एवं नपुंसकलिंगसिहाः तथा खलिङ्ग रजोहरणादिरूपे व्यवस्थिता: सन्तोये सिहास स्वसिङ्गसिद्धाः तथा अन्यलिंगे परिवाज कादिसंम्बन्धिने बल्कलिकषायादि वस्त्रादिरूपेद्रव्याला व्यवस्थिता: मन्तो जे सिड्वास्त अन्यलिङ्गसिडाः टहिलिंगे सिहा टहलिङ्गसिहाः मम देवी प्रभ तय तथा एक सिहा इति एकस्मिन्२ समये एक का संतोवे सिद्धास्त एकसिहाः अणेगे सिवा इति एकमिन् समये अनेकसिहाः अनेकसिहा अनेके सिद्धा 8 पुरिसलिंगसिद्धार नपुंसयलिंगसिहा 10 मलिंगसिवा 11 अस्ण लिंगसिद्धा 12 गिहिलिंगसिद्धा 13 एग सिद्धा 14 अणेगसिहा 15 सेतं अणंतरसिद्ध केवलनायं सेकिंतं पर परसिद्ध केबलनाणं परंपरसिद्ध केवलनाणं अणेग सीझ ते नपुंसकलिंगसिड्ढा स. रजोहरणादिकना वेस सहित सिवा ते स्वलिंगसिडा कहीये 11 अ० अनेरा लिंगनो जे वा कुलिया वस्त्रनो वेसे के दौख्यालेवा रुपभावना चारित्रीया के पणि परित्राजादिकना लिंगमे सौहा ते अन्य 12 गि० सहस्सनालिंग लिंगमाहिसिला ते मरुदेव्या वत्१३ 上涨器灘器器訊號業兼差兼差差差叢叢叢叢叢器業器 茶器紫器盖諾器業繼諧器端端需歌器艦米器器装器 For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Sha ran Aradhana Kendra Acharya She Kallassagarsus Gyarmandie 諾器器器業諾器杀器諾諾諾諾諾諾器諾諾器黑黑業法業 चैकस्मिन् समये सिड्यन्त उत्कर्षतोऽष्टोत्तरशत संख्यावेदितव्याः आइ ननुतीर्थसिड अतीर्थसिह रूपभेदहये एवाशेषाभेदा अंतरभवति तत्किमर्थं शेषभेदो पादान मुच्यते सत्यमतर्भवति परं न तीर्थसिद्ध तीर्थसिद्ध भेदहयो पादानमावात् वेषभेद परिज्ञानं भवति विशेषपरिज्ञानार्थ चैषशास्त्रारंभप्रयासः इति शेषभेदोपादानं अत्तमित्यादि मेकिंतं परंपरइत्यादि प्रथमसमयसिहा अप्रथमसमयसिहपरंपरसिद्धषितोष प्रथमसमयवतिनः मिहत्वममयात् हितीय समयवर्तिन इत्यर्थः भादिषु त हितीयसमयसिदय उच्यते यहा सामान्यतः प्रथमप्रथमसमयसि इत्युक्त तत एतदेव विशेषेण व्याचष्टे हिसमयसि० विहंपंगत्ततंज हा अपढमसमय हादसमयसिद्धा तिसमयसिद्धाचउसमयसिवाजावदसमयसिद्धा संणिज्जसमयसिद्धा असंखिज्जसमयसिद्धाअणंतसमयसिद्धा सेतंपरंपरसिद्धकवलनासेतंसिद्ध केवलनाणंतंसमासोचउविहं परमत्त तंजहा ए. एक समयादिक एकर मोक्ष जाये ते एक सिहा कहीये 14 अ. एक समय बेर बादि 10 लगे सिवा ते अनेक मिहा कहीये 15 मे नेए प. अनेक चनतरसि सि सिह केवलचानना भेद से ते एकि० कुण ते केहबो 20 एक प्रथम समबना विना जर ते परंपरा समयना मिड केवलना *गी कह्यो च० तेहना अनेक प्रकार प. परुष्या कह्या तं ते जिम के तिम कहे के च. प्रथम समयना सिह व र्जीने विशेषे सर्वते अपढमसमयनामिह कहीये एतले मुक्ति गये बीजो समय जाय छे जेहने ते अपढमसमवना सिद्ध दु० दोयसमयसिहतवाथयाछे ति तिमसमथा सिद्ध हुवा थया के चच्यार थार समासिहा हुवा थया के इम पांच छ / सात पाठ नवसमयसिङ्घ हुवा थया ले जा. यावत दस समया सिव डबा थथा के सं० संख्याता समयसिह हवा यया सिह प. चण्यातसमया सिहा हुवा बया के अ० अनंना समयाभिक भिहरवा यया के मे० ने परंपरसिंह केवलज्ञानीना **MMEWWWHHHHEWIKIMEDY HWWWKH** For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. विसमयसिद्धाइत्यादिसेत्तमित्यादि निगमनससमासतो त्यादितदिदं सामान्य नकेवबज्ञानमभिग्टह्यतेसमासत:संक्षेपेणचतुर्विधप्रज्ञप्ततद्यथाद्रव्यत: क्षेत्रतः कालतो भावतच तत्र द्रव्यतोणमिति वाक्यालङ्कार केवाज्ञानीसर्व द्रव्याणि धर्मासि काबादीनि साचाजानाति पश्चति क्षेत्रत: केवलज्ञानीसर्वक्षेत्रलोका लोकभेदभिन्न जानाति पश्चति इह यद्यपि सर्वव्यग्रहणेनाकाशास्तिकायोपि ग्टह्यते तथापि तस्य क्षेत्रत्व नरूढत्वारे दैनोपन्यास: कामत: केवलज्ञानी सर्वकालमतीतानागत वर्तमानभेदभिन्न जानाति पश्यति भावत: केवचनानीसर्वान् जीवगतान् भावान् गतिकषायागुरुबाबुप्रभतीन् नानातिपश्यतिदूह केवलज्ञानकेवलदर्शनोपयोगचिन्तायां कमोपयोगादि विषयासरीयांअनेकधावि प्रतिपत्ति साच चर्णिकृतामूलटीका कृता च दर्शिता ततोवयमपि संक्षेपतो दबोखेत्तो कालोभावोतत्थदव्यत्रोणं केवलनाणीसव्वदम्बाइजाणइपास खेत्तत्रोणकवलनाणीसब्बंखेत्तं जाण पासइकालोणं केवलनाणीसव्वकालजाणइपासभावओणकेवलनाणीसब्वेभावेजाणपासअहसव्वदव्वपरिणामभाव भेदकह्या से ते एक सिद्ध केवल ग्यानी कह्यार तं ते स. समुचय च च्यार प्रकार प. कह्या तं ते कहे के द° द्रव्य धको / खे. क्षेत्र धको 2 काल थको 3 भा. भाव थकी त तिहां दा द्रव्ययकी के केवल ज्ञानी स. जे संसार मांहि रूपी द्रय छे ते सर्व द्रव्यजा० जाणे देखे / ख० क्षेत्र थकी के केवल ज्ञानी सर्व क्षेत्र नाणे देखे काल थकी केवल ज्ञानी सर्व काल जाणे देखे भाव यकी केवच धानी स. वर्गागंध रस फर मादिक सव* भावना भेद अनंता ना. जाणे पा• देखे 4 गा० गाथार्थ कहे 24 अ. अथ हिवे स० सर्वषट द्रव्यनो विचार प० तेहनी गति यादि कना खभावनो विचार मा० स्वभाव ते वर्णादिकना जाणम० उत्पति आदि अनंताभेदना जाण सा साखतो के म०पडे नही ते केवलम्यांन आयो 器差業業器業需港業業器需器樂器器器器需器業業業 भाषा For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. विनयजनानुग्रहायता प्रदर्थयाम: केईभणंति जुगवं वाणा पासडूब केवली नियमा पन्चे एग तरियं इच्छति सुउवएसेणं 1 अन्न नचेयवीसुदंसणमिच्छति जिणवरिंदमतियकेवचनाणं तंचिवसेसविति, व्याख्या केचममिवसेनाचार्यादयो भयंतित्र वते किमित्याच युगपत् एकस्मिन् काले केवलीकेवलज्ञान * वान् नत्वान्य:छद्मस्थोजानाति पश्यतिनियमाचियमेन अन्य पुनराचार्याजिनभद्रगणिचमाश्रमणप्रतियच्छन्तिमन्यते किमोत्याइएकातरितं केवलीजानाती पश्चति चेतिएकस्मिन् समये जानातिएकस्मिन् समयेपश्यतीत्यर्थः कयमेतदिच्छंतीत्यत आहश्रुतोपदेवेनभागमानुसारेणेत्यर्थः अन्न इत्यादि अन्य केचिहृवा चार्यनचैवज्ञानदर्शनंविष्वग्थगिच्छन्ति जिनवरेन्द्रस्यजिनोउषयांतरागादिदोषसमूहातेषांवरा प्रधानानि लत एव क्षीणसकलरागादि दोषोद्भवनिवन्धन मोहनीयकर्माण: क्षीणमोहाइत्यर्थः तेषामिन्ट्रोभगवान उत्पन्नवक्षचानस्तस्य नत्वन्यस्यकिन्तुयदेवकेवलज्ञानं तदेवसेतस्य केवलिनोदर्शनंब वक्षोणसक लावरणस्य देशज्ञानाभावात् केवनदर्शनस्थाप्यभावात् तस्यापिवन कदेशभूतमात्रग्राहितया देशज्ञानकल्पत्वादिति भावनातत्रयथोद्दे शनिईि शतिन्यायात् प्रथम युगपदुपयोगवादिमतं प्रदर्य तेजकेवलाई साई अपज्जवसिवाइदोविभगिना तो वितिकेजगवंजाणमा सहयसम्बन्च यत् यस्मात् कारणात् देअपि * केवल जानकेवलदर्थनेसमये सिद्धांते साद्यपर्यवसिते भणितेततोत्रुवते केचनसेवसेनाचार्यादयः किमित्याह युगपदेकस्मिन् काले जानाति पश्यति चसर्वचा * इति विपने वाधामाइ दूर राईनिहचित्तु मिच्छावरण क्खयोति निणस्म इयरयरावरणया महवा निकारणावरणं / इतरथायुगपत् केवलज्ञान दर्शनभावाना भ्युपगमे आदिनिबंधनत्वमादि निबंधनवंसादिस पर्यवसितत्व केवलज्ञानदर्शनवो:प्राप्नोति तथा ह्युत्पत्ति समयभावि केवलज्ञानोपयोगी * तरमेव केवल दर्शनोपयोगसमये केवलज्ञानाभाव: पुनस्तदनन्तरं केवलज्ञानोपयोगसमय: केवलदर्शनाभाव इति हे अपि केवलज्ञान केवलदर्शनेसादि सपर्यवसिने तथा मिथ्यालीक पावरणक्षयः केवलज्ञानावरण केवलदर्शनावरण क्षयोजिनस्य इति प्राप्नोतिनापनौतावरणौ हौ प्रदीपौ कमेण प्रकाश्च 狀罪業諾諾器器采狀器米諾諾諾米黑米諾諾諾器 港聯業黑幕张张张兆業職業器端能带来職將職兼職網 For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी० 諾聽器器需點點點點點點點諾諾諾器米需驚業需 प्रकासयत: तहदिहापि केवलज्ञान दर्शने युगपत् निमलतोपनीतखखावरणे तत: कथं ते कमेण स्वप्रकाश्य प्रकासयतः कमेणेति चेदय पगमस्त मिथ्या तदावरणक्षव इति तथा दूतरेतरावरणता प्राप्नोति तथाहि यदि स्वावरणे नि:शेषतः क्षीणपि अन्यतर भावे, अन्यतर भावो नेष्यते तहि ते एव परस्पर मावर जाते तथा च सति सिहांत पथक्षतिरिति अथ वानिष्कारणावरणं यदि हिसा कल्प न स्वावरणापगमेप्यन्यतरोपयोगकाले अन्यतरस्य भावो नेक्षते तर्हि तस्यान्यतरस्थावरणामकारणमेव जातं कारणस्य कर्मा त्वक्षणस्य प्रागेव सर्वथापगमात् तथा च सति सदैव भावाभावप्रसङ्गः तथाचोक्त नित्य सत्व समत्व या हेतोरन्यानपेक्षणादिति तहय असवभुत्त असव्वदरिमत्तणं प्यसंगोय एगंतरो वयोगेनिणस्मदो सावद्ध विच्या 1 तथाचेति समु चये यदि कमेणोपयोगइष्यते तहि भगवतोऽसर्वज्ञत्वमसदार्थत्वप्रसङ्गश्च प्राप्नोति तथाहि यदि क्रमेण केवलज्ञान केवलदानोपयोगाभ्य पगमलाई नकदा चिदपि भगवान् सामान्य विश्वेषावेककालं जानाति पश्यति वा ततो सर्वज्ञत्वासर्वदर्शित्वाप्रसङ्गः पाक्षिकं वा सर्वचत्व' सर्वदर्शित्वं च प्रसह्यते तथाहि यदा सर्वज्ञो न तदा सर्वदर्शनोपयोगाभावात् यदा तु सर्वदर्शी तदा न सर्वनो ज्ञानोपयोगाभावादिति एवमेकांतरोपयोगेऽभ्य पगम्यमाने सति जिनस्य दोषा बहुविधाः प्रान वन्ति एवं परेणोक्त मति आगमवादी जिनभद्रगणिक्षमाश्रमण पाइभन्नभिवमुडत्तो वउगकाले वितोतिनाणम मित्याच्छावट्ठीसागरो बमाइख उवसमा 1 यदुक्त मितरथा आदिनिधनन्वं प्राप्नोति बदसमचीनं उपयोगमनपेक्षलब्धिमात्रोपेक्षया केवलज्ञानकेवलदर्शनयो: साद्यपर्यवसितत्वस्या भिधानात् मत्यादिषु षट षष्ठिसागरोपमाणामिव यदप्य त मिथ्यावरणक्षय इति तत्रापि भण्यते यदि साद्यपर्यवसितं कालमुपयोगो भावत: आवरणच यस्य मिथ्यात्वमापद्यते ततोत्ति ततस्त्रिज्ञानिनो मतिश्रुतावधिज्ञानवतो भिन्नमुहुर्त लक्षणोपयोगकालेपि योनाम मत्यादीनां षट षष्ठिसागरोपमाणि यावत् क्षयोपशमसूवेभिहित: ममिथ्या प्रात्रोति तावतं कालं मत्यादीनां उपयोगासम्भवात् युगपडावासम्भवात् यापि इतरेतरावरणता पूर्वमासं जिना 業業職業業养業叢叢業紫羅雖聽器業猪养器兼義器端需業 For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० * साप्यसमीचीना यतो जीवस्वाभाब्यादेवमत्यादीनामिव केवलनानकेवलदर्शनयो युगपदुपयोगासम्भवः ततः सा कथमुपपद्यते मा प्रापदन्यथा मत्यादीना मपि परस्परमावरणत्वप्रसङ्गः योपि निष्कारणावरणदोष उद्भावित: सोपिजीवस्खभायादेवतथोपयोगप्रवृत्त रपास्तोद्रटव्यः अन्यथामत्यादीनामपि प्रसज्जत तेषामप्य त्कर्षत: घट षष्ठिसागरोपमाणि यावत् चयोपशमस्याभिधानात् तावत्काल चोपयोगाभावादिति बादिमतमाशा दूषयति अहनविएवं तोसण जहेववीणतराईउ अरिहासंतेवि अंतरायचयंमि पंचप्पयारंमि 1 सययं न देइलह इव जउवभुंजय सव्वन्न कज्जमिदेइलहब जइवतहेवदहवं पिर अपिरवधारण अथ नैवएवमुक्त न प्रकारेण मन्यसे क्षायोपमिकक्षायकयोदृष्टांतदार्थ तिका सम्भवात् असंभवञ्च परस्परखैलक्षणात्तत:पट्टण यथा क्षयकार्य मपि ज्ञानं दर्शनं वावश्यमनवरतं न प्रवर्तते इति यथैव खल क्षीणांतराय कोऽत् सत्यप्यंतराय क्षये पचप्रकारे दूहांतरायकर्म गोदानंतरावादिभेदेनपञ्च प्रकार त्वात् तत् पयोपि पञ्चप्रकार उक्तः सततं न ददाति लभते वा भुक्त वा सर्वनः किन्तु कार्य समुत्पन्चे सति ददाति लभते या भुंक्त वा उपलक्षण मेतदुपभक्त वा तवैव इहापि केवलज्ञानदर्शनविषये सत्यपि तदाबरणक्ष येन युगपत्तदुपयोगसम्भवस्तथा जीवस्वाभाव्यादिति स्यात् एतत् यदि पञ्चविधा # तराव क्षयेपि भगवान्नमततं दानादिक्रियास प्रवर्तते ततः किं तत् क्षयस्य फलमित्यत बाह दितम्मलभंतस्मय मुंजतस्मवजिणस्म एसगुवणो खोयंतराय * पत्त जसे विग्धं न सम्भवडू 1 जिनस्य क्षीणसकलधाति कर्मणः क्षीणांतरायत्वे सत्य ष्वगुणो जायते यदुतमेतस्य जिनस्य ददतो लभमानस्य या भुंजानस्य SEच कारस्थानुक्त समुच्चयार्थत्वादुप जानस्य चर्यानो न भवति प्राकृतत्वाच्च विघ्नशब्दस्य नपुंसकनिर्देश: अमुमेव गुणं प्रकृतेपि योजवन्नाह उवउत्तम्य मेव यनामिव दमणमिव जिस्म स्वीणावरणगुणोयं जंकमिणं मुणडू पासवा 1 एवमेव दानादिक्रियास प्रवृत्तस्येव जाने दर्शनेचोपयुक्तस्य जिनस्य केव लिन: यं क्षिणावरगाव मति गुण: यत् कृत्स्नं लोकालोकात्मकं जगत् जानाति पश्यति वा नतु जानत: पश्यतो वा विनः सम्भवतीति वाद्याच पासतो 张张盡梁器諾諾諾影器器器能器蹤器影器點张崇器器 暴涨涨涨涨涨器茶叢叢叢叢業職業涨涨涨涨紧器業器 For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. विमजाण जाणंच न पासई जडू जिकिदो एवं न कथा वेसो सव्वदरिसीय 1 यदि पश्यन्नपि भगवान जानाति दर्शनकाले ज्ञानोपयोगानन्य पगमात् जानवपियदि न पश्यति ज्ञानोपयोगकाले दर्शनोपयोगा नभ्य पगमात् तत एवं सति न कदाचिदप्यसौ सयक्ष : सर्वदर्थी च प्राप्नोतीति सिहांतवाद्याह * जुगवमयाणतो विडचउहि विनाणे हिंजह चउनाणी भन्नडू तदेव अरिहासबदरिसीयः 1 यथा मत्यादिभि: मनः पर्यवांतैश्चतुर्भिक्षानैर्युगपदजाननपि जीवस्वाभायादेव युगपदुपयोगाभावात् लब्धयापेक्षया चतुर्बानी भण्यते तथैवाईन्नपि स्वाभाव्यादेव युगपत्केवलज्ञान दर्शनोपयोगाभावेपि नि:शेषतदावरण क्षयात् शक्त्यापेक्षया सर्वज्ञः सर्वदर्शी चोचते इतत इत्यतदोषः पुनरप्यत्व वाद्यातुल्ल उभयावरणक्वयंमि पुन समुभवो करम दुविद्धवयोगाभावेजिणम्म जुगवति चोएड 1 तुल्य समाने एककालमित्यर्थ: उभयावरणक्षये केवलज्ञान केवलदर्शनावरणक्षये पूर्वप्रथमं समुद्भव उत्पादः कस्य भवेत् किं ज्ञानस्य उत दर्शनस्य यदि ज्ञानस्य स किं निवन्धन इति वाच्य तदावरणक्षयनिबंधन इति चेत् ननु सदर्शनेपि तुल्य इति तस्या प्य व प्रसङ्गः एवं दर्शनपक्षेपि वाच्य अत: प्रथमसमये स्थावरणक्षयेपि अन्यतरस्थाभावे अन्यतरस्थाप्यभाव एवविपर्ययो वा प्राप्नोतीति युगपत्द्विधोपयोगाभावाभ्यु पगमे जिनस्य वादी चोदय तौति अत्र सिद्धांत वाद्याह भन्न नएसनियमो जुगवुप्यन्त्रेण जुगवमेवेह होयच उवयोगेण एत्यमुणतावदितं / भण्यते अनोत्तरदीयते न एष नियमो य दुतशक्त्यपेक्षयायुगपदुत्पन्न नापि ज्ञानेन युगपदेवेह उपयोगेन उपयोगरूपतयापि भवितव्यमिति कुत इति चेत् तथा दर्शनात् थाइच एत्थसुण तावदिहृतं अब अस्मिन् विचारप्रक्रमे हणुतावत् दृष्टान्तं तमेव दर्शयति जहजुगुवुष्यत्तीएविमुत्तेसम्पत्तम सुवाईणं नयि जुगवोवउको सव्व सुहेव केवलियो / यथा सम्यक्त्वमति श्रुतादीनामादिशब्दादवधिज्ञानपरिग्रहः युगपदुत्पन्नवपि सूत्र भागमेभिहितायां न सर्वेष्वव मत्यादिषु युगपदुपयोगो भवति अगवंदो नत्विउवगाइति वचन प्रमाण्यात्तथैव केबलिनोपि शक्त्यपेक्षया युगपत्केवलज्ञानकेवन दर्शनोत्पत्तावपि न इयोरपि युगपदुपयोगो भवति 而諾諾器樂器米業業器器業器器諾器諜米業张器深渊諾 辦業諾洲米業罷業業器洲需諾諾瞞器點柴業 For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsun Gyanmandir H * जीटी अमुमेवार्थ पूर्वणसम्बादववाह भणीयवियपणत्तोपत्रवणासुजहजिणो समयं जंजाणनविपास इतं मधुरयणष्यभारंणं / भणितं चैतत् पनंतरोदितं मजप्तौ प्रज्ञापनादिषु च यथायं समय केवली जानाति पखादिकं रत्नाप्रभादिकंच न तमेव समयं पश्यतीति पणुरवणप्पभाई इत्यत्र प्रारूतहितीयार्थे षष्ठी ततः कमेण केवलज्ञान केवलदर्शमयोरुपयोगो म युगपदिति स्थितं सांप्रतं ये केवलज्ञानकेवलदर्शनाभेदवादिन मान्मतमुपन्यस्य बात जाकिरणोणाव रष देसज्ञानानां सम्भवो न जिणे उभयावरणातीतो तहकेवलदंसामावि यथा किलेत्यनाको क्षीणावरणे भगवति जिने देशज्ञानानां मत्यादीनां न सम्भवः तथा उभयावरणातीते केवलज्ञानकेलदर्शनावरणातीते भगवति केवलदर्शनस्थापि न सम्भवः कथमिति चेदुच्यते दूत तावत् युगपदुपयोगहयं न जायते सूत्वे तबर प्रदेश निषेधात् मचैतदपि समीचीनं बत्तदावरणं क्षीणं तथापि तत्र प्रादुर्भवति ऊईमपि तदभावप्रसङ्गात् तत: केवलदर्शनावरणक्षया दुपणायमानं केवलदर्शनं सामान्यमावग्राहक केवलज्ञानएव सर्वात्मना एव सर्ववस्तुग्राहकेतर्भवतीति तदेव क केवलज्ञानं च कास्तिनततः पृथग न केव सदर्शन मिति अत्र सिद्धांतवादी केवलदर्शनस्य स्वरूपत पार्थक्यं सिसाधयिषु रिदमाह देसबाणोवरमे जह केवलाणं सम्भवो भणिउह सहसणविगमे Hता केवलदंसहोछ। यथा भगवति मत्यादिदेशनानोपरमे केवलज्ञानसम्भवः स्वरूपण भणितस्त्व या तया चक्षुर्द नादि देशदर्शनविगमे सति केवल दर्शनमपि तत: पृथक्स्वरूपतो भवतुन्यावस्व समानत्वात् अन्यथा पृथक् तदावरण कल्पनानरचयापत्त: अह देसनाणदंसरणविगमे तव केवलं मयंगाणं *नमयं केवलदंगणमिछामित्त नणु तदं। पथ देशज्ञानविगमे तबकेवलज्ञानमेवक मतमिति न मतं केवलदानमिति प्रवाह ननु तवेदमिच्छामात्र मभिप्रायमात्र न पत्र काचनापि युक्ति: नचेच्छामावतो वस्तु सिद्धिः सर्वस्य सर्वेष्वपि मिविप्रसक्त : यदयुक्त नचैतदपि समीचीनमित्यादि तदपि न समी चीनं क्षयोपशमाविशेषेपि मत्यादिनामिव जीवस्वाभाव्यादेव केवलज्ञानावरण केवलदर्शनावरणक्षयेपि सततं तयोरप्रादुर्भावाविरोधात् अयोच्यतेदव्यतोणं 器鉴諾浆器器器架諾諾諾器黑米蹤器器器器浩浩 米諾諾課業諾瞞器器端端點米諾諾光點狀黑%米諾 For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टीक केबलनाणी सम्बदबा जाणादू पास इत्यादि सूर्व केवलज्ञान वेवलदर्शनाभेदप्रतिपादनपर केवल ज्ञानिन एबसतो ज्ञानदर्शनयो रभेदेन विषयनिद शात् सूत्रच युष्माकमपि प्रमाणं तत कथमत्र विप्रतिपद्यते इति तबाह भन्न जहाहिनाणि जाणदूपासयभासियंमुत्ते नयनामचिदंगाणाणा गत तहरपि 1 भण्य ते अत्रोत्तरं दीयते यथावधिज्ञानी जानाति पश्यति चेति सूत्र भाषितं तदुक्त दव्यत्रोणं उहिनाणी उकोसेणं सयाई रूविदव्याई जाग दू पासडू इत्यादि नच तथा सूत्र भणितमपि नामावधिज्ञानावधिदर्शनयोरेकत्व तथा हापि केवलज्ञान केवलदर्शनयोरे काय सूत्वयसादामजामानं न भवि NG यति सूतस्य सामान्यतः प्रत्तेः अपिच जानाति पश्यति चेति हाबपि शब्दा वैकार्थों न भक्तो नापि तत्र सूबे एकाधिकवक्तव्यताधिकारः किंतु सामान्य विशेषयाधिगमाभिधान परोततश्च जह पासडू तह पास पासउ जेणेह दंसणं तसे जादूय कोण परित सेनाणंति वेत्तव्यं यथा जेनप्रकारेण ज्ञानादभेदेन वा पति तथा पस्य तु एतावतवयं व मो येन सामान्यावगमाकारणाचन पश्यति तत् दर्शन मिति जातव्यं येन पुनविशेषावगमरूपेणाका रेण जानाति ततमेतस्याहतो ज्ञानमिति नचयुगपदुपयोगहयं अनेकश सूवे निषेधात तत: कमेगा भगवतो ज्ञानं दर्शनंचेति एतदेव सूत्रेण दर्थयति नाणं 10 मिदंस मियएतो एगयरयम्मि उवउत्ता सव्वरम केवलिमाज गवंदोनपिउवठगा जाने तथादर्शने च शब्दोविकल्पार्थः अनयोरेककालमेकतरस्थिन्कस्मि चिदुपयुक्ता केवलिनो नतयोः यतः सर्वस्य केवलिनो य गपत् दाब पयोगी नस्त इति तस्मादेतत सूत्वबलादपि कमेण ज्ञानदर्शनं च सिह पिच उपयोगो * एगयरो यणुवीस मेसएसिणाया मणि उबियडो च्छोच्चियं बटुहिसे विसे मेगणं 1 भगवत्या पञ्चविशति तमे शते अध्ययनपरपर्याये षष्ठोह शके स्वातकस्य केवलिनो विशेषेण विशेषत: एकतर उपयोगो भणितस्तत्कथमेवमागमार्थ मुपलभ्यात्मानं विप्रलभे महि सांप्रतं सिहांतवाद्ययं जिनभद्रगणिक्षमाश्रमणा यात्मनो बहतत्वमागमभक्ति च परांख्यापयन्नाहकम्म बनाण मयमिगणं जिगाम नहोज्जदोन्नि उवयोगानणं न होति जगई जउमिसिडामए बहुमो निग 辈辈業器都需罪業养器器器器非茶器業職業器義義: 未器謠黑米器諧器端器諾器端寨器器器器器器器 For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir दसिद्दे त्यलं प्रसङ्गन प्रकृतं प्रस्तुम अहेत्यादि अथ शब्द इहोपन्यासार्थ: पूर्वमुद्दे ससूत्रे मनः पर्यवज्ञानानंतर केवलज्ञानमुक्त तत्सम्प्रति तात्पर्यनिर्देशार्थः नंदी टी० सर्वाणि च तानि द्रव्याणि सर्वद्रव्याणि जीवादिलक्षणानि तेषां परिणामा: प्रयोगविन्समो भयजन्या उत्पादादयः पर्यायाम बद्रव्यपरिणामास्त षां भाव: * सत्ताखल क्षणं खखम साधारणं रूपं तस्य विशेषण ज्ञापनं विज्ञप्तिविज्ञानं वाविज्ञप्तिपरिच्छ द इत्यर्थः तस्याकारणं हेतः सर्वव्यपरिणामविज्ञप्ति कारणं केवलज्ञानमिति संबध्यते उक्त च सव्वदव्याण गउगवी ससामीसया जहाजोगं परिणामापन्नायाजस्म विलसा तेल 1 तेर्सिभावो सत्तामलक्षणं वा विसेसउतम्म नाणं विभत्तीए कारणं केवलं नाणं तच्चयानंतत्वादनंतं तथा यखगवंशावतं सदोपयोगविदिति भावार्थः तथा प्रतिपतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाती सदावस्थायीत्यर्थः ननु यत् शास्वतं तदप्रतिपात्येव ततः किमनेन विशेषणेन तदयुक्त सम्यक् शब्दार्था परिज्ञानात् थावतं हि नाम अनवरतं भवदुच्यते तच्च कियत्कालमपि भवति यावद्भवति तावनिरंतरं भवनात् ततः सकलकालभाव प्रतिपत्त्यर्थमप्रतियातिविशेषणोपादानं ततोयं N तात्पर्धार्थ: अनवरतं सकलकालं भवतीति अथवा एकपदश्चभिचारपि विशेषणविशेष भावो भवतीति ज्ञापनार्थं विशेषणहयोपादानं तथा हि शास्वतमप्रति * पात्येव अप्रतिपाति तु शाश्वतमशाश्वतं च भवति यथा अप्रतिपात्य वधिज्ञानमिति तथा एकविधमेकप्रकारं सदावरणक्षयस्यक रूपत्वात् केवलं च तत्चानंE च इह तीर्थकृत् समुपजातकेवलाकस्तीर्थकरनामकर्मोदयतः तथा स्वाभायादुपकार्य कृतोपकारानपेक्षं सकलसत्वानुग्रहाय सवितेव प्रकाशं देवानामा तनोति तत्वाव्य त्मचविनेयानां केषांचिदेवमायंका भवेत् भगवतोपि तीर्थकृतस्तावत् द्रव्यश्रुतं ध्वनिरूपं वन ते द्रव्य तं च भावत्र तपर्वकं ततो भगवानपि अतज्ञानीति ततस्तदा शङ्कापनोदार्थमाह केवलेत्यादि इह तीर्थकरकेवलज्ञानेन सवाक्य सावधारणामिति न्यायात् केवलज्ञानेन तस्य क्षयोपथमिक वात केवलिन भयोपसमिकभावातिक्रमात् सर्वक्षये देशक्षयाभावादिति भावः अर्थात् धर्मास्तिकायादीन् अभिलाप्यानज्ञात्वाविनिश्चित्य ये तत्र तेषाम 器端點器需柴米諾諾諾諾諾諾諾諾諾諾器默器器蹤器 諾諾諾器業器器器器装器黑米,黑作器杀業器器 For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदीटी. थानुल्लाप्यानभिलाप्यानां मध्येप्रज्ञापनायोम्या अभिलाप्या इत्यर्थः तान् भाषते नेतरान् तानपि प्रज्ञापनायोग्यान् भाषे नसर्वान् तेषामनंतत्वेन सर्वेषा भाषितुमशक्यत्वात् पाबुषस्तु परिमितत्वात् किंतु कतिपयानेब अनंतभागमावान् भाइच भाष्यकृत् पववणिज्जामाया अयंतभागोउ अणभिखप्पाणं पभवणि ज्जाणं पुग्णयण'तभागो मुयनिबढो 1 तत्र केवलज्ञानोपलब्धार्थाभिधायक: शब्दराथिमोच्यमानस्तस्य भगवतोवाग्योगएव भवती न श्रुतं तस्य भाषापर्याप्तया दिनामकर्मोदयनिवंचनत्वात्श्रुतस्य च बायोपथमौकत्वात् सचवाक्योगोभवति श्रुतं शेषमप्रधानंष्ट्रय श्रुतमित्यर्थ:श्रोटणां भावश्रुतकारणतया द्रष्यश्रुतंव्यष झियते इति भाव: अन्यत्वेवं पठन्ति वजोगसुयं हव तेसिं तत्रायमर्थतेषां श्रोतृणां भावच तकारणत्वात् सवागयोग: श्रुतं भवति श्रुतमिति व्यवड़ियते __ विखत्तिकारणमणतंसासयमप्पडिवाई एगविहं केवलंनाणं केवलनाणेणत्थेना जेतत्य पखवणजुगो तेभास इतित्थयरो वजोगसुयंहवसेसं३ सेतंकवलनाणं सेतंपचक्खनाणं सैकिंतं परक्खनाणं परुक्वनाणं दुविहंपणतंतंजहा आभिणि तौनकायमे न जाइ पाषा थकी ए० एकज स्वरुप के केवलज्ञाननो पणि वीजानी माचिज नही छ१ के. तियो केवल ग्याने करीने अर्थजे ना० जाण्या छे ते अर्थमध्ये जे. जे जेत. तिहांप परुपमा जोग्य होई ते अर्थ ते ते कह्या तिथंकरांत भावश्रुतज्ञानी भणी कह्यो जे तीर्थकर अर्थ जाणे ते थी अनंत मोभाग कहे थे अने कहे तेहने अनंतमे भागै गणधरादिक अर्थग्रहे ते भगी भावना मन्त्र कही ये व० वचन योग करी कहे ते गशवरादिक ने श्रुत * भान होपरिणामे ते भणी व वचन जोगकरीने सु. अतद्वान हुवे से शेषजीवाने ते माटे ऋतम्यांन कहीये से ते केवलम्यान कयो से. ते एप० प्रत्यक्ष साण्यातम्याम कझोर से. ते पथदिवे किं० किमुते प० परोक्षग्यान 2 दु. दोयभेद प• परुप्या ते कहे के पा० मसिम्यान से पा. 器兼器兼器業兼差賺業張灘器兼寨器業業業兼差兼職器新 भाषा For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नटौ 聚能涨薪茶業業影叢叢叢叢叢叢叢恭器業茶業兼差兼米 इत्यर्थः सेत्तमित्यादि निगमनं तदैतत्केवलज्ञानं तदेव प्रत्यक्ष एवं प्रत्यक्षे प्रतिपादिते सतिसपरोक्ष्यस्यस्वरूपमनगच्छवाह यिष्य सेकिंत मित्यादि अथ किं तत् परोक्षं सरिराह परोक्षं विविध प्राप्त तद्यथा आभिनिबोधकज्ञानपरोक्षंच श्रुतज्ञानपरोक्षं चच शब्दो स्वगतानेकभेद सूचकौ परस्परसह भावसूच * कौचपरस्परसह भावमेवान योदयतिजत्य त्यादि यत्र पुरुषेत्राभिनिवोधिकनानं तवैवश्रुतज्ञानमपि तथा यस्तश्रुतज्ञानं तवैवाभिनिबोकिज्ञानयनाभि नियोधिकत्तानं तत्र श्रुतज्ञानमित्युक्ते यत्र श्रुतज्ञानं तवाभिनिबोधिज्ञानमिति गम्यत एव ततः किमनेनोक्त नेति उच्यते नियमतनार्थ ततो नियमावधा * रणार्थमेतदुच्यते इत्यदोष: नियमावधारणमेव स्पष्टयति हे अप्य ति आभीनोबोधिकने अन्योन्यानुगते परस्पर प्रतिबड्वे स्थादेतदनयोर्यदिपरस्परमसुगम * साई अभेदएव प्रायोति कथं भेदेन व्यवहारस्तताहतहवीत्यादि तथापि पर स्परगमेपि पुनरत्नाभिनिबोधिक श्रु तयोराचार्या: पूर्वसूरयो नानात्वभेदं प्ररूपयन्ति कथमिति चेदुच्यते लक्षणभेदात् दृष्टश्च परस्परमनुगतयोरपि लक्षणभेदाभेदो यथैकाकाशस्थयो धर्मास्तिकाया धर्मास्तिकाययो तथाहि धर्मास्ति कायाधर्मास्तिकायौतथाहिधर्माधर्मास्तिकायौ परस्परं लोलीभावनैकस्मिन्नाकाशप्रदेश व्यवस्थितौ तथापि योगतिपरिणामपरिणतयो जीवपुङलयोरेवस्थि वोहियनाणं परोक्खच सुयनाणं परोक्व च जत्थाभिणिबोहियनाणं तत्थमुयनाणं जत्थसुयनाणं तत्थाभिणिबोहियना 房装業兼差兼幕業兼差兼業养器兼業業叢叢叢叢叢养業器 पर्यादाइपभि• सम्मुखवुझी जाणीये ते मतिम्यामपरोक्ष सु० श्रुतम्यान परोक्ष जे दूहां श्रुतम्यान ते स्यामाटे तेजे श्रुतम्यान भणी सुणे के पिशमति * मा उपयोग विमा सर्वद्रव्यार्थ यार ते माटे तिम तज्ञाननो भेलो विचार जाणिवो जिहां था. मति ज्ञान आये स. शिक्षा श्रुतम्यान निश्चयजडू म. जिहां श्रुतम्यान हुवे जे सांभले ते श्रुत त तिहां मा० मतिग्यान निश्चय हुवे एतले जे पहिली मति भलौहोइतो श्रुत थपरिणमे पणिमति विना श्रुत For Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaithong Acharya Shri Kallassagarsun yanmandie टी.त्युषष्ट भहेत जलमिव मत्स्यस्य स खलधर्मास्तिकायाय: पुन: स्थितिपरिणाम परिणतया जीवपुङ्गलगोरेवस्थित्यपष्टंभ शेतु क्षितिरिवऋषभस्य सनल अधर्मास्ति कायदूवि लक्षगाभेदात्भेदो भवति एवमाभिनिवोधिक श्रुतयोरपि लक्षणभेदाझेदो वेदितव्यः लक्षणभेदमेव दर्शयति अभिनिव्यु भइत्यादि * अभिमुखयोग्यदेशावस्थितं नियतमर्थमिन्द्रियमनोहारेण वुड्वयते परिच्छिन्नत्ति आत्मायेन परिणामविशेषेण सपरिणामविशेषो जाजाफरपर्याय * चाभिनिवाधिकं तयाहणोति वाच्यवाचकभाव पुरस्मरं श्रवणविषयेन शब्दन सइस स्पटमर्थ परिछिमत्यात्मा येन परिणामविशेषेणमिति शेषः श्रुतं ननु यावं लक्षणं श्रुतं तर्वियएव श्रोत्र न्ट्रियलब्धिमान भाषालधिमान्वातस्य व श्रुतमुत्पद्यतेन शेषस्य केन्ट्रियस्य तथाहियः श्रोत्ब न्ट्रियलब्धिमान्भवतिस विवक्षितं शब्दं श्रुत्वा तेन शब्द न वाच्यमयं प्रतिपत्त मीटेन शेष: शेषस्य तथारूपयत्याभावातयोपिच भाषालब्धिमान् भवति मापि हीन्द्रियादिरपिप्रायः * स्वचेतसि किमपि विकल्पतदभिधानानुमानतः शब्दमुरतिनान्यथा ततस्तस्यापि श्रुतं संभाव्यते यख केन्द्रियः सन् श्रोत्रेन्द्रियलधिमान् नापि भाषाल धिमान् सतः कथं तस्य श्रुतसम्मष अथच प्रवचने तस्यापि श्रुतमुपयर्य ते तत्कथं प्राक्तनं श्रुतलक्षणं समीचीनमिति नैपदापोयत ताव देकेन्द्रियाणा __णंदोविपयाई अपमणुगया तहविपुणवत्थ पायरियानाणत पपवयंसि अभिनिबुज्झइत्ति घाभिणियोहियनाणं से• एडीजविग्यान च. मातो माहिम संबहजड्डू ते माटे तेस्थामाट जेहवीमति होइ तेहवो पाचारकादिक थर परिषणमे त तोही पणिपु० बसी बली दू. दूहा था. आचार्य ना आचारांगादिकन्नान: प० नाना प्रकारे कहे छे अ मुमुखज्ञान यडू स्वयमेव वुझाडू जाणे समझ पा० तेमतिज्ञान कहीये से मतिम्याने करीने तथा एकेन्द्रियादिकने आहारादिक संस्था हुइ ते उपयोगे वत्त चेतना भणी यथायोग्य ज्ञान हुए तथा अचानमति सु० सांभ 卷器梁端来艦罪業業職業業業業業業職業器兼若非戰 農業聯聚苯靠靠業器業署業競業器端装器業業職業 For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० माहारादिसंज्ञाविद्यते तथा सूत्र नेकशोभिधानात् संज्ञाचाभिलाष उच्यते यतउक्तमावश्यकटीकायां पाहारसंचा आहाराभिलाष: क्षुद्देदनीयप्रभवः ख त्वात्मपरिणामविशेष इति अभिलाषश्च ममैवं रूपं वस्तुपुष्टिकारितादीदमवाप्यते तत: समीचीनं भवतीत्येवं शब्दार्थाले खानुवितः स्वपुष्टिनिमित्तभूत * प्रतिनियतवस्तुप्राप्तमध्यवसाय: सच श्रुतमेव तस्य शब्दार्थपर्यालोचनात्मकत्वं च ममेवं रूपं वस्तुपुष्टिकारितादीदमवाप्यते इत्येवमादीनां शब्दानामन्तर्ज ल्पाकाररूपाणामपि विवक्षितार्थवाचकतया प्रवर्तमानत्वात् श्रुतस्यचैवं लक्षणत्वात् उक्तञ्च इंदियमणोनिमित्त विन्नाणं मुयागामारेगं निय अत्यो त्तिसमत्थं तंभावसयंमाई मेस / सुवाणुसारेणंति शब्दार्थपर्यालोचनानुसारेण शब्दार्थपर्यालोचनं च नामवाच्थवाचकभाव पुरमरी कारेणशब्दसंस्पष्टस्यार्थ *स्वप्रतिपत्ति केवलमेकेन्द्रियाणामव्यकमेव किञ्च नाप्यनिर्वचनीयं तथारूपक्षायोपशमभावतो वाच्यषाचकभाव पुरस्सरीकारेण शब्दसंस्प ष्टार्थः ग्रहणमवन सेयमन्यथाहारादिसंज्ञानुपपत्तेः यदप्य च्यते यद्येवं लक्षणां श्रुतं तहियएव बोलेन्ट्रियलश्चिमान् भाषालब्धिमान्वा तस्यैव श्रुतमुपपद्यते न शेषस्य केन्द्रिय स्य ति तदप्यममौचितार्थाभिधानं सम्यकप्रवचनापरिज्ञानात् तथाहि बकुलादीनां स्पर्शनेन्द्रियातिरिक्त द्रव्येन्द्रियलब्धि विकल त्येपि तेषां किमपिसूक्ष्म भावेन्द्रियं पञ्चकविज्ञानमभ्युपगम्यतेपंचेदिउविवउला इत्यादिभाष्यकारववचनप्रामाण्यात्तथाभाषा श्रोबेन्द्रियमधिविकलत्वेपितेषांकिमपिसूक्ष्म श्रुतंभविष्य *त्यन्यथाारादिसंज्ञानुपपत्तेः पाश्चभाष्यकृत् जहमुहुम भादियनाणंदव्य दियावरोहेवि तहदवमुद्याभावभावसुर्यपस्थिवाईण 1 तत:प्राक्तनमेवश्रुतलक्षणंस मोचीननान्यादितिस्थितं तदेवं लक्षणभेदाभेदमभिधायसंप्रतिप्रकारान्तरण भेदमभिधित्सराह मइपुवमित्यादि टपालनपूरणयोरित्यस्य धातो:पर्यते प्राप्यते च येन कार्य तत्पूर्व जणादिको वक्प्रत्ययः कारणमित्यर्थः मति: पूर्वं यस्य तत् मतिपूर्वश्रुतं श्रुतवानं तथाहि मत्यापूर्यते प्राप्यते श्रुतंन खल मतिपाटवविभवमंतरेण श्रुतविभवमुत्तरोत्तरमासादयति जंतुस्तथादर्शनात् यच्च यदुत्कर्षापकर्षवशाढत्कर्षापकर्षभाक् तत्तस्य कारणं यथाघटस्य सत् 紫羅器兼職業裝業叢雜着號業需器零器器搬離號 黑紫紫紫米黑諧器器器端點點紫諾器端光端狀 For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. पिण्ड: मत्युकर्षापकर्षवथाच्च श्रुतस्योत्कर्षापकर्षों तत: कारणं मति: श्रुतज्ञानस्य तथापाल्यते अवस्थितिं प्राप्यते मत्यायुतं श्रुतस्यचि दलमतियथाघटस्य पत् तथाहि श्रुतेष्वपि वहुमु ग्रन्थे म यहिषयं स्मरणमीहापोहादिवा अधिकतरं प्रवर्तते सग्रंथ: स्यूट तरः प्रतिभातिनश्रेष: एतच्च प्रतिप्राणिस्वसंवेदनप्रमा * णसिद्धं ततो यथोत्मन्त्रोपि घटोमदभावेन भवति तथा स्वभावायां च अदितिष्टं त्यामवतिष्ठते इति सातस्य कारणमेव श्रुतस्थापि मति:कारणं ततोयुक्त * युक्तं मतिपूर्व श्रुतमिति मतिपूर्वकता च श्रुतस्योपयोगापेक्षया द्रष्टव्या ततुलपेक्ष्ययालब्धेः समकालतया भवनात् एतच्च प्रागेवोक्तं न मतिः श्रुतपूर्विका तथाऽनुभवाभावात् ततो महान्मतिश्रुतवाद: दूतश्च भेदात् तथाहि चतुर्दा व्यंजनावग्रह पोढार्थावग्रहहापायधारणा भेदादष्टाविंशति विधमाभिनियो विकज्ञानमङ्गानङ्ग प्रविष्टादिभेदभिन्न च श्रुतज्ञानमिति तथा इन्द्रियविभागतच भेदतत्प्रतिपादेकाचेयं पूर्षान्तर्गतागाथा सोईदिउवलही होसयंसे सयं तुमनाथ मानणंदव्यसूयं अक्सरंक्षभायसेसेस अस्य व्याख्या योन्द्रियगोपलब्धि श्रोत्र न्द्रियोलब्धिर्भवति सर्ववाक्य' सावधारणविमिष्टितचावधारण * सुणेत्तिसुयं मइपुष्वंमुयनमईसुयपुब्बिया अविसेसियामईमइनाणंचमचन्नाणंचविसेसिया सम्महि हिस्स मद मद * लोसुणे ते सु श्रुतमान अवे ने माटे म मतिज्ञान पु• पुर्व पक्षिकी हर जे जिणे करी मु० श्रुतग्यान न० मति पाभि शुतम्यान न हदू ते जे अतम्यान * भगोले तेपणिमतिमा उपयोगविनां द्रव्य तेपणिनिमारथाले मतिश्रुतनो विचारमतिविना न जर तेमाटे पहा मातिम्यांन पहिला सुतम्यान म हद प.विशेषरहित धमनी वस्तुनो आदि अनुमानते मतिकरीने तेकरे तेतो म०मतिम्यांन कहीये म०विशेषसहित एतले धर्मनी पारस्वाविना विचारते *मति पम्यानजाणयो तेहनो सरूपविशेष पछे स०सम्यगदृष्टीनी जे मतिछे मुह मतेमति म्यांम कहिये मि मिथ्या हटोनी म०मतिनो विचारके तैम० 紫羅紫米需器器来灘器業業张業器兼罪業兼差兼梁器 洲諾諾亲然諾器器器器器點需器器器器器器器紫器需器 भाषा For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विधिः ततएवमिहावधारणं द्रष्ट व्य' श्रुतं बोबेन्द्रियेणोपलब्धिरेव नतु बोवेन्द्रियोपलब्धिः श्रुतमेव कस्मादिति चेत् उच्यते पूह भोलेन्द्रियोपलब्धिरपि नंदी टी. याश्रुतग्रंथानुसारिणीसैव श्रुतमुच्यते यापुनरवग्र हे कापायपासामतिः ततो यदिश्रोत्रे न्द्रियगोपलब्धिः श्रुतमेवोत्यच्यते तई मतेरपि श्रुतत्वमापद्यते * तच्चायुक्तमतः श्रावेद्रियेणापलब्धिरेव 7 तमित्यवधारणीयं आह च भाष्यकत् सोई दियोव लवी चेवमयं नतु मईसयं चेवसे. इंदिउबलहीविकाइ नम्हा मई नाणं 1 तथा सेसयं तुमइनाश्चमितिशेषं यत्चक्षुरादीन्द्रियोपलब्धिरूपं विज्ञानं तन्मति ज्ञानं भवतीति सम्बध्यते तुशब्दोऽनुशासमुच्चयार्थः ततः आस्तां शेषं विज्ञानं बोवेन्द्रियोपलब्धिरपि काचिदवग्रहहावायरूपामतिज्ञानमिति समुच्चिनोति उक्त चतु समुच्चयवयणाउ काईसाइंदियोबलङ्गीवि X गइएवं सडू सोउग्गहादयो हतिमइ बेथाः 1 तदेवं सर्वस्याः शेषेन्द्रियोपलब्धेकत्सर्गेण मतिज्ञानत्वे प्राप्त सत्यपवादमाह मोत गंदव्यमुयं मुक्त्वाद्रव्यश्रुतं किमुक्त भवति मुक्वापुस्तकपत्रकादिन्यस्ताक्षररूपद्रव्य 7 तविषयां शब्दार्थपर्यालोचनामिकां शेषेन्द्रियोपलश्चितस्याः श्रुतज्ञानरूपत्वात् यच्च द्रव्यश्रुत न व्यतिरेकेणान्यापि शेषेद्रियेष्वक्षरबाभ: शब्दार्थपर्यालोचनात्मिकः मोपि श्रुतं नतु केवलाक्षरलाभः केवलोह्य क्षरलाभो मतावपीहादिरूपायां भवति नचसा श्रुतच्चानं प्रवाह ननु यदि शेषेन्द्रियेष्वक्षरलाभ: श्रुतं ताई यद्यदावधारणामुक्त श्रोवेन्द्रियोपलब्धिरेव अतमिति तद्विघटते शेन्द्रियोपलब्ध रपि सम्पति श्रुतत्व न प्रतिपन्न त्वात् नैषदोषः यतः शेषेन्द्रिया क्षरलाभः स पर टह्य तेयः शब्दाथपर्यालोचनात्मकः शब्दार्थपर्यालोचनानुसारीचारक्षरलाभः श्रोत्रे न्द्रियोपलब्धिकल्पइति नकश्चिदोषः इतञ्च मतिश्रु तयोभदो वल्कसम मतिज्ञानं कारणत्वात्संबसमंच तज्ञानंतत्कार्यत्वात् ततो यथा बल्क सुक्योर्भेदस्तथा मतिश्र तयोरपि दूतच भेदा मतिज्ञानमनखरं साक्षरंच तथायवग्रहज्ञानमनचरं तस्यानिश सामान्यमात्र प्रतिभासात्मकतया निर्विकल्प त्वात * ईहादि चानं तु साक्षरं तस्य परामर्यादिरूपतयावश्य वर्णारूपितत्वात् श्रुतचानं पुन:साक्षरमेव अक्षरमन्तरेण शब्दार्थ पर्यालोचनस्यानुपपत्त: 品號张紧器茶業兼蒂業装器装器装港業叢叢器器滤器紫器 業兼差兼業兼差兼莽莽叢叢叢叢業雜飛業器是器 35 For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नंदी टी. इतन्त्र मति श्रुतयोभैदामककल्य मतिनानं स्वमात्रप्रत्ययेन फलत्वात् अंककल्प अतनानं स्वपरप्रत्यायकत्वान् तथा चामनेवभेदहेवन् भाष्यकत् संग्टहीतवान् लक्षणभेया हेऊफलभावउ भेद दियविभागा वागदरम्ये परभेयाभेउमदूसया / यथा च मति च तयोः कार्यकारणभावा मियो भेदः तथा सम्यग् दर्शनमिष्यादर्शनपरिग्रहभेदात् स्वरूपतोपि तयोः प्रत्य के भेदः तश्याचाह अविमे से एत्यादि सामिना भविठोषिता खामिविशेष परिग्रहमन्तरेण विवच्यमाणा मतिर्मतिज्ञानं मत्यज्ञानं चोच्यते सामान्य नोभयत्रापि मतिशब्दप्रवृत्त : विशेषिताः स्वामिना विश्वेष्यमाणाः सम्यग्दृष्टि मतिज्ञानमुच्यतेतस्या यथावस्थितार्थाशकत्वात् मिथ्यादृष्ट मतित्वज्ञानं तस्या एकांताबस्तिया यथावस्थितारणाभावात् एवं श्रु तस्कृत मपि व्याख्येयं पा मिष्या दृष्टरपि मतिश्र ने सम्यग् दृष्टेरिव तदावरणकक्षियोपशमसमुद्भबे सम्यग् दृष्टेरिव च पृथवुनोदराद्याकारं घटादिकं च सवि दाते तत्कथं मिथ्यादृष्टेरज्ञाने उच्यते सदसहिकपरिज्ञानाभावात् तथाहि मिथ्याष्टिः सर्वमप्य कांतपुरखारं प्रतिपद्य ने भगवदुकण्याहादनीत्या ततो घटएवा यमिति यथा व ते तदा तस्मिन् घट घटपर्यायव्यरिकेण शेषान् स त्वज्ञेयत्वप्रमेयत्वादीन् सतोपि धनिपलपति अन्यथा घटएवायमित्य कति नावधारग्यातुप पत्तेः घटः सब वेतिच व वाणः पररूषणनास्तित्वस्य नभ्युपगमात्यररूपतामसतामपि तव प्रतिपद्यते ततः संतमसंतप्रतिपद्यतेबसंतंच संतमिति सदस नाणंच मिच्छाहिहिस्म ममअन्नाणं एवंअविसेसियं सुयंसुयणाणंसुयचन्द्राणंच बिसेसियंमुयं सम्महिहिस्मयं भाषा *मति अज्ञान ए दमज प. विशेष रचित सु० श्रुतकरी सांभले तेश्रुतज्ञान कहीये म०भिचपणे साभले तेथुत बग्यान जागा वि वली तेचनो सरूप* विशेषपूत स. सम्यगदृष्टीनो सु० सांभल्योते सु श्रुतग्यानहोइ मि० मिथ्यादृष्टीनो सांभल्योते सुश्रुत पग्यानहोडू तैवली नेहनास्वरूप विशेषछेसे. 諾諾器端端米米米米米諾洲洲端米米米米米米米 सुवा For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 黑業兼差兼器業素养業業器業業需紫苯基苯諾羅素 सहिशेषपरिज्ञानाभावादनाने मिथ्या दृष्ट मतिश्रु ते इतच ते मिथ्या दृष्ट रचाने भवहे तत्वात तथाहि मिथ्यादृष्टीना मतिश्रु तै पशुवधमैथुनादीनां धर्म साधकत्व न परिच्छदके ततो दोर्षतरसंसारपथप्रवर्तनी तथा यदृच्छोपलंभात् उन्मत्तकविकल्पवत् यथा ह्यन्मत्तकविकल्यावस्वनलेव यथाकथंचिव X तन्ते यद्यपि च ते कचिद्ययावस्थितवस्तुसम्बादिनस्तथापि सम्यक् यथावस्थितवस्तुतत्वपर्यालोचना विरहेण प्रवर्त्तमानत्वात् परमार्थतोपपरमार्थिकाःतथा मिथ्यादृष्टीना मतित्र ते यथावस्थितं वस्त्व विचार्यव प्रवर्तते ततो यद्यपि च ते कचिद्रसोयं स्पर्थोयमित्यादाव वधारणाध्यवसायाभाधे संवादिनो तथापि न ते स्याहादमुद्रापरिभावनातस्तथा प्रहत्ते किंतु यथा कथं चिदतस्ते अचाने तथा ज्ञानफलभावात् ज्ञानस्याहि फलं हेयस्य हानि रुपादेयस्वचोपादानं नच संसारात्परं किश्चित् हेयमस्ति नच मोक्षात्परं किश्चिदुपादेयं ततो भवमोक्षादेकांतेन हेयोपादेयो भवमोक्षयोश्च हान्य पादाने सर्वसंगबिर नेर्भवतस्तत: सावण्य तत्ववेदिना कर्तव्या सैव च परमार्थतो ज्ञानस्य फलं तथाचाह भगवानुमाखातिवाचक: ज्ञानस्य फलं विरतिरिति साच मिथ्यादृष्ट न विद्यते इतिज्ञानफलाभावादनान मिथ्या दृष्ट मतिश्रु ते तथा चामनेवाज्ञानत्वे हेतून भाष्यदपि पठति सयसमिसेस गाउ भवहेउ जहित्वि उवलंभाउ नाणफला भाषाउ मिच्छाद्दिष्टिम्म मन्त्राणं / इह मतिपूर्व श्रु तमित्य तं ततो मतिज्ञानमेवाधिकृत्य शिष्यः प्रनयति मेकिंतसित्यादि अथ किं तत् भाभिनिवोधिक ज्ञानं सुरिराज पाभिनियोधिकं ज्ञानं विविधं प्रचत तद्यथा अतनिश्रितं च चव तनिश्चितं च सत्र शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचन 諾諾業業黑米黑米黑米米器端装米諾諾未器业 सूत्र मुयनाणं मिच्छहिडिस्मसुयं सुयबन्नाणं सेकिंतं आभिणिबोहियनाणं आमिणिबोहियनाणं दुविर पम्पत्ततंजहा मुथ तेके हवो पा. मतिम्यान ते इलांगुरुखोखा अहोगोतम दु होवप्रकार / सु. सुनतेसन सिद्धांतादिकना पर्थना ग्रहण वीनामाणे तेम्यानने श्रुता भाषा For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 拳差兼差叢叢叢叢叢茶器茶業罪狀諾諾諾諾蒂業器器茶業 मनपेच्छ व बदुपजायते मतिनानं तत्श्रु तनिश्रितमवग्रहादि यत्पुन:सर्वथाशास्त्र संस्पर्शरहितस्य तथाविधक्षयोपशमभावत एवमेवयथावस्थितवस्तुसंस्पर्शमति जानमुपजायते तत् अश्रुतनिश्रितमौत्पत्तिक्यादि तथाचाच भाष्यकृत् पुव्व सुयपरिकम्पिय मदूस्मसंपर्यमुयाईयंतचिस्मियमियरपुण अणिमियं मइचछ कतं 1 आह उत्पत्तिक्यादिकमप्यवग्रहादिरूपमेव तत्कोन योविशेष: उच्यते अवग्रहा दिरूपमेव परं शास्त्रानुसार मंतरेणोत्पद्यते इति भेदेनोप न्यस्तं तत्राल्पतरवक्तव्यत्वात्प्रथमम तनिश्रितमतिज्ञानप्रतिपादनायाह मेकिंतमित्यादि अथ किं तत् पश्च तनित्रितं सूरिराह आश्रुतनिश्रितं चतुर्विध प्राप्त तद्यथा उष्यत्तिया गाहा उत्पत्तिरेव न शास्त्राभ्यास: कर्मपरिशीलनादिकं प्रयोजनं कारणं यस्याः मा उत्पत्तिको तदस्य प्रयोजनमितोकण न *तु सर्वस्यावुहेः कारणं क्षयोपशमस्तत्कथमुच्यते उत्पत्तिरेव प्रयोजनमस्या इति उच्यते क्षयोपशम: सर्वबुद्धिसाधारणस्ततो नासौ भेदे न प्रतिपत्तिः निवुद्ध : कारणं क्षयोपशमस्तत्कथमुच्यते उत्पत्तिरेव प्रयोजन मस्या इति उच्यते क्षयोपशमः सर्वधुट्विसाधारणस्ततो नासौभेदेन प्रतिपत्ति निव न्धनं भवति अथ च बुद्धतराने देन प्रतिपत्तथ व्यपदेशांतरं कर्तु मारवं तत्र व्यपदेशांतरनिमित्तमात्र न किमपि विनयादिकं विद्य ते केवलमेव तथोत्पत्ति निस्मयंच असुयनिस्सियंच सेकिंतं असुयनिस्मियं असुयनिस्सियंचउब्विहं पात्त तनहा उप्पत्तियावेणया कम्मया * यांनी अ सिद्धांतनाग्रर्थना ग्रहणविनाअग्यानते अश्रुतनिश्रितते अवहि वेकेशवोम सुत्राधिनाचानछे तेश्रुतनिश्रितज्ञान च०च्यार प्रकारे प०कहातं. * तेजिमछेतिमकहेछ उसमातिको वुवनेकुश्थाहि वेतेह नोविचारकहे के पूर्व जेपदा रथनेत्रथकीदीठोनयीसांभल्योनी तेहनजेमतिबुद्धकरीजागते उत्पातकी * वुद्धकही येथे विनयकरवाथकोहलपजे तेल नेविग्णयकिबुक्षकही येरक० कामकरता वुहिउपक्षेतेकम्मियावुद्धिकही येश्पा जेवयपरिणामतांबुद्धिष्पजे पारि 港業響雜飛業將养業聽聽器器器器养業業叢叢叢叢叢叢; सुब भाषा For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyarmandie 28 HEMEENE 张黑影業職業影業器業装業 रिति सेवसाचाबिर्दिया तथा विनयो गुरुशुरु षा सप्रयोजनमस्या इति वैनयिको तथा अनाचार्यकं कर्मसाचार्यकं शिल्पं अथवा कादाचित्क शिल्प सर्वकालिकं कर्मकर्मणोजाताकर्मा जातथा परिममन्ताम् मनं परिणामः सुदीर्घकालपूर्वापर पर्यालोचनजन्यस्य धामनो धर्मा विशेषः सप्रयोजनमस्याः मापारिणामिकी बुह्यतेन येति बुद्धिः साचतुर्विधा उक्ता तीर्थंकरगणधरैः किमिति यस्मात्य चमौकेवलिनापि नोपलभ्यते सर्वस्थाप्यच रानिश्रितमिति विशेषस्योत्पत्तिक्यादि बुष्टिचतुष्टय एवांतर्भावात् तत्र यथोद्दे शनिदेय इति न्यायात्प्रथममौत्यत्तिक्यादिलक्षणमाह पुष्यमित्यादि पर्व बुह्य त्मादात्प्राक् स्वयं चक्षुषान दृष्टोनाप्यन्यत: श्रुतो मनसाप्यविदितो अपर्यालोचितस्तस्मिन् क्षणे बड्डात्पादकाले विशुद्धो यथावस्थितो ग्टहीतोऽवधारितोर्थों ययासा तथा पुनम दित्यादौ मकारो चलायणिकः तथा अव्याहतेन अवाधितेन फलेन परिच्छेद्यनार्थेन योगो यस्याः सा व्यापतफल योगा बहिरौत्यत्तिको नामसंप्रतिविनेयजनानुग्रहायास्याः एवस्वरूपप्रतिपादनार्थ मुदाहरणान्याह भरहसिलपणियगाहा मुसि त्यगाथा पासामर्थः कथानकेभ्योवसेय स्तानि च कथानकानिविसारतोभिधीयमानानिग्रंथ: गौरवमापादयन्ति तत संक्षेपेणोच्यते उज्जियनीनामपुरी तस्या: समीपवर्तीकश्चिन्टानामेकोग्राम सत्र च भरतो नामनटतत्भार्यापरासुरभूत् तनयश्चास्य रोचकाभिधोद्याप्यल्पवयास्ततः स वरमेव स्वस्थस्वतनयस्य च शुश्रूषाकरणायाऽन्यासमानिन्येवधूः 誰器諾諾器業渊器器器燃點點端端紫米器辦業諾张樂 सूत्र पारिणामिया बुद्धीचउविहाबुत्ता पंचमानोवलम्मई१ पुबमदिट्टमसुयंमवेतक्वणविसुद्धगहिअत्या अव्याहयफलजो बुबुद्ध्याचे तेवनाविचारणानोस्वरुष च'च्यारप्रकारेकरीवुद्धीवु० तीर्थकर देवेकरीशेप च्यारिप्रकारिनीवुद्धिकठापिणपांचमोप्रकारबुद्धिनोनो लाधोनयीते * मागेनयीकह्यो मु.पूर्वेजेपदार्थनेबकरीदौठोनयीम० कानकरीसांभल्योनयीम० वेधुनहीत तेक्षणमाबमांहि चि. विमुवनिर्मलमर्थनोस्वरुपछे गल्तग्रहीने भाषा For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 狀諾器器器器龍點器米米米米米粥鼎器歌器端米諾 सा च रोहकस्य सम्यग्नवर्तते ततोरोहकेश साप्रत्यपादिमातर्नमेवं सम्यक्वर्त्तसेनतो जास्यसीति तत: सार्षमाहरेरोक्ककिंकरिष्यसि रोहकोप्या तत्करिष्यामि येनत्वं ममपादयोरागत्यलगिष्यसीति तत:सातमवज्ञायबूष्णीमतिष्ठत् रोक्कोपितत्कालादारभ्यगाढ़संजाताभिनिविशोन्यदानिशिसासापितर मेवमभाणीत् भोभो पितरेष पलायमानो गोहोयाति तत एवं बालकवच: श्रुत्वा पितुराशंका समुदपादिननं विनष्टामेम हेलेति ततएवमाशंकाक्शात्तस्या मनुराग: शिथिली बभूव ततो नतां सम्यक्संभाषतेनापि विशेषतस्तस्यै पुष्पतांबूलादिकं प्रयच्छतिदूरत: पुनरपासंशयनादिस्तत: साचिन्तयामास नून मिदं बालकविचेष्टितमन्यथा कथमकांड एवैषदोषाभावे परामुखो जातस्ततो बालकमेवमवादीत् वमरोहककिमिदं त्वयाचेष्टितं तपितामसंप्रतिदूरंपरांसु खीभूत: रोहकमाइकिमितितहिन सम्यग्मेववर्तमेतयोक्तमितऊईसम्यग्वतिय ततोबालककाइभव्यं तर्हिमाखेदकार्षीतथाकरिष्ये यथामे पितातथैवत्व गाबुद्दोमोप्पत्तिया नाम भरहसिलपणियरक्खे खडग पडसरडकायउच्चारगय षण गोलखंभे खुड्डूगमग्गिस्थिपद् उत्तरदिइतेजाणवोन तहणाइनहीजेमतिलधा रूपतेउत्पातिकी वुद्धकुण तेजेमतिनानीलवितेउतपातकीवुद्धिजाणवी तेहनाजाणवानाभेदवु एवविउत्पात कोजाणवी 4 भरह. भरतनट बनेस्त्रोनी कथाते इमजे अजेणी नगरीमे विषे पोलिदरवाजावाहिरे समोपे नटग्रामवस तो हुतो तिहाभरतनामेनटवो वेवटवारी अधकारीवसतोडतो तेभियंत्योपरासिरी नामेभारियाहोत्या तेसिंपुत्त रोहनामकुमारेदार होत्या तत्वां परासरी भारिया अस्पयाकया कालधम्म गासंजत्तेयाविहोत्या पिताजोवणवय जातिगारोहे दारएखुड्डएविवाणित्ता वित्तियंपायोग्गाहणंकरतिसादूधिया रोहणसद्धिनोसम्म पवत्त तितयाणं रोहोमाउ अंतियंपासभूयमालयं एवंवयासीहेभोमा तभं किंमममधि सम्मनोपवत्तसितकात जाणमाहौतया माउरोह एवं वयासीई 叢叢叢器聚苯苯諾器端業兼紫紫米器 ** ** For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी भा० 諾蒂蒂器苯苯基苯紫米茶茶業卷米業 紧器紧紧张業離器 भोकिंकरेसितयारोहोमासणं एवं वयासीतका घईकरिस्मामिजहा तुभेममपायपडिसई एवं सोच्य तसीपीएसंचिट्ठवू तेरोहोतउसमार पन्नयाकया रायोपियास विं अंगमाएगांपत्तायपियाधएवं बवासीरंभोपियागिहासगिट्टिनर निगच्छमाणाचपलाइ तिमए दह्रो तयावालम ययग उज्ज यभयंजाणिता * इत्विष्टवरिविरतभावाभोवतंवोलमाहूर्फ नोडवणेई तेसिणं नो चादाईनोपरिजाणडू तेणइत्यो विवापि यो मममहिं नोसम्म' पबत्तदूतं रोहादारय माकन इमजांगीरोदातीरे तिहां आवी ने कह्यो कां रोहाताहरोपिता मुझथी विरक्त कीधो रोहेकह्यो कांई तुम्हे मोपरि समौनवत्त तिबारे माताई कह्यो आजपके समीवर्तस्य तेवल रोहोबोल्यो माजा खेदमकरिसोई तिम करिस्थो जिम माहरो पिता तुझस्यो समुवन मोतदाकाला तरेवली उजूवालो रात्रि आंगणेसं तांझवकेसं उद्यीकह्यो अहो पिताजी कोई गिडनरनायके इम करी उद्यो तिवारे पितायोल्यो किहारे रोहाति वारपिताने पोतान छायादे खाडी कहे एच जायर तिवारे पिता वोल्यो रेरोहाते दिने पिण एहौज पुरुषदिखायो तबरोधा कहेछ हापिताजी एहज पुरुष तिवारे पिताव्यालचेष्टा जाणीने साज्यो पछे चिंतब्यो एतलादिन थको निरथकविहयो तिवारेपछे एहवो जाणीने स्त्रीसं समावर्त बालागो तिवाररोहेचिंतव्यो एहनो माहरो कामहो पिणरखे मातामुझने काई दोमारे इमचिंतबी इमजामी पिताने साथे एकठो जिमे नित्यप्रति तिवारे एकदा पिताउजेपी नगरी आबो माथेरोहो पिण आव्यो उजेणीनी मांडणी सर्वनिरखोपाशवल्यातिवारे पिताथेकांइ एकवस्तु विसारी तिबारे सपरानामा नदी तीरे रोहाने मुकी पापणी गगरीमध्ये वली चाव्योतिवारे तेरोहेवेलुना नगरपालेख्यो तिवारेरालाकोहाइगयोडतोते राजाएकलो तिथे पाझे पायो नगर आलेख्यो देखया जोवाभगी भाविवा लागो तिबारे रोहोवोल्यो दूहां राजकुलमांचि मतीपईभज्यो तिवारै राजा वि समय पामी भपयोल्यो त पहिली पणिकदा अजेणी नगरी चाव्योतो तिवारे रोहोबोल्यो नयाव्यो हि घडान पायो तदनंतर राजाये वहिवंत 柴柴柴架業张张杀器米諾諾器器諜器柔器器紫米器 For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsur Gyanmandir नंदी भा• * जाण्यो राजा बोल्यो अहो बालकताहरो नामस्थ के किसाबसोको तिबारे रोहो बोल्यो हेखामोडं रोहोछुइणी नगरी समीपे नटग्रामले तिहां वसंछु एतले इहां पिता पायो स्वग्रामे घरे गया तिथे राजा चिंतव्यो जे 884 महताले नेसर्वमध्ये वडो करी थापवाजोग्यछे एम जाणी पारखा जो इनते * भागलि कहीये / प्रथमकथा संपूर्णम् / हिवे वीजी कथा कहेछ एहवो प्रधानहु तो राज्यसुखेकीजे दूम जागी पारख जोमोसिल ते सिला नाहटांतते इम मे नटग्रामने वाहिरसिला जेते एमोठी महतगुखजुतो रावामिविभाया जाणि कहे लोगरमजण एमा 1 विण उधरी सिहरकरियोसुभ * मंडपंमिजो किज्जा पादेसो रायाणो य लोगैतह सिको विणामोतराजानो वचनलोगे तहति कीधो बेहाथजोडोने विना साचव्योते राजानो वचनप्र * माण कीधो पिण कार्य करवा ससक्तिवंत तिवारे एकठा मिलया पातिवंत या तिबारे रोहाना पिता पिण ते लोकमध्ये गयुछे तिबारे रोहाने क्षुधा E लागी पिण मातायी विकतानीमे नी तिवारे पिताने समीपगयु तिहां आवी कह्यो अतो पिता भूखा तो घरे पाथो जुजो माते पिताया * ल्यो अरे पुत्र तुझने जीमयो सांभरेले पम्हने ताराजाना आदेस हुवाले तेनिरवहवानी के हनीसक्तिनथो तेभणी दुखीयाछ। तेहवा कुण पादेस पा * व्याछे तिवारे सर्वथातक की तिबारे रोहो वोल्युएबाततो पावरोछे लोकांने वुद्धिदीधी जेमिला हेठे खणों हेठे स्थभ भारोपीने मंडपनीषामो ते EE वातकोकने मनाचावीसिम कीधो प्रधान पुरुर्षे राजा प्रते नियेदिवो स्वामि ते मंडपनि पायो हे तिवारे ते रामाये पूख्यो किम करीने निपाबु * तिवारे लोके को खामि मिला हेठे पायो इत्यादिक करीनी पायो ते सर्व कह्यो तिबारे ते राजा बोल्य एकहनी पुष्टिकरीनि पाय तिवारे लोक # सवयोल्या स्वामिए रोशनी वद्य करीनि पालेर वीजी कवा संपूर्णम् ॥शाहि बिजी कथा कहीये के मित- बीजो मिदानी कथा ते एम वली काला तरे राजायेमीको मोकल्यो जे तमोपलनोतोल्यु तेतलीजपलतो लोदी ज्यो घटे वधेन हौ तिबारे खोकानेचिन्ता उपनो तिवारी जेगेवरोहा तेोय उबागच्छा HERE WERENERNEY 港黑帮器器器器装带業叢 識器鉴器業講器器業需器辨米器樂器蹤器器柴柴器業 For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shri Mahav Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarri Gyanmandir SHEEEEE नंदी भा० 2 ता एवंवयासी हंभो रोहा तभपसाया अग्ग बोपवं च सागर पविट्ठा तुभवृद्धि एसेतुसंकमण परंपार संपत्ता भज्जो दाणिं तुम बुद्धिए नित्यरियामा * ताहरी सागरसरीखी बुद्यछे नेहभच्ची वली बहने तुम्हे बुद्धदेवो तेणरोहो एवंवयासी एगव्याघ्र आणतया पाणियोवग्पोममिवे पंधियोभत्तपाणपउरा *उवणेति ते बाघसमीप मनमुखमीढो बाधोभातपाणीपायो रामोमोढोभवति तेखबरायाभणीतोदूवलो नयाई तेव्याघ्रना भयधीमातो पणिनथाइतिघारे तिहां केत नो एक कालराखी तोलोतोलीने पाप्योराजाघुल्यो एकहनी वुद्ध्य स्वामीरोहानि बुद्धितिबारे राजा चिंतव्योए महावु द्ययंतर एबीजीकथा संपूर्णम् // 2 // कुफ तिचे चउथी कुकुडानी कथा ते दूम जेकालांतरे राजा तिणेंज ग्रामे एक कुकुडो मोकल्य ने कह्यो वीजा कुकुडाबीना एकलाज कुकुडने समायो ए राजानो मादेस पाव्योते लोक ग्रामने वाहिर सभा मध्ये चिंतातुर बैठा छे तिमज रोचानेते डीनेते राजानाचादेश को जगायो ते रोहो करवा लागो एवा, ततोपाधरी हे खेदमती करो एक मोटो पारीसो पाणो ते पछे तियों पाणी निर्मलो करो ते फुकडा * साथमो मुको तिवारी कुकुड वात शब्द करी कुकुडने रीस उपाइं तियं च जडभगो पारीमा सुते आफलीर कुकडो पायो ते राजाना पुरुष कुकडाने लडतो दीठो सर्वग्रामेति राजाने तीरे पाव्या सर्व नियद्योप छे राजाये तेआपणा पुरुषप्रति पछ्योतिणे कह्यो हा स्वामीवीजा कुकुट विना एकलो ककडो यीदायो छ तिबारे ते राजा वुवा सांभलीने घरवंत बोए / तिल तिलांनो दृष्टांत ते इम ते वली कालांतरे राजाये तिलाना गाडा भरी मोकल्या दूम कहाव्योजेणेमापे धोतिलभरी लेज्यो भने ति जस मेमापे तिल भरी दिज्यो आपज्यो तिवारे लोके जाण्यो राजातो भारी कोप माद्यो दोगे हे चिंता उपनी तिवारे ते रोहाने तेडी सर्व वात कही तिबारे तेरोहे भारीसो आणीने ते पारि सो पाहिली 'डो सोय हे तिणे * पासितिल भरी लीधा पके रमे पासिते तिल भरी दीधो पछे तिलथोडा आव्यो तिवारे राजाये चिंतव्यो राजाये पुण्यो एतले घोडो किम पाण्यं ते 茶茶器雅器器業灘著裝帶未能鞋 度蒂諾器带器業茶器茶滞涨涨涨紧器蒂蒂器来業 For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी भा. 204 計米器螺米器樂器端點誤點點米諾諾諾諾器業諾諾諾 राजपुरुषां कह्यो स्वामी रोहे भारीमा पाणीने ते भारीसाने उधे पासे तिल भरी लीधा पने सुधे पासे तिल भरी दीधो तिबारे राजा महा बा जाणी अणवोल्यो यदूरको 5 ए पांच / वालग बेलनी रामदोरानी कथा ते इमजे हि बली कालांतर राजाये चिंतव्यो जे निणीज ग्रामि निर्मलसुख मारुखानने विधे बेल ते रमणीक तेहना दोरडाकेतला एक करीनेमोकलज्यो तिवारेते सांभलीने लोकने चिंता अपनी तिवारे बकी * * रोहाने पुच्चो तिणे रोई कह्यो जावो राजा प्रति कहि ज्यो ते तुम्हारो गोर्ण राज्य के प्रवल के मोटो के ते भणी तुम्हारा राजमांहि सभा विकदो रडा घणा के ते मध्ये घगाइ बेलनादोरडारस्याहो सिते माहिलो एकरूडो सोदोरडोमोकली दिज्यो निम तेहने अनुसार अनुमाने जे दोरडावीने मोकली ए एडवो जलोके राजा प्रति कह्यो तिवारे दूसो सुणीने ते राजा लाग्यो अगावोल्यो रह्यो ए छट्ठी कथा संपूर्णम् यि सातमी हस्ती * नी कथा ते दूम हिवे एकदा धनंतर जीर्ण हसी ते पिण रोगीयो मरवा भणी प्राप्ती कुचोछे ते एवो हस्ती तिण हीन ग्रामे मोकल्यो बली कह्यो रखे * * ए हस्तीने मुयो कहो चारो खाधाना पाणी पौधाना समाचार दिन दिन प्रति कहावज्यो विनाको रतज्योमा जेनही कहस्यो तो ग्रामनो मोटो डडपडसो तिवारेलोक ग्रामने बाहिर मिया रोहाने तेद्योपुल्यो ने रोहो बोल्यो जाबोजवादि चारोपाणीपायो बांधोपके जिम होसी विचार * उपजसौतिमजणास्ये पछे रोहाने श्रादेसे जवादिकचारा चगव्यो तिशोज रात्रमूवो तिबारे लोकेरोहाने पथ्यो तेरोहे यायोजे राजाने नाइनेकहो हे खामी हस्ती नवेसेन हो उठे नहीकवला घासपिण ले नही निकारण न करे मासो मासपरिण न लेवे स चेतनपणानी चेष्टा रहित थयो दौसे के हे स्वामी घणुर स्य, कही ये तिवारे ते लोके तिम राना प्रति सर्वकह्यो तिवारे राजा वोल्यो का रे इस्ती मुलं तिबारे ते लोक बोल्यो हे देव तुम्हे जकहो को अम्हे किम कवाडू तिवारे राजा पणवोल्यो रह्यो लोके सीखमांगी ग्रामने विषे गया 7 अगष्ट शिवे पाठमी कुवानी कथा ते इमजेवली 卡米諾諾港號茶業義業影業器养議米米米米莱器義 For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir * भा० ****** 是紫米米浆紫米諾諾諾諾諾蒂菲菲諾港盖蒂蒂蒂諾: कालांतरे राजाई चिंतव्यो जे तिण ग्रामनो मीठो उदक जे शीतलौ भत कूप के है Avi वेगा मोकलादिव्यो तिवारे लोक चिंतातुर थया तिबारे रोहाने पूछ्यो रोहे कयो हाथमे रमालाकडी लेवो पापसमेखाचौर तोडो पक्के राजाने कहो हे स्वामी कूपल्याव्याछांते नगरनी राती देखीने * भिडकोने पाश तिणे जठो काणे गयुके ते भगी जे ग्रामना पामाना मनुष्य जीवसर्व ते वीरकण होइले भने कूप पणि जड वृषभसरीषा के ते पाण्या # किम जाइते माटेते नगरना ढोरमनुष्य ने पौण धीर्यवंत होइ भनेते नगरना कूपपण्डिाहो होय के भने जातिनेजाति विससे ते भणीउजेणीनाकूप च्यारि मोकली देवो जिम तेहना कोट थी वांधीने मोकलु पणि ग्रामनो जडकूप ते एकलो मोक्ल्यो नना इम लोके कह्यो तिवारे तिहां राजाये पथ्योए के शनीबुड्यछ खामिरोहानीपछे तेराजाजागीरह्यो 8 एमाठमी कथा संपर्थम् वणसंडे नवमी वनखण्डनीकथाते इमजेवलीकालांतरे राजायेचिं तव्योजे ग्राम थी पूर्वदिसिं वनप्रवके ते पश्चिम दिशिकरो तिबारे लोकसांभखीने चिंतातुर थया तिवारे रोहाने कह्यो हे रोहा बुद्ध उपनावातिणेते रोहे दूम कह्यो एव न थकी पदिसि ग्रामवसावो तिणे रम करीवन के ते पश्चिम दिशी आण्यो पके राजा प्रति कह्यो तिबारे राजा बोल्यो ए केहनी वुद्ध के स्वामि एरोहानी बुध सुथयो तिवारे राजा अगवाल्यो रह्यो एन वमी कथा संपूर्ण 2 पायस० दसमी वीरनी कथा ते इमजे वली कालांतरे राजाये चिंतव्यो जे अग्निविनाखीर रांधी ने मोकल ज्यो ते ग्रामना लोका सांभल्यो तिबारे चिंतातुर थया के लोके रोने पख्योरो हेच दीधी जे * दुधले चाबलगाढा भिजावज्योपले जिम कह्यो तिमज कीधो पके चावलगाढा भौजव्या पछे थे सुने मध्ये मुकन्या ते सुर्यना ताप थी तथा भांडनी * घेसुना ताप यी चाउल सीमा पर थाली मध्ये घालीने राजाने आयी पापि तिवारे राजाये पथ्यो ए केहनी वुय थी नौपनी स्वामी ए रोहानी बाके ते पूर्वली वारता सर्व कहीए 10 दसमी कथा संपूर्ण पदया. भांबानी कथा ते दूम जे तिबारे रामारोहानी निर्मली तीब बुद्ध चतुराए जाणीने ते AKINEXX******** For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 整器業業叢叢叢叢業兼職叢叢叢茶紫紫米諾紫羅器法器 * रोहानेतेडाव्यो अहो रोहा आपणी युद्धा करीनेवेगो पावजे पणिकृष्णपक्षे नाही शुक्लपक्षे नाहीराविनाही दिने नाहीतावडे नाही छाइडी नाही चल्यो * नाही पालो नाही पंथने विषं नाही कुपंधे नाही सौतकाले नाहि उष्णकाले नाही न ग्रामे न स्नाने न बसनान न रीतो नभरी तिणें राजानो एकहयाजाणी कंठे स्नान कौधो मार्ग रहित चालीने मध्यभागे चाल्यो बोकडा उपरि बैठो माथे चालणी संस्था समए अमावस्या * पडिवाने अंतरालि राजातीरे आया तथा हिवे ठाली हाथे किम भेटीये इम अवलं वीधावतां माटीनो पिंड लीधो राजाने भेट्यो प्रणाम कोधो वली प्रणाम करी पागली माटोनो पिंड मुक्यो ते राजा वाल्या हे रोहाए स्य तिवारे ते रोहो वोल्यो हे देवपगे पृथवी मुकी छे ते सर्वने * पाधार भत तथामंगली कलक्ष्मीरूपके तेभगीमत पिंडयाण्याछ तब तेराजा सांभलोलोक संतोषि प्रोपाछा चालीयो एकथा११ संपूर्ण अजा छालीनी * मौंगणी कथाते इम जेएकदा राजा पापणेपासि रोहानेलेड्ने सत्तोषे तेप्रथम पोहरग या तिबारे राजावोल्य रोहाजागेछे किंबास्तो रेखामोजागुर्छ अरेराहोत्स्य चिंतछे स्वामीअजानापेटमध्येली डोमीगणी कुणवांधले इमचिंतबुछ रोहानेकुण वांधेछ एवातनोनिर्णयकहोहे स्वामीमांडली योवायुके तेभणी ते मोगणीवांधलए ११कथासंपर्णम् 12 पते पोपलनापाननी कथाते इमजेबी जेपहरेवलीराजाचाल्यो परराधास्य जागेछे किंवाचताले स्वामीजा * गुरु रेस्यु' चिंतवेले स्वामी अस्वस्थान ते पीपलनापाननु चर्मातलांबाछे किंवायौंटलांवा के इमचिंतवताहतो रोहासंनिर्णयकोधो स्वामिजीवारिअग्रसुजू दोहोडू तिवारे वीट अग्रवेहतुल्य तेवलीलोक हुता तिणानेपछ्यो तेलोकेकह्यो हां स्वामी एवात इमजके वली रोधासतोए 13 मी कथाखाडहिला. तौलोडी नौकथा१४ मीते इम जेतीजेपहरे रामावलीवोल्यो अरेरोहातुजागेके किंवा सुतोछे स्वामीजाणुछ अरेतुस्खुचीतवतोहुतो हे देव बीडहली नोसरीरलांवोछे किंवा पूंछतेवि चारुलते राजातोनिरणयकरीनसके तिवाररोहाने पुछ्योरोहातेच्नोसुविचारछ हे देव सरीर अने पूछये सम तुल्य 米米米米米器器器装講端諾狀器器器器器器器端出 For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaithong Acharya Shri Kallassarsur Gyanmandir 諾雅器张器深菲諾米 नंदी भा० हेए१४ मीकथा संपूर्णम् 14 पंचपियरोय. राजाना पांचपितानीकथाते इम जेचोथेपहरे बलीराजा कह्यो रोहात सुतोकिंवाजागे प्रभाते मांगलपडहो बागो राजादान देवागयोरोहो निद्राभरसतोछे तिवारि बली राजाचमरनील गाडीवोल्या परतु'जागेनही तेवोलु नकीवलो राजाकपडानीदेजगाड्यु 1 तेबोलुनहीबली राजासोनानीनीलीको बनोसोदेईने जगाव्योकाइ सुतोछे तिवारेतेरोको वोलयो सामिजागु'कु'स्यु रेघोरनिद्रा करीने सुतोछेना खामिचिंतवतो तो स्यु चिन्तवतो तो हे स्वामि हुइम चिंतब तो इतो जे तुम्हें केतलानां पुत्र को इम कह्यो तिबारे राजा लाग्यो अणवो * त्यो रह्यो क्षगा एक रतीने पळवली पूणो ते रोहा मुझने केलानो पुत्र जाण्य ते रोहे कहो हे देवांचपिता थी उपनो छ राजा वली पूथ्यो हे रोहा कुणर ते को स्वामी एकतो वे समणानो दानवन्त आश्री 1 वीजो चडाल नो तेरी मकरी चमरनो देई जगायु अने जे पयरीया उपरे कोप वंत थायो ते भगीर बीजो रजक ते धोबीनो तेमन्ह क पडा थी जगायो अने जे उपरकोषो तेहनो धन जिम धोषीक पडानीचो वे तिम धन निचोई. ले 3 चौथो बीछनो तेस्य नेहवालक निद्राभरी सुतो तो तिबारे तुम्हें नीली कांव करीवुकलयो अतो भने बेरीने झक समान लागो को ते भणी 4 ते पापणा पाचारराज्य नौत अतिक्रमे नहों तेभणी पांचो निजपिता 5 म सांभलीने राजा अगावालेना रह्यो एकांतेमा ताने पुख्यो हेमात पम्हारे केतलावापछे तिवारे मातालाजी पुत्र एस्य पुछोकोतु ताराबापनाके तिवारे रोहानी वातमातापासेसर्वकही पक्षोमाता रोहानी वातझठी नही तुसाचुकडे सितिवारे मातावोली हेपुत्त्रयदातु गर्भ मेड़तो तदा नगरने वाहिरवे समणनीपु जाफरिवागडू तीतेवेसमणरूप सोभावंत जायी सरीरथी सरीर फरस कीधो तिहाथी बाटे पावतां रूपर्वत चंडालदेखी चितकंदर्प तयशुतोर क्लीग्रामभणी पावतो थका धोबी रूपवंतदेखी अभिलाषाई हुतीय घरे पायांते वलो कनकनो वीछुवारवार हस्तसु फरसकरता विषय उपनो 4 भने पुत्रनिजतो एकताइरो ** 茶器茶器 業職業署器職業需業業器業幕 雜非非聚张器 For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. विवत ते इति तत: सा तत्कालादारभ्यसम्यगति प्रस्तारोकोप्यन्यदानिशि निशाकरप्रकाशितायां प्राक्तनकदार्थकापनोदाय बालभावप्रकटयम् निज छायामगुलाग्रेण दर्शयन् पितरमेवमाइ भो पितरेष गोहोयातीति ततएवमुक्ते सपितापरपुरुषप्रवेथाभिमानतो नि:प्रत्याकारं कृपाणमुझौर्य * प्राधावत् रेकथय कुबयाति इति ततः सरोहका पालकावालकीडां प्रकटन गुजाण निजछायां दर्शयति पितरेष गोहोयातीति तत: सपिताजीडिया प्रत्याहत्तः चिन्तयतिस्प च वचेतसि प्राक्तनोपि पुरुषो नन मेवं विध एवासीदितिधिग्मया बालकबचनादलोकसंभाव्यविप्रियमेतावन्तं कालंकृतमस्यांभार्याया मिति पश्चात्तापात्गाढत रमस्यामनुरक्तो बभूव सोपि रोहकामया विप्रयंकृतमास्तेस्वा इति कदाचिदाषामा विषादिनामारयिष्यतीति विचित्य सदेव पिता सहभुकेन कदाचिदपि केवलो अन्यदा पित्रास होज्जयिनीपुरीमगमत् दृष्ट्वा च तेन विदयपुरी चोनयनीसविस्मयचेतसा च सकलापि यथावत्पारिभावि सा तत: पित्र व सह नगर्यानिर्यातुमारेभे पिताकिमपि मेवितमिति रोहकं सिप्रानदीतट वस्थाप्यतदानयनाय भयोपि नगरौं प्र वियते रोइकोपि चतत्वसिमाभिधसिंधुसैकते बालचापलावयात्मप्राकारां परिपूर्यामपि पुरीसिकताभिरालिषत् पूतच राजामशवाहनिकायामन्च वाच्यन् कचिदैकाकी भूतस्त न पथासमागन्तु प्रावर्त्तत: तं च खालिखितनगरी मध्येन समागच्छं तं रोहकोवादीत् भोराजपुवमानेन पथासमागम: तेनोक्त किमिति रोक्षक माह किंचराजकुलमिदं न पश्यसि तत: सराजा कौतुकवयात्म कलामपि नगरौं तदालिखितमेवैचत् पप्रच्छचत बालकं रे अन्यदा त्वया * नगरी दृटासीन वा रोक पाह नैव कदाचित् केवलमहमद्य व ग्रामादिहागत सतश्चिन्तयामास राजा महो बाल कस्य प्रजातिशय इति ततः पृष्टो रोहको बम किंते नाम काबा ग्राम इति तेनोक्त रोचक इति मे नाम प्रत्यासच पुरो ग्रामेबसामोति पत्रांतरे समा * / गतो रोतकस्य पिता चलितोच खग्राम प्रति हावपि राजा च स्वस्थानमगमत् चिन्तयतिमा च ममै कोनानिमन्विणा पक्षचतानि विद्यन्ते तद्यदि सकल* 諾米米米米米米米米器器器洲器狀非器米器器器器 諾業業养兼差差器兼差兼業兼差兼業盖紧器紧著 - *** For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदी टी. **** **** * * **** मन्त्रिमण्डल म भिषिक्तो महाप्राज्ञातिशायी परमो मन्त्री सम्पद्यने ततो मे राज्य सुखेनैधते बुझिवलोपेतो हि राजा प्रायः शेषनलैरल्पवलो पि न परा जय स्थानं भवति परांश्च राधो लीलया विजयते एवं चिन्तयि वा कतिपयदिनानन्तरं रोहकबुडि परीक्षानिमित्त सामान्यतो ग्राम प्रधानपुरूषानुदिन्यैव मादिष्टवान् यथा बुष्पग्रामस्य बधिरतीव महती शिला वर्तते तामनुत्पाद्य राजयोग्यमण्डपाच्छादनं कुरुत तत एवमादिष्टे सकलोपि ग्रामो राजादेशं कत मशक्यं परिभावयन्नाकुली भूतमानसो बहि: सभायामेकत्र मिलितवान् पृच्छतिस्म परस्परं किमिदानों कर्त्तव्य दुटो राजादेशोऽस्माकमापतितो राजादेशाकरणेच महाननर्थोपनिपात: एवं च चिन्तया व्याकुली भतानां तेषां मध्यन्दिनमागतं रोहकच पितरमन्तरेण न भुक्के पिता च ग्राममेलापके मिलितो व ते ततः सवधापीडितः पितुः समपे समागत्यरोदित प्रावर्तत पीडितोमतीव क्षुधा तत: समागच्छ स्टहे भोजनायेति भरत: प्राह वन्य सुखितो सिवं न किमपि ग्रामकटं जानासि भ प्राह पित: किं किंतदिति ततो भरतो राजादेशं सविस्तरमचीकथत् ततो निजबुद्धिप्रागल्भवयात् झटिति कार्यस्य साध्यतां परिभाव्यतेनोक्त माकुली भवत यूयं खनत शिलाया राजो चितमण्डपनिष्पादनायाधस्तात् संभश्च यथास्थानं निवेशयत भित्तीयोपले पनादिना प्रकारेशातीव रमणीया: प्रगुगी कुरुत तत एवमुक्त सरपि ग्रामप्रधानपुरुषैभव्यमिति प्रतिपन गत: सर्वोपि ग्रामलोकः स्वस्व ग्टहे भोजनाय भुक्त्वा च समागत: शिलाप्रदेशेप्रारब्धः तत्र कम्म कतिपयदिनैश्च निष्पादित: परिपूर्णो मण्डप: कृताचशिला तस्याच्छादनं निवेदितंच रान राजनियुक्त : पुरुषैर्देव निष्पादिता ग्रामेण देवादेशः राजा प्रातः कथमिति सतसे सर्वमपि मण्डपनिष्पादन प्रकारं कथयामासुः राजपप्रच्छकस्येयं बुट्विस्त अवादिषुः देव भरतपुत्रस्य रोहकस्य एषारोहकस्योत्पत्तिकी बुद्धिः एवं सर्वेष्वपि संविधान केषु योजनीयं ततो भयोपि राजा रोचक विपरीक्षार्थ मेढकमेक प्रेषितवान् एष यावत्पलप्रमाणः सम्प्रति वर्तते पच्चातिकमेपि तावत्पलप्रमाण एव समर्पणो यो न न्य नो नाप्यधिक इति तत एवं राजा देथे समागते *** ** ******** M.XNXXKM For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun Gyanmandir दी टी० मति सर्वोपि ग्रामो व्याकुली भूतचेता बहिः सभावामेकत्र मिलितवान् मगौरवमाकारितो रोहकः पाभाषितच ग्रामप्रश्वानः पुरुषैर्वन प्राचीनमपि दुष्टराजा देय सिंधु त्ववैव निजबुद्धिसेतुबन्ध नसमुत्तारित: सर्वोपि ग्रामस्ततः संप्रत्यपि प्रगुणी कुरु निजयु हिसेतुबंध' बेनास्थापि दुष्टराजादेश सिन्धोः 280 पारमधिगच्छाम इति तत उवाच रोहको रकं प्रत्यास धृत्वा मेटमेनं यव सदानेन पुष्टीकुरुत यवसंहि भक्षयन्त्र ष न दुर्वलो भविष्यति दृकंच दृष्ट्वा नीन बल हिमात्मतीति ततस्त तथैवकृतवत: पक्षातिकमेच तं राज्ञः समर्पयामास तोलनेच सतावत्मलप्रमाण एव जात: ततो भयो पि कतिपयदिनांतरं राज्ञा कुकुट: प्रेषितः एष द्वितीयं कुर्कुट विनायोधयितव्य इति एवं सम्प्राप्त राजा देशे मिलित: सर्वोपि ग्रामो बहि:सभायामाकारितो रोहकः कथिताश्च तस्य राजादेश स्ततो रोहकेणादर्शको महाप्रमाण थानायितो निसृष्टश्च भत्या सम्यक् ततो तपुरो राजकर्कटस्तस्य तत: सराजकुकुट: प्रतिबिंबमात्मीयमादर्श हवा मत्प्रतिपक्षोयमपरः कुर्कट पूतिमत्वा साकार योह' प्रत्तो जडचेतसो हि प्रायसियचो भवन्ति एवंच परकुटमन्तरेण योधिते राजकुट विस्मित: सापि स्मित: सम्पादितो राज्ञादेश: निवेदितं च राज्ञो निजपुरुष स्ततो भूयोपि कतिपयदिवसातिकमे राजा निजादेयं प्रेषितवान् युष्मद्ग्रा * मस्य सर्वतः समीपेतीव रम गोया वालुका विद्य ते तर स्थू ला बालुकामयाः कतिपयदवरकाः कृत्वा शीघ्र प्रेषणीया इति एवंच राजा देशे समागते मिलित: सर्वापिहिःसभायां ग्रामः पृष्टव रोषकततो रोचकेण प्रत्य तरमदायिनटावयं ततो ऋतमेव वयं क जानीमो नदवरकादि राजा देशचावश्यं * कर्तव्यः ततो वृहत् राजकुलमिति चिरंतना अपि कतिचिवालुकामयादवरका भविष्यन्तीति तन्मध्यादेकः कश्चित्प्रतिच्छन्दभत: प्रेषणीयो येन तदनुसारेण बयमपि वालुकामयान् दवरकान् कुर्म इति ततो निषेदितमेतद्राने नियुक्त पुरुष: राजाच निरुत्तरी रुततषणीमास्त तत:पुनरपिकतिचि हिनानन्तरं जीर्ण सोरोगग्रस्तो मुमूर्षु ग्रामे राज्ञा प्रेषितो यथाय' इसी सत इति न निवेदनीयो अवच प्रतिदिवसमस्य वार्ता कथनीया अकरने महान् ग्रामस्य दण्डः HEMEHWARREHENYMEHER MEHERE MMER 業整器器業基業聯署器業影業器 HEHEYENE For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 影業器装柴柴柴米諾器类業柴柴柴柴柴柴柴柴柴柴諾 एवंच राजादेशे समागते तथैव मिलित: सर्वोपि बहि:सभायां ग्राम: पृष्ठश्च रोचकस्तततेनोक्तं दीयतामस्य यवस: पश्चाद्यद्भविष्यति तत्कम: ततो रोहकादेशेन दत्तो यवसस्ता रात्रौ च स हस्ती पञ्चत्वमुपागतस्ततो रोहकवचमतो ग्रामेण गत्वा राज्ञो निवेदितं देवाद्य हसीन निषीदति नोत्तिष्ठति * न कवलं टनाति नापि नीहारं करोति नाप्युच्छासनि:श्वासो विदधाति किंबहुनादेवकामपि सचेतन चेष्टा न करोति ततो राज्ञा भयितं किंरे 2 Vतो हस्ती ततों ग्राम पाह देवदेव पादा एवं त्रुवते न वयमिति तत एवमुक्त राना मौनमाधाय स्थित आगतो ग्रामलोक: खग्रामे ततो भूयोपि कतिपय * दिनातिक्रमे राजा समादिष्टवान् अस्ति योमामीने ग्रामेसुस्वादुजलसंपूर्ण: कूपः सह सत्वरं प्रेषितव्य तत एवमादिष्टो ग्रामो रोहक दृष्टवान् रोचक * शोवाच एष ग्रामेयक: कूषो ग्रामेयकच खभावाशीरर्भवति नच सजातीयमन्तरेण विश्वासमुपगच्छति ततो नागरिक: कच्चिदेक: कूप: प्रेष्यतां येन तत्र व * विश्वस्य तेन सह समागच्छतीति एवं निरुत्तरीकृत्यमुत्कविता राजनियुक्ताः पुरुषाच रानो निवेदितं राजा च स्वचेतसि रोहकस्य बुद्ध्यतिथयं परि भाव्यमौनमवलम्ब्ध स्थितस्ततो भूयोपि कतिपयदिवसारातिकसेऽभिहितवान् बनखण्डो ग्रामस्य पूर्वस्यां दिशि वर्तमान: पश्चिमायां दिशि कर्तव्य इति अस्मिन्नपि राजा देणे समागते ग्रामो रोचक बुद्धिमुपजीव्यवनखण्डस्य पूर्वस्यां दिथि व्यवतिष्ठतः ततो जातो ग्रामस्य पश्चिमायां दिशि वनखण्ड: निवे *दितं च राज्ञो राजनियुक्तः पुरुषैः तत: पुनरपि कालांतरे राजा समादिष्टवान् वनिसम्पर्कमन्तरेण पायसं सम्पक्तव्यमिति तवापि सर्वो ग्राम एकत्र मिलित्वा रोहकमप्टच्छत् रोहकञ्चोक्तान तंदुलानतीव जलेन भिन्नान् कृत्वा दिनकरनिकरकर सन्तप्तकरीषपलालादीनाममणि तंदुलपयोभतास्थाली निवेश्यतां येन परमात्र सम्पद्यते तथैव कृतं जातं परमाचं निवेदितं रानो विनितं तस्य चेतः ततो राजा रोहवस्य बुद्दतिशयमवगम्य तदाकारणाव समादिष्ट येन वालकेन ममादेशाः सर्वेपि प्रायः स्वबुद्धिवथात् सम्पादितास्तेन चावश्च मागन्तव्यं परं न शुक्लपक्षे नापि कृष्ण पक्षेन रात्रौ न दिवानच्छा 需紫米紫米米米米米諾諾諾諜諜諜諜諾器罪業米諾 For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 282 紫器紫紫器装器業器养業業养業業職業業器器卷裝業 थायां नाप्यातपेनाकाशेननापि पादाभ्यां न पचानाप्य तपथेन न साते ननाना तेन तत: एवमादिष्ट स रोकः कण्डमालं का गन्हीचकस्य मध्यभूमि * भागेन ऊरणमारूढो तचालिनीरूपातपत्रः संध्यासमये अमावस्याप्रतिपत् संगमेनरेन्द्रः पार्शमगमत् सब रिक्तको न पश्येत् राजानं देवतां गुरु मिति श्रुति परिभाध्यष्टथिवी पिण्ड मेकमादायगतः प्रणतो राजामुक्तञ्च तत्परत: पृथिवी पिंड: तत: सटटो राक्षारोकार रोएककिमेतत् रोहकाऽवादीत् देव देवपादाः पृथिवीपतयस्ततो मयाथियो समानीता श्रुत्वाचेदं प्रथमदर्शने मङ्गलवचस्तुतोष रोजामुअजितः शेषग्रामलोकः रोचकः पुनरात्मपार्बोथा यितः गतेच यामिन्याः प्रथमे यामेरोहकः शब्दितो राजा रेजागर्षि किंवा खपिषिसप्राह देवजागम्मि रे तहि किञ्चितयसि समाहदेव अश्वस्थपत्राणां किंदंडा महान् उत्तसिनेति एतत् एवमुक्ते राजासंशयमापन्नो वदति साधुचिन्तितं काम्वनिर्णयः ततो राजातमेव पृष्टवान् रे कषयकोवनिर्णय इतिते नोक्त देवयावदद्यापि शिवाग्रभागा न शेषमुपयातितावत् हे अपि समेततो राज्ञापावर्ती लोक: पृष्ठ: स्तेन च सर्वेशाप्यविगानतः प्रतिपन्न ततो भू यापि रोहक: सुप्तवान् पुनरपि च हितीयेयामेऽपगते राज्ञायब्दित: पृष्ठञ्चकिरे जागर्षिकिंवा खपिषि समाह देवजागर्मि किंचितयसि देवछागिकाया उदरे कथं भम्युत्तोर्णा व वर्तुलगुलिकाजायन्ते ततएवमुक्त राजासंशयापनरतमेव पृष्टवान् कथय रोका तिर मार देवसंवत काभिधवातविशे षात् तत: पुनरपि रोचकः सुष्वापती ये चरजन्यायामेऽगतेभ्यापि रानाशब्दित: किरजागर्षि दिवास्वपिधि कोऽवादीत देयकाभि किरे चिन्तयसि देवघाडहिला जीवस्य यावन्मानं शरीरं यावन्मावमुच्छमुतन्यूनाधिकमिति सतएवमुक्त राजानियं कर्तुमशक्तरामेबाच्छत् योग्यभिर्यायः सोवादीदव सममिति ततो रोषक: सुप्तः प्राभातिके चमङ्गलपटहेनिश्चने सर्ववप्रमरमधिरोति राजाप्रबोधभुपजगाम शब्दितवांश्च रोचकं सनिद्राभरमुपारुढोन प्रतिवाचं दत्तवान् ततो राजालीलाकविकयामनाक् संस्प टवान् तत: सोपगतनिद्रोजातः पृष्ठम कि रेवपिषि समाच देवजागर्मि किरतर्षि कुस्तिष्ठ 二幕滞涨米諾器職業蒂業蒸蒸养养猪跳跳號號張崇器 For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaithong Acharya Shri Kallassagarri Gyanmandir सि देवविचिन्तयन् किंचिन्तयति देवएतचिन्तयामि कतिभिर्जातादेव पूति ततएवमुक्त राजासबोडं मनाक् तुष्णीमतिष्टत् तत: क्षणानन्तरं घट्वान् नंदी टी. कथय रेकतिभिरह जातदूति सप्रात देवपञ्चभि राजाभ्यापि पृष्टवान्केन केनेतिरोहक आइ देवएकेनतावह अवगोन वैश्रवणस्येवभवतो दानशक्त दर्शनात् हितीयेन चंडालेन वैरिसम प्रतिचंडालस्येव कापदर्शनात् तीयेन रसकेन वतारजकब वस्त्र परिनि:पीय तस्य सर्वस्वमपहरन् दृश्य से चतुर्थन वृश्चिके नयन्मामपि बालक निद्राभरसुप्त लीलाकविकाग्रेणदृश्चिकवनिर्दयं तुदसि पञ्चमेन निजपिनायेन यथावस्थितं न्याय सम्यक्परिपालयसि एवमुक्त राजा पणीमास्थायप्राभातिक सत्यमकार्षीत् जननी च नमस्कृत्येकाने दृष्टवान् कथयमानः कतिभिर जातइति मापार वत्म किमेतत् पृष्टव्यंनिजपित्रात्व'जात * ततो राजा रोहकात कथितवान् वदति च मातः मरोहका प्रायोलीका दिन भवतीति ततः कथयसम्यक् तत्वमिति ततएवमतिनिबन्ध कृते सति सा कथयामास यदावार्भाधानमासीत् सदाई बहिषद्याने वैश्रवणापूजनाच गतवती वैश्रवणंच यक्षमतियायिरूपं हा पसा स्पर्थेन च संजातमन्मथोमा दाभोगायतं स्यचितवती अपांतराले च समागच्छन्ती चंडालयुवाममेकमतिरूपमपश्यं ततसामपि भागायस्य च्यामिमा ततोऽतिने भागे समागच्छन्ती* तथैव च रजहहाभिलचितपतीसतो स्टक्षमागतासती तथाविधोत्सवषयादृश्चिकं कणिकामयं भक्षणाय हस्त न्यावती सतः तसं स्पर्शताजात: कामा ___भरह सिल पणिय रुक्व खुड्डग पड सरड काय उच्चारेगय घणगोल खंभे खुडग मग्गित्थिपइपुत्ते 4 महसित्थमुहि पितातोप्रसिहछे बने बीजातो एमनचिंतव्या भणी अंमछे परिणवीस कांपूवातमहौं एकता परापिताविना उपरांतिनो सर्वनिषेधले तदाराजा माताने पगे लागी रोहानी५ एवुद्य चादिजाणीने जवरते प्रधान L म इताछे तेसर्व उपरि प्रधानकरी थाप्यो सर्वलोक राजो मुखी बया* 諾諾器端米諾諾諾諾諾諾张端端諾諾諾諾諾瞞柴米器哭 派諾器暖器諾諾器米米號開業業器架諾器諾諾雅諾 For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी भा० *****WWWWWWXXXIMERENNETWEREMIKI ए११क एन१५ कथारोहानी कहीछे 15 पणिय. तेग्रामीक / नागरीकर नेवे जणागाडो भरी काकडीचाधानी होउनी कथाते एमजे कोइकगामेचीभडाले नगरनी पोलिवाहिर बेचवामांच्या तिहां एकधूतारो नगरौनो भायो तिणे कहियो साहरा सर्वची भडाणा तास्य देवस तिवारे पेले कह्यो तहने एपोलिमध्ये ननाई ते लाहुं देव तेहोडना साखौ कौधा तिणे पूः सर्वचौभडा करद्यापछे ते वाल्यो जेमेताहरा सर्वचीभडा बाधाछे तेग्रामे तिकह्यनसी बाधापेलोकहवालागाचालो प्राममध्ये वेचवामांडीई तिहां दसजणा जिम कहीसे तिमाही म कहोने चाल्यो तिहां नचोरटे वेचवामांद्या तेवाजारमोहि लोकमित्या चौभडा जोयांते वेचता देखी लेवामांड्या तेजे देखें तोचीमडा खाधाते लोकवाखारेताहरातो सर्वचीभडा खाधादीसेछे लेवाहोंडेपणि सर्वखाधास्यु लौजे दूमकयां तेधूर्त बोल्यो रेभाइ एहनाचीभ डासर्वखाधाहां भाई सर्वसाधाछे तेसांभलोने वाल्य अहो ग्रामेतीए सर्वस्य कहेले तेसर्वथा सरमो दाथई हारियो तेपछे रुपईचो आपवा बागोते लेवे नही तेएक 2 बधतार सो 1.0 रुपईया ताई भाष्यापणि तोगेनलिई तिवारे पेलेचौतव्युहाथीसं हाथीनभिडे तिवारे को एक दिननी अवधि करीने पर कोक नगरना धुर्सनेमिल्य तिणे बुद्ध पापीते भावीने तेधूर्त प्रति वोल्याविभाइ लाडु थापु सेलाङ्ग्रेतेसुकीने लाडूप्रते कहियो अहो लाडुजानालाडुन जादू तिचा साखी धरीने बोलाष्या भाइमे किम कहिमोडतो तेवोल्या कहियोहंता जोलाडुपोलि मध्ये जास्य नही तेयापि स्थोतो देखोभार लाडने एहयो वार२ जाजाकळकुनजाईनोस्यु कर मकरी मिर कस्यो ए१६मी कथारुखे जिमकोडू एकपंथी मवाना वृक्षहेठे भाव्योते पावने फलाषणु पाकोदौठो तिहां पूछा उपनी पिण ऊंचा घणु दूम पालोकतां 2 देखेतो बानराना कुलदी ठाते आंबालेई नसके तिवारे एकने वुध उपनौजे मांडामणी लोटनाख्या माकडाने रीसचढसी तिवारे उपर तोपखाणादिक नथी ते भवाननार्यस्य ते 日黑業茶業养業聯盟職業紫米業聚器器縣業業需辦: For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी भा० पापणलेखां इम चिंतीने मांकडाभों कांकरौनाखौ तिवारे माकडाने देष उपनाते भांवातोडीर प्रभूतनाख्याते पंथी लेई बाधाते पंथोनी * उतपातनी बुद्ध एकथा खडग० अभयकुमारनौउत्पातनी बुयकरी वौंटीकाढी तेहउपर प्रथमराजानौकथाजे राजाप्रणिजिततेने 100 पुबके तेमध्ये * श्रेयकना होछे तेसर्व पुत्रानो पारखो. जोयवा भधी घरने विषे अग्नि लगा डोदीधी तिवारि मांहि वलबालागा तिवारे शिके भंभावजाडी तथा खीरजीमतां कुतरामुच्या तेपारखनौर कथातथा वली करडीयाने मीठाई पाजलाना भने पांगीना घरमध्ये घालौने तेपारखनी कथाश्म * पारस जोइ तेराना श्रेणिककुमरने राजयोग्य जागी जेमानक्षण नद्य जेवीजाभाई दूरथाकरस्ये तेमाटे तिवारे तेणिक अमरखबहतो थको निक * ल्यो तिवारे राजाच्याररत्नांना दीधा ते एकरत्नमे गुणजे सर्वलडाइ होइन सके 1 वौजायी अग्निनो भयन हुई२ वीजाथी पांगीना भय न हदू 3 चौथाथकी लाभधणुहुर 4 तेरे विससीने सौखकांनी देविदाकोधातचालयो वाट चारोगरतठो भीलडीनी जातिमे चंदणना पारखा कीधुतेक परितनदीमे बहतार तेहनी पावती वेनातटनगरपसेछे विहां एकवेष्टिवसे छे तेहनेते जमतुरी प्रमुख अडसवाणा घणा पयाले तिणे करीनेते से * * उषीणथयोके तेनी चाट नाइवेठो तेश्रेणिकतरात्रि सपनांतरे दौठो नेम्हारी वेटी राजाने परणाथीले तेसेठेविचास्य सके एहौज ते राजादी * सेके बसी तेजमतरीनायतारखावी एतले श्रेणिकना पुन्यना भावथी तिथे दिनदेसासरी वालदी भावी तिइनदिने चिरकाशना संख्यावसाणा सर्व * बेचाथा देसांतरोएरत्न भाणीयाता तेसर्व लेड आपनौहवेली प्रमुखसर्वजायगाभरी विणनविशेषे खागु तिवारे तेत्रष्टे चिंतव्यो एधनप्राप्तते पुन्यवंत तेप्रसादेपास्युबली सरीरवर्यादि सर्वमनो थेफलाइम पालाची जाणी पाथनाडी पुख्यो तुम्हें केहना प्राणाको तिवारे श्रेणिक बोला तुम्हा राजपाइया इम कह्या पनंतर श्रेष्टि धणु इथों पके घरेलेगयोभक्तयुक्त षषी कौधौ तेधरे भाव्या धनधान्यादिकनी च्वषयी थडू गयाधन पायाशना 義業業养养業养基养器茶养养紧器紧器紧器鉴器業 **** For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsur Gyanmandir मंदी भा. HEREKKE**#*#HHHHHENEWHINEKHANI धन पाया ते कालांतरेनंदा बेटी दीधीते परणावी ते इन्द्र इन्द्रायौवत् मोगभोगवतोधको विचरेछे तेनंदा जेगर्भ धयो एतले राजा प्रवेणीजित काकनो अवसर नजी कहुमो जाणी लोकांने कही श्रेणिकने तेयो श्रेणिक घरे जावा भणी नंदा राणीने पुछ्यो अन्हें राजकीनो राजपाटले या भणीजावां छां तक एह राणनी मुहर छाप राखी तिबारे राशी लाजे भरी अहे एकीन खौसी युतोना किम कहीये इम करी छाप देव श्रेणिक घरे चाल्यो नंदानी कुक्षगर्भ मे देवलोक थफी ची पावी उपतु के तदा नंदा हाथी उपरि बसी समारिवावी इस्योडो लो सपनो ते राजादू जाण्यो तो जे* एपुरुषमाहरी संभाल करिखें कालांतरे जनम्यो कल्पवृक्ष जिम दृष्टि हातिम वधे छ तदा हाथी उपरे घेसी दयानी अमारि वर्तावो इती ते भणी अभयकुमारनाम दीधो ते अनुक्रमे सास्वत समो पर माताने सर्ववात पूछो तिवारे माता पछे मध्ये नोक लीख्यो अंतो ते देखायो बांचौने कह्यो माता जीचा लोहा पुत्र धनपरपल परंपराय विस्तरो के ते भयी राज मुकी करीने चालो तिबारे सर्वमज करीने चाला राजग्री थाव्या तिहां * वनमे उतच्या अभयकुमार ते नगरी जो वा भणी नौकलीयो ते जातार पेले वारणे राजपंथे निर्जल कूपनी पाखती घणो लोक मिलाछे पडहफिरके तिहां अभयकुमार पायीने पुख्योए सुके तिवारे लोक बोलया मुदी राजानी पडी के ते जे राजा एहयो आदेस दीधो छ जे काठ पेठो इहां पाणी काढीने वलो पारावे तेचने घणो धन पापु' भने परधानकर ते सर्ववात सुपी रदलयद करीने राजाना न फरस्थ अभय कुनारबोलयो काढीस न* फरबोलया काढो एसयो कह्या अनंतर राजा सर्वजलसकरीयावीवैठो अभयकुमारनौलोछांण गावराणीने मदडीउपरेनाण्यो परे खंडना थ'अग्नि लगाडी तिवारे ते काणो सुकीने काई जल ययु पछे छाणु उसी मुदडी उपरने कीधी तिबारे पासाना बीजा यूपनो पाणी ते कूपमांचि पाण्यो कूप भरियो तिहां मुदडी उपरि पायी अभयकुमारि कांठे वेठा ज सर्व देवतां न काढी मुंदडी लोधौलापहिरीसर्वलोक हरखपाम्याराजानेतीरे गयो 洲洲米那諾講端端端端端將需報器器需器諜器崇辦諾諾 For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarri Gyanmandir MEAN 編號器端端端端 नंदी भा. पछे राजा वालबुध देखी पाचर्य पाम्यु पछे राजामपुछोयोक्छ त कुण को किहां वसतो तो ते अभयकुमार कहो या वे मातट नगर रहा AM छांते वली राजा पुछ्यो तिहां एक बेष्ठि डंतो तेशने बेटी हुती ते अभयकुमार पाछली सर्ववारता कही तिवारे ते राजा जाण्यो एहीज मारो 280 पुत्र हसीने पुव जाणि लहरंगे वाले लीयोचहो पुत्वताहरौमाता कहां के खामि दूहां वनमांचि के ते राजा सामोजाइ एतले पागलि अभय कुमारगयुके नंदाराणी चाभरण कोद्या के तिहां देखी राजा कह्यो वछ साहरी मात पाभरणस्या भणीन पहिरे स्वामिसुकुलनीचपनी भरि वियोगे* बेसी रहे राणी राजाने पगे लागी राजा नंदा राणीने पाभरण पाया घरे घणा उत्मवस्य आणी पाटराणी करी अभयकुमारने प्रधान पणे थाप्यो राजा नो चौतो थयो ए अभयकुमारनी उत्पातनी बुड्डीए४ कथा पछे मास युथो कह्यो ते 15 कथा पछे काठी साध थथु ते। कथा पछे कालाराताडो * रानी ते कथा पछे पनो चोर पद्य ' ते कथा 8 पछे मेषकुमारनो डोहखानी कथा / चेल थाने काल जानो डोपलो आपतु ते 10 कथा अभय कुमारनी राणानी उत्पासनी बुधनी कथा जाणषोए 28 कथा पडए. दोई पुरुष ते एकने योढणोपट एकने कांवली ते घेऊ बाट चाल्या स्नान करवा भणी जलकांठे थे वस्त्रमुकी जलमे पेठा ने काबली भूनि ती ते छांडी पटवस्त्र पहिरी चाल्य पटवस्त्रनु धणी पाणी वाहिर नीकल्युपट E वस्त्र न देखे पेलाने कडे धायो कामाचरो पटलेई जाय छे ते पेलु कहे मारो के बीजो कहे माहरो के चूम लडतार राजानी सभामध्ये गया तिबारे कारणीक पुरुषं सरीर सासु जोय ते कांबलीना धणीने सरीरे ऊनना जुनातारवलगा दीठा पछे पटवस्त्र सूडावीकांवली अपायी वस्त्रना धणीने वस्त्र अपाव्य ' एकारणीकनी उत्पातनी वु ह्यए 30 मी कथा सरड० ते कोई एक पुरुष फेरे जातां एक कीडो नाठो जिहां ते पुरुष फेरे घेठो छो तिहां बिल मध्ये पेसतो गुह्यस्थानक स्पर्श तो पेठो तियो पुरुषे जास्यो माहरा पेट मध्ये पेठो इम जाग्यो पातकरे इम करीर दूबलो थयो ते वैद्य उव 諾諾器端端端端端端:諾 *** * * *** For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी भा.* चार घणा कीधा संकान जाय पछे एकद्य चतरडा को मिल्यो सरीरनी चेष्टा जोई निरोग्य जाग्यो तेइने एकांति लेड पूख्यो भाई तलवलेसमात्र * लाज मती करतारी पूर्वलीवातक हतेणे वैद्य भागलि पूर्वलो बात कही ते बुद्ध केलवी ते बात सुणी विरे च दोधो एक का कीडो लापने रसेखरयो 288 घडा माहि पालियो पके कह्यो चांखिवांधीने ए घडा मांहि फेरनापके से पुरुष घडा मध्ये फेरै गयो पछे काकीडो देखायो पछे ने पुरुष सवलबलवंत * थयुए वेदनी सत्पातनी बुद्ध ए 31 मी कथा काग• वेनातट नगरे को हक यतीने केणे बोध मतीए पूच्चो अहो यतीताहरा सर्व ज्ञानी सर्वजाये के तो कहीमो एवेनातटनगरमांहि केतला काग के ते जुलक पिण ते चूर्त नापीने वोल्यो जे 60000 साठि सहन हां काग के तुम्हें गिणो जे मोश हो सीतो प्राडया गया छ भने जे घणा से तो पाहुणा पाया के इम करो निराकस्यो तथावली क्षुछकने भटे पुकीयो कागजे विष्ठाखाये #तेख तिवारदुष्टजाणीनेतेहने उत्तरदीधु तुम्हारा सास्त्रमध्येकहियुकेजेजले विष्णु थलेविष्णु इममाभलीकागने इमउपनोछेजेडूहां जोउजेतेपुरुषविष्टा * महिलाभेतोदर्शणकर इमकहीनिपष्ट कीधोपले नेकू प्योतेअणवोल्योरह्योए३२ कथाउच्चार० किणहीकनगरेकाइएकत्राह्मणब्राह्मणी साथे लेनिकल्यो तेवाहणि उपरि सीमार्गे जाता धूर्त मिल्यो तेस्त्रीस्य लुम्बडो धूत वोल्यो एमाहरी स्त्रीले ब्राह्मणकहे एमारी स्त्रीछे माशेमांहि विवाद लागाराउलेगथा कारणीकपुरुषे जुदारतेडीपूछ्यो कालेतुम्हे स्थजिम्योडतो तेव्राह्मणवालपोतोकाल्हें मुगजीम्योहतोबाह्मणीने पूच्यो तस्युजिमोहती ॐ तिणेकह्यो हतो मुगजीमोती धूत नेपूच्यो तिणे अनेरो जिमणकहियो पके तीनाने विरेचदेइने देखु तेवेहना उचारमध्ये मुगदौठो धूर्तना उचा रमध्ये अन्यवस्तु नीकली एवरूपजाणोने ब्राह्मणने स्त्रीदीधीए 33 कथा गय नेहाथोतो लवानी कथाते इमवसंतपुरनगरनो राजाते प्रधानने जोब तो इंतो ते प्रधाननौ पारखा जोडूबाभणी राजाई हाधिच उच्ट वांधियो निर्घोष वजाया काडू हाथीने तोले तेचने राजाघमा दामापसि ****************** 影器需蓋整器器影業器兼器羞羞諾諾器米諾諾差點帶狀 ***** For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नदीभा० * प्रधामकरसी तिवारे एकरानाने पुरुषेहाथी प्रणाविमोते हाथी नावामांचि घाल्यो जेतलेना वा बुडी तेतली तकलिख कादीहाथीउतारी नेपाषाणादक TE घाली तोल्यो सब निरत करी राजा प्रति निवेदिओ राजा बुवयवंत जाणीने प्रधान कौधो ए 34 कथा: घण जे कोइ एक भांड राजाने समीप वर्ती के ने एक दारा जाए एसी वात कोधी जे माहरी स्त्रोने वाउसरे नही तदा भाड वोल्य स्वामी ते धूर्त के राजा बोल्योस्या भगी भांड कह्यो हो स्वामि यदा कालिं तुम्हारे पासे वा उसरे तदा कालिं तुम्हारानाक पासे पुष्यादिक सुशन्ध राखे तदा जाण ज्यो जे एकाउसरे के ते एकदा राजा पासिं वर्तता वा उसरणनीयेला पुष्पादिक सुगधना सिका सभोपिं कौधो तदा राजा हस्य राणी बोलीकांदू राजा भांडनी वातहुती ते सर्व कही ते रागी रीमाणी भासने दमोबटदिधोतदा भाषा सडाना मोट बांधी रागी तीरे धावियो ते राणी पख्योस्य रे भांड ते भणी भीतो बोल्य ' देवी रमने तुम्हे देसोटो दीधो के से माटे जाउकुतेएषा सडा फाटस्य जालगेदे मांतरी देवीनी कीर्ति करस्य तेराणी इम नाण्यो ए मुझने जविगोवतो फिरस्य पछे तेह राणी राखीयो ए युवा भांडनी जाणवी३५ कथा गोल० कोई एक बालक नामाकमध्ये लावनी गोली पईठो तिबारे माता पिता चार्ति करवा वसा गाने मोवारने देखाडीते सो नारेलोहनी सिलाडू तपावीगीलीने अडावीतेगोलीत पीवलीढीलीडइसिला ईखो सौताढी थई पल ते खांची काढी ए सोनारनी बुद्धि 36 कथा मे० राजा एक सरोबर मध्ये थंभ रोपाविमो नगरने विधे पहाव जाग्यो * एक पुरुषे पडहछिव्य, ए राजानो काका यडो कर एवो जागी कांठ सोलोरोपियो तिहां दोरडानो छेकडो वांथो पछे सरोवरपा खतीदोरडीलीधो फिस्यो ने खोलातीरे आयो तेणेसरडका पासोवांध्योदारडुवांचियोस्थ भवंधाणो राजा येवुयवंत जाणीप्रधानस्याप्योए३७ खुडग०कोइएक नगरनेविषेएक 繼器器型米諾諾諾諾器器器带業张紫米器器器 ENMENHHHHHHHHHEMENKEWEEMEHEEEEE For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Sher Kalassagarsun Gyarmandie नंदी प्रजाजिका कह्यो जे कोई वस्तु करे तेज कर करवा कुसल क एकवार दौठो न जाए इसीप्रतिज्ञा करौने घणो लोकाने जीपे ते वात राजा * सांभली नगर मध्ये उदघोष कराव्यो तदा कोई चचक भिक्षा फिरता पडहनो शब्दसांभली ने पडहो क्योराजा समक्षगयो च.कजाणी ते प्रवानिका पापणो मुख मोद्यो देषो रेएो करो मुझसुवाद करस्ये तेवचन सांभलौक्षुच कनग्नथयो तेतोतेणीदनथार लोक सवालागा हारीरे चारी इमकडो निपष्ट कीची तहालधुनी कमलाका रकौधो नेप्रवाजिका करवाअसक्य तेणे सुलकेनेप्रब्राजिका जीती एषु झकनी उत्पातकीवुध्य उपरि कथा 38 मग्गि• एककोइ पुरुष मूकलावु' करी पापची भार्याने लेवारणीवे सौचाल्या नेवारे चालतो गामांतरपछे स्त्रीने सरीर चिंता उपनी पछे ने स्त्रीसरोर नीचिंतानिव विवाभणी तिला वाहणाथी उतरौ वेगली गईतदा पासिंध्यंतरी हतौतिणे ते पुरुषने रुपवंत देखी अभिलाषा उपनी लेखनी स्त्री सरीषो रूपकरी भावीवाणिव दूठी पछे ते स्त्री शरीर चिंता टाली पावता तरी वालो खामी व्यतरी पायेके भापमाने छलस्ये वाह पण हाडावा ने ये ड्रोडायो ते सो रे बाल गो नापि भामाचरा भरतारने यंतरी मादिले रचाली पोकार वालागी भरता रनेशंका उपनी इल्डू 2 के ने स्त्री पायीमिली तेव्यत रोप्रति निट रवाले कल हथ या- ग्रामावि राउलेगवां ने पुरुषचिंतापरथयोपळ कारणीपुरुषेते पुरुष वेगलेवेसारीते स्त्रीनेरिजिनाधाईनेपहिलो ने पुरुषनेस्यमें तैहनोएभरतार इमकोय तरोई हाथलांचाकरीताकाल स्पर्शिनी भरतारने सुपौयतरीनिराकरी एकारणीकनी वृद्ध 25 कथा थि• मनदेव संचाते कंडरी कमागि जाता काइएक स्त्री माथे पुरुष पायतेनी सीपवंत देणीने अभिलाषा उपनी ने मलदेवने कहो। ए सी संजो संगमेने ताजी नहीं तोमा परेको इसरेके तभने जोगमे नसी नताव लोमथा भागलि चालि 柴柴米器装装暴紫米茶業聚苯業张業器灘养帮带张非常 For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsur Gyanmandir 281 भा. * भागलि चाल्या एकांतवन मध्येजालामाधि कंडरी कराव्यो भाषण समारगि भावी रह्यो तेहने कहि अहोमोटा परुष मारी की पावन मध्ये प्रसूतप्राप्तछे मुभाथी लानेछ तुम्हारी स्त्री मोकला तिवारे मोकली तेवेतिहांब इठा मुहुर्म मात्र रतीचावी तेमूल देव प्रतिईबोलो हे पूर्ण महानु भागव धा मणौद्य तम्हारी सो पुल प्राध्याए वेजनी बुध कथा पति. एक सौ घेभारने तत्य करीनाणे के तेवोकने विषय उपना ते * * देखोने पूछी यो एहनौ वे उपरे सरीखी प्रीत के ते वात राना सांभलो विसमय हुवा प्रधानने (पूछौया एवं प्रधान कहियो एवातना वे ए देखु एवरूपवेगुन जोबुदूमकरीते स्त्रीने लिची मोकली जे ताहरा भरिने पूर्वपश्चिम भोकलज्यो ते वेई मोकल्या माझ भाव्यो राजाने * कह्यो स्वामी जे ते पूर्वदिसीमोकल्यो इतो नेहने जातां पयीभावता मुर्य साहमा मुखत ते भणी ने उपरिहोणौनितिजाणवी विजाउपरिषधी ते राजान माने तेवली लिखी मोकली तारा वेळ पुरुषांने पूर्वपश्चिम अमुके ग्रामे मोकल व्योते मोकल्या कालांतरे ते प्रधान वे न फरमो कल्या प्रधाने कहियो जे ताहरा बेड भरिने असमाधि उपनी सांभली जे उपरे थोडी प्रीत हतोतेन फरने मकहियो एतोसदा. मांदोजरहेछे तिहां नगदू *बोजा तोरेगडू प्रधाने राजाने निवेद्यो एवात राजा मानी ते प्रधाननी वुद्ध वाणीए 41 कथा पुत्त * कोई एक पुरुषने वे स्त्री एकज #पुत्व के तिहां थौ प्रदेशे गयुतिहां तेहनु पिता मुबो वे सीधूरथौज ते पुत्वनी सारसंभालसरोखी करती थकी विचरे के ते पुत्र पिण मजा ए माहरी माता के एक न जाणे तदा तेये माताने बादडवो के पुत्रम्हरो के बीजी विटवा लागी कहे के ए पुनमाहरो के तेराज कुले गई तिलां मुत तेजाच्यो काई कारणले ने प्रधान बोल्य 'पको बाई तुम्हे वेडं एहने विच्चील्यो पापणपि तर ते वेटोपिक वर्षकमा करवतकरी EXNWRWXXRAKHIXXENEWHMMMMMEN XKXXX******XXXXXXXXXXXX For Private and Personal Use Only
Page #293
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी भा. 262 ***** 業將點點米米米米米米米洲紫米業 ने विडची आपु तिवारे तिहां माताने दूरख उपनो माता करियो में मारो पुत्व नहीए वाइनो पुत्र छे मारा धन जोई जतोनथीई अलगौ रहि स्थ मजूरी करी पेट भरी स्थ एवालकनो मुख देखोस्यु बीजी माताअणवो लौरतीतदा प्रधानजास्य एपुवनी माताछे दुखथको विहेतिवारे पुत्रमाता * ने आष्य ए प्रधाननी वुद्यः 42 कथा मसि त्य० एककोईको लोडं तोतेहनी स्त्री लंपटहुती तेअन्य पुरुष संवातेवनजालामध्ये गडू तिहां मैथुनादिक सेवती हुती उह मुश्च स्थिति जाल उपरे महुमालदीठो माषीनोप छ उठी घरे आवे बौजे दिन निज भरिने साथ लेई चाली ते स्त्री बोली स्वामी महाल देखाडु इम करी तिहां थी चालीया जालौ मध्ये गया जोवती हौंडे पिण न देखे पक्के पूर्ववत् सती मह ालदीठो इम कोलीने * देखायो तिवारतेकोसी तेस्त्रीनेदूराचारणौजाणोएकोलोनोउत्पातनिवुव४३ कथामुद्दी एककोइकमोहितनीसंघले कीति जसवीख्यात जेथापशिकहनी मोलवेनही तेएकणप्रदेसीदुर्वल देसांतरे जातांजे थापणि रूपवासणीमुकीगयो घणाकाल पर पाव्यो वासगी मांगो तेयोलबीरहियोद्रमगगहिलोडवो थको प्रोहितने कहे वासणी पापरे वासगी आपरे इम करतो कौंडे एकदा प्रधाने जातो देवी कहियो अहो प्रोहितएहनी वासणी आपी ते प्रोहित *संकाण इम करी प्रधान जाण्यो वा सांचते एहना दाम राख्या दौमे के इम करी राजा भागलि कोइएक पुरुषने हाथिने हाथ सर्वसंकेत कही मोक ल्य मुद्रका पापीने कहियो प्रोहितमन्हे मोकलीयो के सर्वसंकेत कहियो तिधारे स्त्रो वामणी ते पुरुष राजाने पापणी आपी पक्के ते राजा * घणीवासणी माहिमुकीने मगने तेडी करियो ताक्षरी होते वासणी तु पालखीने ल्य तिवारे वासणी पोलखी तिथिकह्यो स्वामि ताहरापगती रे देखीने हरष्यो वासणी लीधी पछे ते मोहित जिभक्केदी कडी वाली एराजानी बा 44 कथा अंकेय. कोडू एक पुरुष साई कारने नाम अंकित 端米諾諾諾諾諾米派米米諾諾器諾諾諾器諾諾諾諜罪 For Private and Personal Use Only
Page #294
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 283 諾尖狀器開崇器諾諾諾諾洲张器器誰課米諾諾 ट्रेकातमपि भोगायासंचितवती ततएवं यदिस्य गमाव गतेपि पितरः संभवन्ति सन्न मानेपरमार्थतः पुनरेक एव ते पिता सकलमगत् प्रसिद्धति तत: एव मुक्ते राजाजन नौं प्रणम्यरोपकवि विस्थितचेताः स्वावारुप्रासादमगमत् रोएकच सर्वेषां मन्विा मूर्खाभिषिक्त मंत्रिणमकार्षीत् तदेवं भरथिलेतिया ख्यातं संप्रतिपणियंति व्याख्यायने हौ पुरुषी एकाग्रामेयको अपरो नागरिक: तत्र ग्रामेयक: स्वग्रामाञ्चिटिका मानवन् प्रतालीद्वारे वन तेतं प्रतिनाग रिक: प्राह यहोताः सर्वा अपि तवचिर्भिटिका भक्षयामि ततः किमेप्रयच्छसौति ग्रामेयक: पार योनेन प्रतोली द्वारेणमोदकानयाति तं प्रयच्छामि ततो हाभ्यामपि वड्व पणितं कृता: माक्षिणोजना ततोनागरिकेशता सर्वांचपि चिटिकामनाकर भक्षबित्वामुक्ताः उक्तश्च ग्रामेयकं प्रतिभक्षिताः सर्वाअपि त्वदीया चिर्भिटिकास्ततो मे प्रयच्छ यथा प्रतिज्ञातं मादमिति ग्रामेयकमाह नमेचिििटका भवितास्ततः कथं ते प्रयच्छामि मोदकमितिनागरिक: प्रार भक्षितामया सर्वायपि तवचिर्भिटिका यदिन प्रत्य क्षित प्रत्ययमुत्यादयामि तेनोक्त उत्पादयप्रत्ययं ततो हाभ्यामपि विपणिवीथ्या विस्तारिता विक यायचिभिटिका: समागतो लोकः कयायताच चिर्भिटिकानिरीक्ष्यलोकोवक्ति मनु भक्षितास्त्वदीयाः सर्वाअपि चिर्भिटिकासात्कथं वयं सक्रीम: एवंच लोके गोक्त साक्षिणां ग्रामेयकस्य च प्रतीति रूपादिक्षुभितौ ग्रामेयकः हाकथं तु नाममयातावत्प्रमाणो मादको दातव्यः / ततः सभयेन पङ्मानो विनयनमो रूपकमेकं प्रयच्छति नागरिकानेच्छति ततो हे रूपस्तेदात प्रवृत्तः तथापि नेच्छति एवं यावत् शतमपि रूपकाणां नेच्छति ततस्तन ग्रामेयकेण चिन्ति तहसीहस्तेनाप्रेय ते ततो धत एष नागरीको यचनेन मां ललितवान् नापरनागरिकपूर्त मन्तरेण पश्चात्कर्तुं शक्यतेः इत्यनेन सह कतिपयदिनानि व्यव स्थां कृत्वा नागरीकधूर्त्ता नवल गामि तथैव कृतं दत्ताचै केन नागरीकन तम बुद्धिस्ततस्तत्वुबिलेना पूपिकापणे मोदकमेकमादायप्रतिदिनं धूर्त माकारितवान् साचाणि च सर्वेप्याकारितास्ततस्तेन सर्वसातिसमक्षमौंद्रफीलके मोदकोऽस्थाप्यत भणितच मोदकोयाचिरे मोदकसनयाति ततस्तेन सानि ***###******** * HEREKil For Private and Personal Use Only
Page #295
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagarsur Gyanmandir मंदो टौ. *****HENXNXXXHENEWHERNMK * पोऽधिकृत्योक्तं मयेवं युष्मा वामशं प्रतिज्ञातं यद्यजितो भविवामित समोदको मया दातव्यो व. प्रतोलीहारेण न निर्गति एषोपि न वाति तथा दई मुत्कलइति एतच्च साच्चिभिरन्यै च पासवर्ति भिर्नागरिकैः प्रतिपचमिति प्रतिजित: प्रतिहंडीधून : यूतकार: नागरिकधर्तस्यौत्यत्तिकी बुद्धिः रुक्यो तिक्षोदाहरणं तद्भावनाकचित्पधिपथिकानां सहकारफलान्यादातुं प्रवृत्तानानामंतरायमर्कटकाविदधत्तं तत: पथिका: स्वयुष्टिमसारस्तुतत्वं पर्यालोच्यमक टानां सन्म वं क्षोष्ठकान् प्रेषयामासः ततो रोषामचेतसो मर्कटाः पथिकानां सन्मुख सहकारफलानि प्रविक्षेपः पथिकानामौत्यत्तिकी बुद्धिः तथाखुड्डु गत्ति चंगुलीयकाभरणं तदुदारणभावना राजनगरं तब रिपुसमहविजेता राजाप्रसेनजित् भूधामस्तस्य मातनयः तेषांच सर्वेषामपि मध्ये बेणि * कोराज्ञा पक्षक्षणसंपश्चः सचेतमी परिभावितो पतएव च तीन किश्चिदपि ददाति नापि च वचसापि संस्य गतिमापरेष परासविधीयतेति वुद्धा सच किञ्चिदष्यलभमानो मन्युभरवश्यात्मस्थितो दियांतरं जगामः कमेण वेनातट नगरं तव चक्षीणविभवस्य श्रेटिनो विपणो समुपविष्टः तेन च अष्टिना तस्यामेव रात्रौ स्वप्ने रत्नाकरो निजदुचितरं परिणयन् हर पासीत् तस्य च श्रेणिकपुरवप्रभावतसलिन् दिवसे चिरसचितप्रभूतक्याण कविक्रयेणमहान् लाभः समुदपादिन छहस्ताच्चान/णि महारत्नानि स्वल्पमूल्य न समपद्यत तत: सोचिन्तयन् पस्व महामनो ममसमीप समुपविष्टस्य पुण्यप्रभाव एष यन्मया मदतीविभतिरेतायती समासादिता: पासतिंच तस्यातीव सुमनोहरामवलोक्य स्वचेतसि कक्पयामास एषरत्नाकरी मयारावी स्वदृष्टस्त * तस्तेन कृतकरांजलिसंपुटेन विनयपुरमरमाभाषित: श्रेणिककस्य ययं प्रावर्णिका: श्रेणिकच्याच भवतामिति तनः सएवं भूत वचन श्रवणतो धाराक्षतकदंग पुष्पमोव पुलकितस्तनुतयष्टिः स बहुमानं स्वम्टकं नीतवान् श्रेणिकं भोजनादिकंच सकलमप्यासनोधिकतरं संपादयामासः पुण्यप्रभावं च तस्य प्रतिदिवस मात्मनो धनलाभाहिसंभवेनासाधारणमभिसमीच्यमाण:कतिपयदिनातिकमे तस्मै स्वदुहितरं नन्दानामंदत्तवान् श्रेणिकोपि सवा सपुरंदरदूषपौ खोस्यो ***HENRHMMMMMMY WEREKXHNEKH** For Pevate and Personal Use Only
Page #296
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. मनमथमनोरथानापूरवन् पश्चविधभोगशालसो वभव कतिपयवासरातिकमे च नंदायागर्भाधानं बभूव इतश्च प्रसेन जितखांतसमयं विभाव्यवणिकस्य परंपरयावार्तामधिगम्य तदाकारण्याय सत्वरमुष्ट्रवाचनान्पुरुषान्प्रेषयामास नेचसमागस्योगिक विषप्तवन्तो देवशीघ्रमागम्यतां देव:स वरमाकारयति 285 ततो नन्दासमापन्नसत्वामापृच्छा अन्ह रायगिहे पंडरफुद्दगोबालाज अन्हें हिं कज्ज तो एन्जनिभएडाक्य कचिचिखित्वाण कोराजम प्रतिक्षित * वान् नंदायाच देवलोकच्य तमहानुभाव गर्भसत्वप्रभावत: एवं दौपदमुपपादियदई प्रवरकुंजरमपिरूढानिखिलजनेभ्यो धनदानपुरस्मरमभयदानं 'करो मीति पितातदित्य भूतं दौपदमुत्पन्न चावा राजानं विचन परितवान् कालकमेण च प्रमयसमये प्रातरादित्य विधमीवदयादिशः प्रकाशयनजायायत परमस्त नुस्तस्य च दौहदानुसारेणाभय इति नामचकेसापि चाभयकुमारो नन्दनवनान्तर्गत कल्पपादपव तत्र सुनेन परिवईने शास्त्राग्रहणादिकपि यथाकालं कृतवान् अन्यदाच स्वमातरं पप्रच्छमातः कथं मे पिसाभदिति तमः सा कथयामास मूलत पारभ्यसवं यथावस्थितं वृत्तांतं दर्शयामास च लिखि तान्यक्षराणि ततो मारवचनतात्पर्यावगमतो लिखिताक्षरार्धावागमतच चातमभयकुमारेण यथा मे पिता राजग्र हे रामावत ते इति एवं च सात्वामा *तरमभाणीत् बजामो राजप्ट हे सार्थेन साक्यमिति सा प्रत्यवादीत् वत्स यगणसि सत्करोमीति सतोऽभयकुमारः खमावासह सार्थन समं चलित: प्रा तोराजरहस्य बहि:प्रदेशं ततोऽभयकुमारतब मातरं विमुच्यते प्रवर्तते संप्रतिपुरे कथंयाराजादर्शनीय इति विचिंत्य राजटहपुरं प्रविष्टस्तत्र च पुरप्रवेशे एवनिर्जलकूपतटे समं ततो लोक: समुदायोनावतिष्टने पृष्टं चाभायकुमारण किमित्य ष खोकमेलापकः ततो लोके नोक्तमस्य मध्य राशो गुल्याभरणमा सेतद्योनामतटेस्थित: वहसन स्टङ्गाति तस्मा राजा महतौं वृत्ति प्रयच्छतति ततएव श्रुतेष्टष्टाः प्रत्यासन्नवर्तिनो राननियुक्ताः पुरुषारण्ये वमेवक थितं ततोऽभयकमारणोक्त महंतटेस्थितो सहीष्यामि राजनियुक्त: पुरुषकक्त सहाण वं यत्पतिचात राचा सदव करिष्यति ततोऽभयकुमारण परि . 卡器業業器兼紫紫器業著鞋業需業蒂器茶業 For Private and Personal Use Only
Page #297
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 米米米米米米米諾器端端狀洲洲米米米米米米米 भाषितमंगुल्याभरणं रहा सम्यक्त पाई गोमयेनातं संलग्न तत्तत्र ततस्तस्मिन् शुष्क मुक्त कूिपांतराभ्यानीय भतोजलेन परिपूर्णः सकूपरतिचोप रिमांगुलपाभरणः शुष्कगोमयस्तटस्थेन सताम्टहीत मंगुल्याभरणामभयकुमारणासतश्चानंदकोलाहलो लोकेन निवेदितं राज्ञो राजनियुक्तः पुरुषैरा कारितोऽभयकुमारो राजागता रानः समीपं मुमोच पुरतो गुल्याभरणं पृष्ठश्च राज्ञायम कोसित्वं अभयकुमारणोक्तं देवयुगदपत्यं राजामाच कथं ततः प्राक्तन हत्तांतकथितवान् ततो जगाममहाप्रमोदं राजाचकारोत्संगे अभयकुमारं चुबितवान् सम्न हे पृष्ठश्च श्रेणिकेनाभयकुमारो यत्मकतेमातावर्त ते ते नोक्तं देववधि:प्रदेश ततो राजा सपरिच्छदस्तस्या संमुखमुपागमत् अभयकुमारचा समागत्यकथयामास सर्व नन्दायातः सामानं मंडयितुमहत्ता निषिवाचाभयकुमारण मातन कल्पते कुलस्त्रीणां निजपतिविरहितानां निजपतिदर्थनमन्तरेण भषणं कर्तु मिति समागतो राजाप पातरानः पादयो नन्दासन्मानिता भूषणादिप्रदानेन अतीवराजासन प्रवेशिता महाविभूत्या नगरं सपुत्रास्थापितञ्चाभयकुमारोमात्यपदे अभयकुमारस्यात्पत्तिकी बुद्धिवः तथा पडत्ति पटोदाहरणं नसावाना हौ पुरुषावेकस्याच्छादनपट: सौत्रिकोपरस्योगमय: तौ च सहगत्वा युगवत् नात प्रवृत्ती तत्रोणमयपटस्वामी स्व पट' विमुच्य द्वितीयस्य सक्त मौत्रिक पटं स्टहीत्वागन्तु' प्रस्थितो हितीयोयाचते रूपटसन प्रयच्छति ततो राजकुले च व्यवहारो मातस्तत: कारणिके ईयोरपि शिरसीक कितिकवावलेखीते ततावलेखने कृतेसति अर्णमयपट स्वामिनः शिरसि अर्णवयवाविनिर्जग्मुस्ततो ज्ञातं नूनमेष न सौवकपटस्य स्वामीति निम्टीतो परस्य समर्पितः सौत्रिकः पट: कारणिकानामौत्यक्तिकी बुद्धिः सरडत्ति सरटोदाहरणं तद्भावनाकस्य चित्पुरुषस्य पुरीषमुत्स, जत: सरटोगुदस्याधस्ताहिलं प्रविशन् पुच्छेन गुदं पृष्टवान् ततस्तस्यै वमजायत शंका नमुदरे मे सरटः प्रविष्टः ततो महंगतो मस्तीमतिं कुर्वन्न तीव दुर्बलोबभूव वैद्यश्च पप्रच्छाच ज्ञातवान् असंभवमेतत् केवलमस्य कथंचिदाशंका समुदपादि ततसोऽवादीत् यदि मे यतं रूपकाणा प्रयच्छसि ततोहं 张器器器帶蓋帶蒂器兼紫紫器类器米諾諾諾諾器涨潮 For Private and Personal Use Only
Page #298
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 貓器端端端諾諾諾器 टौ० त्वां निराकुली करोमि तत:प्रतिपन्नं ततो वैद्योविरेकौषधं तस्य प्रदायलाचारसखरटितं सरटं घटे प्रक्षिप्य तस्मिन् घटे पुरोषोत्मर्गकारितवान् ततो दर्थितो वैद्य न तस्य पुरीष खरटितो घटे सरट व्यपगता तस्य शङ्का जातो बलिष्टशरीरो वैद्यस्यौत्पत्तिकी बुद्धिः कागत्ति काकोद करणं तनावमा वेवातट पुरे केनापिसौगते न कोपि म तपटक्षुलकः पृष्टो भो क्षलक सर्वनाः किलचातस्तरपुत्र काश्च यूयं तत्कथय कियन्तोत्र पुरे वसति वायसाः ततः क्षु लकश्चि *तया मास शठोयं प्रतिशठाचरणे न निर्लोठनीयः तत: स्वबुद्विवशादिदं पठितवान् सट्टिकागसहरमा इह यविन्नातंडे परिवन्ति जई ऊणगाविसया अभ दिया पाहुणाआगया तत: मभिक्षु प्रत्य त्तरं दातुमशन वन लकुटाहतशिरस्क इवशिर: कंड्ययन मौनमाधाय गत: जुम्लकस्यौत्पत्तिको वुट्विः अथवा अप रो वायसदृष्टान्त: कोपि चुखक: केनापि भागवतेन दुष्टबुद्ध्या दृष्टो भो नलककि मेषकाको विष्ठासितस्ततो विक्षिपति क्षुझकोपि: तस्य दुष्टबुट्टितामवगम्य * तन्मर्मवित् प्रत्युत्तरं दत्तवान् युग्नमिवान्ते जलेस्थले च सर्वत्र व्यापी विष्णु रभ्युपगम्यते ततो वौष्माकीणं सिद्धांतमुपश्रुत्य एषोपि वायसोऽचिंतयत् किम *स्मिन् पुरी समस्तिविष्णु : किम्बा न तत: एवमुक्तो वाणाहत मम प्रदेशएव पूर्णितचेतनो मोनमवलम्ब्य रोषाभायमानो गतः क्षुल्लकस्यौत्यत्तिकी बुद्धिः * उच्चारेति उच्चारोदारणं तद्भावना कचित्पुरे कोपि धिग्जातीयस्तस्य भार्याभिनवयौवनोझेदरमगीयालोचनयुगलकिमावलोकन महाभल्लीनिपातताडीत सकलकामी कुरंग हृदयाप्रवलकामोन् मत्तमानसा सोन्यदा धिग्जातीयस्तया भार्यया सह देशां तरं गन्तु प्रवृत्तोऽपांतरांलेच धर्त: कोपि पथिको मिलित; * साच धिग्जातीयभार्या तस्मिन् रतिं बहवती ततो धूर्तः प्राह मदीया एषा भार्या धिग्जातीय: प्राह मदीयेति ततो राजकुले व्यवहारी जातस्तत: कार णिकैदयोरपि पृथक हा स्तनदिनमुक्त पाहारपटौ धिम् जाती येनोक्त मया स्तनदिनेतिले मोदका मक्षिता मद्भार्यया च धूत नान्यत्किमप्य तं ततोदत तस्या: कारणिकपिरेकोष, जातो विरेकोदृष्टाः पुरीषांतर्गतास्तिला: दत्तासा धिग् जातीयाय निर्धाटितो धूर्त: कारणिकानामौत्पत्तिकी बुद्धिः गयत्ति 而諾器器器器狀樂器器器器杀諾諾瞞米諾諾张都擬器機 素業影業業鑑識業 HERE For Private and Personal Use Only
Page #299
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी 288 紫器器 器器器器器器 器器器器器米器識點點謊 गजोदारणं तद्भावनावसन्तपुरे कोपि राजाबु यतिशयसम्पन्न मन्त्रिणमेकमन्वेषमाणश्चतःपथे हस्तिनमालानस्तम्भ बन्धयित्वा घोषणामचीकरत् योऽमु हस्तिनं तोलयति तम्म राजा महतौं वृत्ति प्रयच्छतीति दुमा च घोषणा श्रुत्वा कश्चिदेकः पुमान् तं हस्तिमं महासरस नावमारोच्यामास मनिसा रूढे यावत्प्रमाणा नौ जलनिमग्ना तावत्प्रमाणां रेखामदात् ततः समुत्तारितो हलो तटे प्रक्षिप्तागण्ड शैलकल्पानाविग्रावाणतेच तावत् प्रक्षिप्ता या वत् रेखा मर्यादीकृत्य जलेतिग्नानौ ततस्तौलिताः सर्वे ते पाषाणाः कृतमेकत्र पलप्रमाणं निवेदितं राने देव एतावत्पलपरिमाणो उसी वर्तते ततः ततोषराजकृतो मन्त्रिमण्डलमाभिषिक्तः परम मन्त्री तस्योत्माको बुद्धि वयगोत्ति भंडस्तदुदाहरणं विटो नामकोपि पुरुषो रानः प्रत्यासववर्तीत प्रतिराजा निजदेवौं प्रशंसति अहो निरामयामे देवी यानकादाचिदपि वातनिसर्ग विदधाति विट: प्राह देव न भवतीदं जातुचित् राजा अबादीन् कथं विट आह देव धूर्ती देवी ततो यदा सुगन्धानि पुष्पाणि चर्णयित्वा वासान् समर्पयति नासिकामे तदा ज्ञातव्यं वा नं विमुञ्चतीति ततोन्यदा राना तथैव परिभावितं सम्यगवगते च हसितं तां देवी हसन निमित्त कथनाय निबन्ध कृतासती ततो राजा अति निबन्ध कृते पूर्ववृत्तान्तमचीकथत् ततञ्चकोप देवी तसा विटाय देवी आज्ञप्तो देशत्यागेन तेनापि जनेननमकथयत्म ववृत्तान्तं देवोदेव्यास्त नमे चकोप देवी ततो महान्तमुपानहांभारमादाय गतो * देवीसकाशं विज्ञापयामास देवौंदेवि यामोदेशांतराणि देव्यपानहां भारं पा स्थितं दृष्ट्वा पृष्टवती रे किमेष उपानहां भारं सोऽवादीत् देवियावं तिदेशां * तराण्य तावंती भिरूपानशिगंतु शक्यामि तावत् सदेव्याः कीर्ति विस्तारणीया ततएवमुक्त मामे सर्वत्रापकीर्ति जाये ते तिपरी भाव्य देवीवलाधार यामास विटस्योत्पत्तिकी वृद्धिः गोलोति गोलकोदाहरणं तद्भावनालाक्षागोलक: कस्यापि बालकस्य कथमपि नासिकामध्ये प्रविष्टः तन्मातापितरावती वालों बभवतु दर्शितो बालक: सुवर्णकारस्य ते न सुवर्णकारेण प्रतप्ताग्रभागया लोशलाकया शनैर यत्रतो लाक्षागोलको मनाक प्रताप्यसबपि समाष्टः 後辦聯辦港靠涨涨涨涨第罪恶器器形狀黑黑兼养米粥港黑; For Private and Personal Use Only
Page #300
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी 課张器法器鉴器諾器米器調光器米諾諾諾諾器謹米諾 सुवर्णकारस्वात्पत्तिकी बुही खंभत्ति सांभोदाहरणं तद्भावना राना मन्त्रिणमेकं गवेषयन् महा बीसीतटाकमध्ये स्तम्भमेकं निक्षेषयामास तत एवं * घोषणांकारी तवान् यो नाम तटे स्थितोऽमुखभंदवरकेण बनानि तो राजा यतसाच प्रयच्छतीति ततएवं घोषणां श्रुत्वा कोपि पुमान् एकस्मिन् तट प्रदेशे कोलकं भूमौ निक्षिप्य दवकरण वध्वा तेनदवरकेण सह सर्वतस्वट परोधमन् मध्यस्थितंतस्त में बड़वान् लोके नच वुड्य तिषयसंपन्नतया प्रशंसितो निवेदितच राज्ञो राजनियुक्तः पुरुषैस्तुतोष राजातं ततस् मन्विणमकार्षीत् तस्य पुरुषस्यात्यत्तिकी बुद्धिः खुड्डुगत्ति क्षुल्लकोदाहरणं तद्भावना कस्मि' श्चित्य रे काचित्परिव्राजिकासा यो यत्करोति तदई कुशलकर्मा सर्वा करोमीति राजः समक्षप्रतीज्ञा कृतवति राजा चतत्प्रतिज्ञासुचकं पटर महोषयामास तत्र च कोपि नजको भिक्षार्थमटन् पटचशब्द'छ तवान् श्रुतच प्रतिज्ञार्थः ततो एतवान्पटर प्रतिपन्नोराजसमन्तं व्यवहारो गतोराजकुलं शुखकमातस्स लघु दृष्ट्वा सापरीवाजीकात्मीयं मुखं विकृत्यावनया भौधत्त कथयति कुतो गिनामि सतएवमुक्त जुलकखंमेददर्शितवान् ततोहसितं सरपि जनरुदष्टं च जिताजिता परिबाजिका तस्या एवं कर्तु मशक्यत्वात् तलक्षुल्लक कापिक्यापद्ममालिथितवान् मा वातुं न शक्रोति ततो जिता परिवाजिका जुन्नकस्यौत्पत्तिकी बुद्धिः मम्मत्ति मार्गोदाहरणं तद्भावना कोपि पुरुषो निजभार्या ग्टहीत्वा वाहनेन ग्रामतिरं अजति अपांतरालेच कचित्प्रदेणे गरीर चिंतानिमित्तां तवार्यावाहनादुत्तीर्णवती तस्यां च शरीरचिन्तानिमित्तं कियङ्कभागं गतायां तत्पदेशवर्तिनी काचिद्यन्तरीपुरुषस्य रूपसौभाग्यादिकमव स्लोक्य कामानुरागतस्तद्रुपेशागत्य बाइयं विलग्ना साच तद्भार्या शरीरचिन्तां विधाय वाक्हाच्यासमीपमागच्छति तावदन्यां स्त्रियमात्मसमानरूपां वाहन मधिरूढां पश्यति मा चयन्तरीपुरुषं प्रत्याह एषां काचिद्यंतरीमदीयं रूपमारचव्यतवसकायमभिलषेति तत: खेट्य सवरं सौरभेयाविति तत: सपुरुष तथैव कृतवान् सा चारटन्ती पञ्चाहग्ना समागच्छति पुरुषोपि नामारटन्नी दृष्ट्या मुढचेता मन्द मन्द खेटयामास ततः प्रावन ते तत: तत् भार्या **WHENEWHERWHERE For Private and Personal Use Only
Page #301
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir *HERE नंदी टी. व्यंतरौं प्रतिनीठुर भाषणादिक: परस्परं कलहग्रामे च प्राप्त स्तयो राजकुले व्यवहारः पुरुषश्च निर्णयम कुर्वन्न दासीनो वर्तते कारिणिक पुरुषो दूरे व्यवस्थापिता भणिते च ते हे अपि च लियो युवयोमध्ये या काचिदमुप्रथमस्व हस्तेन संस्य, यति तस्याः पतिरेष न थेषायाः ततोव्यंतरी इस दूरतः प्रसार्य प्रथमं स्पष्टवतो ततो ज्ञातं कारणिकैरेषाव्य तरीति ततो निर्धाटिता द्वितीया च समर्पिता स्वपते: कारणिकानामौत्पत्तिकी बुद्धि इत्यित्ति स्पदाहरणं तद्भावना मल देवकंडरीकौसहपंथानं गच्चत: इतश्च कोपि सभार्याक: पुरुषस्तेनेव पथा गन्तु प्रावर्त त पुंडरीकञ्च दूरस्थित स्तनागमति शायिकर्ष हा साभिलाषो जातः कथितं च तेन मूलदेवस्य यदीमा मे सम्पादयसितदहं जीवामिनान्यथेति ततो मूलदेवोऽवादीत् मा आतरीभर ते नियमत: सम्पादयिष्यामि ततस्तौ हावष्यलक्षितौ सत्वरं दूरतो गतो ततो मूलदेवेन पुंडरीकमेकस्मिन् वननिकुने संस्थाप्य पथि अईस्थितो * वर्तते ततः पश्चादायात: सभाक: सपुरुषो भणितो मूल देवेन भो महापुरुषमहिलायामस्मिन् वननिकुजे प्रसवो वर्तते तत: क्षणमात्र निजमहिला विसर्जय विसर्जिता तेन गता सा पुंडरीकपाच तत: क्षणमात्र स्थित्वा समागता आगंबूण यसतोपडयं घेतामूलदेवस्म धुत्तोमण संतीपियंखुभेदार उजाउ 1 योरपि तयोरुत्पत्तिकोबुद्धि पति पतिदृष्टांतस्तद्भावनाइयो लोरेका भार्या लोके च महत्कौतुकमहो द्वयोरप्य पासमानुरागेतिएतच्च श्रुतिपर * म्परया राज्ञापि श्रुतं परं विस्मयमुपागतो राजा मन्त्री ब्रूते देव न भवति कदाचिदप्ये तदवश्वं विशेष: कोपि भविष्यति राज्ञोक्त कथमेतदवश्यं मन्त्री ब्रूते देवा चिरादेव यथा ज्ञास्यते तथा यतिष्यते ततो मन्त्रिणा तस्याः स्त्रियालेख: प्रेखितो वथा तौ द्वावपि निजपतीग्रामह ये प्रेषणीयावेकः पूर्वास्यां दिशि विचिते ग्रामेऽपरोऽपरस्यां दिशि तस्मिन्नेव च दिने हाभ्यामपि स्वग्टहे समागंतव्यं ततस्तयो मंद वल्लभः स पूर्वस्यां दिशि प्रेषितोऽपरोऽपरस्यां दिशि योग तस्तस्य गच्छतः आगच्छतश्च संमुखः सूर्यः यः पुनरपरस्यां गतस्तस्य गच्छतः पागच्छत पृष्टत: एवं च कृते मन्त्रिणा ज्ञातमयं मन्दवसभोऽपरोऽत्यंत 米諾雅米米器默器黑米米米米米米米器器梁米器 紫米糕點叢叢叢叢叢叢叢叢業業养器器器義業器 For Private and Personal Use Only
Page #302
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदीटी० वल्लभः ततो निवेदितं च रानो राज्ञाचन प्रतिपन्न यतोऽवश्यमेकः पूर्वस्यां दिशि प्रेषणीयो परोऽपरस्यां दिशि ततः कथमेष विशेषो गम्यते ततः पुन * रपि मन्त्रिणा लेखप्रदानेन सामहिलोक्ता हाबपि निजपतो तयोरे वग्रामयोः समकं प्रेषणीयौ तया च तौ तथैव प्रेषितौ मन्त्रिणा च हौ पुरुषौ तस्याः समीपे समकंतयोः शरीरापटवनिवेदको प्रेषितौ हास्यामपि च मा समक मा कारिता ततोयो मन्दवल्लभशरीरापाटवनिवेदक: पुरुष स प्रत्याह सदैव मन्दगरीरो द्वितीयोऽत्यातुरश्च व ते ततस्त प्रत्यहं गमिष्यामि तथैव कृतं ततो निवेदितं राज्ञो मन्त्रिणा प्रतिपन्न राजा तथेति मन्त्रिणः औत्पातिकी बुद्धिः पुत्तत्ति पत्र दृष्टांत साझावनाकोपि वणिक् तस्य हे पत्त्यावेकस्यापुत्रोऽपराषन्ध्या पर सापि तं पुत्वं सम्यक् पालयति तत: सपुत्रो विशेष न जानीते यथा इयं मे जननी इयं ने ति सोपि वणिक् सभार्या पुत्रो देशांतरं गतो गतमाव एव परासुरभूत् सतो योरपि तयो कल हो जायत एकाभगति ममेष पुबस्ततोहं र हस्वामिनीच हितीया ते कात्वं ममैष पुत्रः ततोऽहमेव म्हस्वामिनी इति एवंच तयोः परस्परं कलहे जात राजकुले व्यवहारो बभव ततो अमात्यः प्रतिपादयामास निजपुरुषान् भोः पथं द्रव्य समस्त विभजत: विभज्य ततोदारकं करपत्रेण कुरुत हौ भागौ कृत्वा चैक खण्ड मे कस्यै सम HE Lथ द्वितीयं हितीयस्यै तत एतदमात्यवाक्य शिरशिरसि महाच्चाला सहसावलीढवलोपनिपातकल्प पुत्रमाताश्रुत्वा मोत्कपदयांत: प्रविष्टतिर्यक् थल्थे * च सदुःखं वक्त प्रत्ता हे स्वामिन् महामात्य न ममेष पुत्रो न मे किञ्चिदर्थेन प्रयोजनं एतस्या एव पुत्रो भव तु ग्टहखामिनी च अई पुनरमुपत्र दरस्थितापि परग्रहेषु दारिद्रामपि कुर्वती जीवंतं द्रच्यामि तावताच कृतकृत्यमात्मानं प्रपश्ये पत्र या विना पुनरधुनापि समसोपिमे जीवलोकोऽस्तमुपया ति इतराचन किमपि वक्ति ततो मायेन तां सदुःया परिभायोक्तमेतस्याः पुत्रो नास्था इति सैवसर्प स्वस्वामिनी कता द्वितीयात नियटिता अमात्यस्यौ त्यत्तिकी बुद्धिः भरतमिलमेढ त्यादि काचगाथा रोहक संविधानकसूचिका सा च प्रागुनकथा नकानुसारेण स्वयमेव ध्याश्य यामधुमित्वे त्यादि मधुयुक्तं * 業職業养涨器業茶業灘器茶茶業聚器業蒜器器器蒸蒸养养 For Private and Personal Use Only
Page #303
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 而計罪諾器點點器器器端需繼器諾器器崇器然那罪號 सित्वं मधुमित्व तत् दृष्टांतभावना कश्चित्कोलिकस्तस्य भायों वैरिणीसाचान्यदा केनापि पुरुषेण सह कम्मिश्चित्प्रदेशे जालिमध्ये मैथुनं सेवितवती मैथुन स्थितया च तथा उपरिभ्रामरं समुत्पन्न दृष्ट' क्षणमात्रानंतरं च समागता सहेहितीये च दिवसे स्वभार मधुकीणं स्तयानिवारितोमाकी णीहोमहत् वामरसमुत्पन्न दर्शयिष्यामि तत: सकया विनिष्टत्तो गतो गतीच हावपि तां जालिं न पश्यति साकथमपि कोलकी चामरं ततो येन संस्थानेन मैथुनं भवितवती तेनैव संस्थानेन स्थिता ततो दृष्टवत चामरं दर्शयामास च कोलिकाय कोलिकोपि तथारूपं संस्थानमवलोक्य ज्ञातवान् नूनमेषा दुश्चारिणीति फोलिकस्यौत्पत्तिकी बुद्धिः मुहियत्ति मुद्रिकादाहरणं सद्भावना कचित्पुरे कापि पुरोधा: सर्वत्र ख्यात सत्यति: यथा परकीयान् निक्षेपानादाय प्रभूतकालातिकमेपि तथा स्थितानेव समर्पयतीति एतच्च श्रुत्वा कोषि द्रमकस्तरमै खनिक्षेप समर्थ देशान्तरमग मत् प्रभूतकालातिकमेच भूयोपि तत्रागो याचते च स्वनिक्षेपं पुरोधस पुरोधाश्च मूलत एवापलपति कस्व' कीदृशो वा नब निक्षेप इति तत:मरकोषराक: * खंनिक्षेपमलभमानः शून्यचित्तो बभूव अन्यदा च तेनामात्यो गच्छत् दृष्टो याचितश्च देहि मे पुरोहित सुवर्णसरसप्रमाणे निक्षेपमिति सत एतदाकार्य अमात्यस्त हिविषयरूपापरीतचेता बभूव ततो गत्वा निवेदितं राक्ष:कारित दर्शनद्रमकोपिराचा भणित: पुरोधा देधि तस्मै द्रमकाय व निक्ष पमिति * पुरोहितोऽवादीत् देवन किमपि तस्याहं नामि ततो राजा मौनमधात् पुरोधसि च स्वग्रहं गते राजा बिजने तं द्रमकमाकार्य पृष्टवान् रे कथय सत्य मिति ततस्तन सर्व दिवसमुहूर्तस्थानपान यतिमानुषादिकं कथितं ततोन्यदा राजा पुरोधमा समरंतु प्रावन ने परस्परं नाम मुद्राच सञ्चारिता ततो राजा यथा पुरोधान वेत्ति तथा कस्यापि मानुषस्य इस नाम मुद्रां समर्पित प्रतिबभाणरे पुरोधसो स्टहं गत्वा तङ्कायमेवं ब्रूहि यथाई पुरोधमा प्रेषित: इयंच नाम मुद्राभिन्नानं तस्मिन् दिने तस्यां बेलायां य: सुवर्णसहस नवलको द्रमकसत्कस्वत्ममक्षममुकप्रदेश मुक्कोसिस झटिति मे समर्पय तेन पुरुषेण 業兼差業業業業業業業業業業業器装器業辦法 For Private and Personal Use Only
Page #304
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी० 303 業器器業業影帶需能蒂米那整整業 सूव सधैषसतं मोपि च परोधमो भार्या नाम मुद्रा हवाभिज्ञानमिलतच सत्यमेष घरोधमा प्रेषित इति प्रतिपचवती ततः समर्पयामास तं दमकनिक्षेप तेन च पुरुषेणानीय राज्ञः समर्पिता राजा चान्य षां बजना नवलकानां मध्ये सद्रमक: नवलक: प्रचितः भाकारितो द्रमक: पाम्ह चोपवेशितः पुरोधा * द्रमकोपि तमामौर्य नवलकं रहा प्रमुदितहदयो विकसितलोचनो अपगतचित्तम्भून्यता बभव समर्षों राजानं विज्ञापवितु महत्तः देवदेवपादानां पुरतएव माकारो मदीयो नवलकस्ततो राजा तं तस्यै समर्पयामास पुरोधसश्च जिहाच्छेदमचौकरत् रान औत्मत्तिकी बुद्धिः अंकेति अंक दृष्टांतभावना अंकेयनाणएभिक्व चेडगनिहाणेसिक्वाय अत्थसत्ये इच्छायमहंसेयसहस्से 5 भरनित्थरस्थसमत्था तिवग्गसुत्तत्थगहि मुन्द्रका करी घणी संधाणी संधाणी करीने सामसोन यानी वासणी मुकी गयो तिणे पहिलीजोठा स्य छेदीसौन ईयाकाढीने खोटा सोनईयाघाली ने तिमजसीवीने सुकी राखी घणे काले भावीने तिणेमांगी तिवारे आपी मुद्रकादिक सर्वतिमज दीठा गांटि छोडी सोनइयाखोटा देखीने करियो तुमे माहरोगांठि छोडी सोन या काच्या तिणे कहियो मे नयी कायाम राजकुले गया कारणीक पुरुषे पछ्यो तिण कह्यो माहरी सथ मोहरछे ते वासणी भणी काई सीवा ए नही पातिसाये न्याव कीधो पोतानाव छावणानी कटी करीने पर चाकर पुरुषे बरजोतेडी ने० ते कह्या थी दाम अपा व्या 545 कथा नाणए० कुणे कोइ पासे सोना नीवासणी मुकीने गयु घणे काले पायो जे सोना मुकोथो इतो ते वासणी मांगी तिथी पुरुषे ते सोनोमुकीमोहंतो तेकाढीने बीजोषालीने वासणी पाणी पापी धोई वस्तुक खेलौनेजोइ तेसोनानो उदरदेखीने लडता राजकुलेगयाका रणीक पुरुषे जोयु धणीने पुछीयो तेणेकारणीके जाण्योए हेमतोनवु'दीसेछे अनेहेमतोजुनुजोड्पले समधन धणीने अपाय ए कारणीक पुरुषनीवाए 4 KHWEHW*#"KMEWERMENHEMEN** भाषा For Private and Personal Use Only
Page #305
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पं.दीभा * कथा भिक्व 0 को भिख्यारीने समीपे 1000 सोनवासुकीनेदेसांतरे गयो घणो काले चाबीनेमांगीया तिवारे पाणचा काल पाएपणापे नही पक्के तेजुआरी समीपेजा सेवाकरी कपिएकभिख्यारी मारी वासणीराशीकापाबिस्य तिणेकहिां अपाधिस्थत चिंतामकरस्योतिणे जुयारीका * पडीनोवेसलीधोये सोनानागोलालेईमाविठकपिउहुजानाजाऊकुमाइरु हेमराखोतिव रेवोल्याते जोखीतोलीतचाप तिगमवसरे संवाते संकेत करियो हुतो जे अमुकीवेला आये जे ते पायो वासणीमांगी ते भिख्यारी जाण्यो एहने नहौं आप तो एकापडीन सुकोस अने धन घण के तिवारे ते भगी यापी तेले गयु पछे ते कापडी मोनानागोलाले वलो धनल्याबानोमी सकरी उठीगयोए 47 कथा चेडगनिहाणे० पुरुषर्षामनताते एकदा किहां एकरमतार गया कता तिचा निधानलाधु तेमध्ये एक मायावी बोलीयो पानरहिवा द्योकाविहसमुइनके दूम कहीपाछे संगावीने वेड घरेगया / मालको परमोधर्तपाको गयो रनमाढीयाखौरा घाल्यावीजे दिन पावीयो सपाडे तोराबोडोक्ते मायावीयोरोयबालागो बीजामामहोजोद तिवारे तिणी जाण्यो जेएहनाज कामके इम जागी तिणने कहिओरहिरे भाई कारोवे इम कहीराख्यो घरे गयापक वौजे तिणे चिंतव्योहियेए धनपरि * सोधाई करीए म चिंत बी पके तेकि हांगयी जोईने वेमांकडा पाण्या ते मायावी मायाना सरीखी एक प्रतिमाकरी तेहने लेपकरे तेहने पाले * ये माथेयी चरोटी धान प्रमुखमाकडाने तिला लेदू भावेखबरावे छोडीद्य दिन दिन प्रति एम करीने नेमाकडा प्रतिमा संपाहिल्यामायापिण चलगानजाइ तिहां बेठे सुवेरमे एच्या थया तिवारे एकदा वानरातो मोलवीराख्या भने तेमायावी थाना वेडं बेटाने निहतरीने ते जिमावी याजिमाई नेवाग वाडी प्रमुख मध्य रमवाभग्नी एकांतिराख्या तेवारे वेटांने घणी वेखा थदू घरे पाया नयो तिवारे वापतेडवा पाव्यो कयो भाइलडका किहांतिणे का मेतो जिमाडीनेतर तजभेज्या हुतां घरेन चावातियो कह्यो पाण्यानथी तिबारे तेइने जिहां प्रतिमा हती तिहां 养米諾諾諾諾諾米影影業器茶業 諾蒂諾张業茶業狀养米諾諾調薪兼議器端業叢叢蓋瑞號崇 For Private and Personal Use Only
Page #306
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी भा० धर्तने वेसारीने कह्यो भादू इहावे सोई जोउछ दूम कहोने वानरा छोडीदीधा साथे भावता मिवने देखीने माकडा दोडीनेखो लेजदू वेठा ते देखोने कह्यो अहो भाइए पत्रमांक डा थया ते तुमने उलखे छ तिवारे ते धूर्त वोल्यो अहो भाई मनुष्यनामाकडा किम थाये * तिणे कहा हां भाई याये ते जिवारे कर्म उफराठा थाइ तिवारे वेटा माकडा थाय तेह बडा तो आपदा पडी दीमे के पापणने ते * Wकाईरे भाइ म कहे तिणे का ए प्रत्यक्ष देखोने ते धन फिटीने छोरा थया के तिम वली वडा पुत्र फोटी माकडा थवा के वलीन जाणी ए स्यु होसी तिवारे ते जाण्योएएहना काज काम के जेधन लेड् गते मुझने इणि जास्यो पिण हिवे वेटााथि पाणवा तिवारे तिणी वेटा काढी पाप्याए वेहुनी बुद्धए 48 कथा सिक्खाय० कोई धनुर्वेद ब्राह्मण तो थास्वादिक घणा ईश्वरादिकना पुत्राने भणावे ते को श्वर पुत्र घणु धन पापियो तिबारे तेहने वापेचिंतव्यो जेहि वडा धनमांग स्यु तो पुत्र अपढ थास्येए पुत्र दाहाथा स्खें पछे चालतामारस्य पछे दूम अनुक्रमे भयाव्या मोहितने ते वातनो जणा वडयो ते एकदा नदी नेकांठे खजनवसे छे तैहने कहियो अमुकी रात्रिइछाणनागोलामांहि धन पालीनेनाखु कुतुम्हे लोज्या दूम संकेत करीने पछे ते गोला मांहि धन घालौने गोला सुकाविने जिणे दिननो संकेत कौधो इंतो तिथे रावि ते गोला नदी माहिना * ख्याते वजने लोधा पछे ते ब्राह्मण पाछो बायो पछे तिणज प्रभाति साथि लीधा तिवारे सर्वने कह्यो जे आज अम्हारे पाहुणा के ते मारे अन्ह चालिस्य,इम कहीने तिणी जदिने चालियो तिहां नदी लगे ईश्वर्यादिक सर्व माथि लीधा पले सर्व समुदाय सर्व भागलि भंड उपगरण विखेरी देखावीने चालीयो तिबारे पेले कहियो काई मारीएइसमी तो का धन दीस तु नथी इम करी धनपिण ले गयो अने जीवतो पिणागयु ए 4 अत्यमत्ये० अर्थशास्त्र ते अर्थने विषे नीत शास्त्र तेहनो दृष्टांत ते भावना कोकवाणीयो सेठ तेचने ये भार्याले तेमेठने स्त्रीवे बने पुत्रएक 柴器崇諾諾諾柴業需器業證器諾諾諾諾諾諾諾柴 而张默器紫諾諾諾諾諾柴米諾諾諾諾諾器端端 32 For Private and Personal Use Only
Page #307
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी भा• छे ते पुत्रनी सारसंभालये स्त्रीविशेषे करेके तेपुवने विषे जे माहरी माता के इम न जाणे तिहां थकी ते पाणीयो भार्याने अने पुवने लेडूने देशांतरे गयु ते जिहां सुमति नाथनी माता सुमति नाथ नौ जन्म भमि के तिहां गयुएतले तिहां ते पिता तो मृत्यु पामियो पछे ते येस्त्री * लडवा लागी राउ लेग पिण्णकिणहीने बह्य उपजे नही तिबारे सुमति नाथ जिणगर्भमे के तिमी मंगलानामा देवी राणी झगडो सांभल्यो तिणे येडं स्त्री तेडीने कहियो बाइथे काइझगडो छो ते वेडं बोली माहरो पुत्रर तिवारे राणी बोली अहो वाइ माहरोगर्भ के ते मोटो धाइ स्व ते थाइरो न्यावकरी सौते भणी तां लगे वेड एह असोक हेठे वठो तुम्हे तिहां लगे खाओ पौवो जिम मनमाने तिमवर्तो पिण रखे तुम्हे जाबो एहमाहरो गर्भ के ते न्याय करवा सरीखो थाइ सिमसाभलीने ते वाई इम चिंतव्यो मलां तिहां लगेतो हुषाइस्यु पीबीय एहज चारु भलो थासौ पछे म्हने संके राणी नी भाकुन्यावकरयं इम कहो जाणीने ते राणी बोली एहनो तो एपुत्र नही एहतो निरधन के तिवारेपछे ते बीजे धननी धणी यांणी कीधी अने ते पुत्र पिण माताने दौधो वौजी सुखे खाये पोवे तिम न्यावकोधो गर्भकरी राणीनी दुहजाणवी ए 50 कथा * संपूर्ण / इच्छायम० कोइ एक स्त्रीनो भरिमुयो पछे तेहनो जे द्रव्य धन व्याज लहणादिक लोकतीरे हुतो तेहने को आप नहीं भर्तार *नो मित्र इंतो ते कन्ह गद तेने कहियो एहलोक माहराजभरिनादामलेइ रह्या के ते आपता नयो जो तुम्हें अपावो तोवार तिवारे ने वोल्यो ई. अपावीस्य, पिण माहरो भाग करस्योतो तिवारे ते जे कपट रहित वोली तुम्हने इच्छा आवे तेम्हने देज्यो तिबारे तिण उगाहणी करी धन मेलीने आण्यो पछे ते धणी याणीने थोड सो पापवा लागो ते स्त्रीनलेइ इमकरतांबे इंदूरावले गया ते कारणीक पुरुषां ते सर्वद्रव्य आणावियो ते धणी* यानो कहण पुछीओ पर ते द्रव्यना वे भागकीजे ते एक मोटो एक नान्हो ते द्रव्यतझने कहियो के ते ताहरी इच्छा के ने धन तुले भा५ ते मोटो ले 禁業兼差兼差業茶業業兼差兼差兼業叢叢叢叢叢影業器 紫米米米業器諾諾派諾樂業諾需諾諾需諾諾諾諾講器 For Private and Personal Use Only
Page #308
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. KEKRE कोपि कस्यापि पार्छ रूपकसहननवलकं निक्षिप्तवान् तेन च निक्षेपमाहिणा सं नवलकमधः प्रदेशोच्छिन्वा कूटरूपकाणां सहस्रश समतस्तथैव चमौवितः ततः कालांतरे तस्या पार्खानिक्षेपस्वामिना खनिक्ष पो ग्टहीतः परिभावित: सर्वतस्तथैव दृश्यते मुद्रादिकं तत उद्घाटिता मुद्रा यावत् रूपकान् परिभाव * यति तावत्सर्वानपि कूटान् पश्चततो जातो राजकुले तयोर्व्यवहारः पृष्टः कारणिकनिक्षेपखामी भोः कतिसंख्यास्तव नवचके रूपका पासी रन् स पाह सहवं ततो गणयित्वा कपकाणा सह तेन भतः स नवलकः सच परिपूर्ण मत: केवलं यावन्मानमवस्ताछित्तसाक्ता न्यू न इत्यु परिसीवितुं न शक्यते 307 器能需梁架米器需調繼张器器器器脂米黑 बालागो तिवारे ते कारणीक पुरुषे अक्षरार्थ विचारीने जे मोटो भाग छो ते स्त्रीनेदोधो नान्होभागते पुरुषने चाप्यो ते एकारणीकपुरुषनीवुय५१ कथा सयसहस्म * कोई एक परिव्राजकने रूपानु महाप्रमाणे भाजनइंतु ते परिव्राजक जेकाईसांभलता ते संपूस हिये धरतो घूम जेजिकाई कहे ते * सविस्तर कहे सगर्व हते एहवी प्रतिज्ञा कीधी जेमुझने नवीवार्ता संभलावे तेहनें भामाहरु मोटों रूपानुभाजन आएप्रतिज्ञा राजा सांभली राजाई निर्घोष दीधो तिहां कोई एक मिच्छ पुत्र राजा समक्ष बोल्यो कहियो परिव्राजक प्रतिस् अहो परिव्राजक मारे पिता ताहरा पिता कन्हें शतसहस मूक्याचे जोतुझने सांभरेले तोद्ये अथवा नसांभरेतो भाननये इसं कही तेजोत्यो लाख थनो भाजनलौधोएसिव पुत्वनी उत्पनिकोवति 52 कथा ना उदारण उत्पातनी बुद्धि ना कया चूम अनेक जाणवा विनयवुद्धिना उदाहरण कहे के भर० विनय कस्या माटे का 'जे गुरुनो कार्य निरवहतां घणु दोहिलो छे ते मा जे निरहवा समर्थ होये तियो करी विनय विड धारक इति ते विणवर्ग धर्मार्थनाकाम कार्यनो उपाय जाणे करवे वली सत्रार्थ यथा अर्थ आहे ते सारवंत थाई श्रुत ते भणी ते जेनान्हा अर्थ ग्रह्या के प० गुरु KKRWWWWWWWWWX************ For Private and Personal Use Only
Page #309
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी.* INMENEWHENEWH****HENRHMEMENEWHINDHI ततोज्ञातं कारणिकन्यं नमस्यापता रूपकासातो दापितो रूपकसहसमितरो नवलक स्वामिनः कारणिका नामौन्यत्तिकी बुद्धिः नाणत्ति कोपि कस्यापि पाचे सुवर्णपणतं नवलकं निक्षिप्तवान् ततो गतो देशांतरं प्रभते च काले निक्रांते निक्षेपग्राही तस्मान्वबल्लकात् बायसवर्णमयान् पणान् सहीत्वा हीन वर्णकसुवर्णपणान् तावत्ययान् तत्र प्रचिप्तवान् तथैवच स नवलकस्त न सौवित: तत: कतिपयदिनानंतरं स नवलकखामी देशांतरादागतस्तच नवलक तस्य पाचे याचितवान् सोपि नवलकं समर्पयामास परिभावितं तेन मुद्रादिकं तथैव दृष्ट ततो मुद्रा कोटयित्वा यावत्मणान्परिभावयति तावडीनवर्ण कसुवर्णमयान् पश्यति ततो बभूव राजकुले व्यवहार पृष्ट कारणिकैः कः काल: स आसीत् यत्र त्वया नवलको मुक्त इति नवल कस्वामी आइ अमुक इति तत:कारणिकैरुक्तं सचिरंतनकालोऽधुनातनकालकृताच दृश्यन्तेऽमीपणास्ततो मिथ्याभाषौ नूनमेष निक्षेपग्राहीति दण्डितो दापितचे तरस्य ताबत: पणा नितिकारिणिकानामौत्पत्तिकी बुद्धिः भिक्ख ति भिक्षुदाहरणं तद्भावना कोपि कस्यापि भिक्षो: पाखें सुवर्णसहन' निधिप्तवान् कालांतरे च याचते सच भिच्चन प्रयच्छति केवलमद्यकल्पे वाददामीति प्रतारयति ततशण aa तकारा अवलगिता ततस्त: प्रतिपत्र निश्चितं तव दापयिष्यामस्ततो चूत कारारतपट वेषेण सुवर्णचट्टिको ग्टहीत्वा भिक्षसकाशं गताः वदन्ति च वयं चैत्यवंदनायदेशांतरं वियासयो यूयं च परमसत्यता पानमतएताः सुवर्णखोटि का युश्मत्या स्थास्यन्ति एतावति चावसरे पूर्वसंकेतित: सपुरुष भागतो याचतेस्म भिक्षोममर्पय मदीयां स्थापनिकामिति ततो भिक्षूणाभिनवमुच्च मानसुवर्णखुट्टिकालंपटतया समर्पिता तस्य स्थापनिका तस्मै माएता सामहमनाभागी जायेतेति वुद्या तेपि च द्य तकारा: किमपि मिषांतरं कृत्वा खसुवर्ण भुट्टिका स्टहीत्वा गताः द्यूतकाराणामौत्पत्तिकी बुद्धिः चेङगनिहायत्ति चेटकाबालकानिधानंप्रतीति दृष्टांतभावना हौ पुरुषो परस्परं प्रतिपन्नसखि भावावन्यदा कचित्प्रदेशे ताभ्यां निधानमुपलेभे तत:एको मायावी ब्रूते खस्तनदिवसे शुभे नक्षत्रे ग्टहीष्यामो द्वितीयेन च सरलमनस्कतया तथैव प्रतिपत्र 米諾諾諾諾諾米米米米諾諾諾米米米米米器 For Private and Personal Use Only
Page #310
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदीटी० ततस्तेन मायाविना तस्मिन् प्रदेथे राबावागत्य निधानं हत्वा तबाङ्गारकाः प्रक्षिप्तास्ततो हितीये दिने तौ हावपि सह भूत्वा गतौ दृष्टवन्तौ तत्राङ्गार * कान् ततो मायावी मायया शिरस्ताडमाक्रन्दितु प्रावतं ते वदति च हौनपुण्या वयं देवेन चक्षुषौ दत्वास्माकं समुत्पाटिते यविधानमुपदिश्यां गारका * दर्शिता: पुन:पुनश्च द्वितीयस्य मुखमयलोकते ततो हिती येन जन्ने नूनमनेन हतं निधानमिति ततस्त नाप्यकारसम्बरणं कृत्वा तस्यानुशासनार्थम्चे मा वयस्थ खेदं कार्षी न खलु खेदं पुनर्निधानप्रत्यागमनहेतुस्ततो गतौ हावपि स्ख' स्वस्टहं ततो द्वितीयेन तस्य मायाविनो लेप्यमयी सजीयेव प्रतिमा * कारिता द्वौच सहीतौ मर्कटको प्रतिमायाशोत्सङ्ग हस्ते शिरसि स्कंधै बान्यत् च यथायोगं तयोर्मर्कटकयो र्योग्य भक्षमुक्तवान् तौ च मर्कटको क्षुधा NE पीडितो तत्रागत्य प्रतिमाया उत्सङ्गादौ भक्ष्यं भक्षितवन्तौ एवं च प्रतिदिनं करणे तयोस्तादृश्य च शैलो समजनि ततोन्यदा किमपि पर्वाधिकृत्यमायाबिनो हावपि पुत्री भोजनाब निमन्वितौ समागतौ च भोजनवेलाया तदृग्टहे भोजितौ च तो तेन महागौरवेण भोजनानन्तरं च तौ महता सुखेनान्यत्र सङ्गो * पितौ तत:स्सोकदिनावसाने मायावी वपुत्र साराकरणाय तदरहमागत: ततो द्वितीयस्त' प्रति व ते मित्र तौ तव पुत्रौ मर्कटावभूतां तत: सखेदं विस्थित चेता ग्टहमध्य प्राविशत् ततो लेप्यमयां प्रतिमामुत्वार्यतत् स्थाने समुपवेशितौ मुक्तौ स्वस्थानात् मर्कटको गौच किलकिलायमानौ तस्योत्सङ्गशिरसि स्कन्धे हस्त चागत्य विल्लग्नौ ततो मित्रमवादीत् भो वयस्य ताबेतौ तव पुत्रौ तथा च पश्य तब ने हमात्मीयं दर्शयतः ततः समायावी प्राह वयस्थ किं मानुषाच कस्मान्मर्कटौ भवतः वयस्य पार भवत् कर्मा प्रातिकूल्यवशात् तथाहि किं सुवर्ण मंगारो भवति परमावयोः कर्म प्रातिकूल्यादेतदपि जातं तथा 1 पुत्वावपि तव पुत्रौ मर्कटावभतामिति ततो मायावी चिंतयामास नूनमई ज्ञातोनेन यद्य,चैः शब्द करिय ततोई राजग्राह्यो भविष्यामि पुत्रौ वान्यथा मे न भवतस्ततस्तन सर्व यथावस्थितं तस्मै निवेदितं दत्तश्च भाग: इतरणच समर्पितौ पुत्रौ तस्यौत्पत्तिकी युतिः सिक्वत्ति शिक्षाधनुर्वेद सदुदाहरणमा HAHN NEKEHEK *#EYAWWX**#*MEHEKA 而需諾諾諾器端端需諾諾端端樂器器黑米業器 For Private and Personal Use Only
Page #311
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. * बनाकोपि पुमान अतीव धनुर्वेद कुशल: सपरिभ्रमन् एकवेश्वरपुत्रान् विचयितुं प्रावतत तेभ्यश्वेश्वरपुत्र भ्यः प्रभूतं द्रव्यं प्राप्तवान् तत: पित्वादयस्त घां * चिंतमाम प्रभुतमेतस्मै कुमारादत्तवत्तस्तो यदा सौयास्पति तदैनंमारयित्त्वा सर्वग्टहीष्यामि: एतच्च कथमपि तेन नातं ततः स्वबंधनां ग्रामांतरवासिना कथमपि ज्ञापितं भणितञ्च यदाहममुकस्यां रात्रौ नद्यां गोमयपिंडान् प्रक्षेश्यामि भवद्भिस्ते ग्राह्य इति ततस्तथैव प्रतिपन्न ततोद्रव्य या सम्बलिता गोमय *पिंडास्तेनकता आतपेच सोषितास्तेन ईश्वर पुत्रानित्य वाच यथै षास्माकं विधिर्विवक्षित तिथि कणिस्नानमंत्र पुरस्मरं गोमय पिंडानद्या प्रतिष्यं ते इतितरपि यथा गुरवोव्याचक्ष्यते तथेति प्रतिपन्न ततो विवक्षित रात्रौतरीश्वरपुत्रः समं स्नानमंत्र पुरस्कारस्त सर्वे पि गोमय पिंडानद्या प्रक्षिप्तास्तत: समागतो स्टहंतेपि गोमय पिंडानौता बंधुभिः स्वग्रामे ततः कतिपयदिनातिक्रमेतानीश्वर पुत्वान् तेषांपिनादिन् प्रत्य के मुत्कलाव्यात्मानंच वस्न माव * परिग्रंडोपेतं दर्शयन् सर्वजनसमक्ष खग्रामंजगाम पित्रादीभिश्च परिभावितोनास्य पाकिमप्यतीतिनमारित: तस्यौत्पत्तिकी बुद्धि अत्यस स्थति अर्थ शास्त्र अर्थविषयं नौति शास्त्र तत्दृष्टांत भावना कोपि वणिक् तस्वाईपत्न्यौ एकस्याः पुत्रोऽपरावंध्या परंसापि पुत्र सम्यक् पालयति ततः पुत्रोविशेषनाथ * बुध्यते यथेयमे जननीनेयमिति सोपिषणिक सभा-पुत्रो देशांतरमगमत् यत्र समतिस्वामिनस्तीर्थकतो जनाभूमिः तबच गतमात्र एवदिवंगतः सपत्नयोश्च परस्परं कलहोऽभूत् एकाबूते ममैषपु वस्वतोहं टहखामिनो द्वितीया व तेऽहमिति ततो राजकुले व्यवहारोजात: तथापि न निवलति एतच्च भगवति *तीर्थकरे सुमति स्वामिनि गर्भस्थतज्ननन्या मङ्गलादेव्याजन्ने ततः पाकारितेहे अपिते सपत्न्यौ ततोदेव्या प्रतिपादि कतिपय दिनान्तरमे पुत्रोभविष्यति स च हिमधिकढोऽस्या योकपादपस्याधस्तादुपविष्टो युष्माकं व्यवहारच्छत्स्यति तत. एतावन्तकालं यावदविशेषेणाखादतांपिवतामिति ततो न यस्याः पुत्रः साऽचिंतयत् लब्धस्तावदेतावान् काल: पश्चाकिमपि यद्भविष्यति तवजानीमः ततो दृष्टवदनया तया प्रतिपन्न नतो देयाजन्न नैषा पुत्रस्यमातेति 競業業業職業需带涨涨號养器紫羅器能胜养業業基業 EMEHEHERE For Private and Personal Use Only
Page #312
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 號器業業器諾諾諾諾諾諾端端提諾米諾器器器業諾米 निमिता द्वितीया च स्टचस्वामिनी तो देव्याऊत्पत्तिकीबुद्धिः इच्छाएमहेति क्वचित् स्त्री तस्या अपिंचत्वमधिगतः सा च हिप्रयुक्त द्रव्य लोके भ्योन लभते तत: पति मिनभणितवतीममदापय लोकेभ्यो धनमिति ततस्ते नोक्तं यदिममभागप्रयच्छसि तयोक्त यदिच्छसि तन्मह्य दद्या इति ततस्तेन लोकेभ्यः सर्व द्रव्यमुद्ग्राहितं तस्यैस्तोकं प्रयच्छति मानेच्छति ततो जातो राजकुलेव्यवहार: तत: कारणिकयंदुदृग्राहितं द्रव्य तत्सर्वमानायितं कृतौ हौ भागौ एकोमहान् द्वितीयोऽल्प इति तत: पृष्टः कारणिकः स पुरुषः कं भागत्वमिच्छसि समाह महांत इति तत: कारगिक रक्षरार्थोविचारितो यदिच्छसि तन्मह्य दद्याइतित्वमिच्छसि महातं भागंततोमहान् भागएतस्या द्वितीयस्तुतवेति कारणिकानामौत्पत्तिकीवुद्धिः सयसहस्पत्ति कोपि परिवाजकस्तस्य रूप्यमयं महाप्रमाणे भाजनंखोरय संशंस च यदेकवारं हणोति तत्मवं तथैवाबधारयति तत: सनिज प्रनागर्वमुद्दहन् सर्वसमक्ष प्रतिज्ञा कृतवान् यो नाम मामपूर्वबावयति तस्मा ददामीदं निजभाजनमिति न च कोष पूर्वबाययित शक्रोति सचियत्किमपि रणोति तत्सर्वमम्वलितं तथैषानुवदति बदतिचाग्रेपीदं मवाश्रुतं कथमन्यथाहमस्खलित भणामीति एतत्सर्वत्र ख्यातिमगमत् तत: केनापि सिङ्घपुवकेणज्ञात प्रतिज्ञन तं प्रत्युक्तमहनपूर्वश्रावयि ष्यामि ततो मिलितोभूयान् लोकोराजसमचं व्यवहारोबभूवतत: सिद्धपुत्रोऽपाठीत् तुभपिया मइपिउद्योधारे अणुणगंसय सहा जइसय पुव दिज्जउ अनसुयं खोरयं देस 1 जित: परिव्राजक: सिद्ध पुत्रस्योत्पत्तिको वुद्धिः तदेवमुक्ता हिरौत्पत्तिको संप्रति वैनयिक्या लक्षणं प्रतिपादयति यपेयालाउभोलोग फलवई विणय समुत्थाहबबुद्धौद्द निमित्त अत्थसत्थेलेहेगणिएयकूवत्रस्म य गहलक्खणगंठी वचन जिणि प्रमाण कस्या करे तेहने वली भ० विनयकरी विड लोक जें इहलोकमोटा अर्थनो फलदायक पग हु ते कहे के बली विनय श्री 柴柴柴柴柴柴米諾羅諾需柴端器作業諾諾器業樂 For Private and Personal Use Only
Page #313
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun Gyanmandir WHENEW नंदीभा०* सम० बुध समर्थ हुये गाथार्थ र ते शिष्यने उपगार निमित्त प्रसाद करी विशेषे उदाहरणांनी विगाथा कहे के निमित्त ते जिम को एक* 312 नगरने विर्षे कोई एक विद्यावन्त पुत्र बसे छे तिहां निमितिया शास्त्र भणवा मांद्या ते मध्ये एकतो घणु मान देने विनयने विषे तत्पर *हतो ते जे गुरु कहे ते सर्वकर तेचेतना सहित हर्षसहित काभलोने ते हीये विचारता मनमेवे से ते वली भला विनयतत्पर तो इम पछे एवं चिंता तर करी पूर्व भण्या ते सालाना अर्थ ते चिन्तये तिम 2 प्रज्ञा प्रगटे पूर्वलो शास्त्रार्थ जौन्तवे प्रज्ञा प्रकर्म सुप जगाम हितीए खेत हुणविकल: ते बेड शिष्य एकदा गुरु मोकल्या पासे ग्राम के तिहां वाटें जातां पगदौठा तदा विनीत बोल्यो हो भाई एस्याहाना पग तदा अविनीत बोल्यो एहा थोना पग तदा विनीत बोल्यो ना हो भाई एकाथिणीना पग ते पणिडावी भांखि कांग्रीले ते उपरि राणीले ते अधि वसले गर्वगीछे पुत्वक पूरे मामेके तदा अविनीत बोल्यो इमळू सं जाणे तिबारे कड़ियोचालि आगलि जाणीस्खे चाल्यो देखेतो हाथियीले सर्व वात मिली सरोवरतटिराणीछे इत्यादि देखे ते तले कालांतरे दासी प्रधान प्रति बोली मुझने वधा मणीदियो राजाने परिपुबहुमो तदा सांभली विनयवंते पविनयवंत प्रति कहियो देखि होभाई माचक कहियो मिलियो राजाने पुत्वहयो देखो मे एतलू स्वरूप न जाणियो ताह'जाण प अधिक दीसेछे पछे तस्यादि पालखी सरोवर तट वडहेठियेठा विश्राम करे तदा कोईडोकरी सरोवर यो घडो जल भरीचाली घरने विषे सदा तेणी सीर' पुरुषवेठादिठा तदा अङ्गित पाकार देखी जाणियो कापंडितले माहरो पुत्र देशांतरि गयो तेइने घयादिनहु चावाटजोउनु पूर्व नेकदे पावस्ये पूम चीन्तबी प्रश्नक रेछ तेतले घडो मसक थी ढली पद्यो खंडनासे हुचा तदा अविनीत बोल्यो संपूके के सारो पुवमयो तदामहांत दु:य सपतु सदा विस्थित* निमोत्तिकारी बाल्यकारे म मबोलि पुत्र एहने घरे भाव्यो के जाने माता परि पुवतु मुखजो इम का गाढी पासीमदेवालागी परषी घरे गई HEREEEEEEEEEEEEEENKEKINIKINMEHEKH 諾諾諾港装蒂蒂蒂雅業养养老养業兼差兼差兼器装带洗头 For Private and Personal Use Only
Page #314
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी भा. TRE पुबदीठो आलिंग्यो पुन पगे लागो पासीस द्यपवसं बोली रे पुत्र मुझने निमती कहियो हतो ते तपुर्व धरि पायो पहिले पापीई कहियो इत जेम्यो पाछिलो वृत्तांत कह्यो पुबने पूछोंने वस्त्र लोधा कपईया केतला एकलौधा लेइनेते सुविनीतनेदिधा तिवारे बीजाने खेद उपनो एहबु चौं तविओ सहीगुरुडू मुझने समो न भणाप्यो किमई अन्यथा जाणू एकामखर जाणे गुरुकार्य करी घरे भाव्या गुरुसमीप जेतले विनीते गुरुदौठो तेत ले मस्तकि हाथ चढाया सबह मान मानंदा श्रुमा वितलोचनो गुरुपगे आवर्त करे मस्तके करी प्रणमे बीजो सेलस्थ भवत् नमे नही कायारीमे धूंधू * आड करे हे तदा गुरुई कहियो रे तुगुरुने पगे स्पे पडे नही ते बोल्यो जेहने रूडे भणाव्यो के तेहज पगे लागस्ये कांबू वादु गुरु बोल्यो रे तुझने सम्यग्रस्य नथी भणाव्यो तदा पूर्वली बात कही मे हाथीनो पगसंखेष जाण्यो इणे विवरा सहित जाण्यो डोकरीना पुत्रनीवात एहनो कहि ओ सर्वसाचं धयुमाहरु कहियो खोटो थयु तदा विनयकारीने गुरु पूछियो तेएसर्वसत्यकिमजाणियो तेवोल्यो स्वामी तुम्हारा पगना प्रसाद थी जाणिो मे विचारीर धारियो तेभयो जाणियो हाथीनो पगप्रसिद्ध हाथिणी मे जाणी ते लघु नीतकीधा भणी काणीबाणी जेएकेपासे * वेलडीखाधी रागी जागी जे हाथी केसे नेता मोटानी स्त्री हुइ शरीर चिंताईउतरी तदा वृक्षघाटडीनालेशमात्र लागादीठो तेभणी अहिवसेजांणी * भू हाथ देईउठी ते भणीसगर्भ जागी पुत्रएतला भणीजेजिमयोपगगाढ रोख्ता हाथगाढ राखतातेभणी परेमामेधडो माटोप्रथवीतेथीनोपनाअनेमाथा * थोपडीधरतीने मिल्योतिम तत्कालमाताने पुत्रमिलस्य इमकह्यागुरु हरयोलोचनेनिरखे जसइत्यादिप्राप्ति एविनयकरौवुद्धिमाप्ता५३ कथाअत्यस वे य. अर्थशास्त्रना तेविनयथकी हयपामेतेमन्त्री अभयकुमारनोदृष्टांतए५४ कथालेहे. लिखवोए५५ कथा। गणिएगणीतनीसंखार एतेवेबद्यपि विनय थकोवंधेए५६ कथाकुय० कूपचणावा कुसल तेइमजे के हने तिणे कहिओइ इहां जल एतली एक दूरमात्रछे ते तली जदुरिमण्योपणि जलननीकलेतदान 臻兼差業業業兼差兼兼差業競業業 HEREHENEMENEVERENEREN **** 諾諾諾諾諾諾諾器端 40 For Private and Personal Use Only
Page #315
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी भा० जाणे ते भणी ते तिणे तौरवाव्यो विनयसहित पूच्यो अहोभाइ तुम्ह कश्मिोडतो जेजलनीकलस्येतेननोकलीयो तिवारतेयावीने तिहांवोल्यु जेपाखती दूहां जल के ते इहां प्रहार सवल दे तदातिणने कहणे करीदीधो ते देताजवेगोजल उपनो ललियोतत कालभभराणोते ए विनयधीकूप जल करीने भस्य तिम विनयवंत जनजलकरी पाखतीसुसंपूर्ण भरे ते विनयको बानीए 57 कथा पासे कृष्णजीना माता / दृबला घोडानीपारखनी कथा * ते इम जे घणे वाणिए घणा घोडा.हारिका नगरी मध्ये पाण्या तिवारे यादयाने कुमरे पापणी बुड्ड संसंबल मोटोर स्थल घोडा चालता लोधाने कृष्णवासुदेवे वसु देव राजानो विनयकरीतेशना करणे नान्हा दृवला लक्षणा संपन्न जोई ने लीधा पारे तपाण्या धका ते सर्व कार्यनिर्वाह समर्थ हुया * बने सबल था तिकेतेशना रया तिम विनयस मुत्र भणे तेहनी विद्या सर्व कार्य निर्वाहिया समर्थ हुये ए 58 कथा गइभ कुणई एके राजा प्रथमवयनी स्त्री देखीने कहियो जेयो वनवंतते थी सर्वकार्यनीपजे दूम जाणीत रूणा जवानर कटकमध्ये राखाडो करा र टालीया ते भणी एकदा राजा कटकी कीधा ते कटक सहित राजानिर्जल पटवी मांहि जाई पद्यो तिहां पाणी नहौं ते पाणी पाखि केतला एकतो अस्व र सत्य पाम्या केतला एक सत्य तुल्य थयाछे ते मूढचेतना राजादिक हुआ तिवारेलोक राजा प्रतिकहियो हे राजा कोर डोकरो होई तो जे सुखरूपप्रवहण वेसा रीने आपदारूपसमुद्रथी निस्तारी सके तेडोकरानी खामी गवेषणाकरो तदा राजादू सर्वकटकमध्येपडहवजवायो तदा कोई एक पुत्र पितानो भक्त तो तिथी आपणु पिता राजानेछाने कटकमध्ये माथे लोधो तिणी कहियो माहारो पिताले तेतेडीयो सर्वक ह्या तिवारे तिणी बुड्यदीधी महारा जगदहाछुटामुको तेजिहां सूघे तिहां जाणज्यो पांणीतिणे तिमज कीधो पछे भूमिकावणी ऊतावलुपाणीनीकली भोसर्वलोक सुखोडवापाणी पौधा इत्यादिक दृट्वयनी बुद्धिविनयस लाधी तिम विनयस संसारनो पारपामेए 56 कथा लक्ख या कोई एक अनो स्वामी ते कोडू पांडुनेघोडा पालवाया *NEW 崇業兼差兼差差差差差差差器器灘器器義器 洗米米諾諾諾器米諾米米米米米那諾諾諾米諾諾諾業 For Private and Personal Use Only
Page #316
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी भा. *HHHHHHHWINNI 黑涨業养農業業影亲亲號 भा. * प्याने केतला एककालनी अवधि कीधी जेतलोकाल घोडा पाल्यां पछे कह्यो ताहरे मनमाने ने घोडा लेई जाने पांडव तेहनी वेटीसुलुश्च हो *तेहनेपछीओ एसर्वघोडामध्ये तेभला के हाछे तिये कहिओ जेघोडानोचारा थोपाही भरी पर्वतांसुचटी नाखे इम करतां जेघोडा भडके नहाते जा * ज्योते उत्तमघोडाछे तिमपारखो करी जे उत्तम घोडार वेजाणोओलखी राख्या तेकालि आयो तदाते अस्वस्खामि वोल्यो त दोयघोडा लेडू जा भादू तिणे लक्षणवंत घोडा वेहमांग्या तदा धनी बोल्यो एवेमुकीने अनेराधणाई के तेमध्ये दोयघोडा लेई नेमाने नही तेधनी स्त्रीने पासे प्राविकहियो जेआपणा सखराघोडाछे तेलेवेछे आपणौ वेटौदीजे स्त्रीनमाने जदीघोडाजाता कच्यातदा स्नी मान्यो तेबेटी दीधी घोडाराख्या इम विनीत घोडास * मान जागवाए 60 कथागंठी पाडलीपुर नगरे मुरडं राजा तेहने प्रदेसी राजाई कितुहल निमित्ते एकसूबजेहनो तारमीणेकरी गोपीने मोक* *ल्यो। लाठीमांहि बज्वचाली लाखस द्वारगुप्तकरी मोकल्युर एकडा वडो जेहनो मुखउपरि लाखेकरौ जणात नथी 3 तेणे राजाई आपश्चापुरुषने देखाद्यापछि खवर कोई न जाये तदा राजाए पाडलीपुरनो पाचार्य तेडियो तिणने पुछोयो भगवान तुम्हें एहवा जाणाको तिणे कह्यो हजाणु तदा तेणेसूत्रने उङ्गापांगी मांचि घालिओ तिवारे तेमौणगलिओ खूबनो तारलाधो तिमजलाठी परिण उङ्गापणिमाहि घालीते सांधिभीनी * * तिबारे अखेडीने बचकाटियोडावडो पणि उन्हापाणि मांहि घालीन लाखगली तिवारे तेढांकणो सघाडीयो पछे राजाषण होथको प्राचार्यप्रति कहिओ पदो भगवान तुम्हने पिण काई कोहिडो पावेलेजे तेराजाने आपण मोकलीई तिवारे आचार्य बोल्यो हांनाणु तिहां तेरा जासमीपे एकतु बडो अणाव्यो पछे रत्न घावे तिसोकोमो मांहि रत्नालीने हारसीयो परिरंगी पले तेहनाज पुरुष भाव्या ईता तेही जने साथी मोकलियो तुम्हराजाने देज्योअनेराजाने इमकविज्योजेए तुबडुविणमाजि दूणमाहियो रत्न. काढीलेका तेजई राजाने *HNEW**KK NEX*** For Private and Personal Use Only
Page #317
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. भरेत्यादि इहातिगुरुकायें दुन्निवहत्वात्भरदूव भरतबितरणे समर्थाभरनिस्तरण समर्था:त्रयोवर्गास्त्रिवर्गालोक रूढयाधर्मार्थकामासदर्जनोपायप्रतिपा दकंवत्सूत्रयश्चतदर्थस्तौ विवर्ग स्वार्थीतयोमहोतं पेयालं प्रमाणमारोवाययसातथा विधाचवाहनन्वश्रुत निविता बुड्डयोवक्त मभिप्रेतास्ततोयद्यस्यास्ति वर्गा * सूवार्ध ग्टहीतसारत्व ततो श्रुतनिश्चितत्व नोपपद्यते नहि थुताभ्यास मन्तरेण त्रिवर्ग सूत्रार्थस्टडीत सारखं संभवति भत्रोच्यते इहप्रायोष्टत्तिमाश्रित्या श्रुत नित्रितत्वमुक्तं तत: स्वल्प श्रुतभावेपि न कश्चिदोषः तथा उभय लोक फलवती ऐहिके आमुनिकेच लोकेफलदायिनी विनय समुत्यावृष्टिर्भवति संप्रत्यस्या एव विनेव जनानुग्रहार्थमुदाहरणैः स्वरूपदर्शयति निमित्तेगाहा सौयागाचा गाथाहयार्थः कथानकेभ्योवसेय: तानिच ग्रंथगौरव भयात्मक्षेपे णोच्यते तत्र निमित्त इति क्वचित्पुरेकोपि सिह पुत्रकस्तस्य हौ शिष्यौ निमित्त शास्त्रमधीतवंतावेको बहुमानपुरखरं गुरोविनयपरायणोयत्किमपि गुरूपदिशति तत्मवंतथेति प्रतिपद्यस्व चेतसि निरन्तरंविश्थति विच यतश्च यत्रकापि संदेह उपजायते तब भूयोपि विनवेन गुरुपाद मूलमागत्यच्छति एवं निरन्तरं विमर्श पूर्व शास्त्रार्थ तस्य चिंतयत: प्रज्ञाप्रकर्षमुपजगाम द्वितीय व तज गाविकल: तौ चान्यदा गुरुनिर्देगात् क्वचित्प्रत्यासवेग्रामेगंतुप्रवृत्ती पथिचकानिचिन्महांति पदानिताव दर्शिता तव विरुश्यकारिणा पृष्टंभ्यो: पस्या मुनिपदानितेनोक्त किमवष्टष्टव्य हस्तिनोऽमुनिपदानि ततो विश्व कारी प्राह मैवं भाषिष्टः हस्तिन्या अमुनिपदानि सा च हस्तिनी बामे न चक्षुषाकाणा: तां चाधिरुढा गच्छति काचित् रानीसा च समर्ट का गुझे च प्रजने काल्पाऽद्यस्खोवा प्रसविष्यते पुत्रश्च तरया भविष्यति तत एव मुक्त सोविश्यकारीब्रूते कथमेतदवसीयते विचश्मकारीप्राह ज्ञानं प्रत्यय सारमित्यग्रे प्रत्ययतोव्यक्त' भविष्यति ततः प्राप्तौ तो विवक्षितं ग्रामंदृष्ट्वा चावासिता तस्य ग्रामस्य बहिः प्रदेशेमहासरसटे राजौपरिभाविता च हस्तिनी वामेन चक्षुषाकाणा अवांतरे च कचित् सदासचेडी महत्तम प्रत्यायोप्य से रानः पुत्रलाभेनेति ततः शब्दितो विवश्यकारिणा द्वितीयः परिभाषयदासचेडी 偿器器兼紫紫米紫米蒸紫米紫叢叢叢業茶業業諾器装器; 震驚罪叢叢叢叢黑紫器端業叢叢叢業業兼差差差差差差差 For Private and Personal Use Only
Page #318
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatm.org Acharya Shri Kallassagarsus Gyarmandir नंदीटी० 諾諾器需諾諾諾諾器深渊器罪 वचन मितितेनोक्त परिभावितं मयासर्व नान्यथा तव ज्ञानमिति ततस्तौइस्तपादान् प्रक्षाल्यतस्मिन् महासरस्सटेन्य ग्रोवतरोरधो विधामायस्थिती दृष्टौचकयाचित् गिरोन्य स्तजलभूत घटया स्त्रियापरिभाविता च तयोराकृतिस्ततचि तयामास नूनमेतौविहां सौ तत:च्छामि देशांतरगत निजपत्रा गमनमिति टट' तयाप्रश्न समकालमेव च शिरसोनिपत्यभूमौघट: शतखंड योभग्नः ततोटित्येवाविषयकारिणाप्रोचे गतस्ते पुत्रोधटव व्यापत्तिमितिवि सयकारोज तेम्म मावयस्यैवादीः पुत्वोऽस्या रहेसमागत वन ते याहिमात इस्त्रि वपुत्र मुखमवलोकय तत एव मुक्तासा प्रत्य जीवितेवायीर्वादशतानि * विसश्यकारिणः प्रयुजाना स्वस्ट जगाम दृष्टचोहालतजंघः खपत्रोटक्षमागतः ततः प्रणतास्वपखणा साचागीवाद निजपुवायप्रायुक्तं कथयामासच नैमित्तिके वृत्तान्त ततः पुत्वमाटावस्त्रयुगलं रूपकांश्च कतिपया नादाय विसभ्य कारिण: समय यामास अविनश्यकारी च खेदमायहम् स्वचेतसि अचि न्तयत् ननम गुरुणान सम्पर परिपाटितः कथमन्यथा न जानाम्येष जानातीति गुरुप्रयोजनं कृत्वा समागती ही गुरोः पाम् तत्र विमध्यकारी दर्शनमात्र एव थिरोनमयित्वा सतां लिपुट: स बहुमान मानंदा सावित लोचनोगुरो पादावतराशिरः प्रविष्यप्रणिपपात द्वितीयोपि च शैलस्तभ दूवमनागप्यनमित गात्र यटिर्मात्पर्य वन्हिसम्पर्क तो धूमायमानोऽवतिष्टते ततो गुरुस्त प्रत्यारेकिमिति पादयोर्नपतसिसमाच य एव सम्यक्पाठितः स एव पतिष्यति नाहमिति गुरुराच कथं त्वं न सम्यक्पाठित: तत: स प्राचीनं वृत्तान्तं सकलमचक्थत् यावदे तस्य ज्ञानं सर्व सत्यं नममेति ततो गुरुणा विस्मयकारी पृष्टः कथयवमा कथं त्वयेदं ज्ञातमितितत: सप्रामवायुमत्पादादेशेनविमर्शः कर्तुमारब्धो यथैतानि इतिरूपस्थपदानि सुप्रतितान्येव विशेष चिन्तायांतुकिं हस्तिन उतहस्तिन्याः तत्वकायिकों दृष्ट्वाइस्तिन्याइति निश्चितं दक्षिणे च पावें वृत्तिसमारूढ वहीवितान आन्दनविशीर्ण हस्तिनी कृतोदृष्टोन वामपा ततो निम्निये ननं वामेन चक्षुषाकाणेति नचान्य एवंविध परिकरोपेतः सिन्यामधिकढोगन्तुमईति सतोवाचं राजकीवं NEWWWWWWWWWWWWWEREDNIANEWWWCKNOM For Private and Personal Use Only
Page #319
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी किमपि मानुषं यातीतिनिश्चितं तच्चमानुषंकचित्त देगे हस्तिन्य उत्तीर्य शरीरचिंताकृतवत् कायिौं दृष्ट्वारानीति निश्चितं वृक्षावलग्न रक्तवस्वदशालेश दर्शनात्मभटकाभमौ इसिंनिवेश्योत्थानाकार दर्शनात् गुर्बोदक्षिण चरण निश्चमोचन निवेशदर्शनात् प्रजने काल्पति दृड्वस्त्रिया: प्रश्नानन्तरंघटनिपाते चैवं विमर्शःकतो यथेषघटोयत उत्पन्नस्तत्र व मिलितस्थापुत्रोपीति तत एवमुक्त गुरुणास विनयकारी चक्षुषा सानंदमौक्षितः प्रशंसितश्च द्वितीयं प्रत्य * वाच तबदोषाय विमयं करोपिन ममवयंहि शास्त्रार्थ मानोपदेश धिकता विमत्त युयमिति विश्वभ्यकारिणपिनयिकीवुधिः अत्यनत्ये ति पर्थ शास्त्र ना कल्पको मंत्री दृष्टांतोदहिकुडगउत्थु कलावउयति संविधानके लेहत्तिलिपि परिधानं गणिएत्ति गणितपरिक्षानं एतेचड़े अपिवै नयिकावुद्धिः कवेति खातपरिज्ञान कुगलेन केनाप्य तं यथैतत् दूरेजलमिति ततस्तावत्प्रमाणं खातं परंनोत्पन्न जलततस्तेखात परिज्ञाननिष्णाताय निवेदयामा: नो FB त्पन्न जलमिति ततस्तेनोक्तं पाणिप्रहारेण पार्शान्याहताहतानितस्तत: पाष्णिप्रहार समकालमेव समुच्छ लतं तब जलंखातपरिज्ञान कुशलस्यपुसो वैयिकिबुद्धिः पामेति बहवोन वमि जोहारवतीजगमः तत्र सर्वे कुमारा: स्थलान् हताश्वान् अनि वासदेवेन पुनयों लषीयान् दुर्बलो लक्षण * संपन्न: संग्टहीत: सच कार्यनिर्वाही प्रभूताशावहवयजात: वासुदेवस्य बनयिकीवहिः गद्दति कोपि राजा प्रथमयौवनि कामधिरूढस्तरुणि मानमेव रमणीयं सर्वकार्यक्षमंचमन्यमानास्तरुणानेव निजकटकेधारितवान् इहांस्तु सर्वानपि निषेधयामास सोन्यदाकटकेन गच्छन्नपांतराले अटियांपतितवान् तत्वच समस्तोपिजनस्त षापीद्यते ततः किंकर्तव्यतामढ चेता राजाकेनाप्य कादेव न हड्डपुरुष से मुखीपोतमंतरेणनायमापत्ममुद्रस्तरीत शक्यते ततो गषयंत देवपादाः कापि दृवमिति ततो राजासर्वस्मिन्नपि कटके पटहउद्घोषित स्तबकेन पिटभक्त न प्रच्छन्नो निजपितासमानीतोवर्तते ततस्तेनोक्तं ममपितावोस्तीति ततो नौतोराचः पर्खे राज्ञाच स गौरवं पृष्टः कथय महापुरुष कथमेकटके पानीयं भविष्यति तेनोक्तं देवरामभः: खैरंमुच्च तां यवते 紫紫器器器装器器業聚苯苯業業業職张影業 米张张鼎张器諾諾業業業器業需器業浆器器米器洲器 For Private and Personal Use Only
Page #320
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ****** नंदी टी० भूवं जिघ्रन्ति तनपानीयमति प्रत्याससमवगंतव्यं तथैवकारितं रामा समुत्पाटितं पानीयं स्वस्थीवभूव च समस्तं कट कमिति स्थविर य वैविकीबुद्धिः लक्षणत्ति पारस्वीक: कोप्यश्व स्वामोकस्याप्य रक्षकस्य कालनियमनं कृत्वाश्व रक्षणमूल्य हावश्वौ प्रतिपन्त्रवान् सोपिचान स्वामिनो दुहिलास 311 भंवत ते ततस्ते नष्टाकायश्वोभव्याविति तयो क्तममीषामज्ञानां मध्येयो पाषाणभत कुतपानां वृक्षशिखरान्मुक्तानामपि शब्दमाकण्यं नत्रस्य ततो भव्यौ तेन तथै वापरीक्षिता ततो चेतन प्रदानकाले सोभिधत्ते मह्यममुकमश्च देहि अनस्वामीप्राह सर्वानप्यन्यानहान् सहाया किमताभ्यां तवेतिसने छति ततोऽश्व स्वामिना स्वभार्यायन्यवेदिभागातं च ग्टहजामाताक्रियतामेष इति अन्यथा प्राधानावश्या वेषग्टहीत्वावास्य तिमानच्छत् ततोऽस्वामीप्राच # लक्षणयुक्त नारह नान्यपि बहवोऽहाः संपर्वते कुटुंबचपरिवईते लक्षणयुक्तौ चे मावश्कौ तस्माक्रियता मेतदिति: ततः प्रतिपन्वन्तवादत्ता तस्मै स्वदुहिता कृतोम्ड इंजामातेति प्रश्न स्वामिन्नौविनयिको बुद्धिः गंठित्ति पाटलिपुरे नगरे मुरंडो राजा तत्र परराष्ट्रराजेनवीणि कौतुकं निमित्त प्रेषितानि तद्यथा गुढ सूत्र समायष्टिरलजितहारः समुहकोणतनाघोलित: नानिच मुण्ड नराज्ञा सर्वेषामप्यात्म पुरुषाणां दर्शिनानि परन केनापि ज्ञातानि तत पाका * रिताः पादलिप्राचार्याः पृष्टं राज्ञाभगवान्यूयं जानौतसूरय उक्तवं तोवाद'ततो सूत्रमुष्णोदके जिप्तमुष्णोदक संपर्काच्च विलीन मदनमिति लब्धः सूत्रस्यांत: यष्ठिरपि पानी ये क्षिप्ताततोगुरुभागो मूलमितिज्ञात समुहकेप्य ष्णोदके क्षिप्तजतु सर्वगलितमिति द्वारं प्रकटं बभूव ततो राजा मरीन्प्रत्यवादीत् भगवन् ययमपि दुविजयं किमपि कौतुकं कुरुतयेन तवप्रेषयामि तत: सूरिभिस्तुब मेकस्मिन्प्रदेशखंडमेकमपहाय रत्नानां भतंत तस्तथातत् खंडसीवितं यथा न केनापि लच्य ते भणिताच परराष्ट्रराजकीया: पुरुषा एतत् क्वाइतोरत्नानि ग्टहीतव्यःनि नशक्तवन्तरेवं कर्तु पादलिप्तसूरीणां वैनयकीवुद्धिः अगएक्ति कचित्रे कोपिराजास च परचकेण सर्वतोरोहमारब्धः ततस्तेन राज्ञा सर्वास्यपि पानीयानि विनाशयितव्यानीति विषकर: सर्ववपातितः कोपिकियति ****EXTENEWHEREIN* THEHHHH**"**WWHENEWHEWWE For Private and Personal Use Only
Page #321
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir दीटी 黑米諾諾諾器带张米諾諾諾諾諾諾器器需器器器諾米諾 धमानयति तत्र को बैद्योयवमाविषमानौयरानः समर्पितवान् देवग्टहाणविषमिति राजा च स्तोकंविषदृष्ट्वाचकोपती वैद्योविज्ञपयामास देवसहस्त्र वेधौदं विषं तस्यादप्रसादं माकांचा राजावादीत् कथमेतदवसेयं स उवाच देव आनीयता कोपि जीणों हस्ती पानावितो राजा हस्ती ततो वैद्य न तस्य हस्ति नः पुच्छ देशे वालमेकमुत्माश्च तदीये र विर्ष सञ्चारितं विषं च प्रसरमाददानं यत्र यत्र प्रसरति तत्तत्मवं विगच कुळन् दृश्य ते वैद्यच राजा नमभिधत्ते देव सोप्य ष हस्ती विषमयो जात: योग्य नं भक्षयति मोपि विषमयो भवति एवमेतद्विषं महसवेधि ततो राजा इस्तिहानिटूनचेतासं प्रत्य वाच अस्ति कोपि इस्तिन: प्रतिकारविधिः सोऽवादीत बाढमिति ततस्तस्मिन्न व बालरं गदः प्रदत्त: ततः सर्वोपि झटित्य व प्रशांता विषविकार: प्रगुणी वभूव हस्ती तुतोष राजा ती वैद्याय वैद्यस्य वैनयिकी बुद्धिः रहिएगणियाइत्ति स्थ लभद्रक थानके रथिकस्य यत्महकारफललु पित्रोटनं यच्च गणिकायाः सर्वपराशरूपरिवर्तनं ते अपियनयिकी बुद्धिफले से येत्यादि कयित्प रे कोपि राजा तत्पुत्राः केनाप्याचार्येण शिक्षयितुमारब्धा सोच तस्मै श्राचार्याय प्रभूतं द्रव्य दत्तवन्त राजा च दृष्यलोभो त मारयितुमिच्छति तैश्चपुत्रैः कथञ्चिदेतत् ज्ञात्वा चिन्तितमनाक मेघ विद्यादायी परमार्थ अगएगणियायरहियो७सौयासाडौदीहंचतणं अवसब्वयंचकूचस्म निम्बोदएयगोषोडगपडणंचस्क्वायो८ उवयो आपियो राजाई घाउपाय कीधा पिण तेनउघडे तेराजा हारीयोमानटलोवो तेजिम राजा अने पाचार्यने विनयफल दाधयु तिम विनीतने सर्वप्रमादिक पछ्या नोजवाव तत्कालफलदाथायेएक कथा चागए. जिम एकराजा तेहना जेनगर देसदेतेपनो परचक्री राजाछेतेस देस नगरमारतो यावेछे तदा चावतो जाणीने राजा'चौंतव्यो पांणी या तलावादिकनोके तेसर्वमध्ये विषषलाब जिम पावणडार पाणी पौवस्व तेमरस्ये इम 業整器器端雜誌张鼎鼎茶茶器器端张離麗雅雅器」 सूब For Private and Personal Use Only
Page #322
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kallassagarsur Gyanmandir नंदीभा० चौतपीने ग्राम२ मध्ये देसरमध्ये नो विष अणाव्यो तिहां कोई कसेर एकरवर विण सेर२ जेहने जेतलोह तोतिणि तंतलो पाणीने पाप्यु' एका वेद्य वि षयएकजवजेतलोराजानेवाणोचाप्योअनेकह्योखामिएविषल्योतिबारेराजावेथोडोदेखिपुछीओतदावेदकह्योहे देवएसमवेधिनामाविषछतेराजाडूकजियो तेकिम जाणीये स्वामी जीर्णहती अणावो तेराजाई हस्ती अणाप्योपछे पुछना एकरोम तोडोने तिहां वेदे विषसंचारीया सेजिमार विष परिगमेति मतिमहस्तीने किलामनाथाइ इम करतां सबांग सत्य रूप हवो तदा राजादु चिन्तधयो तिबारे बली राजा नेवेदे प्रतियोलियो अहो भाई एइनो भोषध पिणात तेवोल्यो स्वामी योषधक्के तदा वैद्य तिणे जठामियोषधसंचारीओ तेजिभर औषधपरिगम्यो तिमहाथोसावचेतथथु पाले राजा परथ्यो * वैद्य पतिं तुष्टमानथयो राजापाणी प्रमुखमांहि विषननाखोओ परचक्रविषनीवात सांभली भवपांमी पाछोगयुषणा जीवाने साताधईए जिमवैद्यने विनयकरी वुद्धिहि पामी तिम विनीतविनये करी सर्वथा बुद्धिने रागद्वेष क्रोधादिक रूपविषने क्षमादिक औषधकरी सर्वसुखपामे कर्मरूप पर चकपर होजाइए 12 कथा दर रचिए गणियाए० स्थलभद्रगणिया गणिकानीकथाने पापणीवेष्टको बुधए६३ कथा सीयासाडीदीपचंतणं भव्यममयंकाचा तेजिमकोई एकराजा तेहना जेनान्हा पुत्राने पाचार्य भणायवामांद्याते भण्याते गुरुप्रतिगुरुने तिणे कुमाराधग्ण द्रव्य पाप वालागाराजाद्रव्यनोलोभी थकोते प्रोहितने मारवाअवयो तिवारी पुढे जाण्यो जेमाहरा याचार्य ने मारस्य ते तो अम्हारो विद्यादातारछे पितामारेले तेकाई उपायकरी जीवत निस्तारी ते जिमवा पाविउतदास्त्राननो वस्त्रमागियो तदाकुमारे मुकीसाडीने नीलीकहीतणं तिणिधरे साम्हाजावाभणी मारमोट सानोकरी बोल्यातामारवोले ते बोलीयो किम ते कुमार बोल्याहोवप्र प्रदिक्षणा देवाभग्रोमारेके ते वीज्योए सत्यवात जागीने सर्वसञ्चार्य ज्ञान सर्व केयरीजाण्य' केवलए कुमरमाचराभल एम जागी ने जिम राजा न जाग तिमकाढीयो ते कुमराकौंचार मंषीनाथब्दकरी 2 तेकाढीधन पिणदीयोएर कुमरां 港離器器器器器鉴器灌叢叢叢器 器器是需器器業難茶叢叢叢叢器難兼職器苯業器辦業 For Private and Personal Use Only
Page #323
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir मंदी भा. 322 का 武器米器器樂器器器器张器器器點歌器器米器器器業 आचार्यनो विनयकोतिम विनयवंत आचार्यनी सेवाभक्तिकरे ए विनयकोबुद्धको ए कथा 54 मीछे निबोदएय० कोई एकवणिकनी भार्यानो भरिचिर* कालनो देशांतरे गयोछे ते स्त्रीनेभोगनी अभिलाषा ऊपनीतिणेदासी प्रतिकहिओ कोई एक पुरुषआणी तिणे तेडी पाण्यो तेइनानख केसादि कसमास्यास्नानादिकरोते रात्रिबीजी भूमिकाईकीडाकरेछ तेइनेत्रिषालागीमेह याविउपरनालीवहती देखीषाणीपौवागयुपाणीपौधोते परनालीमर्थ सर्वा गविषो सर्पसतोडतोतिणनो विषथोपांणी सर्वविषमयिथयो तेपौधोमुउतेस्त्रीमुओजाण्यो तेदासीपासे कढायोतिणे कोकिणहीकनारे मुकज्यो जिहां पापयोभरमकोई न करे तेणे ग्रामवाहिरे देवल तो तिहासकीयो प्रभातिते तेपुरुषने दंडपासी केदौठोतिग्रीविचारीयोजे एहनानखादिकता जासमास्वादीसेके तिवारे नगरनानावी सर्व तेद्याते कह्यो अहोनावीतुम्ह भोलखो पहोभाइ एहनानखादिक कुणेसमास्याछे तेएकनावीवोलीयो खामी असुकावेष्टनीदासो मुझनेकहियो अनेमे समास्याले गईरात्रि को टवाले तेदासी तेडीतदाते सत्यनवोली तदामारि तिबारे निमवातङडू तिमसाचक हीपछे सर्वमेप्रसंसाथइराजातुटो एदंडपासिकनी विनयनीवुयए६५ कथागोणे घोडगषडयंचरुक्खाउकोइएकग्रकृतपुन्यीयोनेजेकरेतेतेविपरीतघाइतेएक मित्रनावलदमागीखेत्र खेडेअन्यदासंध्याकाले तेवलदधीने देखाडीवाडामांहिघालीनेते वलदानोधणीजिमवावेठोछे तेहनापामेगयु तेग वेलापापणीवलद * दृष्ट दौठापके तेषरेगयो तेवलदवाडाथीनीकलौगया ते वलदचोरे लीधा ते वलदनोधणी ते पासिंगयो बलदांग्या तेदेवा अशक्यवंत तेगोहियोअन्य ग्रामि राजाकुक्षले तिहां जाताबाटेको अखारुढचढयो भावतांनाखौने घोडानाठो ते पुरुषभणी आवता अस्खनोधणीवोलियो अहोभाइलाठीइ करी घोडानेमारज्योतदा अकृतपुन्यौयाहाथ मध्ये लाठीहती तिणीमास्योतेमर्मीक लागीने घोडोमुमो नेपणिषिलग्यो माइरो घोडो पापियूम करौरावलेलेइचाल्यागामने अंतिएवडरे ते वडहेठेवासोरह्यातिहां नाटकीयाषणासताछे तिहाविद्याले सुताराने अकृतपुन्योइचिंतयोजो मुझकेडेवेजणा 卷器業業叢茶器紫紫米茶業業兼業养業蒸蒸养养猪养業苦 For Private and Personal Use Only
Page #324
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदी भा. 「柴柴柴業業聯辦来業器業難兼兼職柴疆煤罪業業 * पूठिलागात तेढ किमक्कुठी सितोहुए इक्षउपरेचढीगले पामीषालौनेमरू तिहांदूमचिंतबीने तेहलयेर सुतोउठियो हवउपरेचडीयोजीर्णवस्त्रनोदोरडो गलेबांयोवली तेदारडोतटीनेहेठोपडियोवस्त्र नोपासो बटोनाटकीयांनो स्वामिस्तोतो तेहनागला उपरे पडियो तेनाटकीभोमुयो नाटकीयाषि लग्या परेपापी अम्हारोनायक मास्योते ड्मसर्व मिलौने ते यकृतपुन्यीयानेरावलेलेईगया तेराजाने प्रधाने तेरांकनेमूख्यो तेदीनपणेमुखे बोलियो पापग्यो कृत सर्वहियो तदा ते उपरि प्रधानने कृपा उपनी कुमार प्रधानेवोलियो अहोएतुझने बलददेसी पणिताहरी अांखलेसीने तारा बलद प्राणीनेमुक्याते आंखेदीठां तेभयो सुष्यातथामाटेए सुझने वलद देसीपणिताहरी पांखलेसी तिवारे इम जेकहियो तदाते उठोगयु पछेते अखना स्वामीने कहियो एतुझनेघोडो देसीपगिताहरी जिहाछे दस्खें जेभणीते जिभेकरी कहियो जे घोड़ोमारिएतलेइणी लाठीकरीमारीदीधो तेभणी ताहरीजिभकरी इणेकह्यायीमारियो मुउं तोस्यु चाले अनेघोडोलेस्य तो ताहरी जीभ आपिस्य इम कहो तेपिणनयोर नाटकीयाने कहिओ जिम तुम्हा उपरिगले पासीघाली पडियोति महेठले एहनेसु ारीतुम्हे दोर डानी पासीवांधोने मरवा हेतरक्षचढ़ी आपस्यु बटे सदाएकी परिपडो * तुम्हारो साटो वालोतिणिपणिं पुठिछोडीने गयो३ ए कुमार अमात्वनी विनयकी बुयए 66 कथा एच 14 कथा विनयकरी बुयानो फलकहियो सर्व 66 कथाथई 8 दिवेकर्म करता र बुद्धि फलेतेहना उदाहरणकहेले 2 उजेभणी वुड्सने उपयोगेकरीदि दृष्ट करीदीठोसा सारोसारप्रधानपरमार्थ रक० ते कर्मकृतव्यने विषेपसं• अभ्यासनोपरि• विचारनेह वुहवे तेवुद्धिकरीने वि• विस्तारपाम्याचे सा प्रसंकेहा जेसहभलोकहे तिणेकरीने युक्तकरी फलते सहित बड्वि साधुनो उतकृतव्यमलोके तेफलक कर्म ते कौयारुपते कम समर्थह हुबु. तेवुद्धि तेकम्भिक बुष्टिकहोये एइपिण विनयजना नुग्राही ने उदाहरणनो स्वरुपदिखाडे के हेरनि. ए. कोई एकसराप सुवर्णरुपादि परपर फर सदाइ सुरुपेयादिक परषेप छेतेचंधारेपणिपारखा For Private and Personal Use Only
Page #325
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsun yanmandir नंदी टी. तोपिता ततः कथमाय नमापदो निसारयामः ततो यदा भोजनाय समागत: स्नानशाटिकां वाचते तदाते कुमाराः शुष्कामपि शाटौं वदन्ति अहोसीया र साडीद्दारसंमुखच लणं कृत्वा वदन्ति अहो दीर्घटणं पूर्व च कोञ्चकेन सदैव प्रदक्षिणी क्रियते सम्प्रति तु स तस्यापसव्य धामित: ततः श्राचार्येण चात * सर्व मम विरतं केवल मेते कुमारा मम भक्तिवयात चापयन्ति ततो यथा न लच्यते तथा पलायामास कुमाराणामाचार्यस्य च बनयिकी बुद्धिः निवोदए * गति कोपि वणिक् भार्या चिरं प्रोषिते भर्तरि दास्थानिज सद्भाव निवेदयति आनयकमपि पुरुषमिति ततस्तथा समानीतो नफप्रक्षालनादिकं च सर्व तस्य कारितं रावीच ती हावपि संभोगाय हितीय भूमिकामारूढी मेघच दृष्टिं कर्तुमारब्धवान् ततस्तेन षापीडितेन पुरुषेण तीवोदक पीतं सदपि चावग्विषभुजंग संस्पष्टमिति तत्पातेन पञ्चत्वमुपगतः ततस्तया वणिक्भार्यया निशापश्चिमयाम एव शून्य देव कुलिकायां मोचितः प्रभाते च दृष्टोदांडपा * शिकः परिभाषितं सद्या: सतं तस्य नखादिकर्म तत: पृष्टाः सर्वे पि नापिता: केनेदं भोः कतमस्य नखादिकं कम्मति तत एकेन नापिनो मया कृतं अमुकाभिधा पणिकभार्या दासचेश्यादेशेन तत: मा पृष्टा सापिच पूर्व न कथितवती ततोहन्यमाना यथावस्थितं कथयामास दांडपाणियानां विनायिका बुद्धिः गोणे घोडगपउणं च स्क्वायो कोप्यसतपुन्यो यत् यत्करोति तत् तत्सर्वमापदे प्रभवति ततोन्यदा मित' बलीवी याचित्याहवाच्यति पन्यदा च के विकाललाया नावानीय वाटके चिप्तौ स च वयस्यो भोजनं कवचास्ते ततः स तस्य पायेन गतः केवलं तेनापितौ हावलोकितापिति समग्रएंगत: 0 तौ च बलीवदी बाट कान्निसत्यान्यन गतो सतोपतौ तस्कर सच क्लीबह खामी तमकृतपुण्यवराकंबलीवहीं याचते सच दात न शमोति ततो नीयते तेन राजकुलं पथि च गच्छतस्तस्य कोष्यशारूढः पुरुषः संमुखमागच्छति सचाव न पातितोऽञ्च पलायमानो वर्त ते ततस्त नोक्तमान्यता मेघ दण्ड नाव दूति तेन चा सतपुण्य न सोऽहो मर्मण्यात ततो सत्य मुपागमत् ततस्त नापि पुरुषेण सवराको ग्टहीतसेच यावनगरमायातास्तावत्करणमुवि / 崇器聚苯器兼職兼業業裴紫器装器蒸养养需靠张 JHNINIK For Private and Personal Use Only
Page #326
--------------------------------------------------------------------------
________________ Shri Maha Jan Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagarsur Gyanmandir नंदी भा० तमिति कृत्वानेनगरवहिः प्रदेशेश्वोषिता: तवयरवोनटा: सुप्तावर्त तेसेवाकृतपुण्या अचिंतयत् यथानाम्यादा पत्ममुद्राबत निस्तारोतीति वृक्षगलपाये* नात्मानंववामि येवेति ते न तथैवक मारब्ध परंजीप दंडिबस्त्र खंडनगलेषाशोबस्तच्चदंडि वस्त्र खंडमति दुर्वलमितिबुटितं तत:सबराकोऽधतात्सप्त 1 नटमहत्तरखोपरि पपात सोपि च नटमहत्तरमाद्धाराकांतगलप्रदेशः पञ्चत्वमगमत् ततो नटेरपि स प्रतिस्टचीत: गताः प्रातःसर्वेपि राजकुलं कथितः सरपि स्वस्व: व्यतिकरः ततः कुमारामात्व न सवराक: पृष्टः सोपि दीनबदनोबादीत् देव यदेते बूबते तसवें सत्यमपि ततस्तस्योपरिसनातरूपः कुमारा N मात्योबादीत् एष बलीवदौं यदि पुनम्वया चला नावलोकितौस्थाता तथैघोपि खस्टर न याथात् नहियो यम वस्य समर्पणायागत: स तस्यानिषे दिते समर्पणीयमेवमेव मुक्का स्वग्रहं याति तथा हितीयोस्वामी शब्दितः एषा तुभ्य दास्यति तव पुनरेष जिहां च्छत्स्यति यदा हि त्वदीय जिला यो रुमे नमश्च दण्ड न ताड येति तदानेन दंडेना छतोयोनान्यदा ततएष दंडेना इंता दंद्यते तब पुनननिति कोयनीतिपयः तथा नटान् मत्याह ॐ अस्य पान किमष्यसि ततः किंदापयामः एतावत्पुनः कारयामएषोऽधस्तात् स्थास्यति त्वदीयः पुनः कोपि प्रधानो यथेष बचे गलपाशनात्मानं बधामुक्त वान् तथात्मानं मुञ्चत्विति तत: मवैरपि मुक्तः कुमारामात्यस्य बैनयिकोवुद्धिः उक्तायै नयिकोबुद्धिः कर्म जायाबुद्दे लक्षणमाहउवयोगेत्यादि उपयोजन मुप योगोविवक्षित कर्मणि मनसोभि निवेशोपलब्धः कर्म परमार्थाइत्यर्थः तथा कर्माणि प्रसंगोऽभ्यासः परिधोल विचारस्ताभ्यां विशालाविस्तारमुपगता Ne कर्म प्रसंग परिवोलन विशाला तथा साधु कृतं सुष्ट कृत मितिविद्भिः प्रशंसा साधुकारः तेन युक्तं फलं माधुकार फलंन्सहतीसाधुकार पुरस्मरं चेतनादि लाभरूपं तस्याः फलमित्यर्थः सा तथा कर्मसमुत्यायु विभवति अस्वा अपि विनेयजनानुग्रहार्यमुदाहरणैः स्वरूपं दर्शयति इरिणि इत्यादौषश्यर्थे सप्तमी ततोयमों औरण्यकईरख्य कस्य कर्मजा बुद्धिरेवं सर्वत्रापि योजनाकार्यारण्य कोहि स्वविज्ञान प्रकर्ष प्राप्तोऽन्धकारपि इस्त स्पर्श विशेषेण रूपक 誰器器器器諜罪非洲端端端端端端端開諾諾諾諾 米諾諾諾器器端端端唯紫米器张杰諾 For Private and Personal Use Only
Page #327
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shei Kallassagarsun Gyarmander नंदी टी. FAVES MER सूब 米米米米米諾諾諾器需諾諾器紫米米諾 यथावस्थितं परीक्षते करिसागति अबोदाहरणकोपि तस्करो रात्रौ वणिजो ग्रहे पद्माकारं खातं सातवान् तत: प्रातर लक्षित स्तस्मिन व ग्टहेसमागत्य जनेभ्यः प्रशंसामाकर्णवति तब कः कर्षकोऽत्रवीत् किं नाम थिक्षितस्य दुष्करत्वं यद्येन सदैवाभ्यस्तं कर्मस तत्कर्ष प्राप्त करोति नावपिस्वः तत: तस्कर एतद्वाक्यमममर्ष वैश्वानर संधु क्षण स ममाकर्णजञ्चालकोपेन तत: पृष्टवान् कमपिपुरुषं कोर्यकस्य वा सक्तइति भावाचतमन्यदाच रिकामाक्रव्यगत: क्षवे तस्य पाच रेमारवामित्वां संप्रति तेनोक्तं किमिसोब्रवीत् त्वया तदानौं नमम खातं प्रशंषितमिति तत्वासोऽब्रवीत् सत्य मेतत् यो यस्मिन् कम्म णि सदैवाभ्यासपरः स तहिषये प्रकर्षवान् भवति तबाह मेव दृष्टान्तः तथाह्यमन् मुगान् इगतान यदि भणिसि तर्षि सनथ्यधोमुत्राग् पा तयामि / यहाउई मुखान् अथवापान स्थितामिति तत: सोधिकतर विस्मितचेता: प्राह पा तया सर्वानप्यधोमुखानि विसारितो भूमीपटः पातिता: सोप्यधोमुखा गदिवसारा कम्मपसंगपरिषोलणविसाला साहुकारफुलवई कम्पसमुत्थावबढीरहरन्नए करिसए कोलियरोवेव करे बोलषेते एकर्म की बुयते अभ्यासकारणीविद्याइए 37 कथा इम कर्मकीवुड सघलेलेबी१ करिसए० काई एकचोरडतो तिगोकोई एकवाणीवाने वरिखानदीधो ते पद्माकारे कोरणीकरी खात्र प्रभातिनाणिदीठी नेहने धरिलोकमिलीया तेप्रसंसा करयालागाने लोकोदेखोरे विग्यानवापडा चोरनोतदाएक करमणीवोलियो किस्य वषाणो जे अभ्यासौवस्तु दोहिलौकाई नबीएअभ्यासकारणी विद्याले एहनोइशांस्यो आश्चर्यछेतदाचो रपिण तिहांजो वाभाव्योछे तिणेदेषका, जेदेखोरेमाह रोदीघोषाव कोई बषाणछे किंवा नहीवषाणके तेणें चोरने कलबीनो कणसांभ लौने तेरीमेकरीने धमधम्यो देखोरेजेए स गलाइ वषाणे भने एक विमोडेके तो एहनो नामठाम पर प्रताप महीने मारखं तेणे कोर एक For Prvate and Personal Use Only
Page #328
--------------------------------------------------------------------------
________________ Shri Mahajan Aradhana Kendra www.kobatm.org Acharya Shri Kallasagasul yarmande निकरणानि करोति तुवागत्तिसीव कर्मकर्तास च विज्ञान प्रकर्ष प्राप्तस्तथासीवतियथा प्रायो यत् केनापिन लच्य ते बत्ति बाई कि:स च स्वविज्ञान नंदी टी. प्रकर्षप्राप्तोममित्वापि देवकुलरवादीनां प्रमाणंजानाति पुर्यईतिचापूपिक: सचामित्वापिमानं दलस्य जानाति घडत्ति घटकारः स्वविज्ञान प्रकर्षमाप्त: 328 प्रथमतएवप्रमाणयुक्तां सदंगंग्टन्हाति चित्तकारेति चित्रकार: सचरूपक भूमिकाममित्वापिकपक प्रमाणंजानाति तावन्मात्र वा वर्ण कृश्चिकायां स्टन्हाति यावन्मात्रेण प्रयोजनमिति उक्ताकर्मजावुद्धि संप्रति पारिणामिक्या लक्षणमाह अणुमाशोत्यादि लिंगालिङ्गिनि ज्ञानमनुमा त स्वार्थानुमानमिड द्रष्टव्यमन्यथा हेतु ग्रहणस्य निरर्थक्यापत्ते: अनुमान प्रतिपादकं च वो हेतः परार्थानुमानमित्यर्थः अथवा शायकमनुमा-कोरकं हेतादृष्टांत: प्रतीत: अथातुमान ग्रहणेन दृष्टांतस्य गतत्वादलमस्योपन्यामेन न अनुमानस्य क्वचित् दृष्टांतमंतरेणाव्यथानुपपत्तिग्राहक प्रमाण बलेक महत्त: यथासात्मकं नौव छरीरं प्रमाणादिमत्वान्यथानुपपत्त : नच दृष्टांतोनुमानस्यांगयत कमन्यथानुपपत्त त्वं यत्र तब येयाकिं ततः पृथग् दृष्टांसोमादानं तय साध्यस्योपमा * भतो दृष्टांतसथाचोक्त यः साध्यस्योपमाभूत: स दृष्टांत इति कथ्यते अनुमान हेत दृष्टांत साधिक तथा कालकतो देहावस्था विशेषोक्साहिपकिपरिणाम: पुष्टता यस्याः सावयोविपाक परिणामा तथाहितमभ्युदयोनिः श्रेय संमोक्षस्ताभ्यां फलवती ते हे अपि तस्याः फलेइत्यर्थः बुद्धिः पारिणामिकी नाम अस्था __बई बुद्धोपरिणामिया नाम११ भए सेट्ठोकूमारी देवी उदि उदए हवाया साहुयनंदिसेणे धणदत्त सावगमच्चे हि० हेते लोक धनादिकनो लाभ 4 नि• परलोकते मोच्चभची मुगति पामवानो फरफल हुवे तेपरिणमे थुतेजिम वयपरिणमे तिम युविपरि यमे तेपरिकामिकवुद्धिकहीये 11 हि रहना उदाहरण विशेष कहीयेले अन्ते जिम अभयकुमारे चंडप्रद्योत राजाने नगरमध्ये थी आशियो कथा EANINHEWINDMKENEWMM WWW MERNMENH 港紫凝聚著米张器兼器業器業基諾张张张器業業業影港 42 For Private and Personal Use Only
Page #329
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी भा० 器端諾諾諾米紫米米米器飛罪架辦狀票能繼 छ 117. वेठि० कालथेष्टिनी स्त्रीदुराचारणीहतीतेजागी श्रेष्टवैराग्यआणीने चारित्रलीधोतदाकालांतरटे चोभारायचय नामाभिमन्यषणामिलवा लाया तदा तिहां धिगजातिया देह एकदा ऋषिवर विहार करतां पुत्रादिक घणालोकने माघेता तदा नेणे एकरतो वेसा बागी तेषिखर * प्रति बोली स्वामी एतुम्हारो गर्मछे भने तुम्हे मुकने सूको नाबाछो तो हिवे केहनी घाइखे तदा रिपोखरे जाण्यो मुझने पालदीधो प्रवचन नोउड्डाध्याइस्ये ताबीजोका दूधर्मदाहिलोक रीसकस्येइमजाणीधणखमतोश्रापदीधोनेवाल्यो अमारोग हुवेतोपावरो प्रसवज्योनहीतोपेट फुटीनेनीस रज्यो इम कहतां पेटफाटी नौसयो तेऋषिस्वरनो कलंकटल्यो स्त्रीने पुख्यो वातसर्वकही ब्राह्मण निर्धाश्या एकथा कुमार मोदकप्रियकुमरने नवजोवनी स्त्रीती रूपवन्ती मनोहर इंती तेएकदिने मोदकखाती जीर्ण ऊमटी स्त्रीनो सरीर विगयो अतिहि दुगंध उछली उसासादि पाडुमा जाणीवे राग्य पाण्यो धिगजे पुरुषने जे इस्था शरीर उपरिस्था भणी ममता भाव करेछे तथा ए सरीरने अर्थि पापकरेके इम करता रुडा अध्यवसाय आवता सुभध्याने कर्मचयकरी केवल ग्यान उपभो मुगति पहतो एकथा.. देवी पुष्पवती राणी धर्मकरी यलोके गई हनी पुत्री पुष्पचलाने अM तिन प्रतियोधिवाकाजे सुपनांतरने विषे देवलोक सरीखा तथानारकोदुख विकुर्वीने देखाद्या समझाबीने एदेवीनी अने वेटीनी वेडनी परिणा मिकीवुद्धि ए८ उदएक. पुरिमताल पुरनगरेउदतोदत राजातेहनेत्री कांतादेवी ते सहितराजाराज्यभोगपतो विचरे भनेवाणारसी नगरीनोखामीधर्म रुचिराजाश्रीकांता देवि नमित्ते सर्मबलवाहण महितमायोसर्वनगरवीन्यो प्रभातेनगरवीन्योजागी राजातीनउपवासकरौवेश्रमण देवता साधीने सर्वनगरा दिकानेरीजायगाले गयोममाहरोनेए राजानी परिणामीकनी बुद्धि 82 सायनंदिसेणो० थणिकराजाना पुवनंदिरोण साधु तेक्ना शिष्यके हनुमनत्रत सुमाग्यो तिवारे चारिखमुकिवानु' अभिलाषीथयु तिण अवसरनं दिखेगानो अंतपुर पाभरण अलंकारपधिरी ने द्राणीतल्यथई 器蒸業業兼差號號號號器兼养業蕭靖米带装器器蒂蒂器器 For Private and Personal Use Only
Page #330
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दा तिणेअवसरश्री महावीरदेवनेवांदवानेकाजेश्रावीके तेगदीठीभगवतीनं दिखेगानागुणकरतार शिष्धचिंतवतोडवो धन्याकोमाहरीगुरुजेणे इस्थाअंतपुर छांच्या अनेई अभागियो जे वलीवाकु इमजाणीवर यो तेहनीएड परिणामिक बुध ए 8 घणदत्ते धनदतश्रेष्ट मुसीमाना पितानी वुय जेबेटीनु सत्य शरीर आहारी नगरी पुजताह आपछे दिक्षालीधी ते ज्ञाता सुनना१८ मा अध्ययन मध्ये छे 84 साग कोई एकनो मनपर स्त्रीदेखीन भागोते श्रावकने पर स्त्री नापञ्चखाण हुता तो पिण एकदा स्वस्त्रीनी सखीरुपवंत देखी उपरि अभिलाषी हुयो तिण स्त्री इजाण्यो तिणे आपका भरतार प्रति कडियोए संध्याकालि हुमेलवीमि हिवडानो प्रस्ताव नबी तेरहियो ते सांझे अंधारे सखौनो वेस आपकरी जिहां वायदो डतो तिहां बाबीतिणे भोगभोगव्यापक्के तत्कालई जपश्चात्तापकरवालागो देखोई प्रभागियो माहरो वतभागो तदा ते स्त्री वोलिना स्वामीहंदु तेए स्त्री कहा मसंतोषाणो ते प्रभाति गुरांनी समीपि गयो प्राय छित पूछो ने लौधोमन गया भगीए स्त्री अविकनी वुद्ध्य 85 कथा अमच्च वईनने पिताइब्रह्मदत्तनेलाख नोमहिल 職業兼差兼 器器都非點醒器縣器鑑識業器器米諾諾諾羅諾諾業 को अपि शिष्यगण हितायोदाहरणैः स्वरूपं प्रकटयति अभयेत्यादि गाथालयं अस्थार्थः कथानकेभ्योऽवसेयस्तानि च कथा नकानिप्रायोऽतीव गुरुणि प्रमिला निच ततोग्रंथांतरेभ्योऽवमेयानि इचत्वक्षरयोजना मात्र मेव केवलं करिष्यते तत्र अमयत्ति अभयकुमारस्य यचडा द्योताहर चतुष्टया मागणं यच्चड प्रद्योतंबध्या नगर मध्येना रटन्तंनीतबानित्यादि सापरिणामिकीवुहिः सेठेत्ति काष्ट श्रेष्टीतस्य यत् स्वभार्यादुश्चरितमवलोक्य प्रत्रज्या प्रतिनियन पुबेराज्य मनुशासति वर्षा चतुर्मास कानन्तरं विहार क्रमं कुर्वत: पुत्र समचं विग् जातीय रुपस्थापितायाधच रिकाया पापनसत्वायास्वदीयोयं गर्भ स्वञ्च प्रामान्तरं प्रतिक्षितस्ततः कथमहं भविष्यामीति वदंत्या: प्रवचनापयशोनिवारणाय यदि मदीयो गर्भस्ततोयोनैर्विनिर्गच्छतुनोचे बुदरंभिवाविनि 器狀器器器端端牆諾器装新器 For Private and Personal Use Only
Page #331
--------------------------------------------------------------------------
________________ Shri Maha Acharya Shri Kalassagarsur Gyarmand Jan Aradhana Kendra नंदी टी. 332 HEMENMENERNEAREERXWWWWNIRMWAREER गच्छत्वितियत् थापनदानं सा परिणामिकीबुद्धिः कुमारेति मोदकप्रियस्ख कुमारस्य प्रथमेवयसि वर्तमानस्य कदाचिन चिनो गतस्य प्रमदादिभि: सत्यये छंमोदकान् भक्षितवतोऽजीमा रोगे प्रादुर्भावादिति पतिगन्धिवात कायमुमजतोया उन्नता चिंता यथा महो ताहयान्यपि मनोहरा शिकणिवादीनि द्रयाणि शरीर संपर्क वयात्पूतिगन्धानि जातानि तस्मात् पिगिदमशुचि शरीरंधिग् व्यामोहो यदे तस्यापि शरीरस्य कते जंतु पापान्यारभेते इत्यादि रूपासापरिणामिकीवुविः तत: कई तस्य शुभतराध्यवसाय भावतोश्रतइत्तेन केवल ज्ञानोत्पत्ति: देवत्ति देव्याः पुष्पवत्यभिधानायाः प्रनन्यांपरिपाल्य देव त्वेनोत्पन्नाया तत्पुष्पचुलाभिधानायाः स्वपुल्याः स्वप्ने नरक देवलोक प्रकटनेन प्रबोधकरणं सा पारिणामिकीवुद्धिः उदिउ दएति उदितोदयस्थ रान: श्रीकान्तापते: पुरिमताल पुरेराज्यमनुसासतः श्रीकान्तानिमित्त: वाराण मौवास्तव्येन धर्म रुचिना राचा सर्व बलेनसमागत्य निरुवस्य प्रभूत जनपरिक्षय भयेन यत् वैश्रवणमुपवास कत्वा समाहुयस नगरस्यात्मनो अन्यत्र संकामणं सा परिणामिकीबुद्धिः साहयनंदिरणत्ति साधोः श्रेणिक पुत्वस्य नंदिघेणस्य स्खशिष्यस्य व्रतमुमित कामस्य स्थिरीकरणाय भगवहईमान स्वामि वन्दन निमित्त चलित मुक्ताभरण खतांवर परिधान रूपरामणीयक विनिर्जितामर सुन्दरीकस्वांत: पुरदर्श- कृतं सा पारिणीकीवुद्धिः महिनंदिघेणस्य तादृशमंत: पुरं नंदिषेण परित्यक्त दृष्ट्वादृढरं संयमे स्थिरीवभूब धणदत्तत्ति धनदत्तस्य सुसुमायानिजपुल्या: चिलाती पुत्रेण मारिताया: कालमपेय यत्पल भक्षणं सा पारिणामिकीवुद्धिः सावगति कोपित्रायक: प्रत्याख्यात परस्त्री संभोगः कदाचिचिज जाया सखीमवलोक्यतत्वाती वाध्युपपनसंचतादृशं दृष्टातवार्ययाचिंतयन् ननमेष यदि कथमप्येतस्मिन्नध्यवसाये वर्तमानोवियते तर्हि नरकगति तिर्यग्गतिवायाति तस्मात्करोमि किंचिदुपायमिति तत एवं चिंतयित्वा स्वपतिमभाणीत्मात्वमातुरीभूरहन्तेनां विकाल वेलायां संपादयिष्यामि तेन प्रतिपच ततो विकाल वेलायामीषदं धकारे जगति प्रसरति खसख्या वस्त्राभरणानि परिधायमा सही रूपेणरहसितमुपा HREE INEMINENCHCHAININEHEKEHEEMEREKAREMENMEANENENERY For Private and Personal Use Only
Page #332
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 柴米斐器樂器深深采諾諾諾論課諾器淫器器翡米米開 सृपत् स च मेयं मद्भार्यासयीत्येवंगम्यतांपरिभक्तवान्परिभोगेकतेचोऽपगत कामाध्यवसायोऽस्मरच्च प्रागग्टहीतं ब्रतंततोबत भंगोमेसमुदपादौति खेदंक प्रहत्तस्ततस्तद्भार्यातरी यथावस्थित निवेदयामास ततो मनाक् स्वस्थौवभूव गुरु पादमूलंच गत्वादुष्टमन: संकल्प निमित्त ब्रत भङ्ग विशुद्यर्थं प्रायश्चितप्रति पनवान् श्राविकाया: परिणामिकीहिः अमच्चे ति वरधनुः पितर मात्वस्य ब्रह्मदत्त कुमार विनिर्गमनाय याम रंगा यातनं सा पारिणामिकी बुहिः खमएत्ति चपकस्य कोपवसेन त्वा सर्पत्वेनात्मवस्य ततोपि मृत्वाजात राजपुत्रस्य ज्या प्रतिपत्तौ चतुरः क्षपकान् पर्युपासीनस्ययत् भोजनबेलायान्तः क्षपकै पात्रे नि त निक्षेपेपिक्षमा करणमात्म निन्दनं चपक गुण प्रशंसा सा परिणामिकीवुद्धिः अमच्चपुत्तत्ति अमात्य पुत्रस्य वरधनुर्नामा ब्रह्म दत्त कुमार विषये दीर्घ पृष्ट खरूप ज्ञापनादिषु तेषु प्रयोजनेषु पारिणामिकीवुद्धिः चाणकति चायाक्यस्य चंद्रगुप्तस्य राज्यमनुशासतोभांडागारे निष्टिते मतिवदेकदिवमनानाग्वादियाचनं भापरिणामिकीवुद्धिः धूलभद्दे तिस्थ लभद्रस्वामिनः पितरिमारितेनन्द ना मात्यपदपरिपालनाय प्राय॑मानस्यापियत्प्रय ज्या प्रतिपत्तिकरणं मा पारिणामिकीवुद्धिः नासि सुन्दरीनंदेति नासिक्यपुरे सुन्दरीम तनन्दस्य मात्रा साधुनायमर गिरसि नयनं यत्तदेव मिथुन कं दर्शितं सा पारिशामिकीवुद्धिः वदूरति वव सामिनो बालभावेपि वर्तमानस्यभातरमवगणय्य संघ बहुमान करणं मा पारिणाभिकीवुद्धिः 12 खमए चमच्चपुत्ते चाणक्केचेव थूलभद्दय नासिक्कसुंदरोनंदे वरेपरिणामिया बुद्दौ 13 चलणाहण अामंडेमणीय कराव्यो तिवारि पहिली सुरंगहते देवरावीतिवारेवेटाने पासे मुक्यौ कुमरने उगारियो एकथा 812 खमए' कोधना फल जायी कुरगडु ऋषि खरथयाते अव गुणनलीधो 87 चमच्च पुत्ते महितानो वेटोवईन तिणे पापणी वुद्धीकरीने ब्रह्मदत्तकादियो वनमध्ये पठे कटक भाव्या तलावोटिउ KEKHENEMIEKAMCENEWSMINENEMENTHEMENEWARINEHEKAMIHEMEMEMENE For Private and Personal Use Only
Page #333
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Se Kallassarsun Gyarmandir मंदी भा. पगियावी रात्रि वईन पाणीलेवा पाव्यो अंधारपर डामोडी तदापाणी भरता पर जाणी साहा' मामा गत घयोपेलेसूयो नापीकांद्योपाका चाव्या समस्याकरी हती मुझने साहेमारे ताबपाईतिपारे नामेनाठो बईन सजीवनी निर्जीवनी गोलीबांधी मुच्छता प्रमुख थापणुकुटंवबांधि ओके कोडाविया देवने राणिपादोधाई तिहां उदष्ट जोगीथई भाव्यो तेढढने थिफेरवी मुवा धात पापीते रीझिल समीपवर्ती राख्यो * एकदा वहननी स्त्रीनी आखि दुखते रोतीसभिलो टेढप किमो टेढेकही दुःखनीवार्ता गोली आपीए जई मुहताने थापे करिज्यो सपला पाखि # घातज्यो जिम सपलाने समावि तेमध्ये चारी इती जे बहन पायो तुम्हें गालीवाव्यो जिमलेई जायो तिमको मत्युपत्थर्वा वई ने पागेढेढने कपिल' के जेनत्य कमाहरे जोई येके वौरसाधिवा तदासर्व मनुष्यमया आणी राणी बौनवीती राणींबू कहियो स्थान कनाथ ज्यो ते हे जाणि ओनानीका एजोगीने जोई के भावी कहियो बईने कहिओ जासर्व मत्य क असूकीवन भूमिकाई लेईम कि रात्रिमार वीर साध वाले तेणेमक्या कहियो दिनपचितथा सातमाहरी बाटमजोस्यो इमकहीकाई लाभदेखायो गयो सर्वस्वजनने विकछतकीधा सायचेतथया तदावो 2 ल्यारे वई नतु इहांकिहांथी इंतेडवा श्राव्योकु चाल्या कोई मित्रने गांमिमुक्या आपणब्रह्मदत्तनी गवेषणा गयो एतेहनीपारिणामिको बुद्ध 7 चाणके० चाणक कुप्रधान राजा चंद्रगुप्त कायो तदाकेतले कालि राजाने मारियो राजानो वेटो राज्य स्थापियो तेहनापाछिला राज पुत्वचाणोकनेनमानेन गरे चोरीथावालागी कोटवाल लांचीचोथयोचोरेयाप्योतदा कोटवाल कडोनही एहबु जाणीछाना चोर चौंडे नलदा मकोलौछे ते नल दाम कोट थालकीचो बुद्ध करीनेचोरमारखो ए कथा 88 लभद्दे कोडू एक भट 500 गाथाराजाने दिन प्रति संभलावतो. मातेपने राजालाण दाम पाप तो सकळाले बुध केलवी पापणीवेटी समीपे 500 गाथाकहावी इत्यादिक धूमाभन्द्र मरीज बेहं भाई सरीखी प्रधाने वाप 佳能影業苯著黑柴米諾諾器瓷器器装器跟整業業拳業 For Private and Personal Use Only
Page #334
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी भा. मारिउ थानभद्र ने राजा प्रधान करवातेडियो वाप स्वरूप जाणीने चारित्र लौधो 10 नासिक नासिक नगर तिहां संदरीनो भरि नंदगनो भाई साधुनंदणनोमन विकलषयोविषयउपरिदम जागीने मेकले देवतानाभोग देखाद्यादेवाडीनेमन वालिउएपरिणामिकी बुद्धिः१ वयरवयर स्वामीनीकथा वालिक पणिण मातामाग्यो श्रावकेन्याय कीघोजे एक पासे रमकडा धननोढिग लोकोजे एक पासे रजोधरणो मुगपती मुकीए जे ल्ये ते सही तिवार मुहपती रजो हरणो वयरे धाइ लीधाए पद्य ए कथा 1217 गाथार्थ: चलणाहण: कोई एक राजा प्रति को तमण पुरुष बोलिउ स्वामिनया पुरुष राखी गरढा लीलरीवंत पल्या मशक से भडादीसे तदाराजाई विमासीने वोलि उ अहोभादू मुझने माथा मांचिपगेकरी मारतेने स्य'दोज ति यारेतरुण पुरुषवोत्यास्वामिते इनाखंडाखंड कौजेतिवारराजागरढानेत डीपुछियो तिवारथिवरवोलियो स्वामिविमासी ने करिस्थतिगो एकांतिजईने विमा सीनेबोलियोस्वामितेहनेयाभूषणादिक दौजेबाराधोएराजासरीषोकरीने राजसमोपेराखी तेराजासमझ्योजेगरढानेसहित समोपेराखीइ.३ आमंडे०कु एकेकाचनु आवोकरीप्रत्यक्षसर्व अवयआणीयोपणिकोई विगतन लहेए के विचारीयोएकतो अकाल बिजुतोशाकरवी जूतोकालुभारेनही कांचनुले 14 मणीय. कोइएक सयक्ष उपरीचढीर नेनित्यपंखीना डावचानेषा येतेएकदा पडि समणि विकटी सर्प मस्तकपटकीर मुउमणि at कुयानेकांठे पडी तेहनी किरणेकरी कुपनो जलरातोथयो कोई एक बालिकरमतो आयोपाणीरा तो दीठोपिताथिवर आगलिंकहियो ते विमासी कुवापासे पावियो मिय देखीने लीधी ए कथा 15 सप्प य० चंडको सौयो सर्प घणा लोकाने मारतो तेएकदा श्रीवीर वईमान जिन तेहनाबिलसमोपे आविरह्या काउसग करीने उभाछे तेणेपरी सचढावी माहमोजोयो यामाधानथम वियो बिटिउपरि विमासी रहियो भन्ने अध्यवसाये करीआति * स्मरण उपनो गामसमीपे पावीने विलमांशिमुखालिपुल बाहिरराखी रहियो लोकेविटं बोधगोचोखे अध्ययसाय करी विहां थीमरीने देवता धयोई HEREKAR 素業张業業業業兼差兼器紫灘器兼業業講講話 端端端器器 For Private and Personal Use Only
Page #335
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. चलणाहणएत्ति कोपिराजा तरण दृग्रायते यथा देवतरणा एव पाधियं तां किं स्थविरलिपलित वियोभित शरीरस्ततो राजातान् प्रतिपरीक्षा निमित्तं वयोमांमिरसि पादेन ताडयति तस्य कोदंड तितेप्रास्तिलमावाणि खंडानि सविकृत्यमार्यते इति सत:स्थविरान् पर छूतेवोचत् देवपरिभाव्य कथयामः ततस्तेरेकात गत्वा चिंतितकोना महृदय वल्लभा देवीमतिरियान्यो देवं शिरसि ताडयितुमाटे इदयवसभा च देवि विश्वेषत सन्मान भोयेति * ततस्ते समागत्य राजानं विज्ञपया मासदैव स विशेषत: सत्कारणीय इति ततो राजा परितोषमुपागमत् स्तान्प्रशंथितवान को नाम दृष्ट्वान्विज्ञायान्य एवं विश्व बुद्धिमाग्भवति ततो सदैव स्थविरान् पाखें धारयामास न तरुणानितिरानः स्थविराणां च पारिणामिकीवुद्धिः भामंडत्ति कृत्रिम मामलक * मिति कठिनात्वाद कालत्वाच्च केनापि यथावस्थितं जातं तस्य पारिणामिकीविः मणत्ति कोपिसपो रक्षमारुह्य स देवपक्षिणा मंडानि भक्षयति अन्यदा च म सक्षरितोनिपातित: मणिच तस्य तवैव कचित्तदेथे स्थितः तस्य च दृक्षस्याधस्तात् कूपोऽस्ति सपरिस्थित मणिप्रभावाच्छरितं च सकलमपि # कूपोदकं रक्ताभतमुपलक्ष्य ते कूपादासष्टच स्वाभाविक हयते एतच्च वालकेनापि निजपितः स्थविरस्य निवेदितं सोपि तत्र समागत्य सम्यक परिभाव्य मणिं ग्टहीतवान् तस्य पारिणामिकावुद्धि सम्पत्ति सर्पस्य चंडकौशिकस्य भगवन्तं प्रतिबाचिंताऽभूत् इहगर्व महामे त्यादि कासा पारिवामिकीवुद्धिः खग्गत्ति सप्पय खग्गिथूभिंदे परिणामिया बुद्धौए एवमाईउदाहरणा 14 सेतं असुयनिस्वियं सेकिंतंसु यनिस्त्रियं सुनिलिवं वग्गि० कोई एक श्रावक प्रथम जोवनव यमाहित भंगथर धर्म अणकरतोथको सत्युपाम्युते मरीने खडगीपणे उपनोचोपदययो ते केबोङवोतेच्ने * चालतांवेड पामे चम्म लटके ते पथना च उपदाने घणामनुष्याने मायामारीनेपछे एकपंथे जिनमाध पाव्यासाधानेपंथे जातादेखीनेतेधा पाव्योपणि 而諾米米黑米紫米紫米米紫米米米米米米米米米 诺牆幕業差業業業業業擬器灘器羞業業業業業 For Private and Personal Use Only
Page #336
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyanmand साधानेप्राभवीन सकेमारवाशक्तिवंतश्ते विमासतांयकांजातिसारणज्ञानपामीने तिवारच्यारिचाहारछांद्यामरीने देवलोकगयो नेपारिणामिकीबुष्टि नंदी भा० अभिदे. विसाला नगरीचेडो महाराजा भागे। नगर मांहिपेठो तेवरसवारे लगीगढरोह हुतो कोणि कचढियो ने पेहुबाजी पाव्याचिंतापर हयाते कोणिके कहियो यहो कोई विसाला नगरीभांजे तिबारे निमतिइकहियो जे एक ऋषि स्वरले पेसालानदीने कुलिते पापणेवसि करतो तेभा जीदे तदापडहोवजाव्यो कोई एक वेस्थामगधकाई पडोश्योते श्राविकाथई भणीने वांदवास परिवार पावीतेणे कतिनेवांद्योमाया मांडीधर्मसां * भले तेचि अन्नपाणीते संघमाहिथी आणे एकदाऽजमपालगोठो अन्नपांणी मांडिघाल्योवोषल लागीनढवलथयो तेमागधतिहां भारसंभालकरस्वामि तुम्हारी जनिज श्राविकाए रखेमाहरीकारडू संकाकरोते सारकहेछे तैएकदापिस्वर निद्राभरि सुताने भावीयांवोधोकाया नीचोयते चाटवा * लागीऋषिजागीयो पाश्चर्य भतधयो बोल्युए सुखामी एफेरोजे जे माहरोभाग्य जे तुम्हारी बेयावचथाइ जावयसिकोधो भोगभोग वे एकदाहियो स्वामिकां दू उपाय जेविसालाभाजे तेकहियो हांके गयोचेडाने मिल्योचिंता परथया देखौकरियोस्वामी मुनिसुव्रतनोथूम पडावोजिम कटकभाजे थूभषणावतार कटकपाशे वेच्यारगाउलगे गथुपले सर्वभागापळे वैसालामाजीए वेस्थानीवुय ए कथा 58 ए० एतेपारिणामिकी बुद्धिए० एह पादौदेह नेएतलाउ उदारणपारीणामिकी बुधौवाकहिया 22 उदाहरणसे तेए अणसांभल्याथको अर्थादिकनाणसे ते अथहिवेकि० केहवामति ग्यानसु. जे सांभल्यायको अर्थादिक जाणेसु० ते केवाचान जेमतिज्ञाने करोसांभल्या ते गुरु कहेछ च० मति ज्ञानच्यार प्रकारप० प्ररुष्याकह्यातीर्थ करगण धरेउ० समय वस्तु अर्थादिकनो ग्रहवार ते अर्थानो विचारणा करवी ते वस्तु अर्थ:२ धाते वस्तु अर्थनो निश्चयनो करबोधा. ते वस्तु अथैनो 2 धारोरायो तेषणाकाललगे राखे४ मे० तेहिवेकि० कुणउ० समुचय अर्थादिकनो ग्रहवोते गुरुखोल्याउ० ते अर्थादिकनादु वेप्रकारेप० तीर्थकरगणधरां 非非亲带来那张紫紫禁养業職業基弗諾雅 雅雅器 號器带紫器業雜雜器器盖器義器蒸养养繼器恭光器光影 For Private and Personal Use Only
Page #337
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kaliassagarsur Gyarmander नंदी टी. 紫港潮米器装养米羅器装示关業器業帶柴柴柴的需洗米器 * कोपि पावकः प्रथम यौवनमद मोरितमना धर्माम कवा पञ्चत्वमुपगत: खड्गसमुत्यवः यस्य गच्छतोहयोरपि पाम बोचर्माणि लबते सजीव विशेष: खड्गः स चाटव्यां चतुष्यथे जनं मारयित्वाखादति अन्यदाचं तेन पथागच्छतः साधुन् दृष्टवान् स चाकमितु न शक्नोति ततसस्य जाति सारणं भक्त * प्रत्याख्यानं देवलोक गमनं तस्या पारिणामिकीवुद्धिः भत्ति विद्यालायां पुरि कूलवाखकेन विशाला भंगाय यमुनिसु अतस्यामि पादुकासपोशातनं * सातस्य पारिणामिकीबु हिः पारिणामिक्या दुहेरेवमादीन्युदाहरणानि सेतमित्यादि तदे तदश्रुत निश्चितं मे किंत मित्यादि भय किं तत् श्रुतनिश्रितं मति ज्ञानं गुबराच श्रुतनिश्चितं मतिज्ञानं चतुर्विध प्रचप्त तद्यथा अवग्रहईशा अपायधारणा च तत्र अवग्रहणमपग्रह अनिय सामान्य मात्र पार्थ है * ग्रहणमित्यर्थः यदार चूणिकत् सामन्तवाकवादि विमगारतिय पनि सम्म पवनयामवग्रहगा इति तथा रंजनमोहासङ्गतार्थ पर्यालोचन कपा चेष्टा * * इत्यर्थः किमुक्त भवति पवहादुत्तर कालमवावात्पूर्वसद्ध नार्थ विशेषो पादानाभिमुखोऽसह नार्थ विशेष परित्यागाभिमुखः प्रायोऽस मधुरवादयः पंपादि शब्द धर्मात्मात न पर कार्फ च निष्ठरतादयः गांधादिशब्दः धर्म इत्येवं रूपोमति विशेष: रंण पाच भाष्यकृत् भूवोभव विसेमा दाणतामाभिमु मोहा तथा तस्यैवावग्रही तस्यै पहितस्यार्थस्य निर्णयरूपोऽध्यवसायो वाया घांख एया यंशाएवायमित्यादि रूपावधारणात्मकः प्रत्ययो वायरत्यर्थः तस्यै AWANIMENEWHENENIEMIEWEHEYENEHENEVENEVENNI चउविहं पणत्तं तंजहा सग्गहोई हावाए धारणासेकिंतं उम्ाहे उग्गहे दुविहे पम्पत्तेतंजहाश्वत्थोग्गहेयवंजगहेब का ते कहेलेन अर्थादिकनो ग्रहण नेहना असंख्याता समय ग्रह्याछे तेचरमसमयअंत मुडत ग्रहेदिक ते अर्थाव ग्रहकही मेव० जे उपगरयते इंद्रियाकरी ग्रह्यापुदगल तेणेकरी जागयो ते व्यंजनावग्रहसे नेकि० केहबोव० व्यजणा ते पुदगलानो ग्रहयो व्य'जनाव ग्रहच च्यार प्रकारेप० प्रक WRITERNET For Private and Personal Use Only
Page #338
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदीदीवार्थस्य निर्णीतस्य धारणं धारणा सा च विधा अविचतिर्वासना तिश्च तत्र तदुपयोगावधियद मषिच्य ति: मा चांतमुहर्त प्रमाणा ततस्तया HE प्राइितायः संस्कारः सा वासना मा च संख्य यम संख्य यं वा कालं यावद्भवति ततः कालांतरे कुतश्चित् तादृशाथ दर्शनादि कारणात्संस्कारस्थ प्रयोज्यत् 338 ज्ञानमुदयते तदे वेदंयन्मया प्रागुपलब्धमित्यादि रूपमा ऋति उक्तञ्च तदनन्तरं तदत्वाविच्चवर्णजोउवास येोगो कालन्तरेणजपुग्ण अणुसरणं धारणा साउ 1 एताचाविच्युति वासना अतयो धारण लक्षण सामान्यान्वयोगात् धारण शब्दवाच्याः मे स्तिमित्यादि 'अथकोयमवग्रहः सूरिराच अवग्रहो द्विविध: प्रज्ञप्तस्तद्यथा अर्थावग्रहच व्यजनावग्रहच तव अर्थते इत्यर्थः अर्थस्थावग्रह अर्थावग्रह: सकल रूपादि विशेष निस्पेच्या निर्देश्य सामान्यमाव रूपार्थग्रहण मेक सामयिकमित्यर्थ तथा व्यज्यते अनेनार्थ: प्रदीषे नेव घटइति व्यसनं तच्चोपकरणेन्द्रियस्य श्रोत्रादेः शब्दादिपरिणत द्रव्याणां च परस्परं सम्बन्धः सम्बन्ध सतिसोर्थः शब्दादिरूपः श्राबादौन्द्रियेण व्यश्चितः शक्यते नान्यथा ततः सम्बन्धो व्यंजनं तथाचाहभाष्यकत् जिज्ज दूजेण त्याघडाव्य दीवेण बंजनं तं च उवगरणिंदिव सद्दाडू परिणय दबसंबंधी 1 व्यंजनेम संबंधानावग्रहणं संवध्यमानश्च शब्दादि रूपयार्थस्य व्यक्तरूपः परिच्छेदान नावग्रहः अथवा व्यजन्ते ईतिव्यंजना निकहतलमिति वचनात्कर्मशन नट जनानां शब्दादि रूपतया परिणतानां द्रव्याणासुपकरणोन्द्रियसंप्राप्ता नाम वग्रहोऽव्यक्तरूप: परिच्छेदा व्यंजनावग्रह: अथवा व्यज्यते अनेनार्थः प्रदीप नेक घट इति व्यननं उपकरणेन्द्रियं तेन स्वसंवहस्थार्थव शब्दादेरवग्रहणम व्यक्तरूपोय: परिच्छ दा व्यं वनावग्रह: इयमनभावना उपकरणोन्द्रिय शब्दादि परिणत द्रव्यसंकंधे प्रथम समवा दारभ्यार्थावग्रहात् प्राक्यासतमन्त मूच्छि तादि पुरुषाणामिव शब्दादि द्रव्य संबंधमात्र विषया काचिदव्यक्त धानमात्रा सा व्यंजनावग्रह: स चांतर्मुहुर्त प्रमाण: अलाह ननु व्यंजनाव ग्रह बेलायां न किमपि संवेदनं संवेद्यते तत्कथमसौ ज्ञानरूपोंगीयते उच्यते भव्यक्तत्वान्न संवेद्यते तसे न किश्चिद्दोषः तथाहि यदि प्रथम समयेपि 牆米諾諾米諾諾諾米諾諾諾諾諾諾諾諾諾諾諾 業器業諾紫米諾諾器業業諾器梁端米諾諾諾諾器狀黑業 For Private and Personal Use Only
Page #339
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 340 樂器器器點狀黑米蛋 WARWA शब्दादि परिणत द्रव्यै रूपकरणेंद्रियस्थ संयुक्तौ काचिदपिन चानमात्रा मवेत ततो द्वितीयेपि समयेन भवेत् विशेषा भाषादेवं यावच्चरम समये चानमा वग्रह रूपं जायमानमुपलभ्यते ततः प्रागपिकापि कियती ज्ञानमात्रा दृष्टव्या अथमन्येषा माभूत्प्रथमसमयादिषु शब्दाधि परिणत द्रव्य संबंधेपि काचिदपि ज्ञानमात्राशब्दादिपरिणतद्रष्याणां तेषु समयेषु स्तोकत्वाच्चरमसम येत भविष्यति शब्दादिरूपपरिणतव्यसमूहस्य तदानौंभूयसो भावात् तदयुक्त यतो यदिप्रथमसमयादिषु शब्दादिद्रव्याणां स्तोकस्वामटकावव्यतापि काचिदपि ज्ञानमावानसमुल्लमेत तर्हि प्रभूतसमुदायमंपर्केपि न भवेत् न खलसिकताक गोषु प्रत्येकमसति तैलनेसे समुदायतैलं समुद्भवदुपलभ्यते अस्ति च चरमसमये प्रभतशब्दादिद्रव्यसंप्टक्तौ ज्ञानं ततःप्राक्तनेष्वपि समयेषु स्तोकस्तोकतरै रपि शब्दादिपरिणतद्रव्यैः संबंधे काचिदव्यक्तानानमात्राभ्युपगन्तव्या अन्यथाचरमसमयेपि ज्ञानानुपपत्तेः तथाचोक्त जसव्वहानबीस सव्येमुवितं नरेणु तेलंच पत्त यमच्छिन्तो कहमिच्छसि समुदएनाणं 1 तत: स्थितमेतत् व्यञ्जनावग्रहो ज्ञानरूप: केवलं तेषु ज्ञानमव्यक्तमेव बोहव्य च शब्दौ खगशानेक भेदसूचकौ ने च स्वगता अनेकभेदा अग्रे खयमेव सूत्रतावर्णयिष्यन्ति आह प्रथम व्यञ्जनावग्रहो भवति ततो अर्थावग्रहः ततः कसादिह प्रथममर्थाव ग्रह उपन्यस्त: उच्यते स्पटतयोपलभ्यमानत्वात् तथाह्यर्थावग्रह: स्पष्टरूपतया सर्वैरपि जन्तुभिः संवेद्यते शीघ्रतरगमनादौ सतत् सत्वरमुपलंभे मयाकि ञ्चितदृष्ट परं न परिभावितं सम्यगिति व्यवहारदर्शनात् अपिचार्थावग्रहः सर्वेन्द्रियमनोभावा व्यचनावग्रहस्तु नेति प्रथममर्थावग्रह उक्तः स्प्रति तु व्यंजनावग्रहादूईमर्थावग्रह इति क्रममाचित्यप्रथमं व्यंजनावग्रस्वरूप प्रतिपिपादयिषुः शिष्यप्रश्न कारयिति मेकिंतमित्यादि अथ कायं व्यजनावग्रह: आचार्य थाह व्यजनावग्रहश्चतुर्विधप्रक्षप्तस्तद्यथा श्रोत्रेन्द्रिय व्यंजनावग्रह इत्यादि प्रवाह मत्सपंचखिन्द्रियेषु षष्ठेच्च मनसि कम्पादयं चतुर्विधाव्यावर्णते उच्यते इह व्यंजनमुपकरणोन्द्रिय शब्दादिव्याणां च परस्परं संबंधउच्यते संबंधश्चतुर्गामेव श्रोत्र न्द्रियादीनां नयनमनमोस्तयोरप्राप्यकारित्वात आह 器漆器業器機號諾諾器樂器装器然需點步器米器器 ***ANENE***H For Private and Personal Use Only
Page #340
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 नंदी टी. कथमप्राप्यकारित्वं तयोरवसीयते उच्यते विषयकृतानुग्रहोपघाताभावात् तथाहि यदिप्राप्तमर्थं चक्षुर्मनावारङ्गीयात् ताई यथास्पर्शनेन्द्रियं सक्दन्दना दिकं अंगारादिकंच प्राप्तमर्थ परिछिदत्तकृतानुग्रहोपधातभागभवति तथाचक्षुर्मनसी अपि भवितां वियेषाभावान् न च भवतस्तस्मादप्राप्यकारिणी तेन त दृश्यते एवं चक्षु घोपि विषयकतावनुग्रहोपधातौ न तथाहि पनपटलविनिर्मु के नभसि सर्वतो निविडजरठिमोपेतं करप्रसरमभिसर्पयंतमंसुमालिनमनवर तमयलोकमानस्य भवति चक्षषाविधात: शशांककरकदम्बकं यदिवातरंगमालोपशोभितं जरूतरुमण्डलं च शाइल निरीक्ष्यमाणस्य चानुग्रहः तदेतदप रिभावितभाषितं यतोन व मः सर्वधाविषयकतानुग्रहोपघातौ न भवत: कित्येतावदेव वदामा यदाविषयं विषयतया चक्षुरवलंबते तदा तत्कृतावनुग्रहोप घातौ तस्य न भवत इति तदप्राप्यकारिशेषकालंतु प्राप्त नापघातेनोषघातो भविष्यत्यनुग्राहकेगा चानुग्रहस्तवांशुमालिनोरमयमववापि प्रसरमुपददानोय दांशुमालिन: सन्म खमीच्यते तदा ते चक्षु देशमपि प्रान वन्ति ततश्चक्षुः संप्राप्तास्ते स्पर्शनेन्द्रियमिव चक्षुरूपनन्ति शीतांशुरप्रमयश्च स्वभावत एवशीतलत्वा दनुग्राहकासातचनः संप्राप्ता: संतस्तस्पानेन्द्रियमिव चतरनुग्रन्ति तरङ्गमालासंकुलजलावलोकने च जलकणसंप्टक्तशमीराव यवसंस्कृतानुग्रहभिविति शाड्वलतरुमल लावलोकनेपि शावक तरच्छायासंपर्कशीतौभूत समीरगासंस्पर्थात् शेषकालं तुजलाद्यवलोकनेअनुग्रहाभिमानउपघाताभावादवसेयः भवति सूब मेकिंतंबंजणुग्गह वंजणुग्गहेच उबिहे पणते तंजहा सोई दिय बंजणुग्गहे धाणिंदिय बंजणुग्गहेजिभिंदियबंजगुरगहे प्यात तेजिम तिम कहेछ सो बोतेन्द्रीकरी शब्दना पुदगल ग्रहीने शब्दसभिलवोब० ग्रहवोषा० नासिकाएकरी गंधना पुदगलाना समुचय अर्थनो भाषा HE ग्रहोर जि जिभेंद्रीकरी तेरसना पुदगलाना अर्थ समुचय ग्रहवाइ फा० फरमपंद्रीकरी खरखरादिक फरसना पुदगलानो समुचय अर्थ:४ एचिई 梁器器米諾諾諾器器器繼點諾器崇器 梁器器器器諾諾张器需選器擺業器架業米諾諾諾器業器 For Private and Personal Use Only
Page #341
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी 望张諾器器米諾器雅米諾器器需諾誰器米器米諾 चोपधाताभाषेनुग्रहाभिमानो यथातिसूक्ष्माक्षरनिरीक्षणाविनिहत्य यथासुखं नीलरतपस्वावलोकने इत्य चैतदङ्गीक व्यमन्यथा समाने संपर्क यथासूय मोक्ष्यमाणस्य सूर्यगोपघातो भवति तथाहुतवहजलमूलाद्यालोकने दाहत्केदपाटनादयापि कस्मान्नभवन्तीति पपिच यदिचक्षुः प्राप्यकारिताई सदेश गतरजोमलांजनशिलाकादिकं निपश्यति तस्मादप्राप्यकार्य चक्षुः ननु यदिचक्षुरप्राप्यकारि तहि मनोवत् कस्मादविशेषेण सर्वांनाप दूरव्यवचितादीनान् * नग्रङ्गाति यदिहि प्राप्त परिच्छिद्यात् तर्षिया देवानां कृतमदूरदेश ग्टङ्गीयात् नातं दूर देशं वा तत्र चछु रश्मीना पगमनासम्भव: संपर्कासंभवात्ततो युज्यते चक्षुषोग्रहणाग्रहणेनान्यथा तथाचोक्तं प्राप्यकारिचक्षुरुपलब्धनुपलब्धपोरनाचरणेतरा प्रेक्षणात् परेतरा प्रेक्षणाच्च यदिछि चतरप्राप्यकारिभयेत् तदा वरणभावादेनुपलब्धिरन्यथापलब्धिरिति न स्यात् न हि तदावरणमुपधातकरणसमय प्राप्यकारित्वे तु मुर्त द्रव्यप्रतिघातादुपपत्तिमानव्याघात: अतिदूरे च गमनाभावादिति प्रयोगश्चात्र न चक्षुषाविषयेप्रणामनमप्राप्यकारित्वात् मनोवत् तदेतदप्युक्ततरं दृष्टान्तस्य साध्यविकलत्वानखलु मनाप्यशेषात् विषयान् टङ्गाति तस्यापि सूक्ष्म वागमगम्यादिष अर्थेष मोहदानात्तस्माद्यथा मना प्राप्यकार्यापि खावरच योपशमसापेक्षत्वात् नि यतविषयं तथाचक्षुरपि स्वावरणच याप शमसापेक्षत्वादप्राप्यकापि योग्य देशावस्थित नियतविषयमितिन व्यवहितानामुपलभ प्रसंगानापि दूरदेशस्थि तानामपि अपिच दृष्टमप्राप्यकारित्वेपि तथाखभावविशेषाद्योग्यदेथामेक्षणं यथायस्कां तस्य नखल त्वयस्कांतोयसोप्राप्यकर्षणे प्रवर्तमानः सस्थाप्यय सोजगवर्तिन पाकर्षको भवति किन्तु प्रतिनियतस्यैव शङ्करखामीमाह अयस्कांतोपि प्राप्यकारी अयस्कान्तच्छायाणुभिः सह समाकृष्यमाणवस्तुनः संबं #धभावात् केवलं तेच्छायाणव: सूक्ष्मत्वानोपलभ्यते इति तदेतदुबत्तप्रलपितं तद्ग्राहकप्रमाणाभावात् नहि तत्व छायाणसंभवग्राहक प्रमाणामस्ति नवा * प्रमाणकं प्रतिपर्व शक मः अथास्तिग्राहकं प्रमाणमनुमानं इह यदाकर्षणं तसंसर्गपूर्वकं यथायोगोलकस्य संदेशन आकर्षणं वायसोऽस्कां तेन तवसाक्षा 端米諾諾諾米米米米米米米米米米米米黑米黑米黑米 For Private and Personal Use Only
Page #342
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 343 दयस्कांतेसंसर्ग: प्रत्यक्षबाधित इति पर्थातच्छायाणुभिः सह द्रष्टश्यति तदपि वालिशजल्पितं हेतोरनैकांतिकत्वात् मन्याव्यभिचारात्तथाहि मन्त्रः पर्यमाणोपि विचितं वस्वाकर्षति नच तत्र कोपि संसर्गति अपिच यथाच्छायाणवः प्राप्तमय: समाकर्षति तथा कारादिकमपि प्राप्त कमान्नाकर्षति.* यतिप्रतिनियमादिति चेत् मनस:सक्तिप्रतिनियमोऽप्राप्तावपि तुल्यएवेति व्यर्ष छायाणुपरिकल्पनं अन्यत्वाच अस्ति चक्षुषःप्राप्यकारित्वेव्यवहितार्थान्न प. लधिरनुमानं प्रमाणं तदयुक्तमत्रापि हेतोरनेकांतिकत्वात् काचाचपटलस्फुटिकैरंतरितस्थाप्य पलब्धः अथेदमाचजीथानायनारायो निर्गत्यतमर्थ टा न्तिनातनाश्चरस्मतस्तै जसत्वाचतेजोद्रव्यः प्रतिस्वयं ते ततो न कश्चिद्दोष: तदपि न मनोरममहान्यालादो सवलतोपलब्ध सम्पादप्राप्यकारिचक्षुरितिस्थित एवंमनसोऽप्राप्यकारित्वं तत्रापि विषयकतानुग्रहोपघाताभावादद्यथातदिचिंतावामनुग्रहोनियमादिचिंतायां चोपधातो भवेत् ननु दृश्यते मनसोपि हर्षादिभिरनुग्रहः शरीरोपचयदर्शनात् तथाहि हर्षप्रकर्षवयान् मनसोपि पुष्टताभवति तहयाच्च सथरीरस्योपचयस्तथोपघातोपि योकादिभि म्यते घरी रदौर्बल्यो रक्षितादिदर्शनात् अतिथोककरणतोहि मनसोविघात: संभवति तत: तदवशात् परीरदौर्बल्यमतिचिंतावशात्वद्रोगति तदेतदतीवासंबई यता मनसोप्राप्यकारित्वं साध्यमानं वर्तन्ते विषयकृतानुग्रहोपघाताभावात् नचेहविषयकृतानुग्रहोपधातौ त्वया मनमो दने तत्कथं व्यभिचारोम * नस्तु स्वयं पुङ्गलमयत्वात् शरीरस्थानुग्रहोषघाती करिष्यति यथेष्टानिष्टरूप आहारस्तथाहि इष्टरूप पाहारपरिभुज्यमान शरीरस्य सौषमाधत्तो निष्टरूपघातं तथा मनोप्यनिष्ट पुडलोपचितमिति शोकादिचिंतानिवन्धनं शरीरस्य हानिमादधाति इष्टपुङ्गलोप चितं च हर्षादिकारणं पुष्टिं उक्तंच इट्टाणिवाहारभवहारी होतिपुडिहाणीयो जातक्षमा सोताउ पुग्गलगुण उत्तिकोदोसो तस्त्रान् मनोपि विषय कृतानुग्रहोपघाताभावाद प्राप्यका रीतिस्थित दूर सुगतमतानुसारिणः श्रोत्रमप्राप्यकारिप्रपद्यंने तथाच ताब्यवचः श्रोत्र' मनोप्राप्यकारीति. तदयुक्तमिधामा प्यकारितत् प्रति For Private and Personal Use Only
Page #343
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी- पत्तंशपर्वते यस्य विषयकतानुग्रहोपघाताभावो यथाचक्षर्मनसोः श्रोत्रेन्द्रियस्य च शब्दसतलपघातो हम्यते सद्योजानवालकस्य समीपे महाप्रयत्न ताडितमलरी भात्कार श्रवणतोयदा विद्युत्प्रपातेः तत्प्रत्यासन्न देशवर्तिनां निर्घोषश्रवणतोयधिरी भाव दर्शनात् शब्द परमायावो हि उत्पत्तिदे शादारभ्य सर्वतो जलतरंगन्यायेन प्रसरंमभिग्यशानां श्रोवेन्द्रियदेशमागच्छति तत: संभवत्युपधात: ननु यदि श्रोत्बेन्द्रियं देशप्राप्तमेव शब्दं ग्टनातिना प्राप्त तहिं यथागन्धादौ ग्टह्यमाणेन तत्र दूरासन्नादि तथाभेद प्रतीतिरेवं शब्दपि न स्थात् प्राप्तोहि विषयः परिछिद्यमानः सर्वापि संनिहितएव तत्कथं तत्र दूरासन्नादितथा भेदप्रतीतिर्भवितुमर्हति अथच प्रतीयते शब्दोदूरासन्नादितया तथाच लोकेवक्तारः श्रूयन्त कस्यापि दूरे शब्दति अन्यच्च यदिप्राप्तः शब्दो स्टह्य ते श्रोवेन्द्रियेण ताई चांडालोकोपि शब्दः श्रोत्रे न्दियेण श्रोत्रन्द्रियसंस्प टो भवति ग्टह्यते इति श्रोत्र न्ट्रियस्य चांडालस्य स्प दोषप्रसङ्गः तन्नधेयः श्रोत्र न्द्रियस्य प्राप्यकारित्वं तदेतदिति महामोहस्य मलीमसभाषितं सतो यद्यपि शब्दः प्राप्तो स्ट हाते श्रोत्र न्द्रियेण तथापि यत उस्थितः शब्द सूक्ष्मस्य दूरासन्नत्वे शब्देपि स्वभाववैचित्र्यसंभवाद् दूरासन्नादि भेदप्रतीतिर्भवति तथाहि दूरादागतः शब्दः क्षीणशक्तिकत्वात् खिण उपलक्ष्य ते अस्पष्टरूपो वा ततो लोकोवदति दूरे शब्दः श्रूयते अस्यच वाक्यस्यायं भावार्थो दूरादागतः शब्दः श्रूयते इति स्यादेतदेव मति:प्रसंग: प्राप्नोति तथाह्य तदपि वक्नु शका *न्ते दूररूपमुपलभ्यते किमुक्तं भवति दूरादागतं रुपमुपलभ्यते इति ततश्चक्षरपि प्राप्यकारिमाप्नोति नचेष्यते तस्मान्न तत् समीचीनमिति यतह चनमो * रूपकतावनुग्रहोपघातौ नोपलभ्यते श्रोत्रेन्द्रियस्य तु शब्दकृतउपधातोस्ति एतच्च प्रागेवोक्त ततोनातिप्रसङ्गापादनमुपपत्तिमत् अन्यच्च प्रत्यासबोपि जन: पवनस्य प्रतिकूलमतिष्ठमान शब्द न शृणोति पवनवम नि त वर्तमानो दूरदेशस्थितोपि टणोति तथाच लोकेवक्तारो नवयं प्रत्यासन्ना अपि त्वदीयं वचः शृणुम: पवनस्य प्रतिकूलमवस्थानात् यदिपुनरप्राप्तमेव सब्दं रूपमिव जनाः प्रमिणुयुः तर्हि वा तस्य प्रतिकूलमप्यवतिष्टमाना रूपमिव शब्द प्रमिणयः 諾諾諾諾諾諾諾器器諜器端點器需器需諾諾諾諾米 整器器離器茶器灘器業叢叢書叢:誰要業業紫器 For Private and Personal Use Only
Page #344
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टीम नच प्रमिखन्ति तस्मात् प्राप्ता एव शब्दपरमाणयः श्रोत न्द्रियेण स्टह्यन्त इति अवश्यमभ्युपगन्तव्य तथाच सतिपवनस्य प्रतिकूलमवतिष्ठमानानां धोवे न्द्रियं न शब्दपरमाणवो वैपुल्येन प्रान बति तेषा मन्ययावाते न नीयमानत्वात्ततोनते हखतीति नचकाचित् क्षिति: यदपिचोक्तं चांडालपर्यदोष: * प्रापोतीतितदपिचेत नाविकल पुरुष भाषितमिधासमी चीनस्पस्पर्श व्यवस्थायालोके काल्पनिकत्वात्तयाहि न स्पर्शस्य व्यवस्थालोके पारमार्थिकी तथा हि यामेव भुवमग्रे चांडालः स्प शन् प्रयातितामेव पृष्टत बोबियोपि तथायामेव नावमारोहतिस्म चांडालस्तामेवारोइति श्रोत्रियोपि तथा सएव मारुत चांडालमपि स्प वा बोवियमपि स्पृशति नच तत्र लोके स्पर्शदोषव्यवस्थातथा शब्दपुडलसंस्प पि न भवतीति न कश्चिद्दोष: अपिच यथाकेतकीदलनिचयं शतपत्रादिपुष्पनिचयंवा शिरसिनिषध्यवपुषिवा मगमदचन्दनाद्यवलेपनमारछद्यविपणि वीष्यामागत्यचांडालोवतिष्ठतेतदातद्गतकेतकीदलादिगन्धपुनला: श्रोत्रियादि नाशिकास्वपि प्रविशन्ति ततस्तत्रापि चांडालस्पर्शदोषः प्राप्नोतीति तत्दोषभयानाशिकेन्द्रियमप्राप्यकारिप्रतिपत्तव्य नचैतद्भवतोप्यागमे प्रति पाद्य ने ततोमालिशजल्पितमेतदिति कृतंप्रसंगेनकेचित्पुनः श्रोत्रे न्द्रियस्या प्राप्यकारित्व मभ्य पगच्छन्तः शब्दस्यांवर गुणत्वं प्रतिपद्यंते तदयुक्तमाकाशगुण तायो शब्दस्यास त्वप्रसक्तः योहियदृगुण: सततममानधर्मायथाज्ञानमात्मानः तथायमूर्त आत्मा ततस्तद्गुणो ज्ञानमण्यमूर्त मेव एवं शब्दोपि यद्याकाश गुणसाकाशस्यामतत्वाच्छब्दस्यापि तद्गुणात्वनामूर्त ताभवेत्नचासौ युक्ति: सङ्गतातच्चक्षणायोगात् मर्सिविरहोद्यमूर्त तायालक्षणन च शब्दानांमूर्ति विरह:पर्यवत्वात् तथातिस्पर्गवन्तःशब्दास्तत्मपर्कात् उपघातदर्शनात्लोष्टवत् नचायमसितो हेतर्यतोदृश्यतेसद्योजातवालकानांकर्ण देशाध्यकतगादास्का लितमरीतकारश्रवणत: अयणकोटोमवेत्वमुपधाततत्वमस्मर्थव संभवति यथाविहाय सातोपि पचेगमनासंभवाबानेकांतिकोपि अतच पर्यवन्तः शब्दारभिधानेगिरिगहरमित्यादिषु शब्दोत्यानात् लोष्ट यत् अयमपि हेतुरुभयोरपि सिहस्तथाहि श्रूयं ते तीव्रप्रयत्नोच्चारितशब्दाभिधाते गिरिगत्तरादिषु 聲器非黑茶匙罪業基業業職器辈辈辈亲张業辦法 瑞器器需辦端游離器器需諾羅影帶影器器器 44 For Private and Personal Use Only
Page #345
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. प्रतिगब्दा: प्रतिदिक ततः स्पर्गवत्वान् मतएव शब्दारूपस्पर्णादिसन्निवेशो मतिरिति वचनप्रामाण्यात् ततः कथमिवाकाशगुणाव शब्दानामुपपत्तिमत् अपि च तदाकाशमेकमनेकं वा यद्य के ताई योजनलक्षादपि येत आकाशस्यैकत्वेन शब्दस्य च तद्गुणतया दूरासन्मादिभेदाभावात् तथानेकमेवं सति बदन देशएव मविद्यते इति कथं भिन्न देशप्रतिभिः श्रोन्टभिः श्रूयते वदनदेशाकाशगुणतया तस्य श्रोत्टगतयोवेन्द्रियाकाशसंबंधाभावादचच श्रोत्रे न्द्रियाका * शसंबंधतया तत्त्रवणमभ्यपगम्य ने तबाकाशगुणत्वाभ्युपगमः शब्दस्य अयान्चत्वाकाशगुणात्वमन्तरेण शब्दस्यावस्थानमेवनोपपद्यते अवश्यंधि पदार्थनस्थिति मताभवितव्य तब परमपर्यगन्धामा प्रथिव्यादिमहामतचतुष्टयमाश्रयशब्दस्य त्वाकाथमिति तदयतमेवं सति पृथिव्यादीनामप्याकाशगुणवप्रसक्नेसपा मप्याक शाश्रितत्वान्न खल्वाकाथमन्तरेण पृथिव्यादीनामप्यन्यदाय: अगुणत्वात् पृथिव्यादीनामाकाशगुणवमनुपपत्रमिति चेत् नाकाशाश्रितत्व भव* खात्याबल दपि तदृगुणत्व सक्त: अथनाश्रयणमा तद्गुणत्वं निवन्ध किन्तु समवायः मचास्ति शब्दस्याकाणे ननु पृथिव्यादीनामिति ननु कोयं सम बाधोनामएकत्र लोलीभावेनावस्थानं यथा पृथिव्यादि रूपाद्योरिति चेत् न त शब्दस्थाकाथगुणत्वमाकाथेन सहकत्र लोलोभावेन तस्या प्रतिपत्ते अथाकागे उपलभ्यमानत्वात्तदगुणता गन्दस्यमुलकादेरपिताकासे उपलभ्यमानत्वात्तद्गुणत्त्व प्राप्नोति अथमुलकादेः परमार्थत: पृथिव्यादिस्यानमाका ____फासिंदिययंत्रणुग हे सेतं बंजणुग्गहे सेकिंतंत्थुग्नहे अत्युग्गहे छबिहेपणत्तोदिय अत्थुग्गहे चक्खि दियअत्यु मग हे द्रौयाकरी पुदगल ग्रहण करे तुपके शब्दादिक जाणे अनेचक्षमनन कह्याते एतलाभणी एजेचक्ष पने मनने तो पुदगल ग्रहणकरीने पछे देखको भाषा *नांणवुनयौए वेईपलगाथको जनाणे देखे तेभयो जेए पहिल पुङ्गल ग्रहणकीधाने तो व्यंजगथयु बने जे उलटापले जे जाण्यावर्ततेए एकार्थकेसे. 諾諾瑞諾諾继器諾諾諾諾諾器誰能紫米紫誰誰米諾諾 黑紫米米米米聚罪業職業署署罪恶器業器装諾影来装 For Private and Personal Use Only
Page #346
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० *** ** *** 業業業業業職業業兼差兼差兼紫菜紫紫器需养業業帶紫器 शेवपलं भो वायुनासंचार्यमानत्वात् वर्ष तर्षि शब्दस्यापिन परमार्थत: स्थानमाकाकिंत वोबादिवत्पुन राकायऽवस्थानमुपलभ्यते तहायुनासंचार्यमान यादवमेयं तथाहि यतोयतो वायुः संघरति ततस्ततः शब्दोपि गच्छति वातप्रतिकूलं शब्दस्या श्रवणात् उक्तश्च यथाचपुर्वते तुलमाकागेमातरिश्वना तथा शब्दोपि किं वायोः प्रतीपंकोपि अब्दवित् तन्नाकाशगुणः शब्दः किंतु पुदगलमय इतिस्थितं से किसमित्यादिवथ कतिविधायमर्यावयह सूरिराहः षविधः प्रज्ञप्तस्तद्यथा श्रोत्र द्रियार्थावग्रह: एवं प्राण जिजास्पीनेद्रियार्थावग्रहेष्वपि वाच्य चक्षुर्मनमोस्तु व्यंजनावग्रहोन भवति ततस्तयाः प्रथममेव साक द्रष्य गुणा किया विकल्प मातीतम निर्देश्य सामान्यमात्र पावग्रहणमर्थावग्रहोऽवमेय: तत्वनो इन्द्रियः पत्यावरगहोतिनो इन्द्रियं मन सञ्चहिधा द्रष्य रूप भावरूपंच तत्वमन:पर्याप्तिनामकर्मोदयतोयत्मनः प्रायोग्यवर्गणादलिकमादायमनख न परिणमितं ततष्ट्रव्यरूपं मनस्तथा चाहचर्सिकन् मगपति नामकम्मोदय उजोगामणोदवेघेतमनना परिण मियादवादव्यम योभन्न तथा द्रष्यमनोऽवष्टंभेन जीवस्ययोमन न परिणाम: सभावमनस्तथाचाचूर्णि कारएव जीवोपुण मण परिणामकियासन्नो भावमयोकिंभणियंहो मणदवालवणो जीवनमा गाणवावारो भायमगोभनाई तवेदभावमनसा प्रयोजनंतर प्रहावश्यं द्रव्यमनसोपि ग्रहणंभवति द्रव्यमनोतरेण भावमनसोऽसंभवात् भावमनोपिनापिच द्रव्यमनोभवति यथाभवस्थ केवलिनस्तत उच्यते भावमन पाणिंदियअत्य गहे जिम्भिंदियचत्य गई फासिंदियनत्थुग्गहे नोई दियचत्युम्गहे तस्मणरमेएगहियानाणापोसाना मे यथाए यजनाऽवपर: सेते केवो पर्थऽवग्रक गुरुवोल्यार छ. छप्रकारेप० प्ररुणात ते कहेछ सोपसंख्याता समयाने अंतर्मुह करी श्रोत इंद्रीय सदना समुचय प० पर्थनेग्रहे१ धामासका ये समुच्चय सुगंध दुर्गधना प० पर्थनो परमार्थग्रो फा. फरस इन्ट्रीय सुहालादिक फरसपाठनासम. FREXXX******** - For Private and Personal Use Only
Page #347
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेहप्रयोजनं तत्रनोइन्द्रियेण भावमनसार्थावग्रहोद्रव्येन्द्रि ययापारनिरपेचोपटाद्यर्थ खरूप परिभावनाभिमुषः प्रथममेकसामायिको रूपाद्यांकारादि नंदी टी. विशेष चिंताविकलोनिद्देश्य सामान्य मात्वचिंताम कोबोधोनोइंद्रियार्थावग्रह: तस्मणमित्यादि तस्य सामान्य नाव ग्रहस्थणमिति वाफ्यालंकार अनि वक्ष्यमाणानि एकाधिकानि नानापोसाणिति घोषा उदात्तादयः स्वरविशेषा याचचचूर्णिकृत घोमा उदात्ताद विमेसा नानाघोषा येषां तानिनानाघोसाणित्तितथा नानायंजनानि कादीनियेषांतानि नानाव्यंजनानि पंचनामान्य वनामधेयानिभवंति तद्यथेति तेषामेवोपप्रदर्शने उगिह णाया इत्यादि यदापुनरवग्रह विशेषोनपेक्षामनि पचामिनामधेयानिचिंत्य ने तदापरस्परं भिन्बार्शनिवेदितव्यानि तथाहि हायग्रा स्त्रिधास्तद्यथा व्यंजनाव ग्रतः सामान्यार्थाविग्रहो विशेष सामान्यार्थावग्रहश्च तव विशेष सामान्यार्थावग्रहश्च तत्र विशेष सामान्यर्थाग्रह उपचारिकः मचानंतरमेवाग्रेदर्थयिष्यते तत्र * उगिराह गायति अवस्ट हानेनेनेति भवग्रहांकरणेनट् व्यंजनावग्रहः प्रथमसमय प्रविष्टशब्दादि पुजलादान परिणामः सहावो अषय हणता तथा उवधारण णावंजणा पंचनामधिज्जाभवंति तंजहाउगिरहणया अवधारणया सवणयाचवलंबणया मेहासेतं उग्गहसेकिंतं * नो मननी विचारणादिक नासमुचय अमर्थनो परमार्थ ग्रहे।त. तेहनाइ इम पागले कहिस्ए० एकार्थछे तेहनाए प्रत्यक्ष एकार्थछे ना अनेक घोषते उदात्तादिकना नानाप्रकारनाव उचानीचासमा अक्षर तेइना वं० पुदगलाना ग्रहयो तथा अक्षर अर्थनीभांजडि तेहनापं पांचप्रकारनाना ME नामविधानभवे नामधवाछेतं. ते कोलेल. पुदगलादिकनो ग्रावार उ. ते पुदगलादिका धारीरामधारमा तेसंभारयो३ स० सांभले४ म. विचारकरवा 5 0 निश्चयकोधो ते धारयो से किएउ उग्रकरीयेए समय वस्तु कही हिवे विचारणा कहवाले से तेकि कुणे विचारणापूज्य 端諾諾米器器器器梁张器茶米器茶器深紫貂器 क भाषा For Private and Personal Use Only
Page #348
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. यतिधार्यते नेनेतिधारणं उपसामीप्येनधारणं जनावग्रहेहितीयादिसम येषुप्रतिसमयम पूर्वापूर्व प्रविशतगव्दादिपुङ्गलदानिपुरम्मरमात नमारूतसमबाटकी तथदादिपुग लधरणपरिणाम:तद्भाव उपधारणतातथा सवणयत्तियतेऽनेनेति श्रवणं एक सामायिक: सामान्यार्थावग हरूपोवोध परिणाम तद्भाव:ववणता तथा अवलंवगायत्ति अवलंव्यते इति अवलंबनं सदबहुलमिति बचनात् कर्मण्यनविशेष सामान्यार्थावग्रह:कथं विशेष सामान्यार्थावग होऽवलंबन मितिचेत् उच्यते शब्दोयमित्यपि जानविशेवागमरूपत्वादवायज्ञानं तथाहि शब्दोयनाशब्दोरूपादिरितिशब्द स्वरूपावधारणं विशेषावगमस्ततोऽस्मात् यत्पू र्वमनि देश्यसामान्यमान ग्रहणामेकसामयिकं सपारमार्थीकोांवग : ततजन्तुयत्किमिदमितिविमर्थनं साईहातदनंतरंतु शब्दस्वरूपावधारणं शब्दोयमिति * तवायज्ञानं तत्रापियदा उत्तर धर्म जिज्ञासाभवति किमयंशब्दः शांख: किंवाशाङ्ग इति तदापाश्चात्यं शब्दति ज्ञानमुत्तर विशेषावगमापेक्षवासामान्य मावालवन मित्यवग ह इत्युपचर्यते स च परमार्थत: सामान्यविशेष रूपार्थालंबनइति विशेष सामान्यार्थावग ह इत्य च्यते इदमेवचथब्दति ज्ञानमवलंय किमयंशांख: किंवा थाङ्ग इति ज्ञानमुदयते ततो विशेष सामान्यार्थावग होऽवलंबन इत्य कस्ततोऽवलंबनता ततो प्युई किमयंगांख किंवा शाङ्ग इतीचित्वा यच्छत्रिएक्शाङ्ग एवेति ज्ञानंतदवायज्ञानं तदपिच किमयं वांछोपि शब्दण्द्रः किंवातार इति उत्तरविशेषजिज्ञासायां सामान्यावलंबनमित्यवग ह इत्युपचर्यते किंमंद्रः किंधातार: इतिहमंद्र एवायं तारएवायंमित्यवायः एवमुत्तरोत्तर विशेषजिज्ञासायांपाश्चात्यमवाय ज्ञानमुत्तरोत्तर विधेषावगमापेक्षया सामान्यार्था वन्तयनमित्यवगाह इत्यपचर्यते यदा उत्तरधर्म जिज्ञासानभवति तदातदत्यं विशेष ज्ञानमवाय ज्ञानमेवनावग ह इत्यपचयतेउपचार निबंधनाभावात् उत्तर विशेषाकांक्षया अपगमात् ततस्तदनंतरमविच्युति रूपाधारणाप्रवर्तते वासनातानु सर्वेष्वपि विशेषावगमेषु द्रष्टव्य तयाचाह प्रवचनोपनिषडेदीभगवान् जिनभद्रगणिक्षमाश्रमणः सामन्त्रमेत गनित्यय उसमयमोग्गहोपढमो तत्तोतरमीहि बत्यु यिसेसम्म जोवाउ१ सोपुणरीक्षावायाविक्खाउ उगाइत्ति 諾諾需諾諾型米諾諾米諾諾器洲悲壯需諾器器端端諧器 For Private and Personal Use Only
Page #349
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NEVERENE ENEMINENE मंदी टी. उवयरित एमक्मिसायेक्वानाचिंतिमोभेल सव्वत्य हावाया मिथ्यय उमोत्तमासामन्त्र संचवहारत्व पुणसणत्यावगाहोवाउ 4 तरतमजोगाभायोचा * 350 सतियधारणातदंतमिसनत्य वासणापुणभणिया कालंतरमईया ईत्ति तयामोशिमेधा प्रथमविशेष सामान्यार्थावग हमितिरिच्योत्तर: सोपिविशेष सामान्यार्थावण छ: तदेवमुक्तानिपंचापि नामवेयानिभिन्नार्थानियत्र तव्य जनावग होन घटते. तवाद्य भेदयं न दृष्टव्यमेत उम्गहोत्तिनिगमनं * सेकित्तमित्यादि अथकेयं ईकाईहाषविधाप्रश्नप्नातद्यथा श्रोत्रंद्रियेहाइत्यादितथाश्रोत्र दियेणाश्रोवेन्द्रियेहाश्रोत्रे न्द्रियार्थावग हमधिकृत्ययाप्रसत्ताई। * श्रोवेन्द्रिये हाइत्यर्थः एवंषा अपिसाधनौया: तीसमित्यादि सुगम नवरंसामान्यत एकाथिकानिविशेष चिंतायोपुनर्भिन्नार्थानि तत्र भाभोगणयत्ति आभोग्य ते अनेनेति पाभोगमनं अवग ह समयसमनंतरमेव सत्तार्थ विशेषाभिमुखमालोचनंतस्यभाव भाभोगनत्ता तथामाय ते अनेनेतिमार्गणंसद्ध ईहाईहालब्धिहा पणत्तातंजहा मोर दियईहा चक्विंदियईहा धाथिंदियाहा निम्भिंदियदहा फासिंदियाहानो इंदिवरहा तोसेणंमेएगट्टियानाणाघोसानाणावंजणा पंचनामधिज्जाभवंति तंवरा चाभोगणयामग्गणयागवेसणया / यौम विचारणाके कप्रकारप० कह्यातं. ते कोछे मो० श्रोत द्रौकरीने जीवना पनौवना शब्दादिकनोर विचारकरे च० चक्षु इंद्रीकरी नेरुपादिक SN मी विचारणाकरे या प्राणेंद्रिये करीने सुगंधना प्रकारना जशा विचार, जि. रसरंद्रीयकरीने रसादिकनी विचारणाकरेफा. फ'द्रीकरीने पाठफरसांनी विचारणाकर५ नो मनकरीमे सर्ववस्तुनीर विचारणाकरत तेवनार. ए प्रत्यक्ष पागले कहिस्ये तेए. एकार्थ के पशिनाचा नौचासमा तेनानाप्रकार घोषउदातादिकः ना नानाप्रकार नाजदार सचानी चासमादिक व पदमलना प्रारुप नेहनापांचनामधि० धाके 業辦號紫米諾罪講講講講米樂諾米米米米 NENEMIE *HENDENCINEH भाषा For Private and Personal Use Only
Page #350
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. **EHEK KE ***** * तार्यविशेषाभिमुख मेव तदूई मन्वयव्यतिरेक धर्मान्वेषगांतद्भावोमार्गग्यता तथागवेष्यते अनेनेतिगवेषणं सत अवसङ्गतार्थ विथेषोभिमुखमेव अतिरेकधर्म * त्यागतो अन्वयधर्माध्यासालोचनं तशाबोगवेषणतोततो मुडमुहक्षयोपशम विशेषत: स्वधर्मानुगत कडूनार्थविशेष चिंतनंचंता तत आईक्षयोपशमविशेषात् स्पष्टता महतार्थ विशेषाभिमुषमेव व्यतिरेक धर्मपरित्यागतोऽन्वय धर्मापरित्यागतोऽन्वय धर्माविमर्थनंविमर्ग: सेनई हेति निगम मेकिंतमित्यादि अबश्रोत्रे न्द्रियेणावाय: बोत्रे न्द्रियावाय: श्रोवेद्रियनिमित्त मर्थावग्रहमधिकृत्वयः प्रहत्तोऽपाय: सबोबिन्ट्रियापाय इत्यर्थः एवं शेषा अपिभावनीयाः तम्मणमित्यादिप्राम्वत् अत्रापि सामान्यएकाथिकानिविशेष चिंतायांपुननांगार्थानि तब पावतने ईहातोनिवृत्यापावभावं प्रत्यभिमुखोवर्तते येन बोधपरिणा चिंतावोमंसा सेतंहासेकिंतं अबाएवाएछविहे पस्पत्ततंजहा सोइ दियअवाए चकिव दियअवाएघानिदियत्र पाएविभिनंदियश्रवाए फासिंदियश्रवाए नोईदियनवाए तस्सइमेएगडिया नाणाघोसानाणाकणा पंचनामधिज्जा तं तेक छे अ० तेविशेषे अभिमुख जयब्दादि कजाणोंने विचारणा भारिपेमेसे१ मा तेक्ने विचारे विचचेर ग० ते हनेगवेशेर चिचिंता चिंतये४ वी. विभजे निर्नय रूपविशेषे विचारको निर्णयकर५ मे एले० विचारणाकोर येते किं. केवोकुवामा तेहभो निचयकरमा पानीमा निश्चयकरवा * माछ. तेप्रकार परप्याकल्यात. तेजिम तिमकरके मो. बोवेंद्रीकरी जीवनजीवना शब्दादिकमा तेनानियकरयो१च. चतुरन्द्रीकरीने कपादि कदेख्य के तेहना निश्चयकरवा पा प्राणिन्द्रीकरीने सु० सुगंध दुगंध तेवामनागंध देहनाया निश्चयकर पो३ जि. रसर'द्रीकरीने मधुरादि कवेदवो . * तेइनाम निश्चयकरवा 4 फा• स्प द्रीकरीने शीतादिकमाठस्पनो वेदवो तेवनाम निश्चयकरयो नो मननी विचारणाकरीने सर्ववस्तु नेहनो 業辦湘業講米米米米米諾諾米諾諾米米米諾 *** भाषा For Private and Personal Use Only
Page #351
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaithong Acharya Shri Kallassagarsun Gyarmandie HNWR दीटी मेनस पावत नस्तदाब पावन नासद्भावा पावत नं प्रतियेगता अर्थ विशेषेषत्तरोत्तरेषु विवक्षितापायप्रत्यासन्नतरा बोधविशेषास्ते प्रत्यावर्तनास्तद्धाय प्रत्यावर्त नता तया अपायोनिश्चय सर्वथाईहा भावादिनिवृतस्याव धारणावधारितमर्थ मवगच्छतोवोबोध विशेष: सोपायइत्यर्थः ततस्तमेवावधारितमय क्षयोपशमविशेषात् स्थिरतया पुन:पुन:स्पटतरमव वुध्यमानस्वया बोधपरिणति: सावुद्धिः तथाविशंष्टं ज्ञानविज्ञानंक्षयोपशम विशेषादेवावधारितार्थ विषयएवतीव्रतर धारणा हेतुर्योधविशेष: सेप अवाइएइति निगमनं सेकिंतमित्यादि सुगमयावत् धारणाइत्यादि पवापि सामान्यत एकार्थानिविणे पार्थाचंतायां पुनर्भिवार्थानि तत्रापायानंतर मवगत स्वार्थस्याविच्युत्यांत मुहुर्त कालं यावत् धरगांधारणात तस्तमेवार्थमुपयोगात्च्युतंजघन्यतोअंतर्मुहुर्त मुत्कर्षतोऽसंख्य वकालात्यरतोयत्स्मरणं साधारणा तथास्थापनस्थापना अपायावधारितस्यार्थ स्थहदिस्थापनवासनेत्यर्थः अन्येतुधारणास्थापनयोर्य त्यासे भवंतितंजहा पाउनणया पवाए उठणया अवाएबुद्धौविरमाणे सेतंवाए सेकिंधारणा घारणाव्यिहापणत्तातंजहा सोइदियधारणा चक्ति दियधारणा धाणिदियधारणा जिम्भिंदियधारणा फासिंदियधारणा मोइदियधारणाती भाषा सानियवकरवाद त तेहनादू एप्रत्यक्ष ले भागलिकहस्ये ए०एकाथ जेहनो विचारः ना. नानाप्रकारनाजुदार घो० घोष उदात्तादि ना. नानाप्रका * रनाजुदार उचानी चासमायने पुङ्गलाना विचार तेहना पं. पांचनामवे. घस्वाभ० के 20 तेक के पा० धारणा नाजे पर्थ ग्रह्यातेनिश्चयकारे इम चौंतबेर 50 विशेषेणाणी निश्चयकरे तथामार्गमा सदभूत अर्थ विषेश अभिमुखसेचे निश्चयकरको 2 . सर्वना निश्चयकर३ बु. द्रव्यादिकवड्या विसारे वि० विग्याने करीविशेषे जाणे५ से तेएस० निश्चय मतीकही ये३ मा सो बोत इंद्रीकरीने शब्दादिकना पुदगलाने धा० धारीराखे उक्तंच 諾諾諾諾諾諾耀點點器需諾諾諾諾 紧张影器需养养器装許諾洪業職業港 For Private and Personal Use Only
Page #352
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. नखरूपमाचव्य ते तयाप्रतिक्षानं प्रतिथा पपावावधारितस्यैवार्थ य इदिप्रतिभेदेन प्रतिष्थापनमित्यर्थःकोटवकोटः अविनिष्टसूवार्थ धारणमित्यर्थःमयंधार *णासंप्रत्यवग्रहादेः कालप्रमाणप्रतिपादनार्यमा उम्गहोइत्यादि अवग्रहोविग्रहः एकसामाविकःचांतोहति की पांतत्तिकावायचारणासंखे * सेवाकालम संस्खेवाकालं तवसंख्य यवर्या युधांसावधारणा संख्ये यमसंख्य यकालंयावहा सनारूपाद्रष्टव्याः पविय तिस्पत्योर जघन्योत्कर्षणांतमुहर्त प्रमाणत्वात् यतलक भाष्यकृत् अत्वोम्गहोजच समउसेसोमहादउबीसं अंतोमुत्तमेगंतु वासणाधारणमा 1 एवं मट्ठावीसमित्यादि एव मुक्तनप्रका सेणंदूमेएगठिया नाणाघोसामाणावंजला पंचनामचेजाभवंति तंगहाधारणाघारणावणापता कोसेसंधारणाग हेरवसामईए अंतोमुहत्ति आइहा अंतोमुहुत्तिए अवाए धारणासंखिजवा कालं असंखिज्जवा कालं एवं अलावी धारीयाथुताऽर्थ विगणसे नही कोठे पर्थः च० एमचक्षुद्रीकरीने रुपादिकना पुगलधारीराखेर धा• नासिकादिके करीनेगंधादिक नौवासनापुङ्गलधा भाषा धारीराखेर जि जिभाद्रीने मधुरादिक रसना पुजलानेधा धारीराखे४ फा• फरस द्रीकरीने फरसना पुहलाने धा• धारीराययो! ना. मननी विचारणा ते पुजलधा- धारीराखबार त• तेइनार• पूमपागले कहेके ए. एकार्थ ना. नानाप्रकारनामो• घोषशब्दना. नानाप्रकारनामचानी चासमा पुजलग्रहे तेहनापं० पांचनाम विधानध० धोभ छेतंकहेछ धा निश्चयकरीधारीराधा• विवेषधारीराखे धारणार ठहीयानेविषेया प. विशेषे थापे को कोठानी परे एतले जिमकोठामेधान्य विष्णसेनही तिमधारीवा सुत्बविणनही५ से तेएवा० धारणाकहीये शिवेस्थितिको 1. समुचय अर्थग्रहण करताए० एकसमुला तथा एक समयथी असंख्याता समालागे प० अंतमुहर्त मांहि विचारणाकरर म. पंतमर्स 米米米米器擺脫器黑米黑米黑米米米諾諾米辦 諾諾諾諾諾器器器 諾黑繼器洲洲米諾諾諾諾米米器 45 For Private and Personal Use Only
Page #353
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir मदी टी. रेण अष्टाविंशति विधस्य कथमटाविंशति विधतेति उच्यते चतुटव्यंजनावग्रह: घोढार्थायगुहः षोढाईचाषड्विधोऽपायः पोढाधारणेत्याविंशतिविधता 354 एवमष्टाविंचतिविधखाभिनिवोधिक भानस्य सम्बन्धीयो व्यंजनावग्रहः तस्यस्पष्टतरखरूप प्रतिज्ञापनायप्ररूपां करिष्यामि कथमित्याहप्रतिबोधक दृष्टांतेन मल्लक दृष्टाते न च तत्र प्रतियोधयतीति प्रतियोधकः सुतस्योत्थापकास एव दृष्टांत: प्रतिवोधक दृष्टांतस्तन मलमंशरावंत देवदृष्टांतो मलकदृष्टांतस्तेन मेकिंतमित्यादि अथकेयं प्रतिवोधक दृष्टांतेन व्यंजनावगुहस्यप्ररूपणेतिशेष: पाचार्य पाच प्रतियोधक दृष्टांतनयं व्यंजनावगृह प्ररूपणां सयथानामको सविहस्स आभिणिबोहियनाणस्म बंजणग्गहस्स परूवणं करिस्मामि पडिबोहगदितणं मल्लगदिदंतेणं सैकिंतप डिबोहगदिहतेणं पडिवोहगदिढ़तेणं सेजहा नामए केदपुरिसे कंचिपुरिसं सुत्त पडियोहिज्जा अमुगा अमुगत्ति भाषा जय निश्चय करता लागे सेना पणि अंतर्मुहुर्तनो कालके भणी३ धा धारीराखे तेसं संख्याता कालधारीराखे तेएसजभव पाश्रीजाणवो च. EN असंख्यातो कालधारी राखे तेपरभव आश्रीजाणवो४ ए• इमम अहावीमभेदयया ते किम तेइमजेनवग्रहनाभेदहाना भेदभवायना भेदधारणाना भेदएवं 24 भेदथमायने मूलगा भेदएवं र भेदयाभि० मतियांननाथया तेसर्व२८ भेदजाणवा अवग्रहादिक तेमध्ये पुङ्गलानो ग्रहयोते व्य जया ग्रहनाप० प्ररूपणाक कहस्य तेकिम मेहकहियेछ पजेकोई सुतोजागे तेहनेदि दृष्टांति तथायली म. सरावलानेदि दृष्टातिर से तेच अश्ववाहिये भगवानकि नेप• मुतोजागे तेहनेदि० दृष्टांततेगुरुउत्तरकहे के अहोगोत्महतोजागे तेहनोदृष्टांतसे तेज० यथादृष्टांतना नामतेसंभावनाइके जिमकोई * एकपुरुष किं केगाहीकपरुषे सु० सुताने जगवावेम० अमुकारेमकहेत. तिहांवो प्रेयोधकोवली संमयउपनातिवारेप. शास्त्र नाग्यां नमापरुषणहार 深深迷醒半迷张諾諾諾諾器狀諾器器器茶器紫米米米米 兼差兼善業職業需叢叢叢業霧器業競聯號器鉴業需养养 For Private and Personal Use Only
Page #354
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्भवेनामधेययः कोपिपुरुषः अत्र सर्वत्राप्य कारामाग धिक भाषा लक्षणानुसरणात् तच्च प्रागेवानेकशः उक्त किश्चित् अनिर्दिष्ट नामानं यथासम्भ नंदी टी० * वनामकं पुरुषं सुप्तं सन्त प्रतिबोधयेत् कमित्याह अमुक अमुकति तत्र एव मुक्त सति चोदको वातावरण कर्मोदयतः कथितमपिसूत्वार्थ मनवगच्छन् प्र न: चोदयतीति चोदक: यथावस्थितमुवार्थप्रज्ञापयतीति प्रज्ञापको गुरुः एवं वक्ष्यमाणेन प्रकारेणावादीत् भूतकालनिर्देशो अनादिमानागम इति ख्यापनार्थः वदनप्रकारमेव दर्शयते किमेकसमयप्रविष्टा: पुलाग्रहणमागच्छति गाह्यतामुपगच्छन्ति किंवा हिसमयमयिष्टा इत्यादि सुगम एवं वदन्त - चोदकं प्रज्ञापकोवादीत् उक्तवान नोएकसमयप्रविष्टा इत्यादि प्रकटार्थ बावन्नोसंक्वेय समयप्रविष्टाः पुनलागुच्यामागच्छन्ति नवरमयं प्रतिषेधः सट प्रतिभासरूपार्थावगृह लक्षणविज्ञानगाह्यतामधि कृत्यवेदितव्यो यामता पुनः प्रथमसमयादप्यारस्य किंचिदव्य गुणमागच्छन्तीति प्रतिपत्तव्यवं * बंजणोम्गणमिति भणियं विनाणं अजन्तमिति वचनप्रमाण्यात्मसंखेन त्यादि पादितभारभ्यप्रतिसमयप्रवेशने नामसंख्य यान् समयान् यावत् येप्रवि aasha 并蒂諾諾罪辩業業業需業端器需諾諾麗諾菲菲器能继养器 सूत्र तत्थचोयग पन्नवगं एवंवयासी किंएगसमयपविठ्ठा पुग्गलागहणमागच्छति टुसमयपविट्टा पुग्गलागगहणमागच्छति जावदसमयपविठ्ठा पुग्गलागहणमागच्छति संखिज्जसमयपविठ्ठा पुग्गलागहणमागच्छति असंखिमसमयपविठ्ठा गुरुप्रति शिष्यवलीए० एमव० बोल्यो कि किमस्खामिए० एक समयनाप० फरस्यातेकांनमे पेठाफर्शताहुतापो० पुङ्गलानेग• उपयोगाइम वर्तमथवा दु. वेसमयनाप. फरस्था पो० तेपुलाने ग. जेउपयोगे मा. वत्त अथवा जा० यावत शब्दमेद दयमा समयनाप. ग्रयाफर्थपो० तेपुदगला नेगजेउपयोगे मा० बर्स अथवा सं० संख्याता म. समयान्य प. ग्रयाफरथा पो पुदगलाने ग. रूपयोगेमाबाप. अथवास पसंख्या SXIEWEREMEKICHEMEMEMAM भाषा For Private and Personal Use Only
Page #355
--------------------------------------------------------------------------
________________ Shri Mahajan Aradhana Kendra Acharya Shri Kallassagarsur Gyanmandir ENEWHEREIR NEW.NEKWWWNMEHEREHEHEMMMMMMMKS धास्ते असंख्य वसमयप्रविष्टाः पुद्धलगुरुणमागच्छन्ति पर्यावगृहकपविज्ञानगाह्यतामुपपद्यन्ते असंखे यसमयप्रविष्टेषु चरमसमये अवगृहविज्ञानमुपजाय तेइत्यर्थः अर्थावगृहविज्ञानाच्च प्राक् सर्वेपि व्यं जनावगृहः एषाप्रतिबोधकदृष्टांतेन व्यंजनावग्रहस्य प्ररूपण्या व्यजनावगृहस्यच कालोजघन्धत भावलिका असंख्य वभागउत्कर्षत: संख्थे वा पावलिकाः तामपि संख्सया भावलिका: प्राणाप्राणध्यक्त्वकालमानावेदितव्याः यतउक्त वंजणावगहकालो भावलि 2 यासंखभागतल्लो उथोवोउकोसोपुण पाण्यापापडतंति मेत्तमित्यादिनिगमनं मेयंप्रतियोधकाष्टाते नव्यंजनावगुतस्य प्ररूपणामेकिन्तमित्यादि पथ पुग्गलागहणमागच्छति एवंवयंतं चोयगं पणवए एवंवयासी नोएगसमयपविठ्ठा पुग्गलागहणमागच्छति नोदुसमय पविट्टा पुग्गलागहणमाग ति नावनोदससमयपविता पुग्गलागहणमागच्छति नोसंखिज्जकालसमयपविठ्ठा पुग्ग लागहणमागच्छंति असंखिज्जसमयपविठ्ठापुग्गलागहमागच्छतिसेतंपडिवोहगदि तेणं से कितमादिगट्टतेणं मल्ल ता स स समयानी स्थितिपयाफरस्थापो तेपुगतानेग जेउपयोगेमा वत्ते अथवास. संख्यातास समवानाप ग्रह्याफरस्था पो पुदगलानेग उप योगे मा वत्तम अथवास असंख्यातास समयानीस्थितिप०ग्रयाफरस्थापो तेपुदगलानेग उपयोगेमा० वत्त ए. दूमय कहतांथकाःचो पूछणहार शिष्य # प्रतिष प्ररुपएदूमकहेछनो• तेसमानी स्थितिनाप• कह्यापो• पुङलानेगः उपवागेनोमायवत्ते नहीएतलामाटे जे उपयोगतोअंतर्मुहुर्त नेकालेवत्त के *तेभशीनोदोयसमयानी स्थितनाप फरस्थापो पुदगलांनेग उपयोगे मा. वत्त नहीजा यावत्द दससमयनीस्थितना प• फरस्वा पोपुलाने ग• उप योगेमा वत्त नहीनो निषेधर्म संसाता समयानाप• फरस्था पो पुदगलांने ग* उपयोगे मा. बोनसी प० पसंख्याता स. समयानाप फरस्था KEXXXHAENMEXXXH For Private and Personal Use Only
Page #356
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsul Gyanmand नंदी टी 黑業業米諾點米諾諾米米米米米米米器器器器器器器業 केयं मकदृष्टांतेन व्यंजनावगुठस्य प्रकपणामोनिर्दिष्टस्वरूपको येथानामकः कश्चित्पुरुष थापाकगिरसः पापाकप्रतीतस्तस्य शिरमोमबकं शरावं ग्टहीत्वा इदं हि किलकतं भवति ततोस्योपादानं तत्र मल के एकमुदकवि प्रक्षिपेत् सनष्टः तवैव बढावपरतिमापन इत्यर्थः ततो द्वितीयं प्रविषेत् सोपि विनष्टः एवं प्रजिष्यमाणेष प्रविष्यमाणेषु भविष्यति सउदकविंदुस्तन्मजक एवेचितिदश्योयंशब्दापातां नेष्यतिणे सुगमंचावदेवमेवेत्यादि एवमेव उदकबिंदुभिरिवनिरन्तर प्रतिप्यमाणैः प्रविष्यमाणैरनन्त : शब्दरूपतयापरिणतः पुगतयंदातद्यजनं पूरितं भवति तदाहंकाराकारं मुञ्चति तदा तान् पुगलान् अनिर्देश्यरूपतया परिच्छिचन्तीति भावार्थ. अत्र व्यंजनशब्देनोपकरणेन्द्रियं शब्दादिपरिणतिं वा द्रव्य तयोः सम्बन्धोवा ग्टह्यतेन कश्चिद्धि रोध: आहच भाष्यकृत् तोएणमझगंपियवंजगामापरयन्ति जंभणियं तहव्वमिंदियवा तम्मबंधावनविरोहो तत्रयदादाय जनमुपकरणेन्द्रियमधिकियते तदा गदिढतेणं सेजहानाम एकइपुरिसे आवागसीसायो मल्लगंगहाय तत्थेगं उदगविंदपक्विपिज्जा सेन अप वि पक्वि त्तेसेविन एवंपक्विप्ममाणे सुपक्विप्ममाणे सुहोहौसे उदगबिंदुजेणं मल्लगवेहित्तिओहोसे उदगविंदुजेणंतंमिमल्लगं ग्रवार पो पुगलांने ग० उपयोगे मा बत्त ग्रह जेउपयोगनो अंतर्मुहुर्त कालके तेमाटे से एप मुतांने जगाववानो दृष्टांत कच्य१ मे तेहिये किं. कुशार मा सरावलानो दृष्टांत गुरुउत्तर कहेछे गोत्म: सरावलोते से यथादृष्टांते ना० नामेति संभावना के कोई एकपुरुष अबा नीवाहमांहियो कुमारकन्हे संम कोरोसरावलो ग ग्रहीनेइने त तिहां मांहिए। एकउ. पाणीनो वि०विदुष० प्रक्षेपेनेमुकता मावजयेगो से तेजलनुविरुण ततकाल मुसौजाया वस्लीवीजोपाणीनो विदुप० मुक्योमे० तेपिण विरुण सुसौगयोए एमबीजोच थोईत्यादिक एपीपरिष प्रक्षेपार हो. हुडू 器漆器茶器黑米器業業需辦識深諾諾樂器器諾器器器業 For Private and Personal Use Only
Page #357
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsur Gyanmandir *HENSIDHHIANIMAnires नंदी टी पूरितमितिकोऽर्थः यदा व्यंजनं द्रव्यमभिग्टह्यते तदा परितमिति प्रभतीकृतं खप्रमाणमातं स्वाव्यक्ती समर्थीलतमित्यर्थ यदातव्य जनद्वयोरपि सम्बन्धो म्टह्यते तदा पूरितमिति किमुक्त भवतितावान् सम्बन्धोभूत वावतिसति ते शब्दादि पुङ्गलागृहणमागच्छन्ति माह च चूर्णिकृत् यदा पुग्गलदव्वावंजणं तया पूरयति पभूधानेपुग्गलदबाजावाखप्रमाणं मानीता सविसब पडिबोहसमत्वाजायाइत्यादिः जायाउवगरशिंदिव बंजईतया पुरियंति क उच्यते जाहेतेहिं पोग्गलेस्तिदबिंदिवं चावत भरिय वापितं तथा पूरिवन्ति भन्नजया उभव सम्बन्धोवंजणं तया परिवन्ति कहं उच्यते दबिंदिया पोग्गला सिट्टाहित्तिहोहौसे उदगविंदुजेणंतं मल्लगंभरिहित्तिहोहीसे उदगबिंदुजेणंतं मल्लगंपवाहेहित्तिएवामेव पक्विपमा णेहिपक्विप्ममाणेहिं अणतेहिं पुग्गलेहिं जाहेतं वंजणंपूरियंहो इताहेहुतिकरे इनोचवणंजाणद् केविएससद्दावेद तबोई हं पविसइतबोजाण अमुगएससहाइ तत्रोअवार्थपविसद् तोसेउवगयंहवा तोणंधारणं पविसइतयो * मे तेसरावलामांहिउ० पाणिनाविंदुमुकतार जे जितं तेम सराबलोभौना पछठा जेउदगवि. नेसरावला मांठिाहरे तेपाणीठाचरतो हो हुए भाषा के तेल पाणीना बिदबाठाहरतां जाइ तिबारे जे पांणी करीने त० लेजेम सराबलो भ० भरालो नेस्यूडू तिबारे पछी से तेउ० पाणीना किंवा जे तेम० सरावलोभनोदू तिवारेप० तेमांचिथापौवही निकले एक इमोक्त प्रकारि एव० मानाप्रकार 50 प्रखेपतार पो जेपुदगले कही N0 तेवनं तेपो पुदगले करीने तेणानभरा जा तेजिवारे ब० व्यंजनक पुडुला करौंने पु० कान पुराणाहोइता तिवारतेसुतो पुरुष मकरीनेड कारोदी इडकारो करेनो० पिणजाणे नही जेके केडवोए० एस० शब्दके कुपए गन्दकरत० तिवारपछे विचारणामेपेसे त तिवारे 張鼎器梁器器器器光點點講罪米諾岩器米器器器器器 For Private and Personal Use Only
Page #358
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. 業影器跳器器漆器業器器差差差落差差差差差差苏米器 अंगी भावमागता पोग्गलादबिंद्रिये अभिषिक्ता इत्यर्थः तया पूरियन्तिकहभई इतिएवं च यदा पूरितंभवति व्यजनं तदा इति करोति अर्थावगुरु रूपेण ज्ञानेनतमर्थ ग्टनाति तं च नामजात्यादि कल्पना रहितं तथाचाइ नोचेवणंजाणके वेससहाइतिः न पुनरेवं जानातिक एष शब्दादिर इति स्वरूप द्रव्यगुण किवा विशेष कल्पनारहितम नि म सामान्यमा रातीत्यर्थ एवं रूपसामन्यमावण कारणवादविग्रस्य एतस्याञ्चपर्व: सपि व्य'जनाव गुचः एषामक दृष्टांतेन व्यंजनायगुरुस्य प्ररूपणां कारकरणं चार्धाबगुहबलप्रवर्तितं तत रहांप्रविशति किमिदं किमिदंमिति विमर्शकर्त मारभते तत ईहानंतरं जयोपशमविशेष भावात् जानाति अमुक एष शब्दादिरिति तत एवं कमे जानपरिणामे प्रादुर्भवति सतिसोपायं प्रविशति ततो पाबानंतरमन्तमुर्तकालं यावत् उपगतं भवति सामीप्य नात्मनि शब्दादि भानं परिणतं भवति अविच्युतितं तमुहुर्त कालं यावत् प्रवर्तते इत्यर्थः ततो धारणं प्रविशति सा च धारणा वासनारूपा द्रष्टव्यायतबाह ततोणमित्यादि ततो धारणायां प्रवेशात् गामिति वाक्यालद्वारे संख्य यंवायसंख्य यंदा कालंहदिधारयति तत्र संख्य यवर्षायुषः संख्य व कालम संख्य यवर्षायुष्कस्व संरख्य यंकालं अवाहसप्तमंगीकृत्य पूर्वोक्त: प्रकार: सर्वोपिघटते जागृतस्तु शब्द धारे संखिज्जंवाकालं असंक्विज्जवा कालसेजहानाम एकई पुरिसे अवतंसह सुणिज्जा तेणं सहोत्तिउग्गहिएनोचेव पछोजाणे ते उपयोगे करोने विचारीने जाणे अमुक्कानो एहस० शब्दछ त तिवारपछे उ उपयोगार्थ इमवत त तिवारेपछे अ० विचारकरीने * निश्यकरवानेपेसेता तिवारपके से ते० निश्चयग कीचोचोर तिवारपके धा० धारणा करवा भणी प० प्रवत्त त तिवारपछी धा० जे धारीराखे * स० संख्याता काललगे धारीराखेते हुभव भावी प० असंख्याता काललगे राखेपरभव चात्रीजा से तेन ववादृष्टांते ना० संभावमाइके कोई 諾洲器张諾米開端端端端端端端端米諾諾器器端 सूत्र भाषा For Private and Personal Use Only
Page #359
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra wwakobatirth.org Acharya Shri Kallassagarsun Gyanmandir WENENEKHMINEK नंदी टी. * अषण समनन्तरमेवावगहेडाव्यतिरेकेणावाय ज्ञानमुपजायते तथा प्रति प्राणिसंवेदनात् तनिषेधार्थमा से जहानाम इत्यादि स यचा नामकः कषित जाग्रदपि पुरुषोव्यक्त शब्दं इणुयात् भब्यक्तमेव प्रथम शब्द हयोति भव्यक्त नाम अनिर्देश्य स्वरूपं नामजात्यादिकल्पनारहितं चनेनावगृहमार अर्थावान बोवेन्ट्रियस्थ संबंधी ब्यंजनावगृहमन्तरेण न भवति ततो व्यंजनावगोप्य तवेदितव्यः पनाह नन्वेवं कमोनकोष्ण पलभ्यते किन्तु प्रथम तएव शब्दापायानमुपजायते सब पि वाव्यक्तमिति शब्दविशेषणं कृतं ततोयमोव्याख्यायः भव्यक्तं अनवधारितशांपशादिविशेष शब्द इखायादिति इदश्च व्याख्यानमुत्तर सूत्रमपिसंवादयति तेणं सह त्ति उगहिएतेन प्रमानाथदंश्टणुवादितिइत्यवम्टहीतं नोचेवणंजागा डूके वेससहाइनघुनरेवं जानातिक: एषथ दशांखः थामाइति वा थब्दइत्यवादिशब्दात् रसादिष्वण्यय मेवन्याय इति ज्ञापयति ततई हां प्रविशतीत्यादि सर्वसंवड्वमेव तदेतदयुक्त सम्यक् वस्तुत त्या परिज्ञानात् इहहि यत्किमपि वस्तुनिश्चीयते तत्मर्षमीका पूर्वकमनीह तस्य सम्यग्निश्चितत्वायोगात् न खलु प्रयमाक्षि सन्निपाते मत्यभूमदर्शनेपि यावत् किमयं धूमः किंवामसकर्त्तिरिति विश्वभ्यधूमगत कण्ठक्षणकालीकरणसोमतादि धर्म दर्शनात् सम्यक् धर्म धमत्वेन विनिचितोति तावत्मधूमोऽनि चितोभवति अनिवर्तित कतया तय सम्यक् निश्चितत्वायोगात् तस्मादवयंयो वस्तुविशेष निश्चयः स ईहापूर्वक; शब्दोयमितिच निश्चयोकपादि व्यवच्छेदात् ततोवश्यमितः पूर्वमौह या भवितव्यं दूहा च प्रथमत: सामान्य रूपेणावर होते भवति नानव स्टही तेन खल सर्वथा निरालम्बनमीह नक्कापि भवदुपलभ्यते नचानुपलभ्यमानं प्रतिपक्शा मः सर्वस्था अपि प्रक्षावतां प्रतिपत्त : प्रमाण मूल वादन्यथा प्रज्ञावताचिति प्रसस्त स्मादीहाया प्रागवग्रहोपि नियमात् प्रतिपत्तव्यः अमुमेवार्थ भाष्यकारोपियति ईहिज्जनाम्गहियनज ईनानीहियं न बानावं धारिजइसंवत्यु तेण कमोडम्याईउ अवग्रहच शब्दोयमिति पानात्पूर्व प्रवत्त मानो निद्दश्य सामान्यमान अक्षणरूप एवोपपद्यतेनान्यः अतएवोक्तं सूबरुता अव्यक्त' *** EXKHHEMIKINN* For Private and Personal Use Only
Page #360
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - टी 差紫米茶器茶器業業兼差兼職業养業業幕業兼差賺养業 शब्दावादिति सहि परमार्थतः शब्दएव ततः प्रचापकसं शब्दमनुद्यतत् विशेषणमाचष्टे अध्यक्तमिति तं शब्द अध्यक्तं प्योति किमुक्त भवति शब्द * व्यक्तयापिव्यक्त न हयोति किंतु सामान्यमानमनिद्देश्यं ग्टङ्गातीत्यर्थः यदपिचोक्त तेन प्रमावशब्द इत्यवग्टहीतमिति तत्र शब्दतिप्रति पादयति * प्रज्ञापक: सूत्रकारोन पुन: ते प्रमात्रा शब्दति अवटच्यते शब्दति नानस्थापायरूपत्वात् तथाहि शब्दोवमिति किमुक्त भवति न शब्दाभावो न च कपादिः किंतु शब्दएवायमिति ततो विशेष निश्चयरूपत्वादयमवगमो अपायरूप एव नावग्रहरूपोथवावग्रह प्रतिपादनार्थमिदमुच्यमानं भवति तत: * शब्द इति प्रज्ञापकः सूत्रकारोवदति न पुनते न प्रमानशब्दत्यवग्यते इतिस्थितं तथाचाह सूत्रकृत् नोचेवणमित्यादि न पुनरेवं जानाति कएष शब्दादिरर्थ इति शब्दादिरूपतयातमर्थं न जानातीति भावार्थः अनिहि श्व सामान्यमानप्रतिभासात्मकत्वादविग्रहस्य अर्थावग्रहच श्रोत्रेन्द्रियघ्राणेन्द्रिया दीनां व्यंजनावग्रह पूर्व कइति पूर्वव्यंजनावग्रहोपि द्रष्टव्यस्त देवं सर्वत्राप्यवग्रहे ज्ञापूर्वमवाय ज्ञानमुपजायते केवलमभ्यास दशामापन्नस्यशीघ्रतरमवग्रहादयः प्रवर्तन्ते इति कालसूक्ष्मयातेस्पष्टं न संवेद्यते इतिस्थितं ततईहांप्रविशति दूर केचिदौहां संशयमात्रमन्यते तदयुक्त संशयोहिनामाज्ञानमिति चानश रूपाचेहा तत: सा कथम ज्ञान रूपाभवितुमईति नन्बीहापिकिमयं यांच: किंवा थाइत्येवंरूपतया प्रवर्तते संशयोपि चैव मेव तत: कोनयो प्रतिविशेष णंजाणकेवेससहाई तोई हंपविसह तमोजाणद् अमुगेएससह तत्रोअवारंपविसइ तोसेउवगयंहवइ तोधारणं एक पु० पुरुष अ० प्रथम अव्यक्त गहन स जेशब्द मु० सांभले ते तिणी सशब्दने उ० ग्रहशब्द ग्रह्यो नो पिण्यजाणे नही के० एहकेहनोस शब्दके स० तिवारेपछी विचारणामे पसे तेविचारणा करत तिवारेपछे जा विचारणाने उपयोगे करीने जाणे मजेअमुकानो ए० एस० शब्दले स० तिवारे 繼驚柴港聯来離職辦業業兼業器器兼滞號職能講器帶業 For Private and Personal Use Only
Page #361
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir मंदी टी. 而諾器艦张諾諾諾諾諾器業能器器器器装器然米米諾諾 उच्यते इयत् ज्ञानंथांखसारंगादि विशेषाननेकानालंवतेन चासङ्कतं विशेषमपासित शक्नोतिकिन्तु सर्वात्म नाथयान मिव वर्ततेकुण्ठी मतं तिष्ठतीत्यर्थः तदसद्भूत विशेषापर्युदासपरिकुण्ठितं संशयं ज्ञानमुच्यते यत्पुन: सद्भतार्थविशेष विषयोहेतपत्ति व्यापारतया सद्भतार्थ विशेषोपादानाभिमुख मसङ्गत विशेषत्यागाभिमुखञ्चतदीहा पाच च भाष्यकृत् जमणेगत्वालम्बणामपज्ज दास परिकुख्यिं चितंसय इवसमप्पणउतं संसययमबाणं नंपुषसमत्य हेऊव वत्तिवा वारतप्यरममोहं भूयाभूय विसेसादाणव्यायाभिमुहमोहा इह यदि वस्तुसुबोधं भवति विशिष्टश्चमति ज्ञानावरण क्षयोपशमो वर्तते ततोऽतम इत कालेन नियमात्तहस्त निश्चिनोति यदि पुनर्वस्तु दुर्वोधं न च तथाविधो विशिष्टोमति ज्ञानावरण क्षयोपशमस्तत इहोपयोगादच्युत: पुनरप्यन्तर्मुइन कालमौहते एव मोहोपयोगा विच्छेदन प्रभूतान्यंतमुहर्तानियावदीहते ततईहानन्तरं जानाति अमुक एषोऽथ शब्दइति इदच चानमवायरूपंततोऽस्मिन् जाने प्रादुर्भवतिण मितिवाक्यालङ्कारपायं प्रविशति तत: सेतस्य उपगतमविच्युत्यासामीप्येनात्मनि परिणतं भवति ततो धारणा वासनारूपां प्रविशति संख्य यमसंख्य यंवा कालमेव मनेन कम प्रकारेगा एतेन पूर्वदर्थितेनाभिलापेन शेषेष्वपि चक्षुरादिष्विंद्रियेषु अवग्रहादयोवाच्या:न वर ममिलापविषये अव्यत्त' सहसणेज्जाइत्यस्य स्थानेभव्यत्त'रूवंपासेन्जाइतिवक्तव्य उपलक्षण मेतत् तेन सर्वत्रापि शब्दस्थानेकपमिति वक्तव्यं तद्यथातेणंरूवित्तिउगाहिएनो पविसद् तोणंधारे मंखिम्नवाकालं असंखिज्जवाकालसेजहानामएकहपुरिसे अव्वतंकवंपासिज्जा तेणंरूवत्तिउगा *पछे अ० निश्चय करवाना उपयोगार्थ इप० प्रवत निश्चय करे त तिवारे पछीसे तेनिश्चयकौधोक्छे त तिवारे तेहने धा० धारी ग्रहौराखे त० तिवारे पछी जेधारीराने तेस० संख्याता काललगे चारीराखे प० असंख्याता काललगे पारीराखे से तेज० यथाहांते ना० नामते इतिसंभावना के कोई 講諾諾諾諾諾黑繼端端柴米諾諾諾諾諾米黑罪業 भाषा For Private and Personal Use Only
Page #362
--------------------------------------------------------------------------
________________ www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir Shri Mahavir Jan Aradhana Kendra KEKWWERINKNNEHWN**** HIKHENXN चेवणंजाणकेयेसरवित्ति ततो दूरंपविमई ततोजाण अमुगेएसकविति ततो अवाबंपविसई इत्यादि तदवस्थमेव न वरमिह व्यश्वनावग्रहो न व्याख्यः अप्राप्यकारित्वाच्चक्षुषोमाणेन्द्रियादिषुतव्याख्येयः एवं तु मान्द्रियविषये अव्वत्तगंध अग्धाज्जा इत्यादिवक्तव्य जितेन्द्रियविषये अव्वत्तरसं * यासाएज्जा इत्यादि स्पर्थनेन्द्रिय विशये प्रवक्तफासंपडिसचे इनाइत्यादि यथा च शब्द्दति निश्चितेतदुत्तर कालमुत्तर धर्म जिज्ञासायांकि हिएनोचवणं जाणकैवेसरूवत्तितो हंपविस तोजाणामुगेएसरुवेति तोचवायपविसह तोसेनवगयंहवड् तोधारणं पविसइतबोणं धारे संखिज्जंवाकालं असंखिज्जवाकालं सेजहानामएकदपुरिसेअव्वतंगंध अग्धाइना एक पु० पुरुष प० प्रथम भव्यक्त गठनक० रूपनेपा० देखीने ते नेरुपने 70 पहेते ग्रह्यो नो पिपए वो नाजाय जेके एकेहनो रू० रुपले इमनजाणे त तिवारेपले विचारणामेप० पेमेत० तिवारेपछी उपयोगनी विचारणा करीजाणे प० मनुष्यपसुरुप प्रमुख पमुकानो एक एहरुपछे तक तिवारपछे प० निश्चयप करे त तिवारपछे से तेरुपनो उ० नित्यको घोह हुइते त० तिवारे धा धारणाप करे तक निवारेपछे धा• धारी * ग्रहोराते सं० संखाता काललगे धारी ग्रहोराने अथवा प० असंख्याता काललगे धारीराखे तेदेवतादिकनी अपेक्षया से तेज यथादृष्टां तेनामेति संभावनारके कोई एक पु० पुरुषे प० प्रथम भव्यक्तगहन गं गंधने पा० हेफरसे ते० तेशने दूम जाणेए गंधनीवासनामावले जा गंधग्रहमा उके नो० पणि एहयोन जाणे के एहकेच्यो गंधले म न जाये त० तिवारपळे विचारणाकरे ततिवारेपछे जाणे च अमुकोरए एक गंधके त० तिवारपके प० निश्चय करे त० तिवारेपछे से तेगंधनो उ निश्चयकीयो 10 हुइतेनीत तिवारपछे धा० धारणाप करे तिवारेपछे 需器端端端端需諾器開關諾諾张器带業點端端端開端端 For Private and Personal Use Only
Page #363
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 364 諾器器器諾諾器装業業繼器茶器黑米黑業柔點 * यांण किंवा शाङ्ग इत्य वरूपाईहा प्रवर्तते तथारूपमिति निश्चितेतदुत्तरकालमुत्तर धर्म जिज्ञासायां किमयं स्थाणुः किंवापुरुष इत्यादिप्रवर्त ते एवं ब्राणेन्द्रियादिष्वपि समान गन्धादीनि वस्तुनिईहा लम्बनानि वेदितव्यानि ह च भाष्यकृत् से से सुविरूवाई सविसएसहोतिस्बलखाई तेणंगंधेत्ति उगाहिएनोचेवणंजाणकैवेसगंधेत्ति तत्रोई हंपविस तथोजाणइ अमुगेएसगंधे तयोअवायंपविसइतो सेउवगयंहवइ तनोधारणपविसइतबोणंधारे संखिज्ज वाकालं असंखिन्न वाकालंसेजहानामएकई पुरिसेअव्वत्तरसंश्रा साइजातेणंरसोत्तिउगाहिएनोचवणंजाणकैवेसरसेत्तितोइहंपविसद् तमोजाणअमुगेएसरसे तोअवायंपविस इतबोसे उवगयंवद् तोधारणंपविसद् तत्रोणंधारे संखिज्वाकालअसंखिज्जवाकाल सेजहानामएकेड्पुरिसे अव्व तफासंपडिसवेइज्जा तेणंफासेत्ति उगाहिएनोचेवणंजाणद् केवेसफासोत्तितो ईहंपविसइतोलाण अमुगेएसफा सेतोमवायंपविसइ तथोसेउवगयंहवद् तबोधारणंपविसद् तत्रोणंधारेसंखिज्ज वाकालंबसंखिज्जवाकालंसेजहा धा० धारी ग्रहोराखे सं० संख्याता काललगे धारीराखे अ० असंख्याता काललगे धारीराखे 3 हिवे चोथोरसनो दृष्टांत कहेछ तेयथादृष्टांते के कोई एक पु० पुरुषय प्रथमसमुचय अध्यक्तरसनेया पावादग्रहे ते तेहनेमजार० रसनोउग्रहणकीधोके नो पगि एवो नजाणे के एके इनोरसले इमनजाणेत तिवारेपछे इ विचारणापेसे त तिवारेउपयोगनी विचारणाकरीने जाणे प०अमुको ए० एहर रसके त तिवारेपछे प० निश्चय करत. तिबारेपछी उ० निश्चयकोषो इ० हो त० तिवारपर धा० धारणाकरे त तिवारे परधा० धारीग्रहीराक्षेसं० संख्याता काललगेधारी राखेअथवा अ० For Private and Personal Use Only
Page #364
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsun Gyanmandir www.kabatirth.org नंदी टी. 開樂器器型渊张%米諾諾瞞器深渊器器器器器開業洲諾 *पायंपञ्चासवत्ताणनईचाएवत्थ विषाणु पुरिसाइकटष्पलादि संभियकरिलममा इसप्प मलनालाइव समाणरूवा विसवाई मे जहानामएत्यादि सही यथानामकः कोपिपुरुषो भव्यक्त' स्वप्न प्रतिसंवेदयेत् पथकं नाम सकल विशेषविकलम नियमिति यावत् स्वप्रमिति मनापकः सत्रकारोवदति सच प्रतिपत्तास्वप्नादि व्यक्तिविकलं किंचिदनिर्देश्यमेव तदानौंग्टनाति तथाने न प्रतिपत्तासविणोति उम्गाहिए इति स्वप्रमिति चवटीतं अवापि स्वाति प्रज्ञापकोबदति सतुप्रतिपत्ता अशेषविशेषवियुक्तमेवावग्टहीतवान्तवाचाइ न पुनरेवंजानातिक एषस्खाइति स्वप्नइत्यापितमर्थन जानातौतिभावः ततईहां नामएकदपुरिसे अव्यत्त सुमिणंपासिज्जा तेणंसुमिणेत्तिउगाहिएनोचेवणंजाणद् कैवेससुमिणेत्ति तथोपविसइतयो जाण अमुगेएससुमिणेतोचवायंपविस तत्रोसेउवगयंहवद् तोधारणंपविसइतोणंधारसंखिज्ज वाकालं असंखि असंख्याता काललगेधारीराखे४ हिवेपांचमोफरसनोदृष्टांत कछिमे० तेयथा दृष्टांतेके० कोइएक पुरुष अप्रथमभव्यक्त गक्षनफा फरसने वेदेनहे ते. तेहने मजाणेफा० फछनेफरसनेउ जेग्रह्यो मो० पणिएहवो जा० जाणेके छहबोके हनो फा० फरसके त० तिवारपके ई विचारणामेपेसी *विचारणाकरत० तिवारेपरजाशेच अमुकोए० एहफाफरसक्तणतिबारेपछेय निश्चयकरत तिवारेपछेसे तेफरसनोउनिश्चयकोधोडवे त तिवारेपछे धारणामेपेचे त तिवारेपछी धारी ग्रहोराखेतो सं० संख्याता काललगे धारीराखे अ० असंख्याता काललगे धारीराखे५ हिट्ठोस्खननोदृष्टांतकहेले मे तेज यवादृष्टांते नाम के कोई एक पु० पुरुष अ० प्रथम भव्यक्त ग्रहेते सु० स्वपने पा० जाण देखेंते तेहने दूमजाणे जेममु० खाने उ० देखा या के ना० पणिए वो तेवलीनजाणे के कुणए एम खप्रदौठोके त तिवारेपछी दू० विचारणामे प० पेसपेसी विचारणा करत तिवारेजाणे For Private and Personal Use Only
Page #365
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 差業洲器羅米器器器器飛米器業諾器器器 प्रविशतीत्यादि प्राग्वत् एवं स्वप्नमधिकृत्यनो इन्द्रियस्वार्थावग्राहादयः प्रतिपादिता भनेनचोल खेनान्यत्रापि विषये वेदितव्यासदेवं मकहाधान्तेन व्यञ्जना वग्रहप्ररूपणां कुर्वतां प्रसङ्गतोष्टाविंशति संख्या अपिमतिज्ञानस्यभेदाः स प्रपञ्चमुक्ताः सम्प्रति मञ्जकदृष्टांतमुपसंहरति मेतं मजगदिद्वन्तेणं से महक दृष्टान्तेन व्यञ्जनावग्रहस्थप्ररूपणा एते चावग्रहादयोऽष्टाविंशतिभेदाः प्रत्येकवहादिभिः सेतरैः सर्वसंख्य था हादशसंख्य दैभिद्यमाना यदावियच्यन्ते तथा षड्वंशदधिकं भेदानां शतवयंभवति तत्र वहादय: शब्दमधिकृत्यभाव्यन्ते शंख पटहादि नाना शब्दसमूई पृथगेकैकं यदाचरङ्गाति तथावहवग्रहः यदा त्वेकमेवं किञ्चित् शब्दमवटाति तदा अवहवग्रहः तदा शंख पटहादि नाना यब्दसमूह मध्ये एकैकं शब्दमनेकैः पर्याय: स्निग्धगाम्भीर्यादिभिर्विशिष्टं यथा * बस्थितं यदाचरङ्गाति तथा स बहुविधावग्रह: यदात्वेक मनेकंवा शब्दमेकपर्याय विशिष्टमवरङ्गाति तथा स क्षिप्तावग्रहः तदेव शब्द खरूपेण यदा जा * नाति न लिङ्गपरिग्रहात् तदा अनिश्चितायग्रहः लिङ्गपरिग्रहेण त्ववगच्छतोनि: बितावग्रहः अथवा परधर्मे विमिश्रितं यदृग्रयं तनिधितावग्रयत्मनः नवाकालं सतंमल्लगदिट्टतेणंतंसमासोचउविहं पात्तनंजहादवो खेतमोकालत्रोभावोतत्थदबत्रोणाभिणि * अ० अमुकोए० एहसु० स्वप्नछे त तिवारपछे अ० निश्चयकौधो 10 होइत तिवारपछे उ० निश्चयकरीने उपयोगमेपेसे त तिवारेपछे उ० निश्चयकरी * मेउपयोगकरे ता तिवारपर धारणाधारीराखे सं० संख्याताकाललगे धारीराखे अथवा अ असंख्याताकाललगे धारीराखेईसे तेएम० सरावलानोदृष्टांत जाणवो वलौत० तेहनासं० संक्षेपथी च० चारप्रकारना प० भेदपरुप्या तं० तेकहके द० द्रव्यथको नेवथकोर का० कालयको३,भा० भावथको* त तिको मा० मतियाने करीने तेमतिग्यानी पा०संक्षेपथको संखपमाव स सर्वद्रव्यने जा जाणे न० पणि देखे नही खे० क्षेत्रथकीते 業課業諾業辦来點而諜諜業業業諾罪業業業器 For Private and Personal Use Only
Page #366
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir E नंदी टी. * 崇半辈器器器業業誰器 蒸器器器器器器群米諾 परवमर विमिश्रितस्यग्रहणंतदमित्रितावग्रहः तथानिश्चितमवटजातीतिततोनिश्चितावग्रहः सन्दिग्धमिवग्टङ्गतोसन्दिग्धावग्र:सर्व दैवबलादिरूपेशावग्ट इतोच वावग्रहः कदाचिदेवपुनर्वहादिरूपेशावरङ्गतोऽध वावग्रहः एषा च वडविधादिरूपोऽवग्रहो विशेष समान्यावग्रहरूपोद्रष्टव्यः नैश्चयिकस्थावग्रहस्थ सकल विशेष निरपेच्या निहन्य सामन्यमावग्राहिण एक सामाविकस्य वड बहुविधादि विशेषग्राहकत्वा सम्भवात् वहादीनामनन्तरोक्तं व्याख्यान भाष्यकारोपिप्रमाणदति नाणासहसमहंबविमुगाइभिन्नजातीयं वडविहमणेगभूवं एक निहमहराई खिष्यमचिरेशातंचियसरुवउजमनिनियमलिङ्ग स्वियमसंसर्यजंधुवमञ्चन्तनउकयाइ एत्तोच्चिवप डिवक्साहज्जानिस्मएविसेसोय परधम्म हिं विमिस्म निस्मियमविमिनियंदूवरं वदा पुनरालोकस्य मन्दमन्द तरमन्दतमस्पष्टस्पष्टतमत्वादि भेदतोविषयस्याल्पत्व महत्वसन्त्रिकर्षादिभेदत: क्षयोपशमस्यचतारतम्यमतिज्ञानचित्यतेतदातदनंतभेदतोभिद्यमामंतरभेदंप्रति पत्तव्यसम्प्रतिपुनद्रव्यादिभेदतचतुःप्रकारतामा: समासतोइत्यादितन्मतिञ्चानंप्रचप्त समासत:संक्षेपेणचतुर्विधतद्यथाद्रव्यत: क्षेत्रत:कालतोभावतञ्चतत्र द्रव्यतोणमितिवाक्यालकारे अभिनिबोधकज्ञानीमादेसेणंति आदेश:प्रकार: सचद्विधासामान्यरूपो विशेषरूपश्च तवेहसामान्यरूपग्राह्यस्तत आदेशेनद्रव्य बोहियनाणी पाएसेणंसब्बदबाइजाण नपासखेत्तओणं आभिणिबोहियनाखौधाएसेणंसबक्ख जाण नपास कालयोणंत्राभिणिवोहिनाणोत्राएसेणंसव्यंकालंजाणड्नपासभावत्रोणं अाभिणिवोहियनाणौबाएमेणंसब्बेभावेजाण 0 मतिग्याने करीने पा. संस्खेपथको स. सर्वक्षेत्र जा जाणे पणिदेखे नहीर का• कालयकी था. मतिम्यानौते पा संखेपथको स. सर्वकालनास मवानीवातने जा जाणे पणिदेखेनही भा. भावयको आ. मतिज्ञाने करीने मा० संखेपवकी स. वर्णादिक सर्वभावाने जाणे न० पणिदेखेनही / 器黑米黑米黑米諾器器端諜黑米黑米需謠業 For Private and Personal Use Only
Page #367
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नदीटी 諾器諜諜諜器张张器諾諾諾諾諾諾業器器器器张業業諾 सूत्र जातिरूपसामान्यादेशेन सर्वव्याणि धर्मास्तिकायादौनिजानाति किञ्चिहिशेषतोपि यथाधर्मास्तिकायो धर्मास्तिकायस्थप्रदेश: तथाधर्मास्तिकायोगत्य पष्टं भहेतुरंतमुहुर्तोलोकाकाश प्रमाणइत्यादि न पश्यतिसर्वात्मनांधर्मास्तिकायादौन्नपश्यति घटादोंस्तु योग्य देशावस्थितान् पश्यत्यपि अथवाआदेशइति सूत्रा *देशस्तस्मात्वा बादेशात्मर्वद्रव्याणि धर्मास्तिकावादीनि जानाति ननुसाक्षात्मणिपश्यति ननु यत्म बादेशतोचानमुपजायते तत् श्रुतज्ञानं भवति तस्य शब्दार्थपरिज्ञानरूपत्वात् अधच मतिज्ञानमभिधीवमानं वर्तते तत्कथमादेशइति सूत्रादेशोव्याख्यातः तदयुक्त सम्यक् वस्तुत त्वा परिज्ञानात् इहडिश्रुत भावितमते श्रुतोपलब्धेष्वपि अर्थेषु सूत्रानुसार मात्रेण येवग्रहहापायादयो वुद्धिविशेषाः प्रादु:ति ते मतिज्ञानमेव न श्रुतज्ञानसत्रानुसार निरपेक्षत्वात् आच च भाष्यकत् श्रादेसोत्तिवसुतंमुजवलहेसतम्ममइनाणं पसरहतभावगाथाविणाविमुत्ताणसारेणं एवं क्षेत्रादिष्वपियाच्यचवरं तान् सर्वथा न पश्यति * तत्र क्षेत्र लोकालोकात्मकंकाल: सर्वावारूपोऽतीतानागत वर्तमानरूपोवा भावाञ्चपंचसंख्याउदयिकादयः तथाचाह भाष्यकृत् आएसोत्तिष्पगारोएसेण सबदव्वाई' धम्मत्थियाई पाई जाणइन सबभावेणं खेतं लोगालोगाकालं सम्बदमहवतिविहवायंचोदईयाईए भावेजनेव मेवइयं सम्पतिसंग्रहगाथा * प्रतिपादयति उम्गहोइत्यादि अवग्रहः प्राग्निरूपित शब्दार्थस्तथाईहा अपायचच शब्दः पृथगवग्रहादिस्वरूपखातं त्यप्रदर्शनार्थः अवग्रहादयः परस्परं पर्या __नपासइउग्गहईहा अवाउयधारणा एवं तिचत्तारिश्रामिणिवोहियनाणस्थ भेयवत्थुसमासेणं अत्थाणंउम्गहणंमि हिवेगाथानो विचारकहेछ उ तेनो विचारकरवोर प.तेहनो निश्चयकरवोधा. धारणाकरीराखे४ ए• दूमपु० वलीर ड० होडू च० च्यारिभेद आ एवाभिनिवोधिक एमति ज्ञाननाभेद जाणवा मे भेद वस्तुनावली अवग्रहीने विशेष अर्थे जाणवार्थ भणी कहेले प० रुपअर्थादिकनो उ० ग्रहवो 業叢叢黑紫紫米紫號器畫影業業器繼業兼差兼張紫装需業 भाषा For Private and Personal Use Only
Page #368
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsun Gyanmandir www.kabatirth.org - नंदी टी. 聯帮器来港彩带装號差差差差差差差差蒂蒂蒂蒂諾諾港影 यान भवतीतिभावार्थ: अथवा च शब्द समुच्चये तस्य च व्यवहितः प्रयोगोधारणाचेत्य वं द्रष्टव्य एवकार: क्रमप्रदर्शनार्थ: एव मनेन क्रमेण समासेनसंक्षेपेण, चत्वारि भाभिनिबोधकन्नानस्यभिद्यन्ते इति भेदा विकल्या अंशाइत्यर्थः तएव वस्तुनि भवन्ति तथाहिनोनवम्टहौतमीह्यतेना नौहितं निश्चीयते ना निधि तं धाय तेति दूदानी मे तेषामवहादीनां स्वरूप प्रतिपिपादविसराह अवाणमित्यादि अर्थानां रूपादीनांमवग्रहपाच शब्दोऽवग्रहणस्य भव्यक्तत्व सामान्यमाव सामान्यविशेष विषयत्वापचया स्वगतभेदा बाहुल्बसूचकः अवग्रह बुवनेतियोगः तयेत्यानन्त विचारणं पर्यालोचनमर्थानामिति वर्तते ईहा बुबते तथा विविधो अवसायो व्यवसायो निर्णयस्त चार्थानामिति वर्तते अपायंववते इतिसंसर्ग: धरणं पुमरर्धामामविच्य तिस्पति वासनारूपां धारणंबुवते तीर्थकरगणधरा: अनेन स्वामनीषिकाव्युदासमार अन्यत्वेवं पठन्ति अत्यासलमहणमिजगहोइत्यादि तब वं वाख्यानं अर्थानामविग्रहोसत्य विग्रहोनाममिति विशेषोभवतीत्येवंब्रुवते एवमीचादिष्वपि योजनाकार्याभावार्थ:प्राम्ब देवदानीमभिषित स्वरूपाणामविग्रहादीनां कालप्रमाणामधिराच उम्ग हो इत्यादि पविग्रहो अर्थावग्रहोनेयिक एक समयं वावगवति समयः परमनिकष्टः कालविभाग: सच प्रवचन प्रतिपादितादुत्पल पत्नशतव्यतिभेदो दाहरणात् जरत्पटयाटिका पाटनदृष्टांताच्चावयः व्यसनावग्रह विशेषसामान्यार्थावग्रहोत पृथक् 2 अंतर्मुहुर्तप्रमाणौ ज्ञातव्यौहाचापायाश्चईहापायौ मुडा चातव्योमुहर्जोटिकाइयप्रमाण: कालविशेषः तस्याई मुहाईत शब्दोविशेषणार्थः स चैतहिथिनष्टिव्यवहारापेक्षया एतत् मुहर्ताईमित्यु यते परमार्थतः पुनरन्तम इर्त मवसेयं अन्य पुनरेवंपठन्ति मुत्तमन्त पत्रमकारो अलाक्षणिक: ततएवंद्रष्टव्य मुहूर्त्तान्तमु इत खातमध्यमुर्तान्त: अंतमुहर्त मित्यर्थः पारेमध्येणेत: षश्यावेति विकल्प नांत: शब्दस्यत्राग्निपातोभवति: तत: सूत्र न्त: शब्दस्य प्रानिपातो न विहितः तथा धारणा कालमसंख्येव पल्योपमादि लक्षणं संख्ख यश्च वर्षादिकपवावद्ववति ज्ञातथाधारणाचेह वासनारूपाद्रव्या:पवियतिमातीतुमत्व कमन्त महत प्रमावेदि 諾諾諾諾米深聚米米北端端端洲器器洲器家溫洲米點出 For Private and Personal Use Only
Page #369
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदी टी. 器需諾諾諾諾諾器 誰器業罪需繼器器器狀器紫米那諾 तव्यं तदेवमवग्रहादीनां स्वरूपमभिधाय श्रोत न्द्रियादीनां प्राप्ता प्राप्तविषयता प्रतिपिपादयिषुराह पुट्ठसणे इत्यादि इह श्रोत्रे न्द्रियेण शब्दहणोतिस्पृष्टं स्पष्टमात्र स्पष्ट नाम पालिगितं यथा तनोरेण सम्पात: अथ कथं स्पष्टमात्र मेव शब्दं शृणोति उच्यते इक्षशेषेन्द्रियगणापेक्षया श्रोलेन्द्रियमतिशयेनपटु तथा गन्धादि द्रव्यापेक्षया शब्दद्रव्याणि सूच्याणि प्रभतानि भावुकानिच तएव सर्वतस्तदिन्ट्रियंब्यान बंति ततस्तानिस्पृष्टमात्राण्यपि श्रोत्ने न्द्रियेण स्टहीत शक्यन्ते रूपंपुन: पश्यतिअस्प टअस्पष्टतमेवत्त रेवकारार्थः अप्राप्यकारित्त्वाच्चक्षुषः तथागन्धरसञ्च स्पर्शचचशब्दौसमुच्चयार्थोषष्व स्पष्टप्राणादिभिरिन्द्रिय विनिचिनोतीतिव्याग्रक्रीयात् इयवहस्पष्ट मिति विनेयं प्राकृतल्यावा अन्यथासूबे उपन्यास: तवस्पष्ट मित्यात्मनालिंगितंबढतोयबदामप्र देशरामीकत * आलिङ्गितानंतरमात्म प्रदेशैराग्टहीतमित्यर्थ: इह शब्दमुत्कर्षतो हादशयोजनेभ्य भागतं हणोति न परत: शेषाणित गन्धादि द्रव्याणिप्रत्य के नवभ्यो 2 योजनेभ्य आगतानि प्राणादिभिरिन्द्रिय सक्राति जीवो परत: समागतानां द्रष्याणां मन्दपरिणामतया इन्द्रियग्राह्यत्यासम्भवात् जघनतस्तु शब्दा __उग्गहोतहविधालणेईहाववसायंमि अवाअोधरणंपुणधारणविंति उग्गहइक्बसमयईहावायामुत्तमचतुजालमसंख तेधारणा तथाउ० ग्रह्योछेत. तेहनो तिमज अंतरंग विचारबो दू. ते इहां जाणवी तथावसनो आलंवधोते दूहांवा वस्तुनो निर्णयकर निश्चयकरवो ते अवायकरीये बा. बामना रुपधारी राख्वोते पु० बली धा धारणा वि तीर्थंकरादिके करी रहिवे अवग्रहादिकना कालस्थिति वीजीगाथामे स्वरूपकहेछ उ० उग्रहनी ए० एकसमयनो कालजाणयो दै० विचारणा करवानो काल अ० निश्चयकरवानो काल पृथक मु• अंत मुहर्तनो प्रमाणजा गावो का संस्थातो कालतथा असंख्याताकाललगे धा० धारी ग्रहीराखे तेहनो कालहोहोर ना जाणवो एताव तमुहर्तकाल धादिसर्व संन्त्रिपंचे भाषा For Private and Personal Use Only
Page #370
--------------------------------------------------------------------------
________________ Shri Mahajan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir 张端業點米諾諾諾諾器那端端米諾諾器器黑米米 दिद्रव्याणि अंगुलामय व भागादागतानि चक्षुषस्तु जघन्यतो योग्यो विषयों: गुल्यासंख्येय भागवर्तीवेदितव्यः उकर्षतम्चा मांगुलेनसातिरेकयोज नलक्षकः एतदपिया भासुर द्रव्यमधिकृत्योच्य ने भारद्रव्यमेकविंशति योजन तक्षेभ्योपिपरत: पश्यंति यथा पुष्करवरहीपाई मानुषोत्तरनगपात्या सन्नवर्तिनः कसं कांती सूर्यविम्ब तथाचोक्तं लक्वहिएगवीसाए सातिरेगेहिं पुक्खरहमिउदएपेच्छन्ति नरासूर उक्कोसएदिवसे अवाह ननु स्पृष्टहणोति शब्दमित्युक्त तत्र शब्दप्रयोगोमटान्येव केवलानि शब्दद्रयाणि शृणोति उतान्यान्येव तद्भावितानि चासोचिन्निवाणीति उचते न तावत्केष लानियतोवासकानि शब्दयोग्यानि च द्रयाणि सकल लोकव्याप्तानि ततोऽवश्यंतहाशितानि मृणोति मिवाणिवान केवलान्य बोटानि तथाचाह भाषा * समेत्यादि भाष्यत इति भाषावाक् शब्दरूपतया उत्मज्यमाना द्रव्यसंतति सा च वर्ष्यात्मिका भेरीभांकारादिरूपावादृष्ट व्याः तस्याः समा:श्रेयः श्रेणयो HE नाम क्षेत्र प्रदेशपंक्तयोभिधीयन्त तासर्वस्वैव भाषमाणस्य षटसुदिक्षविद्यते यात्मामती भाषा प्रथम समयएव लोकांतमनुधीवति भाषासम अगाटा: संखंधारणाहोइनाया३पुढेसुणेसहरूवंपुणपासपुट्ठतुगंधरसंचफासंचवडपुट्ट वियागरी भासासमसेटौथोसहज * न्द्रीया विषयनो तिणना भेदादिक कहिबार पु० कानमे पुजलकरी फरस्यो इतो सशब्दने सु० सांभले तेवीजी इन्द्रौनी अपेक्षाये फर्शमात्र शब्दसांभ लेके ते जेवीजा इन्दीवाना फर्श के तेथको बोवेन्द्रियना स्पर्य प्रगटछे तेमाटे क्षणमावे शब्दवे देतेमुकारणते तेस्य काजे तेकहेछ जे गंधना द्रव्य सुषणाले तथा अद्यापणा माटे ततकाल कर्णमेव्यापे फरसे ते ततकाल ग्रहवेवेदे 20 रुपने घु. वलीनेब करौने पा० देखते अ० आचाने अणफर * स्थाथकी देखेएतले श्रोलेन्द्रौर प्राणइन्द्रीय रसेन्द्री४ एच्यारहून्द्रीतो फरश्या थकीजाणे अनेनेवरूपने पण फरस्या जाणे गं० गधने र रसने फा. 张渊辦講端端梁器端諾器端繼端附继器翡器肃講器 सूत्र भाषा For Private and Personal Use Only
Page #371
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी भा. 諾諾諾羅米米業罷黑米羅諾諾米米米米器業 करसने फा॰ फरसने व० लोलीभूत तिणेकरीने मिश्रथईने फडू तिवारे जाणे ते इ काननो विषयतो१२ जोजन गधसफर्श नवजोयणना पुदगल भाये तेथी उपला पावे ते पुदगल मथाइ ते भणी ग्रह्या नधो वलिहिवे शिष्य पूछाकरी स्वामि बोबेन्द्री जघन्य अंगुलनो असंख्यातमो भागउतकृष्टो१२ * वाराजोयननो शब्दसांभले प्राणइन्द्री फडू द्रिजघन्य गुलनोअसंख्यातमोभाग उत्कृष्टो नवजोजनमा पुङ्गलफरशजाणे अनेच जुनोविषयजघन्यांगुल नो असंख्यातमोभाग उत्ष्टष्टोलाख योजनाझोर देखे तोकिस्य वामांगुल / परमाणां गुल 2 उच्छदा 3 गुले तेक्षा किस्यांलेवाते गुरुउत्तरकहेछे * * गौतमइन्द्रीयांनी विषयछे ते प्रात्मा गांगुलाके तेजेभणी जिशकालनामनुष्य हवे तिणेर कालमनुष्याना पात्मा आंगुल नेवा भणी जेसर्वदन्द्रीयांनी विषय पात्मा गांगुललेवा अनेजे उच्छ दांगुल लीजेतो भरतसगर चक्रवर्सिनो कटक१२ योजनके ते सर्व जेभेरी प्रमुखनो शब्दन सांभलेभले तेभरते स्वरना मामांगुलना१२ योजना उदछेद जोननघणा हई तिवारे भेरीयादिकनो शब्दसर्व कटक मांहिन सुणे इत्यादिक कारण जाणवा अगोपर मांगुलतो सदाकाले सरीखोरहे घटेवधेनशीले तेमाटेन लेवा तेभधी ईहां सर्वइन्द्रीयांनी विषयके ते सर्व काले मनुष्यनी यात्मागुललेवा इति अर्थः तथावली चक्षुभोधणी जघन्य मांगुलनो पसंख्यासमो भाग भने उत्कृष्टो पात्मागुललाण योजनझामेरो देखेफरों वेदे तोईका कोई कतिस्ये * मुर्यतो उगतो वेगलोके तो यात्मांगुले तो केमदेखे ते हने ए हेत कहीये जे सुर्यनी कांतिनो महिमा तेजनो प्रकास मक्षितले पगिसोवर्ण समुद्रादिकनो देखयो तेल आयोजन पणि सूर्यनी प्रभाव देख्नेवली धातको खंडेकर्फ संक्राति उत्कष्टोलाच योजन२१ प्रमाण देखेझाझराछे तिम पुष्कराह पणि तेसुर्यनो प्रभावला भेलक्योकि एगवीसाए साइयरेगेरि पुक्यर इंमिनदएपेच्छतिणरामुरा उकोसिए दिवसेति / हिवे जे भाषासांभलीये तेनिकेवलभाषाबोले तेहौज शब्दसांभलीए ले हनी पछाकरे भा. जे शब्द नी कल्या स० समीश्रेणि छतौदिशि तेशब्दना पुगलचउद राजलोकमांहि व्यापीरह्याछे तेषुगलाने 器能需器紫米諾諾器端聚米米米米米諾器業辦業 For Private and Personal Use Only
Page #372
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी * समवेणिग्रहणं विवणिव्यवच्छेदार्थ भाषासमणीरितोगताः प्राप्तोभाषासमश्रेणित: भाषासमवेणिव्यवस्थित दूत्यर्थः यं शब्दं पुरुषादि सम्बधिनंभेर्यादि सम्बन्धिनं वा शृणोति यत्तदोनित्याभि सम्बन्धात मिश्र टणोति उत्पष्ट शब्द द्रव्यभावितापांतरालस्थ शब्द द्रव्यामिश्र घटणोतीतिभावार्थ: चासेढीत्यादिवत्र इतिवर्तते ततोवमर्थः विवणिपुनरित: प्राप्नोविश्वणिव्यवस्थितः पुनरित्यर्थः अथवा विश्व णिस्थितोवित्र णिरिता च्यते शब्द उहणोति नियत्पराघाते सति नान्यथा किमु भवति उत्सृष्टशब्द द्रव्यशब्दाभिघातेन यानिवासितानि शब्दद्रव्याणितान्य व केवलानियोति नकतिचिदपिछत्य हाभिकृततिचेत् उच्यते सुणमोमियं मुणेबोसेढौपुणसह मुणेनियमापराधाएयू ईहापोहवमंसा मग्गणायगवेसणाय गवेसणासमास भाषा Hशब्दपणे प्रमाण माषीलो भतथएनेकांन पराइ तेमी०मिथकही इतेमिश्रकिमते कहे के तेजिम शरीर जलागे तिमभासा जेभाषाशब्दनीकल्यासमवेणी * विषे शब्दजोताथका सकल लोकव्यापीने पुद्गलरह्याछे तेइने शब्दपणे परिणामावीलौलीभूत थइ तेमुलगाशब्दस्य लोलीभूतथइने कानपुराइ मित्रक होये तेशब्दसांभली जिमवरषातनु जलसरोवरना घडनालामांहि भावतां विचालिघणी रजधुलि प्रमुखK लोलीभूतथइने घडनालिथ सरोवरमध्ये * प्रवेश करेके तिममुल गाभाषा शब्दविचला पुदगलसुं लोलीभूतथइने पछिकर्णपूराई तेपणीधुरथी जे शब्दहइतेनि:केवल नाभली यथावरसातबरसते धागासे कटोरीमुकीद अनेकटोरी मध्ये जिम आकासयौ जल पडे तिघे भराई तिम नि:केवल मूलगि एकलिंगशब्द कर्णपुरा तानथीते माटे मियशब्दसंभलाइके एतले एकसमवेणि पाधीशब्दनो भेदकहा बी० शब्दसमीणि नीकलीया तेजातायका वाटिपुदगलहता तेएकत्रे णिपामे मित्रपणे प्रमाणवीषाल्या कुणहीना कानपुराण्या ते शब्दसांभलीया तेबेमिश्रश्रेणि शब्दमामले सवेजनाविग्रहादिक थोडा कालनो विचार * 器鉴器器說著謊器茶茶業叢叢器是器茶器業叢叢叢器; 諾諾諾张常深示器米諾諾諾諾諾諾器器器謠需张影業 - For Private and Personal Use Only
Page #373
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी० * तेषामनुश्रेणिगमनात् प्रतिघातो भावान्च सम्मति विनेयजनमुख प्रतिपत्त ये मति ज्ञानस्थपर्याय शब्दानभिधित्सरात ईत्यादि एते ईचादयः शब्दा' सर्वे * पिपरमार्थतोमति वाचकापर्यायशब्दाइत्यर्थः विमर्शनं परं विनेयजनबुद्धि प्रकाशनाय किंचिद्देदाभेदी अमीषांशम्य ते ईरनमीचासदर्थपर्यालोचनं अयोधन * * मपोनिश्चयइत्यर्थः विमर्शनं विमर्शः अपायादर्वाईचायाः परिणामविशेष: मार्गणमार्गना अन्वय धर्मान्वेषणं च समुच्चये गवेषणं गोषणा व्यतिरेक धमालोचनं तथा संज्ञानं संज्ञा व्यचनावग्रहोत्तरकालभावा मति विशेष इत्यर्थः तथा स्मरण ति:पूर्वानुभूतावलम्बनः प्रत्ययविशेष: मननंमतिः कथंचिदर्थ परिच्छिनावपि सूक्ष्मधर्मालोचनरूपाबुद्धिः प्रज्ञानं प्रज्ञाविशिष्टक्षयोपशमजन्याय भूतवस्तुगत यथावस्थित धर्मालोचनरूपासबित् सर्वमिदमाभिनिवोधक मतिज्ञानमित्यर्थः सेत्तमित्यादि तदेतदाभिनियोधिकं ज्ञानं सांप्रतं प्रागुपन्यस्त सकलचरण करणकिवाधार तज्ञानस्वरूपंजिजायाशिष्यः पन्नयति सेकि* ईमइपन्ना सध्यंत्राभिणिषोहियह सेतंआभिणिवाहिनाणंपरोक्खसेतंमनाणं सेकिंतंसुयणाणंपरोक्ख सुयनाणंपरोक्व * बोतेभणी पूर्वलोपाल लोमसिवय करी विशेष विचारो तेसूक्ष्मवुयकरी अलोचते वेश्रेणिशब्द सांभलवा कहिये तेमुलगा शब्दनापुदगला नीकल्यानेन * सांभले पराघाती सांभली तेकोछे मुजेसांभले तेनि निश्चयप० पराघातपणोपामे तेपुदगल होई तेसभिले ५०छता पदार्थना विचारयो पर्यायनो आलोचवो पो तेनिश्चयनो करवो वीवीसास 1 बोते 2 इहां तापरिणामविशेष म अन्यधर्मना खधर्मना मिलता अर्थानो विचारवो ग विशेषे निश्चय अर्थनो विचारवो स० कन्या तेव्यंजनावग्रहादिकधी पागिलो कालते थोडा तेकालनो विचारवो सु०मर्यपूर्व अनुभव्या अर्थना संभारको समरणा जेपूर्व लोपाछिलो संभारयो म सूक्ष्म अर्थनो विचार या तेबुद्धिकही विशेषे विचारको सूक्ष्मधर्मनो आलोचनपन्ना प्रग्याते विशेषभली तेम्यानावरणीने क्षया 柴業慧辈差業業業業差差差差差差差差差差差差卷 需離器装器器灘器灘業業業养紫米米浆辦職業能装装器 For Private and Personal Use Only
Page #374
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 375 तमित्यादि अथ किं तत् श्रुतज्ञानं प्राचार्याह श्रुतज्ञानं चतुर्दश विधं प्राप्त तद्यथा अक्षरथुतमनक्षर श्रुतं संनिश्रुतंमसंजिसम्यक् श्रुतंसादिअनादि सर्यसितम पर्यवमितंगमिकमंग प्रविष्टमनंग प्रविष्टंच ननु अक्षर श्रुतानझरथुतरूप एव भेदाअन्तर्भवति तत्किमनक्षर श्रुतरूप भेदहयोपन्यासमानादव्यु त्पन्न मतयः शेषभेदानवगन्तुमीयते ततोय त्पन्नमति विनेय जनानुग्रहायशेषभेदोपन्यास इति सांप्रतमुपन्यस्तानां भेदानां स्वरूपमनवगच्छन्बाद्य भेदमधि कृत्य शिष्यः प्रश्न करोति से किंतमित्यादि अथ किं तत् अक्षरश्रुतमरिरात अक्षरश्रुतं त्रिविधंपञ्चप्त तद्यथा संज्ञाक्षरं व्यंजनाचरंलब्धाक्षरच तत्रचारसंचले चोद्दविहं पणतंतंजहाअक्खरसुयंअणक्वरसुयं सम्मिसुयंअसमिसुयं४ सम्ममयंपूमिच्छसुयंहसाइयं७ अणाइयंट सपज्जवसियंट अपज्जवसियं१० गमियं११ अगमियं१२ अंगपविठ्ठ१३अणंगपविलु१४ सेकिंतंअक्सरसुयंअक्खरसुयंतिवि पसमे तेणे करी वस्तुनो प. अक्षरेकरीने करवायोग भावना परुपबा तेअक्षर श्रुतकहीये 1 मुखमुचकाडिघे निजकरी रूपनिमित्ते एतेडे के एहवो अथवाशीक स्वासप्रमुखना करो एक्षा अभिप्रायना जाणवा सं०मनावर्णा करी सहितसंनी पंचेंद्रीयाले तिणांना जेपांचेंद्रीनो अनेमनए कही संघातते संनिसु. 3 अ०मननी वर्गणारहित जेविशेषदून्द्रीएकरी उपना सुनतेहनेअसंनिस्त्रकही ये स तीर्थंकरप्रणित अथवामिथ्यात्वी प्रणितजेच्या तेतेहवाजता दृश्यजाणे खोटाने अनेजेखराने तेजेहयो हो तेहवो होतेहवो जाणिवो तेसम्यक् मनजाणवो 5 मि०मिथ्यात्वीने तीर्थंकरप्रणीत अथवा अनेरा पिण वचनाने जे हवाले तेच्यो प्रगटभावने नजाणे असम्यगमुत्रमा हादसगते अक्षरप्रयोजनाये करीनेस पादिजाणवा जेसादौते आदिसहित कही येते जेसादीय सूत्र 7 अादिरहितते अर्थप्रयोजनाये करीने तेहने अनादिचो भंगीलेवीजे आदिरहितछे तेसनादि सूत्रकही भाषा 养类器兼業影器装器差差差差差差差差叢叢叢叢業 For Private and Personal Use Only
Page #375
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ** नदौ टी. 306 選罪業聽器業業業兼差兼張能器器类灘紫紫养業 नेमक्षरतिन चलतीत्यक्षरतानं तद्धिजीव स्वभाव्यादनुपयोगेपितत्वोनप्रयवेत यद्यपि च सर्वज्ञानम विशेषेणाक्षरं प्राप्रोति तथापीच श्रुतज्ञानस्य प्रता वादक्षरं श्रुतज्ञानमेव द्रष्टव्यं न शेषं इत्यं भूतभावाक्षरकारणंचाकारादिवर्मा जातमतस्तदप्य पचारादक्षरमुच्यते ततश्चाक्षरंच तत् श्रुतश्च श्रुतज्ञानञ्च अक्षरथुतंभाव युतमित्यर्थःतचलवानरं श्रुतंवेदितव्यं तथाअक्षरात्मक मकारादिवर्यात्मकथुतमक्षरथुतं द्रव्यश्चतमित्यर्थःतसंचाचरं व्यंजनातरश्चद्रष्टव्यं अकिंततज्ञानरं पचरस्थाकारादे: संस्थानातति संस्थानाकारस्तथाहि संज्ञायतेऽनयेतिसंचानमेतनिधनंतत्कारणमचारसंज्ञाक्षरसंज्ञायाश्चनिवन्धन मारुति विशेष बाकृति विशेष प्राकृतिविशेष एवनामकरणात् व्यवहरणाच्च ततोऽक्षरस्थ पट्टिकादौ संस्थापितस्य संस्थानाकृति संज्ञाचरमुच्यते तच्च हंप मातंतंजहासन्नक्वरं वंजणक्खरंलविक्सरसेकिंतंसन्नक्खरं 3 अक्सरस्मसंहाणागिइसन्नक्सरंजत्थणं वंभौलिवीपव येजे इमपांचभरत पांचएरवततथा घटद्रव्यनो विचारकहीट स अर्थ करीने हादशांगी तेहनो अंतसहितले तेजेणंच भरत पांचेऐरवरततेजे तिहांद्वादशां गीचंगनो विरको पणियाइहे सपज्जवसीकहीये / अअर्थकरीहादशांगीनो अंतकदेव नथाइतेहने अपज्जवसीसत्रकहीये 10 ग गमकहतां जेसारिखो पाठके तेगमिक सूबदृष्टी हादशांगीमध्ये के शेषमित्रमबछे 11 प.जेहवानेविषे सरिखापाठ नहीनेषनागामिक मूबतेकालिक मूत्रप्रमुख 12 म. ग्यारे अंगते पाचारांगादिक ने चने चंगप्रविष्टक सुत्रकही ये तथा कालिक सुवने कहीजे अजे पावस्थकदस विकालिकादिक मुत्राने अनंगप्रविष्ट कही ये 14 हिये इहां एडीज थोलानो विस्तारकहेछे से तेथ पिये किं०कुण अथ दिवे किंशिष्यप्रश्नपूछे भगवान पक्षरप्रनपके कहेछे 2 ते विण प्रकारयः श्रीतीर्थंकरगणधर परुप्या तं तेकहे तिम कहेछ म जे अक्षरना पाकारजाणे एजीव खभाव जेउपयोगसंसद्ध अक्षरचरते भावथुतते अक्षरनोस 業縣器器業器梁端器类器端業調器装张杀器需諾张 For Private and Personal Use Only
Page #376
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. ब्राह्मादिलिपिभेदतोऽनेक प्रकारंतवनागरी लिपिमधिपत्य किञ्चित्पदश्यतेमध्ये स्काटितचुल्ली निवेशसहयोरेखा सन्निवेशेणकरोचकीभूतञ्चपुच्छसंन्निवेश सदृशोढकार इत्यादि मेत्तमित्यादितदेतदसंज्ञाक्षर अकिंतत्व्यंजनाक्षरं प्राचार्य आरव्यंजनाभिज्ञाप:तथादिव्यचतेऽनेनार्थः प्रदीपनेवघटइतिश्यंजनं भाष्य त्तइएवंलिवौए अट्ठारसविहे लक्षणविहाणेपन्नत्ते तंजहावभौजमणालिया दासपुरिया उत्तरक्खराधक्खरवुद्धियापो क्वरसरियापहराड्या मणवद्यावेणुयाइयाणणड्या अंकलिवोगणियालिवी श्रायंसलिवौगंधयलिवीकामिलौमाहे सरोपोलिंदी सेतंसन्नवर सेकिंतवंजणक्खरंवंजणक्वरं अक्सरस्मवंजणामिलाबो बंजणक्खरं तंदौहरहांपुश्रुतंज भाषा स्थानमूत्र व आकारादिक उचरे लघुदीर्घादिक तेदेवे सुभाव श्रुतशब्दसांभलो जाणे एसंतोषना शब्दछे इत्यादिक 2 ल निरंतर अक्षर ऊचरे तेवर लवि तेमध्ये एकेन्द्रीतो अध्यक्तगाढाछे तेवद्री तेहप्रगटछे इमजावपंचेन्ट्रीने प्रगट अक्षरलब्धि 3 सइम जेनिरंतरअक्षरअचरेतेअक्षरलब्धि तेमथ एकेन्द्री ने अव्यक्त गोठोछ बेन्द्रीने तेथको प्रगट इम जावपंचेन्द्रीने प्रगट अक्षरलब्धि उपजे तेइहां एकेन्द्रीने उपदेश सांभलवो नथीपिणतेहने कर्मने क्षयोपसमे करीने अक्षरलब्धि उपजिने अव्यक्तपणे जिम आधारादिकनी संज्ञा अंगीकार कर भयो एहते एकेन्द्रीयादिकने पणि अक्षरसुयं कहतो दोषनथी इम जाणवो तेभी वली 14 संस्थानक जाणवा भणी शिष्यप्रति गुरुकहेछ पख. तेएमजे अक्षरनी सधस्थान ग०गतिजाणवी से तेएसम्या अचरश्रुतम्या * * नकहीये से तेकुण २०व्यंजन अक्षर बयाकारादिक उचरवो अक्षरते व व्यंजण अक्षरकहीयेअक्षरनो आकारादिक उचरे लघुदीर्घादिकछे ये दूरभाव श्रुतर५ ते शब्द सांगलीने जाणए रखनो शब्दके इत्यादिक से ते एवं * व्यंजण अक्षरकहीयेर से तेअथदिवे कि तेकुथल निरंतर अक्षरनोउचरवो 業亲業能带業兼紫紫装業兼差兼叢叢叢叢叢業業職業 職業鑑茶器茶器紫装需諾器器兼紫紫器器器器茶器黑茶 48 For Private and Personal Use Only
Page #377
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. 378 柴紫器端端將米雅樂器器開業業 * माणमकारादिकंवर जातंतस्यविवक्षितार्थाभि व्यंजकत्वात्व्यंजनंचतदृ अक्षरञ्चव्यंजनाक्षरंततोयुक्तमुक्त व्यंजनाचरमचरस्थव्यंजनाभिलाप:अक्षरस्यसका राघवर्णजातस्यय जनेनावभावअनटव्यंजकत्वेनाभिलाप: उच्चारणंअर्थमंजकत्वेनोच्चार्यमाणमकारादिवर्णजातमित्यर्थः सेकिंतभित्यादिचयकिं तत्तया क्षरंलब्धिरूपतोगत:सचे इप्रस्तावात् शब्दार्थपर्यालोचनानुसारोग्टच्यतेलब्धिरूपमक्षरं लब्धाक्षरंभावश्रुतमित्यर्थ: अक्सरलविवस्म त्यादिअक्षरेअक्षरस्योच्चार 2 णावगमेघालब्धिय॑स्य सोऽक्षरलब्धिकस्तस्य प्रकाराद्यक्षरानु विडतलब्धिसमन्वितस्येत्यर्थः लब्याक्षरं भावतं समुत्पद्यते शब्दादिग्रहणसमनन्तरमिन्द्रि यमनोनिमित्त शब्दार्थपर्यालोचनाशारि शांखोयमित्याद्यक्षरानुविद्य विज्ञानमुपजायते इत्यर्थः नन्विदं लब्धाक्षरं संजिनामेव पुरुषादीनामुपपद्यते नासं जिनामे केन्द्रियादीनां तेषामकारादीनां वर्णानामवगमे उच्चारणे वा लब्धासंभवाहि तेषां परोपदेशश्रवणं संभवति येनाकारादिवानामवगमादिभ घेदथचै केन्द्रियादीनामपि लब्धाक्षरमिथ्यते तथाहि पार्थिवादीनामपि भावयुतमुपवयं ते दव्यमयाभायंमिविभावसूयं पबिवाईणमिति बचनप्रामाण्यात् हा अणुदंतं दंसउहं लालबसंठियं विविदियं अणुणासियं सेतंबंजणकवर सेकिंतलद्धि अक्सर लड्डिअक्सर अक्वरल वियस्मलविअक्खरंसमुप्पज्ज पंचविहं पणतं तंजहा सोइदियलडिक्खरंचक्खि दियलडिक्वरं पाणिंदियलडिक्खरं ते अक्षर कही ये अ० जे अक्षरनी लवधि होडू ते लवधि अक्षर कहीये ल• जे लवधि प० अक्षर नीजाणवानी लवधि जे इने हुई ते ने लवधि / / अक्षर स. उपजे ते हनाई भेद जाणवातं. ते जिम के तिम कहे के मो. बोतेन्द्रीय सुगन्द सांभली ने जाणे ते एसंचनो शब्द के इत्यादिक ते तोश्रो तेन्द्रीय लब्ध क्षर? च० चक्षु इन्द्री येकरीनेजेरुपने देखे जातेचक्षुइन्द्रौनीलधि प्राप्तिकही ये२ घा• प्राचइन्द्रीयकरीने सुगंधने येदेनाणे तेषाण द्रियनी / भाषा *HEMENE For Private and Personal Use Only
Page #378
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टी० भावश्रुतं च शब्दार्थ पर्यालोचनानुसारिवि ज्ञानं शब्दार्थ पर्यालोचनं चाक्षरमन्तरेण न भवतीति सत्यमेतत् किंतु यद्यपि तेषामे केन्द्रियादीनांप रोपदेश श्रवणा संभवस्तेषां तथाविधक्षयोपशम भावतः कश्चिदव्यतोक्षरलाभो भवति वववादक्षरानुव्यक्त श्रुतज्ञानमुपजायते इत्यं चैत दङ्गीकर्तव्यं * तथाहि तेषामन्याहाराभिलाष उपजायतेभिलाषश्च प्रार्थना साच यदीदमहं प्राप्नोमि ततोभव्य भवतीत्याद्यक्षरानुविदैव ततस्तेषामपि काचिद व्यक्ताक्षरल धिरवश्थं प्रतिपत्तथा ततस्तेषामपि लब्धाक्षरं संभवतीति न कश्चिद्दोष:तच्चलब्धाक्षरंघोढा तद्यथायोवेन्द्रिय लब्धाक्षरमित्यादि इयत श्रोत्र न्द्रियेण शब्दवणेसति शांखोयमित्याद्यक्षरानुविहं शब्दार्थप्रयोजनानुसारिविज्ञानं तत्श्रोत्र न्द्रियलब्धाक्षरं तस्य श्रोत्रन्द्रियनिमित्तत्वात् यत्पुन चक्षुधा आम्बफलाद्युपलभ्याम्बफ लमित्याद्यक्षरानुविद्य शब्दार्थपर्यालोचनात्मक विज्ञानं ततश्चक्षुरिन्द्रियलब्धाक्षरं एवं शेषेन्द्रियलब्ध्यक्षरमपि भावनीयं ___ रसणिंदियलविक्खर फासिंदियलद्विक्सरं नोइंदियलडिक्वर सेलिविक्खरं सेतंअक्सरमुयं सेकिंतं अएक्वरस्यं #ल लब्धिप्राप्तकही येर रसइद्री येकरीने तीखादिकरसनाखादने जाणे वेदेतेरस'द्रौनीलक्ध अक्षरकहीये8 फा. फरसह द्रोकरीने फरसनेवेदवो भाषा जाणे तेफरसइंद्रीनीलवधि प्राप्तिकही ये ते अक्षरनौलवधि नो मनेकरीजा एतलो अञ्चत फलतथा भांवादिक फल देखे ते आदरते पाडछांडे तिम * गंधरसफर्श सर्वजाणवानाक गंधजाणे एकस्तुरीके जिलाइजाणेएइक्षुरस कावाई जाए उनफरसई त इडानिरजां अक्षरउचरे नेहनी जे थुद्धिजपजेते माहिएकेन्द्रीनो अव्यक्तपणोगावोछ तेहीवेइन्द्रीने प्रगटछे इमजावपंचेन्ट्रीने प्रगटअक्षरनीलवधिले तेहा एकेन्द्रों ने उपदेश नोसभिलवोनयी पणि तेहनेक्षयोपसमे करीने अक्षरनौलवधि उपजेतेऽव्यक्तपणे थाहारादिक अंगीकार करे ते भणी एकेद्रीयादिकने पशिअश्रुत कहता दोषनयी 程業業業職器端端業雜著紫紫紫米浆器养米粥業养業 業誰誰誰器端端器業樂器洲紫器識諾米諾將狀粥識端業業 उव For Private and Personal Use Only
Page #379
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 38. 辦柴課業器課業諾諾諾諾器米器端米器米業器紫黑點 सेत्तमित्यादि तदेतत् लब्ध्यचरं तदेतदक्षरश्रुतं किंतमित्यादि पथ किं तत् अनक्षरयुतं अनचरामकं श्रुतमनक्षरथुतं प्राचार्याच पनक्षरश्रुतमनेक विधमनेकप्रकार प्राप्त तद्यथा जससिमित्यादि उच्चसनमुच्चसितं भावेनिष्ठाप्रत्ययः तथा नि:श्वसनं निश्चमि निष्ठीवनं निद्य तं कायनं काशितं च शब्द: समुच्चयार्थः क्षवणं क्षुतं एषापि च शब्दः समुच्चवार्थः परमस्य व्यवहित: प्रयोग सेंटितादिकं चेत्येवं द्रष्टव्यः तथानिषिधनं निमिचिचं अनुस्खारवत् अनुस्वारसानुखारमित्यर्थः तथाढितादिकं वानक्षरश्रुतंहउच्चसितादि द्रव्यश्रुतंद्रष्टव्यं ध्वनिमावत्वात्भावयुतस्य कारणत्वात् कार्यन्वाञ्च तथायिदाभिस धिपूर्वक सविसेषतरमुच्चसितादिकस्यापि पुसः कस्यचिदर्थस्य सप्तयेप्रयते तदा तदुच्चसितादि प्रयोक्नुभावथतस्य फलं श्रोतच भाषश्रुतस्य कारणं भवति ततो द्रव्यश्रुतमित्युच्यते पथ ब्रुबीथा एवं तईिकरादिचेष्टाया अपि द्रव्यश्रुत त्वप्रसङ्गः सापि हि बुद्धिपूर्थिका क्रियमाणातत् कर्तर्भाव बुतस्य फलंद्रष्टुवभाव ___अणक्सरसुयंत्रणेगविहंपणतंतंजहाऊससिय नौससियंनिच्छुढं खामियं चछोयंचनिस्सिंयमणुसारं अणक्खरछलिया से तेएतल लवधिमा अचर कहीये मे तेए म०पक्षर श्रुत नाथयो। एमचरत्र तनाभेद कया विधीजो अक्षर वृतना भेद कहेछे से ते * अथदिवे किं कुण केइयो अ० जे शिष्यपछे हे भगवन अणक्षर श्रुतते किस कही जेते गुरु उत्तर कहेले अहो शिष्य अक्षर सुबना मा अनेक प्रकार प० परप्याक्ष. ते कहेछ उ. उसासनी लेवोते उसासने अन क्षर कही ये नि० नोचोमुकवो ते निसामने अगजर२ जि० थुक ते अक्षर कही येनि० ता कहनो खार यासयो wi. छोकयो। नि. निसीकयो म वायनोसरवोपमा पक्षररहितछे सीटीनोदेवोमानीकरबी मुग्यमचकोडियोयोखिफरकाव* शिसिरधु ण बोकालोकरवो इत्यादिकही येभहिये वीजासंनिसत्वनाभेदकहेछसे तेहिवेकुणरसं जेनिज्ञानस्सरणकरतेसन्निसत्व भेदकालिकोपदेश 諾器業樂器諾米諾柴米諾器黑黑黑黑聚器器需柴諾器 भाषा For Private and Personal Use Only
Page #380
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 叢叢叢叢叢器蒂諾諾論叢叢叢叢叢業聚器器器兼紫紫 श्रुतस्य कारणमितिनैष दोषः सुतमित्यन्वर्याश्रयणात् तथाहि यत्ययते सत् श्रुतमित्युच्चते नचकरादि बेटाश्रयते ततो न तत्व द्रव्य त्रु तत्वा प्रसंग उच्चमितादिकंतु यते अनक्षरामकं च ततस्तदनक्षर तमित्युक्तं सेत्तमित्यादितदे तदनचरचसं मेकिंतमित्यादि अथ किं तत् संजिश्रुतं संचानां संज्ञा सास्थासीति संज्ञा तस्य श्रुतं प्राचार्य माह संधिश्रुतं विविध प्रज्ञप्तं संजिनोदर्थयति तद्यथा कालिक्युपदेशेन हे पदेशेन दृष्टिवादो / पदेशेन तत्र कालियुपदेशनेत्यत्वादि पदलोपाहीर्घ कालिक्युपदेशेनेति द्रष्टव्य सेकिंतमित्यादि अथकोयं काक्षिक्युपदेशन संज्ञी इ दीर्घकालिकी संज्ञा कालिकोतिव्युपदिश्यते आदिपदूलोपात् उपदेशनमुपदेशः कथनमित्यर्थः दीर्घकालिक्या उपदेशो दीर्घकालिक्य पदेशोनाचार्य पाह कालिक्युप इयं से तंत्रणक्खरमुयंसेकिंतसम्मिसुयंसणिसुयं तिविहंपणतंतंजहाकालियोवएसेणं दिट्टिवायोबएसेसेकिंतकालिनोव एसेणं कालिग्रोवएसेणं जमणं अथिइहा अपोहा मग्गणागवेसणा चिंतावोमंसासेणंसपोतिलम्भ जस्मणनथिदहा मामलो सांभलीने विचारे। डिवेनोपदेशतेधारीराखेर दिठीवादोपदेशतेक्षयोपसमेभणे एतौनीने असन्त्रीश्रुत: भेदकालिकोपदेशसांभलीने विचारेनही हितोपदेशधारीनरावेरदिठीवादोपदेशउपसमेसांभले३ एअसन्त्रीनेतेहनावीणभेदप परुष्या तंदीर्घकालनोतेकोका जेहने उपदेस्यतेचेत नासहित 1 दि० दृष्टीवादनु उपदेस्य३ से० कि० कुणकेहवोका जेहनेदीघकालनो उपदेशचेतनाते कुणगुरु उत्तरकहेछगोतमकालनो उपदेस्य ज जेहने चेतना समितवेद बुहुइते छतापदार्थनो विचारवो पालोचको ते इहां पो० ते निश्चयनो करवोर मम्म० अन्यधर्म स्वधर्म स्वरूपनीचिंतवणा३ गवे० विशेष धर्मस्वरूपनो चिंतबनायथाजीव४ चि० एकाग्रचित्तसुधमेनो चिंतवो केहवो इमचौं तवे बी० इमएकथ दम घटेतथा से० संग्यालाभेए गर्भज समोपे 柴灘業糕蓋器幕器義謙器灘养养养养業兼差兼業叢叢業器 For Private and Personal Use Only
Page #381
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyarmandie नंदी भा. 整器器業業業職業器紫紫聚苯差差差差差差差差灘著黑柴 संभव तथादेवादिकनेमन पर्याप्त जे पर्वत तेहने विणकालनो चितवना समरणाहो ते दहां संग्यास्याभणी ते इम जिमदीवाथी वस्तुलाभे तिममन नीलब्धिकरी पूर्वकालनी सारीवित जाणे तैसाभणी जे एकेन्द्रीने तेहना प्रयोजननो दुर्लभसवे प्रत्यक्षपणे पसंभवात प्रगटवित पडतीनथीपणि पाहा रादिकले पणिप्रगट संग्यानथीपणि तेकरीने संग्याजाणी येथे वलौहे तेकरीने संग्याते जागेपणिवेइन्द्रियादिकने चितवनावर्तमानकालने विषेनही * वलीटथव्यादिक एकेन्द्रिले ते इष्टवस्तुनो जाणनही अभिष्ट वस्तुने जानही से ते एतलावाना पूर्वोक्त कह्या तेमन्त्रीगज पंचेन्द्रीनेल. लाभतेसंत्री मुत्त्रकपोले जजहने न नही एलबधि प्राप्तिसंग्यानाणे तथासंगी पंचेट्रीनो अपेज्ञयायेन्द्री अल्प जाणे किम ते जेबेन्द्री आदिकजीवजावचरिंद्री इष्ट पनीट विषयनो प्रवर्त वो निवर्तयोछे ते व्यापारविनान होये तेमनपर्याप्तो सन्त्रीपंचेद्रीनेहोडूते एलवधि प्राप्त जाणे तथासंगीपंचेद्रीनी अपेक्षयांदू * पल्पमानजाणे तेथेन्द्रियादिकजायचोरिट्रीवालगे इटपनीष्टविषयप्रवर्त बोके तेमनोव्यापारविमान होर मननीप्रवर्मनातीगर्भज पंचेद्रीने होइतेभणी.* छतापदार्थनो पालोचयोपोहा निश्चयनोकरवो तेपणिनही तेदूहांमइके इहांपोहादिकले तेसमुहिमपंचेन्द्रीविगलेन्द्रीनजाणे पणि तेथोडीर संज्ञाहेतुकरीमनोलवधिनी प्राप्तिविनाजाणे तथा संगीपंचेन्द्रीनी अपेक्षयाई अल्पजाणे तेथीचउरिन्द्रीमाठेरो जाण तेहथी तेरेन्द्रीमाठेरो जाणे तेस्थीवेन्द्री माठे) तेथीएकेन्द्रीमाठेरो जाणे तेकिस्य ज एकेन्द्रीने प्रयोजननो जाणयो दुर्लभछे मनप्रसंभव तेमाटे तेविवरो जाणतानथी तेयाचारादिकनी विणाम गटसंग्यानही पणिहेतुनी संग्याकरी जाणे अनेवलीयेंद्रियादिकने चिंतनावर्तमानकालने विषे नही बलिष्यव्यादिकएकेंद्रीले तेइष्टवस्तुने जाणे नही अनिष्टवस्तुने जाणे नही तेमाटेहा छतापदार्थनो पालोचबोनथी बलीपो निश्चयनो करवो तेपणिनही तथाली / म अन्यधर्मा नी चिंतषणा तेपणि नही म०वितरेकधर्ममास्वरूपनी यथा पालोचनानही चिं०धर्मकहोछे इमचिंतवे नही बी एन मजघटेके पिणनी हुई' से तेए 20 असनौमेलाभ 點叢叢叢叢業养凝業業装業業業業業深蒂器 HEMEENHE For Private and Personal Use Only
Page #382
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 283 装需养黑猪業業茶業法器端端帶带来業業職業涨涨業 * देशेन संचार उच्यते यस्य प्रामिणाऽस्ति विद्यते देशासदर्थपर्यालोचनं अपोहानिश्चयः मार्गणा अन्वय धर्मान्ध षण रूपागवेषणा व्यतिरेक धर्म स्वरूप पर्यालोचन चिंता कथमिदं भूतं कथं चेदं सम्प्रति कतैव्य कथं चैतद्भविष्यतीति पर्यालोचनं विमर्थनं विमर्श: इदमित्यमेवघटते इत्यं वातद्भुतं इत्यमेव वा तद्भावीति यथावस्थित वस्तु स्वरूपनिर्णयः स प्राणोणामिति वाक्यालंकारे संजीतिलभ्यते स च गर्भव्युत्क्रांतिक पुरुषादिरौपपातिकच देवादिर्मन: पर्याप्ति युक्तोविन्ने यस्त यै पत्रिकालविषयचिन्ता विमर्यादि सम्भवात् पाच च भाष्यकृत् इदादीहकालिगी कालिगित्तिमन्त्राजयापि दीपि संभरदूभूयमिम चिंतेदू * यकिहणुकायव्यं कालियसन्नत्ति उतंजस्ममईसोयलोमणुजोगो खंधणंतेषेत्तुं सन्नदूतबहिसंपन्बो एषच प्रायः सर्वमप्यर्थं स्कटरूपमुपलभते तथाहि यथाच क्षु भान् प्रदीपादिप्रकाशेन स्फु टमर्थमुपलभते तथैधापि मनोलब्धिसंपन्नो मनोद्रव्यावष्टम्भसमुत्यविमर्शवशत: पूर्वापरातु संधानेन यथावस्थितस्फुटमर्थमुपल भते यस्य पुनर्नास्ति ईहा अपोहामार्गणागवेषणाचिन्ताविमर्शः सो असंज्ञीति लभ्यते सच सन्म छिमपंचिन्द्रियविकलेन्द्रियादिविज्ञेयः स हि स्वल्प स्वल्पतरमनाल ब्धिसम्पन्न बादस्फुटमस्फटतरमयं जानाति तथाहि संजिपंचेन्द्रियापेक्षया सन्मच्छिमपंचेन्द्रियोस्क टमय जानाति नतोष्टमार्ट चतुरिन्द्रि यस्ततोप्य स्फुटतरं वीन्द्रियः ततोप्य कुटतमं हीन्द्रियस्ततोप्यस्फुटतम मेकेन्द्रियस्तस्य प्रायोमनोद्रव्यसंभवात् केवलमव्यक्कमेव किंचिदतीचाल्पतरं मनोद्रष्टव्य' यवशादाहारादि संज्ञा अव्यक्तरूपाः प्रादुर्घति से त्तमित्यादि सोयंकालिक्युपदेशेन संज्ञा से किंतमित्यादिअयशोयं हेतूपदेशेन संज्ञाहेत: कारण निमि अपोहामग्गणा गवसणाचिंतावोमंसासेणंअसमोतिलम्भद् सेतंकालिश्रोवएसेणं सेकिंतं हेऊवएरुणं जमणं अत्थित्र तेएतलावाना जेपर्पोक्तवोलग्रसनीने लनलाभ तेअसं नौमूत्रसे तेएका कालसंग्या उउपदेसकह्यौ तीर्थकरेसे तेकुंण चेतुस्त्वनोउ उपदेस्यो तेगुरु *HNAHANEKARKAKKARKHERWEINEHEYENEVERENEWS भाषा For Private and Personal Use Only
Page #383
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsur Gyanmandir नदी टी. 將米諾諾器米米米米米米黑米器需諾諾器深器器端器 * तमित्यनर्थान्तर उपदेशेन हेतोपदेशनं हेबपदेशस्तेन किमुक्तं भवतिकोयं संचिव निवश्वन हेतुमुपलभ्य कालिका पदेना संचापि संभौतिव्यक्ति यते पाचार्य पाच हेतूपदेशेन संधी यस्य प्राणिनोस्ति विद्यते अभिसन्धारणं भव्यक्तनध्यक्त नवाविज्ञानेनालोचनं तत्पूर्विका तत्कारणिकाकरणशक्तिः * करणं कियातस्यां शक्तिः प्रति: मप्राचीणमिति वाक्यालङ्कारतूपदेशेन संचौतिलभ्यते एतदुक्तंभवति यो बुद्धिपूर्वक स्वदेश परिपालनार्य मिष्टे वाचारेषु वस्तुषु प्रवत्तते पनिटेभ्यश्वनिवर्तने स हेतूपदेशेन संचासचीट्रियादिरपिवेदितव्यस्तथाडीटानिष्टविषय प्रवृत्ति निति संचिंतनममनो व्यापार मंतरण * संभवति मनसा च पर्यालोचनं संचासा च हौन्द्रियादेरपि विद्यते तस्यापि प्रतिनियतेहानिविषय प्रहत्ति निवृत्ति दर्शनात् ततोहीन्द्रियादिरपि हेवपदे शेन संचालभ्यते न परमस्य सचितमं प्रायोवर्तमान कालविषयं न भतभविष्यहिषयमिति नकालिक्युपदेशेन संधी लभ्यते यस्य पुनर्नामयभिसंधारणा पूर्विका करणशक्तिः स प्राणीणमिति वाक्यालकारे हेवपदेशेनाप्य संज्ञौलभ्यते स च पृथिव्यादिरेकेन्द्रियो वेदितव्यः तस्याभिसन्धि पूर्वकमिष्टानिष्ट भिसंधारणपुध्वियाकरणसत्तौसेणसभौतिलभभद्जस्मणंनत्थि अभिसंधारणपुब्वियाकरणसत्तौसेणं असणीतौलम्भसेतं % बोल्या गौतमहतनो उपदेभ्यो ज०जेशने प० चेतना प० अव्यक्तवक्किनो आलोचको पु० तेपूर्वइकरी करावणनी संक्षिप्रवर्तिते संगीहेत करीये ती० तेव्यक्तनी मंत्रीपंचेद्रीएस पालोचनागोई ने माटे सं० संगीनेल लाभेइम कह्योज जेहनेन नहीछे पूर्वलो अ० अध्यक्त व्यक्तनो पालोचयोधार * धारवोनची पु पूर्वक करणा करावणनी संग्याते वली करवानीसक्ति नयी ते किम ते इमजेवेन्ट्रियादिक जीचचरिट्रियालगेजाणेपणिवेद्रियादिकने चितवनावर्तमानकालने विषेते नहीतथाप्रभूतघण्याकालनी धारणायोडाकालनी धारणाचितवनानहोवे तथापर्याप्ता पादिकएकेंद्रीने इटानिटनोजाण 諾諾諾諾基苯器蓋养养業署署新業署業聚苯苯基苯器: सूत्र भाषा For Private and Personal Use Only
Page #384
--------------------------------------------------------------------------
________________ Shri Maha Jan Aradhana Kendra www.kabatih.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी० *दर्योच वीतरागः सबैज्ञोनाभ्युपगम्यते ततकथं वेदार्थप्रतीतिरित्येव मादिलक्षणेन नोदिताः सन्त: केचन विवे किनः सत्यादय इव स्वपनदृष्टाः खदर्शना 383 नित्य जति भगवकास प्रतिपद्यन्ते इत्यर्थः ततएवं सम्यक्त्वरेतु बावेदादीन्यपि शास्त्राणि केषांचिनिध्यादृष्टीमामपि सम्यक्तं से तमित्यादि तदेवं वयंलेहंगणियं सउणरूयंनाडयाई अहवाबावत्तरिकलाश्रो चत्तारिवेया संगोवंगाएयाइ मिच्छ हिडिस्म मिच्छत्त परिगहियाई मिच्छ मयं एयाचेव सम्महिटिस्म सम्मतपरिग्गहिया सम्मसुयं अहबा मिच्छहिहिस्स एयाई मासाथ 23 पा पातंजलीनामासास्त्र 25 पु० पु स्यदेवशास्त्र 25 लो लेख कर 6 ग० गगिक २०स० जनावरबोलेतेपनासकुननामामासन २८मा नाटकनी भाषा विधिनासास्त्र 28. 0 अथवा 50 बहुतरिकलानासान३"च. चारवेद ऋज वेद१ जजु वेदर श्यामवेद अथर्वण वेदए वेदनाशास्त्र 1 एथास्वचंग Nउपांगचित शिक्षाकल्प व्याकरणार ईदनिक्ति४ जोतिष५ काव्य लक्षण अंग भने उपांगजे तेहना व्याख्यान रुपजागमा ऐ० एतलापाछे कह्याते मिथ्यातीनामा एकभारयादिक मि मिथ्यादृष्टीनाकीधाई तेमिथ्यादृष्टीने मि० तेएतलाशास्त्र मिथ्यात्वीने अभिनिवेशकपणेपरि परिग्रहकरी * नेराख्याछे जेसारकरीनेजाणेके मि एमिथ्यात्वीना सुनले तेसुवजेए एभारवादिकशास्त्र ते सर्वपक्ति शास्त्र चे निश्चये कह्याते सास्त्रस सम्यग्दृष्टीने 2 सांभलाता तथागाथाचोक जे धावा ते मिष्यात्वीनाशास्त्र सम्यक्रमणीयाये तेसम्यकथुतहदू तेसमाप्रणामयकी समापरिणमे म. सम्यक्षको प० ग्रह्याचे शास्त्र सम्म तेसम्य करीने समकितभाव पणायथावत् भाव समाधई परिणमे ते 20 रम्यकश्रुतयाये प. अथवा मि तेमिथ्यात्वीनेपणिमार थादिक सास्त्र सभिलता जायता लगेपूर्वापर विरोधजाणने स० सम्यग श्रुतहुई परिणमेलेखोटाजाण्यासमकित आवे वलीशिष्य पूल्चोक किस्थामाटेखामि #MEENA 养業常需整黑黑影業器業兼差兼墨畫業叢叢叢 器器端器端端然米諾諾諾諾器業需諾米器罷課罷器諾器激 50 For Private and Personal Use Only
Page #385
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टीम तदेतन्मिष्याथुतं मे क्तिमित्यादि अकिंततसादिसपर्यवमितमनादि अपर्यवसितंच तत्र सहपादिनावर्तते इति मादितथा पर्यवसानं पर्यवसिस भावे क प्रत्ययः सहपर्यवसितेन वन ते इति सपर्यवसितं पादिरहितमनादिनपर्यवसितमपर्यवमित आचार्य पाच इत्येतत्वादशांगं गणिपिटकं कोत्यत्ति न यहयाए इत्यादि व्यवस्थितिप्रतिपादनपरोनयो व्यवस्थितिनयः पर्यायास्सिकनय इत्यर्थः तस्याओं व्यवस्थितिनयार्थः पर्यायाइत्यर्थः तस्य भाको व्यवस्थित्तिनयार्थता * तया पर्यायापेक्षया इत्यर्थः किमित्याह सादिसपर्यवसितं भारकादिभवपरिणत्यपेक्षया जीवडूव अव्युस्थिति नयट्ठयाएइति अव्यवस्थितिप्रतिपादनपरोन चेवसम्मत्तमयं काहासम्मत्तउत्तणोजम्हाते मिच्छद्दिहियातेहिं चेवससमएहिं चोड्यासमाणा केईसपक्वदिहोश्रो चयंति सेतंमिच्छ पुयंसेकिंतं स इयंसपज्जवसिय अणायंअपज्जवसियंडच्चे यं वालसंगंगणिपिडगंवोच्छित्तिनयट्टयाए साधुसपन्नसियं अवच्छित्तिन्यट्याए अगाइयंअपज्जवसियसमासो चउबिहंपणतंतंजहादब्बोखेतोकालो स) तेभिय्य त्वोन समकितने सन्मुख पणेममकितने हेतेप्रणमे गुरु उत्तरकहेछ ज जिमभणीते मि० मिथ्यादृष्टीने ते० तेहीजचे निश्चयम० भारथा*दि पापणाई जपोताने शास्त्र करी चोद्योप्रे खोथको के कोई एक मिथ्यादृष्टीते म० स्वपक्षनीहट्टीतेपोतानोमतो तेव० छोडे ते सुकदेव अंबडर स्कंध कसिन्यासीयांनी परिपरिवार समकितपणि समकित भावपणे प्रण मे से० तेकि० केहवामो मि० मिथ्यासत्रकह्या मा० आदिसहित अने स० ते अंत सहितकम पादिरचित प.तरचितमुखते गहनो विचारगुरुकहके ए. एप्रत्यक्ष पर्वोक्त कााते. बारचंग पाचार्थनापेटीसमानके वो विरह मीन: नयनार्थ आधीजोईये तोसा. आदिसहितछे स० अंतसहितछे एतलेपांचभरतादिके भने प० अविरह पाश्रीते जेविरहनयी तेयात्रीको 器業养器器器装諾基苯基苯苯器能装器, 器器器梁諾紫梁諾業器端器热器器諾諾諾器器器狀 भाषा For Private and Personal Use Only
Page #386
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी० योग्यवस्थिति नवस्त स्वार्थोऽव्यवयित्ति नधार्थीद्रष्यमित्यर्थःतद्भावस्तत्तातयाद्रव्यापेक्षया इत्यर्थ किमित्याह अनादिअपर्यवसितंतिकालावस्थायित्वात्कीववत् अधिकतमेवार्थ द्रव्य क्षेत्रादिचतुष्टयमधिकृत्यप्रतिपादयतितत: श्रुतज्ञानसमासत: संक्षेपेणचतुर्विधप्रक्षप्त तद्यथाद्र्व्यत: क्षेवतोकालतोभाव तश्चतत्र द्रव्यतोण * मिति वाक्यालङ्कारे सम्यकश्रुतं एक पुरुष प्रतीत्यसादिसपर्यवसितं कथमितिचेत् उच्यते समाक्त्वाबाप्ती ततः प्रथमपाठनोवासादिपुनर्मिष्यायप्राप्ती सति * * वा समानत्वप्रमादभावतो महाग्लानत्वभावतो वापरलोकगमनसंभवतो वा विस्मृतिमुपागतो केवलज्ञानोत्पत्तिभावतो वासर्वथाविप्रनष्ट सपर्यवसितं वजन्पुरु पान काल वववर्तिन: पुन: प्रतीत्यानाद्यपर्यवसितं सन्तानेन प्रवृत्तत्वात् कालवत् तथावतोणमिति वाक्यालंकारपंचभरतानिपचेरावतानि प्रतीत्यसादिस पर्यवसानं कथमुच्यते तेषु क्षेत्र ष्ववसर्पिण्या सुखमदुःखमपर्यवसानेउन्मपिण्यांतसुखमदुख समाप्रारंभ तीर्थ करधर्म संघानां प्रथमतयोत्पत्त : सादिएकांत भावोतत्थदव्वोणंसम्मसुयंएगपुरिसंपडुच्चसायं सपज्जवसियं वहवेपुरिसपडुच्चअणायंअपज्जवसियंखेत्तयोणपंच सूत्र भरहाई पंचरवयाई पडुच्चसायं सपज्जवसियं पंचमहाविदहाई पहुचणाईय' अपज्जवसिय कालोणंत्री येतो अ. भादिपिणनवीन प० अंतपणिनयो ते महाविदेश पाथीत तेसमुचय संक्षेपथी: च० च्यारिप्रकारे 50 पकण्या१ त० तेकोछ द० द्रव्यथी मे. क्षेत्रवीर का कालथी३ भा. भावयको त तिहां द द्रव्यबकि तेद्रव्य आत्रीस सम्य ग्श्रुत ए० एकपु० पुरुषप आत्रीतोसा० आदिक्षिण सचितछे अने म. अंतपिण सहितछे व० घणा पु° पुरुषांप० आश्री अ० अनादिके अने अ० अनंतछे तेअनंतरहितछेपणनथोर खेदेवरकोपं० पांचभ० भरतक्षेत्र पं० पांचए० एरवतखेव प० ते पाचौतो सा० सादिसहित स० अंतरहितपिपछे अने पंपांचमहाविदेखेव प० तेयात्रीतो आ० पादिरहितछे च यंत पिणरहितकर का० कालयको उ० उतरतोकाल तिहांदसवोलघटताजाय तेहनातीजा राना अंतयकोले नेपाचमायारानातलगे अ० चढतांभारा 茶器紫米諾器競業業業兼差兼柴柴柴柴號說謊能詳 भाषा For Private and Personal Use Only
Page #387
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir ***KKER** 諾諾業課業諾諾諾諾諾諾諾米諾需歌需點米米米米米米 दु:खमादौ च काले तदभावात्मपर्यवसितं तथामहापिदेहान् प्रतीत्य अनाद्यपर्यवसितं तत्र प्रवाहापेक्षया तीर्थंकरादीनामव्यवच्छेदात्तथाकालतोणमिति वाक्यालंकारे अवसर्पिणीमुत्मपिणौ च प्रतीत्यसादिसपर्यवसितं तथाझवसर्पिण्यां तिरूवव समासुसुखमदुःखमादुःखम मुखमादुःखमाकपासूत्मर्पिण्या तु हयोः समयो:रदुःखममुखमासुखमदुःखमारूपयोर्भवति न परतः ततः मादिसपर्यवमितं अब चोत्मविण्य व सर्पिणी स्वरूपचापनार्थ कालचक्र विशतिसाग रोपमकोटाकोट्टीप्रमाणं विनेयजनानुग्रहार्थं यथामूलहत्तिलतादर्शितं तथाषयमपि दर्थयामः चनारिसागरोपम कोडाकोडीउसंताईए उएगंतसुरममावल जिणेहिंसव्येहिं निहिडातीए पुरिमाणिमा तिन्नियपलियाई तरूपमाणंच तिन वगाउयाईसुद्धमपिज्जए ईभणतिसमयउवभोगपरीभोगाजम्म सरसुकय वीयजायाउ कप्पतरसम्हा उहोतिकिलेसंविणातेसिं३ तेपुग्णदसप्पयाराकष्पतरूसमणसमयकेहिं धीरेहिंविनिहिडामणोरहा पूरगाएए४ मत्तगहायर्भि गाडियंगादीव जोइचित्तंगाचित्तरसामणियंगागेहागारा अणियणाय५ मत्तगएमच्हमज्ज सुद्धमपज्ज भायणाणिभिंगेमतडियंगेसुयसंगयतुडियाणिबह प्पगाराणि 6 दीवसिंहाजोदूसनामयायनिच्च करंतिउज्जोयं चित्त गेयमलं चित्तरमाभोयणहाए 7 मणिायंगेस्पभूमगावराणि भवणाणि भवगा रुक्ष स भाइमा मुद्यस्थियवस्थाणि बहुप्पगाराणि 8 एएमय अन्वे सब नरनारिंगणाणताणमुवभोगा भक्विपुणभवरहियाइय सव्वम जिणाविति / तोतिग्निसाग रोबमकोडाकोडीउबीयरागेहिं सुसत्ति समक्खायापवाहरू वेगाधीरेहिं 10 ताएपुरिमाणमाउ दोबिउपलियाई तहमाणंच दोचेव गाउयाई आईए भणति समयब 11 उवभोगपरी भोगातेसि पियकप्पपाययेहिं तोहोति किलेसेगा विणापायं पुमाणुभावेषा 12 तोसुसम दुस्समाएपवाहरूवेण कोडि कोडीओ अयराणदोन्निसिहाजिणेहिं जितरागदोंसेहिं 13 ताएपरिमाणमाउ एगपलिब तहापमाणंच एगंच गाऊयंताए आईएभर्गति समयन्त्र : 14 उवभोगपरीभोगातेसि पियकप्पपायये हितो छोति केलेरणविणा नवरं पुग्माणुभावेण 13 सुसमदुरममावसे सेपदमजिणो धम्मनायगोभय उप्यको सुद्ध ******* * **** For Private and Personal Use Only
Page #388
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टी. 327 紧张業兼紫紫業差職業器器業 पुस्लो सिष्यकलादंसउउसभो 15 तोदुसम सुसमचामाबावालीसावरिससहहिं सागरकोडाकोडीएगेव जिणेचि पत्तो१७ तौएपरिमाणमा पुब्यप माणे तप्यमाणं च धासंघानिहिड विमेममुत्ताउनायव्वं 18 उवभोगपरीभोगाप वरोसहिमाएहिं विन्त्र या जिणचचिवासदेवा सव्येविदूमाइयो * लीणा 18 दूगबोसमहम्माई वामाणं दूसमापूमीएल जीवियमाणुषभोगाइयाई दीसंति हायंता 20 एतोयकिलियराजीवपमाण निद्दिट्टा इय टूसमत्तिघोरा वाससहरमाई इगवीसा 21 उसप्पिणीए एसोकालविभागो जिगोहिं निहिठो एसोच्चियपडिलोमं विन्न उसप्पिग्रीएवि 22 एयंतकालचक्क सिमभागागाहटिया भणियं संखेवेशमहत्यो विसे मसुत्ताउनायव्यो 23 नोउसपिणोत्यादि नोमपि गोयं मोवसर्पियों प्रतीत्व अनाद्यपर्यवसितं महा *.विदेहेषु हिनोन्मर्पियवसर्पिणीरूपः कालसव च सदैवावस्थितं समाक्श्रुतमित्यनाद्यपर्यवसितं तथाभावतोणमिति वाक्यालंकारे यत्यनिर्दिष्ट निर्दे येकेचन यदापूङ्गिादौ जिन: प्रनप्ता जिनप्राप्ताभावाः पदार्थाः अग्धविज तित्ति प्राक्क्रत्वादास्यायंते सामान्यरूपतया विशेषरूपतया वाकय ते इत्वधैः प्रज्ञाप्य तेनामादिभेद प्रदर्शनेनाख्यायंते तेषां नामादीनां भेदा: प्रदते इत्यर्थः प्ररुप्यते नामादिभेदस्वरूप कथनेन प्रख्यायंते नामादीनां * भेदानां स्वरूपमाख्यायते इति भावार्थः यथापज्जायाणभिधेयं ठियमन्नत्य तदत्यनिरवेक्ष जास्यियंच नामं जावदव्वं च पाएणं 1 पुण तदत्वमुक्तद सप्पिणियोसप्पिणिंचपडुच्चसायं सपज्जवसिय नोउस्मपिणिनो उस्मप्पिणिंचपजुच्च आणाइयंअपज्जवसिय भावोणं आश्रौदसघोल उपचयपामे तिहां बीजा भारानी भादियको चोथा आरालागता लगेप० तेात्री मा० आदिसहित स०अंत सहितछे तेबीजे पारेया दिपंचमे अंतमशितके नोउतरतो कालपिण नो नो चढतो कालपिण नही तेमहाविदेह पाश्री सदा 34 पारा पाश्री प तेकाल भात्री सापादि 藤茶器茶器茶器紫米紫霖器兼差業兼差兼差兼器 For Private and Personal Use Only
Page #389
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. सूत्र 浙諾米樂業調諧器器器粥狀罪罪罪影器狀若需辦業 भिष्याएण तारिमागारं कौरव निरागारं इत्तरमियरंच साठवणा 1 इत्यादि तथादृश्यते. उपमानमावोपदर्शनेन प्रकटौनियंते यथागोरिव गवय इत्या दि तथानिदय ते हेतुदृष्टांतोपदर्शनेन स्पष्टतरीक्रियते उपदा ते उपनयनिगमनाभ्यां नि:शङ्करिष्यबुद्धौ स्थाप्यन्ते अथवा उपदर्थ ते सकल नयाभिप्रा यावतारणत: पटप्रचशिष्यवहिए व्यवस्थाप्यते तान भावान् तदा तस्मिन् काले तथा पाख्यायमानान् प्रतीत्यमादिसपर्यवसितमुपयोगादेः प्रतिकालमन्य * या अन्यथाभवनात् उक्त च उपयोगसरपयत्ता पासणभेयाइयाइप समयं भिमापखवगम्या साड्यसपज्जतयं तम्हाक्षायौपशमिकभावं पुन: प्रतीत्य अना की द्यपर्यवसितं प्रवाहरूपेण बायोपशमिकमावस्यानाद्यपर्यवसितत्वात् अथवान चतुभंगिका: तद्यथासादिसपर्यवसिलं अनादिसपर्यवसितं अनाद्यपर्यवसितं च जेजयाजिर पम्पत्ता भावात्रापविज्जति पम्पविज्जति परूविज्जतिनिदंसिज्जति उवदंसिज्जति तेतयाभावेपडुच्चसाइ यंसपज्जवसिय खात्रोवसमियं पुणभावंपडुच्च अणाइयं अपज्जवसियं अहवाभवसिद्दियस्मसुयंसाइयं सपज्जवसिय च रहितले अने अतरचितो तेथावतो कालो तेमहाविदेह खेत्र पाथी भा०भावथकी जेण्जेकोरज जेतला जितीर्थंकरदेव प०कह्या तेभाछि भा० भावले तेया सामान्य यकी आख्यातिकहवा शिष्यने प विशेषथी शिष्यने कहवा तत्वज्ञानले तेक्षयोपसमभणी पनामादिक विशेष करेले द हेतुदृष्टांते करीने नामसहित देखायो नि निश्चयकरौने देखायो उ उपमाथ की वली दृष्टांतथी देखाडे ते एहवात 4 तेतलाभा० भाव प यात्री नेशिष्यनेही येथापे तेभणी तिहां थी सापादिके बने सतपिणछे ख०क्षयउपसमछ 4 च्यार जानतेभणी पुयली पल्याश्री पल्पनादि ते पादिरहितले अने अध्यनंत ते अंतरहितछे तेस्थामाटे जेक्षयोपशम भाव आश्री तोमदामदो वन के अथवा 1 भ० भव्यसिडिकनो सुतम्यांनछे साम्पादिछ तेजिवारे भाषा For Private and Personal Use Only
Page #390
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्र प्रथम भंगप्रदर्शनायाह अश्वेत्यादि अथवेति प्रकारांतरोपदर्शने भवसिविको भव्यस्तस्य सम्यक्श्रुतं मादिसपर्यवसितंसम्यक्त्वलाभे प्रथमतयाभावात् भयोमिथ्या व प्राप्तोकेवलोत्पत्तौवा विनाशात् द्वितीयस्तुभङ्गःशून्योनहिसम्यक्तनहिमिथ्याश्रुतं थासादिभूत्वा अपर्यवसितंसंभवति मिथ्यात्वप्राप्तौकेवलोत्पत्तौ यावश्यसम्यक्त्रतस्य विनाशामिथ्याश्रुतस्यापि वसादेरवश्यं कालांतरे सम्यक्त्वावाप्ताचभावादितिरतीयभंगकश्रुतं मिथ्या श्रुतापेक्षया वेदितव्यास्तथाभिव्य * स्थानादिमिथ्यादृष्टैमिथ्य व तम नादिसम्यक् वावाप्तौ च तदषयातीतिः मपयवमितं चतुर्थभकं पुनरुपदर्शयति प्रभवेत्यादि अभवमिहिकोऽभव्यस्तस्य अतं अभव सिद्धियम पुयं अणायं अपज्जवसिय सव्वागासपएसेहिं अणंतगुणिय पज्जवक्खर निमज्जई सबजीपाणपि मिथ्यातफीटीवेने समाक्त आवेतिवारे आदिक्के अने स केवलग्यांन उपजे तिवारे अतज्ञानतो अनन्तले भणी आदिछ अने अंतपिणशेष३ भांगानथी तेमिथ्यात अनादिके पविभव्यने अंतर प०अभयसिही यानो मु०मतिश्रुत अनादि अनंतके ते अभयनाश्रुतनो जघन्य उत्स्टनो विचारको के तेअभव्य जीव जेभणे ते 1 पूर्वकाई एकऊलो भयो ते ऊणो किमभरो तेको छ / पूर्वराभण्या नोधणी निश्चयसमकितपामीने पाछोपडे ते शुक्लपक्षीथादू तेमा टेदेसुणो अईपुजलसंसारमेरुले भने 10 पर्व उगाभणे तेसमकितविना फा. पिण पाशो पडे तेऋष्णपचिपिणार हेतेभणी अभव्यक्त तेवष्णपक्षी मि ध्यादृष्टीछे तेमाटे 10 पूर्वपुरा न भणे काई एकउणा 10 पूर्वभणे पाको पडे अनादिसंसार मांहोरहे वली हिये अक्षरनी अवगाहणा कहेछ १स सर्व * जेया पाकास तेहना पने प्रदेसानो प्रमाण के स तेसर्व पाकागना प०प्रदेसाने अनंतगुणा कीजे तेरना जेतलाप्रदेश हवे पतेतला अगुरुलघु पर्यायकरीने व्यंजन अक्षरनिनिपजे छे सर्व पाकासप्रदेसाने अशा अनंतगुणा कीजे तिवारे नेहना प्रदेश अनंतगुणा हवे तेमाटे तेचना जेप्रदेशा 陸籍業茶器茶器非灘灘器能器器紫蓬紫紫养業業养業; For Private and Personal Use Only
Page #391
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 流諾諾需器需洲器辦諾諾諾諾諾點需器米米諾諾諾諾諾 मिष्याशु तमनाद्यपर्यवसितं तस्य सदैव सम्यक्तादिगुणहीन वात् एषांचतुर्भगिका यथाश्रुतस्योक्ता तथाम तेरपि द्रष्टव्यामतिश्च तयोरन्योन्या तु गतत्वात् केव लमिथ तस्य प्रकांत वात् साचात्तस्यैव दर्शिता प्रवाह ननु रतीयभंगे चतुथभंगेवा अ तस्यानादिभाव उक्तः सच जघन्य उत्तममध्यम पाहोश्चिदुत्कट: जान्यो मध्यमोवा न वल्क टोय तस्येदं मानं सव्वागासेत्यादि सर्वं च तत्वाकाशं च सर्वाकाशं लोकाकामित्यर्थः तस्य प्रदेशानिर्षिभागाभागा: सर्वाकाश प्रदेशास्तेषामग्रं प्रमाणं सर्वाकाशप्रदेशाग्र तत्सर्वा काशप्रदेशैरनन्तगुणितमनन्तगो गुणितमेकैकस्मिन्नाकाश प्रदेश नन्सागुरुलघुपर्यायभावान् पर्यायाग्राक्ष रंनिष्पद्यते यमनभावना सर्वाकायप्रदेगपरिमाणं सर्वाकाशप्रदेशैरनन्त यो गुणितं यावत्परिमाणं भवति तावत्प्रमाणं सर्वाकाशप्रदेयपर्यायाणामग्रभवति * एकै कस्मिन् आकाशप्रदेशे यावन्तोऽगुरुलघुपर्यावास्ते सर्वे पि एकत्रपिण्डिता: एतावन्तो भवन्तोत्यर्थः एतावत्प्रमाणं चाक्षरं भवति इदस्तोक त्वाद्दर्मा तिकायादयः साक्षात् सूत्रेनोक्तापरमार्थतस्तुतेपि ग्टहीतादृष्टव्याः ततोयमर्थः सर्वव्यप्रदेशाग्र सर्वव्यप्रदेशैरनन्तशो गुणितं यावत्मरिमाणं भवति तावत्प्रमाणं सर्वद्रव्यपर्यायपरिमाणं एतावत्परिमाणं चाक्षरं भवति तदपि चाक्षर सानंविधामकारादिवौ जातं च उभयवाप्यक्षरशब्दप्रहत्ते रूढत्वात् द्विविधमपि चेहरह्यते विरोधाभावात् ननुज्ञानं सर्वद्रव्यपर्यायपरिमाणं संभवतु यतोज्ञानमिहाविशेषोक्तौ सर्वद्रव्यपर्यायपरिमाण तुल्यताभिधानात् * प्रकमावाकेवलज्ञानंग्टहीष्यते 1 तच्चसर्वद्रष्यपर्यायपरिमाण घटतएवतथाच्यिावन्तोजगतिरूपि व्यायांगुरुलधुपयायेचरूपिद्रव्याणामरूपिव्याणांवायेगुरु लघुपर्यावास्त न्सर्वानपिसाक्षात्करतलकलितमुक्ताफलमिवकेवलालोकेन प्रतिक्षणमवल कनेभगवान्नच येनस्वभानेन कंपर्याय परिच्छिनत्तितेनैवस्वभावेन पर्यायातरम पितया:पर्याययोरेकत्वप्रसक्तःतथाघिटपर्यायपरिच्छेदनस्वभावयत् जानतद्यदाघटपर्यायं परिच्छेदनमलं तदापटपर्यायस्यापिघटपर्यायरूपत्तापत्ति रग्यथातस्यतत्परिच्छेदकत्वानुपपत्ततधारूपस्वभावात्ततोयावंत:परिच्छेद्याः पर्यायास्तावंतः परिच्छेदकासस्य केवलज्ञानस्यस्वभाववेदितव्या:स्वभावाचपर्याया 米米深深崇崇器器器點擺米米器器器器需器器器架 For Private and Personal Use Only
Page #392
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 装器装業業業業器業難紫紫器炭羅器業業業叢茶器紫紫: स्तत: पर्यायानधिकृत्य सर्व द्रव्य पर्यायपरिमाणं ज्ञानमुपपद्य ने यत् अकारादिकं वर्णजातं तत्कथं सर्वव्यपर्यायपरिमाणंभ वतुमईतितत्पर्यायराशेः मर्वद्रव्यपर्यायाणा मनंततमेभागवत मानत्वात्तद युक्तमकारा देरपि वपरपर्यायभेदभिन्न तथा सर्बद्रव्यपर्याय परिमाण तुल्य वादाह च भाष्यकृत् एक कमकक्चरपुणासपर पज्जायभेय उभिन्न तं सबदवपज्जायरासिमाणंमुणेयध्वं अथकथं स्वपर पर्यायापेक्षया सर्वव्यपर्यायरासि तुल्यताउच्यते दूहअय इइत्युदात्तानुदात्तः सरितश्च पुनरप्येकै कोहिधा सानुनासिको निरनुनासिकच्चे त्यकारस्य पद्धेदा: तांचषट्भेदानकारच केवल लभते एवंककारेणापि संयुक्तोलभत षट्भेदानेवंषकारेण एवं यावत् कारणएवमेकैक केवलव्यंजन संयोगेयथाषट्पटौदा न लभतेतथासजातीयविजातीय व्यंजनहिकसंयोगे पिएवं स्वरांतरसंयुक्ततत व्यञ्चनसहितोप्यनेकान् भेदान् लभते अपि चैकैकोष्य दानादिको भेद: स्वरविशेषादनेकभेदो भवति वाच्यभेदादपि च समानवर्ण श्रेणीकस्यापि शब्दस्य भेदो जायते तथाहि न येनैव स्वभावेन करशब्दो हस्तमाचष्टे तेनैव स्वभावेन किरणमपि किंतु खभावभेदेन तथा प्रकारोपि नेन तेन ककारादिना संयज्यमानतम ब्रुवाणो भिन्नस्वभावो वेदितव्यः तेच स्वभावा अनन्ताज्ञातव्याः वाच्यस्थानन्तत्वात् एते च सर्वेष्यकारस्य स्वपर्यायाः शेषास्तु सर्वेपि घटादिपर्यायाः अकारादिपर्यायाच परपर्याया: तेच स्वपर्या येभ्योऽनन्तगुणा: पिच आकारस्य संबंधिनो द्रष्टव्या: आइयेखपर्यायास्तस्य संवधिनोभवंतु येतुपरपर्यायासे विभिन्नवस्त्वाश्रयत्वात्कथंतस्य संबंधिनोव्यपदिश्यतेउच्यते इहद्विधासंबंधोऽस्ति वेननास्तित्वेनचतत्वास्तित्वेन संबंध:स्वपर्यायैर्यथा घटस्वरूपादिभि न सित्वेनसंबंधः परपर्यायैस्तेषांतत्रासंभवात् यथाघटवस्थायांद: पिंडाकारणपर्यायेगा यतएवचतेतस्य न संतीतिनास्ति त्वंसंबंधे नसंबवा अतएव चतेपरपर्यायाति व्यपदिश्यते अन्यथातेषामपितत्वास्तित्वसंभवात् स्वपर्यायाएवतेभवेयु: ननुयेयवनविद्यते तेकथंतस्येति व्यपदिश्यते नखलुधनदरि द्रस्थन विद्यते इतितस्य संवधिव्यपदेष्टु शक्य माप्रापत् लोकव्यवहारातिक्रमः तदेतन्महामोह मूढमनस्कता सूचकंयतो यदिनामतेनास्तित्वसंबंधमधि 農業器業業器業兼差兼業業兼職兼職兼差罷諾諾叢影器業 51 For Private and Personal Use Only
Page #393
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 誰義器器鉴業裝業器影業業業帶兼差紧器卡器需罪業苦 कृत्य तस्येतिन व्यपदिश्यते तहिंसामान्यतोन संतीतिप्राप्त तथाचते खरूपेणापिनभवेयुः नचैतदृष्टं वातस्मादयश्यते नास्तित्व संबंध मंगीकृत्यतस्येतिव्यपदेश्याः धनमपि च नास्सित्वसंबंध मधिसत्यदरिद्रस्येति व्यपदिश्यतेः एव तथाच लोके वतारो धनमस्य दरिद्रस्य न विद्यते इति यदपिचोक्तं ततस्येति व्यपदेष्टुं न शक्य मिति तत्रापि तदस्तित्वेन तस्येति व्यपदेष्टुं न शक्यं न पुनर्नास्तित्वेनापि ततो न कश्चित् लौकिकव्यवहारातिकमा ननु नास्तित्वमभावे अभावश्च स्वरूपस्वच्छ न च सह कथं संबंधस्तुच्छस्य सकलशक्तिविकलतया संबंधशतरप्यभावात् अन्यच्च यदिपरपर्याणां तब नास्तित्वता नास्तित्वेन सह संबंधो भवतु परपर्यायैस्तु सह कथं न खल घट: पटामावेन संबड्डः पटेनापि सह संबहो भवित मईति तथा प्रतीतेरभावात् तदेतदसमीचीनं सम्यक् वस्तुतत्वा परिचानावाचि नामि त्वं नामतेन तेन रूपेणाभवनमिष्यते तच्च तेनर रूपेणाभवनं वस्तुधमा रातोनको तेन नतुच्छब्दरूपमिति न तेन सह संबंधाभाष: तदपि च तेन रूपे द्याभवनं पर्यायमपेच्य भवति नान्यथा तथापि योयो घटादिगत: पर्याय सोनतेन रूपेण मया न भवितव्यमिति सामर्थ्यात्त तं * पायमच्यते इति सुमतीतमेतत् ततस्तेन तेन पर्यायेणाभवनस्य तं तं पर्यायमपेच्य संभवापिपर पर्यायास्तस्योपयोगिन इति तस्येति व्यपदिश्यते एवं रूपायांच विवक्षायां पटोपि घटस्थ संबंधी भवत्येव पटमपेच्य घटे पटरूपिणी भवनस्य भावात् तथाच लौकिका अपि घटपटादीन् परस्परमितरे तरा भावमधिकृत्य संबंधात् व्यवहरनीत्यविगीत मेतत् इतश्च ते परपर्यायास्तस्येति व्यपदिश्यते खपर्यायविशेषणात्वेन तेषामुपयोगात् दूध ये यस्य स्वपर्यायविशेष यत्व नोपयुज्यते तत्तस्य पर्यावा ययाघटस्य रूपादयः पर्याया: परस्परविशेषकतया घटादिपर्यायासानन्तरेण तेषां स्वपर्यायव्यप देशासंभवात् तथाहि यदि ते परपर्याया न भवेयुतहा कारस्य स्खपर्याया इति एवं न व्यपदिश्वरन् परापेक्षया स्वव्यपदेशस्य भावात्तत: स्वपर्यायव्यपदेश कारणतया तेपि परपर्यायास्तस्योपयोगिन दूति तस्येति व्यपदिश्यते अपिच सर्व वस्तु प्रतिनियतस्वभावं सा च प्रतिनियतस्वभावता प्रतियोग्यभावात्मकता KOKHREEKR******WHEREKA - - - For Private and Personal Use Only
Page #394
--------------------------------------------------------------------------
________________ Shah Jan Aradhana Kendra Acharya Shri Kallassagarsus Gyarmandir नंदी 諾諾器器諾諾器諾諾諾諾諾諾諾諾諾諾諾器器器業諜罪裝 पिनिवन्धना ततो यावन्न प्रतिय गिविज्ञानं भवति तावत्राधिकृतं वस्तु तदभावात्मक तत्वतोज्ञात शक्य ते तथाच सति घटादिपर्यायाणामपि अकारप्रतियो गि वा तदवेशानं भवतितावचाविकृतं वस्तु नहावामयपरिचानेनाकारो यथाअनावगन्तुं शक्यते इति घटादिपर्यावा अप्पकारस्य पर्यावास्तवाचानप्रयोगः दो यदनुपलब्धीयस्थानुपलब्धिसतम्य संबंधीययाघटस्य रूपादयः घटादिपर्यायानुपलधौ चाकारवनयाथात्मनोपलब्धितितेतस्थसंधिनः नचायमसिहोहे तुषंटा दिपर्यावरूप प्रतियोग्यपरिचानात्तदभावात्म कस्याकारस्थ तत्वतोचातत्वावोगादिति भाइचभाष्यकृत् जेसुमनाएमज उनमज्जएनज्जएयनाएस किचतस्मतेन धम्नाप्पडम्मरूवाधम्म मातम्प्रात् घटादिपर्याया अपिचकारस्थसंबंधिनतिखपरपर्यायापेक्षयाकार:सर्वद्रव्यपर्यायपरिमाण: एवमाकारादयोपिवर्णा.सर्वेप्रत्येक सर्वव्यपर्यायपरिमाणाचेदितव्याः एवं घटादिकमपि प्रत्येकं सर्व वस्तुजातं परिभावनौयं न्यायस्य समानत्वात् नचैतदनार्थ यतउक्त माचारांगे जेएग जाणी सेसबंजाणा जेसणाणएगे जाणार अस्थायमर्थः यएक वसपलभते सर्वपर्यायः सनियमात् सर्ववपलमले सोपलभिमन्नारगा विवक्षितस्यैकस्य स्वपरपर्यायभेदभिचततो सर्वात्मनावगन्तुमशक्यत्वात् यस्व सर्व सर्वात्मनासाक्षादुपलभते सएक स्वपरपर्यायभेदभिन्न जानाति तथा अन्यत्राप्य तं एकोभाव: सर्वथा येन दृष्टः सर्वेभावाः सर्वथा तेन दृष्टाः सर्वेभावा: सर्वथा येन दृष्टा: एकोभावः सर्वथा तेन दृष्टः तदेवमकरादिकमपि वर्णजातं केवलज्ञानमिव सर्व * व्यपर्यायपरिमाणमिति न कश्चितिरोधः अपिच केवलज्ञानमपि स्वपरपर्यायभेदभिव यतस्तदात्मस्वभावरूपं न घटादिवस्तु स्वभावात्मकं ततो ये घटादि * स्वपर्यायास्ते तस्य परपर्याया ये तु परिच्छ दकत्वस्वभावास्ते स्वपर्यायाः परपर्याया अपिच पूर्वोक्तयुक्तस्तस्य संबंधिन इति स्वपरपर्यायभेदभिन्न तथाचाह भाष्यकृतवत्य महापडतंपि सपरपज्जायभेदभिवन्तु संजेणाजीवभावो भिन्चायत उघडाईया तत: स्वपर्यावपरिमाणचिन्तायां परमार्थतो न कश्चिदकारा दिसंयुक्तं श्रुतं केवलज्ञानयोविशेषः अयन्तुविशेषः केवलज्ञानं स्वपर्यायैरपिसर्वद्रव्यपर्यायपरिमाणतुल्य मकारादिकंत स्वपरपर्यायैरेवतबाह्यकारस्यस्वपर्यायाः For Private and Personal Use Only
Page #395
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी 而諾米米諾諾諾米器器梁端誤器點業器器諜张諾諾諾諾 सर्वव्यपर्यायाणामनंतभागकल्पापरपर्यायास्तु स्वपर्यायरूपानंततमभागोनाः सर्वव्यपर्यायासत: स्वपरपर्याय रेवसर्वद्रव्यपर्याय परिमाणमकारादिकंभवति आहच भाष्यकृतसयपज्जाएपिउकेवलेण तुझं नहोइनपरेहिं सयपरपज्जाएहिं उतंतल केवलेणेव यथाचाकारादिकंसर्वव्यपर्यायपरिमाणं तथामत्यादीन्यपि भानानिद्रष्टव्यानिन्यायस्य समानत्वात्दूहयद्यपि सर्वज्ञानविशेषेणाक्षरमुच्यते सर्वव्यपर्यायपरिमाणश्च भवतितथापिश्रुताधिकारादिहाक्षरतज्ञानमय सेयं श्रुतज्ञानंच मतिज्ञानाविनाभूतं ततोमतिज्ञानमपि तदेवं यतः श्रुतज्ञानमकारादिकं चोत्कर्षत: सर्वद्रव्यपर्यायपरिमाणं तच्च सर्वोत्कच तकेवलिनो हादशांगविदः संगच्छन्ते न शेषस्य ततोनादिभाव: अ तस्य जंबना जघन्यो मध्यमो वा द्रष्टव्यो ननूत्क टइतिस्थितं अपर आइ नन्वन्मदिभाव एव अ तस्य कथमुपपद्यते यावतायदा प्रबल श्रुतनानापरणस्त्यानाईनिद्रारूपदर्शनावरणोदयः संभवन्तितदासम्भाव्यन्तेसाकल्प नश्रुतस्यावरणयथा वध्यादिज्ञानस्यततोव * ध्यादिज्ञानमिवावेदिन देवयुज्यतेश्रुतमपि ज्ञानादिमदितिकथंटतीयचतुर्थभङ्गसम्भवस्ततमाह सव्वजीवाणंपीत्यादि सर्वजीवानामपिणमितिवाकालंकारे अक्ष रस्थश्रुतज्ञानस्य श्रुतज्ञानच मतिज्ञानाबिना माविततो मतिज्ञानस्यापि अनन्तभागो अनन्ततमोभागो नित्योहाटिन:सर्व देवाप्रारत: सोपिचानन्ततमो भ.गो अनेकविधः तत्र सर्वजघन्य तन्यमात्र तत्व नः सर्वोत्कृष्ट थुतावरणत्यानईि निद्रोदयभायेपि नात्रिय ते तथाजीवस्थामाव्यात्तयाचार जदूपुण इत्या यणंअक्खरस्म अणंतभागोनिच्चुग्घाडियो जइपुणसोवित्रावरिज्जा तेणंजीवोअजौवत्त पाविज्जा सुट्ट विमेहसमुदएहोए ना अनंता अगुरुलङ्ग पर्याय हडू तेभणी सर्व आकासना प्रदेसांथी अनंतगुणा हुडू बली शिष्ये पूख्यो स्वामि एकला आक सना प्रदेसांना जेतला अगु रुलघु प्रदेशहवे ते हनोज सर्वपिंडभतको जेएतला जना एक अक्षरनापर्याय हुये तेवली गुरुखोल्या अहो शिष्य तिमज वली धर्मास्तिकायादिकना पिण 柴柴柴米諾联鼎鼎米諾器業業需米粥米業杀罪業 भाषा For Private and Personal Use Only
Page #396
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 405 नंदी टी० दि यदि पुन: सोपि अनन्ततमोभाग आत्रिवते तेन ताई जीवोऽजीवत्वं प्रान यात् जीवोहि नामचैतन्यलक्षणस्ततो यदिप्रवलथुतावरणस्त्यानईि निद्रोदय भावे चैतन्यमावमप्यावियेत तरी जीवस्य स्वस्वभाव परित्यागादजीवतेव संपन्त्रीपद्यत नचैतहटमिष्ट वा सर्वस्य सर्वथा स्वभावातिरस्कारात अवैव दृष्टांत माह मुहवीत्यादि मुवपि मेघसमुदए भवति प्रभाचन्द्रमार्ययोः सूयमनभावना यथानिविडनिविडतरमेघ पटलराच्छादितयोरपि सूर्याचन्द्रमसोनकांतेन तत्पभानाग: सम्पद्यते सर्वस्य सर्वथास्वभावापनयनस्य कर्तु मशक्यत्वात् एव मनन्तानन्तैरपि जानं दर्शनावरणकर्मपरमाणुभिरेकैकस्मात्मप्रदेशस्यायेष्टित पभाचंदसराणसेतंसाड्य सपज्जवसिय सेतंत्रणायं अपज्जवसियंसेकिंतंगमियं गमियं दिविवाश्रोअगमियं कालियसु भाषा पर्याय तेमध्ये एकठाकी जेतोएकअक्षरनिपजेछे वेदले तेमध्ये व्यंजन अक्षरईयो निपजेछे तोहिपणि सर्वपर्यायन जाएतले तेश्रुतज्ञामना अनंतापर्याय हुवेतोचिपणिछदम स्थन देखे न जाणकेबलोजाणे देखेळेस तेसवजी०जीवानोमतिज्ञानश्रुतज्ञाननोम अनंतमोभागनिनित्यसदैव कालेउ जघन्यतो उघाडो *वि हुवोरहे अनेजेजोसवजीवनाप्रदेशतेसर्वज्ञानावरणीदर्शनावरणी अनंतीवर्गणा करौने वीटाणालेतोजेस्वभावपणुज चैत्यन्यपयाआवरी ने सकेतेभणी * जेन नावरणीयादिक आठकर्मछेतेहथकी एकअक्षरनो अनंतमो भागजीवकर्मथकोउघाडो सदाईछेउपरांतिसर्वजोवने कर्मावीश्योछेज० जो पु०वलीसो. तलोपिण तेजीवज्ञानावरणी दर्शनावरणीप्रमुख पाठकर्माकरीनेयावरतोते ते जी०जीवपणाथी फीटीअ० अजीवपणोपा पांमेएतलेजीवफीटीने अजी on बयाईतेके हनी परे ते दृष्टांते कहेछ सु तेभाकाशने विप्रतिषणा आभलानेमे मेहनो स०समुहे करीने आछादित हो ये तोही पणि चं चन्द्रनामा सु० सुर्यनोप भा तेजरहे उपरे अने नीचे अंधकारन होइ तिम जीवफौटीने अजीवनथाई मे तेएम आदिछे अने सतपणिछे तेभनी सादिकसपर्यावसि MANENEWHEREFERREENINE 养業器業叢叢叢叢器法器寨器器器業叢叢叢器器業灘器 SENTENE For Private and Personal Use Only
Page #397
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 而諾洲器装點點點點點點點光點那罷米諾羅開器端 परिवेष्टितस्थापि नैकांतन चैतन्यमात्र स्थाप्यभावो भवति यतो यात्मवंजघन्यं तन्मतिथुतात्मकमतः सिहोऽक्षरस्थानन्ततमोभागोमियोपाटिसमाथाच मतिमति मानस्य श्रुतमानस्यवानादिभावः प्रतिपद्यमानोनविरुध्यतेतिस्थितं तमित्यादि तदेतत्मादिपर्यवसितंचनाद्यपर्यवभितश्चमेकिंतमित्यादिषय किंतजमिकंदहा दिमध्यावसानेषु किंचि हिशेषतो भयोभय स्तस्यैव सबस्योच्चारणंगमसूत्रादौ मुर्यमे पाउमंतेगण भगवयाएवमख्यायं इचखल इत्यादि एवमध्यावसानयोरपि यथ सम्भवं द्रष्टव्यं गमाघस्य विद्यं तेडूमिकं ततोनेकखरादिति मत्वर्थीबडूकप्रत्ययः उक्तं चचूौँ आईमक वसावा किंचिबिसेसजुतं दुम्माइसयगासो तमे # वडिज्जमाणं गमियभन्न इति तच्चगमिक प्रायोदृष्टिवाद: गमिदं दिट्ठीवाउ तविपरीतमगिकं तच्च प्रायाचारादिकालिकं श्रुतमसदृशपाठात्मक त्वात् तथाचाह अगमियंकालियं मेत्तमित्यादि तदेतत्गमिकमगमिकं च तंसमासल इत्यादि तत्गमिकमगमिकमथवा तत्मामान्यत: 7 तमईदुपदेशानुसा रिसमासतः संक्षण विविध प्रक्षप्त तद्यथा अाविष्टमंग बाह्यच अनाहन नु पूर्वमेव चतुर्दश भेदो देशाधिकारे अंगप्रविष्टमंग बाह्यचेत्युपन्य तरिक ____ यसैतंगमिय सेतंअगमियंअहवातंसमासोदविहंपणतंतंजहाअंगपविढंचगंगवाहिरंचसेकिंतंगगहिरंगवाहिर ककही ये से तेए अ आदिनयिम अंतनयी तेमाटे जेअनादिकापर्यवसिकाहीये मे तेकेहयोग गमिकतेला चादिकमध्येछे इलालगसरीयोमालोचवो गाथातथा काव्यचाल्या जादू तेग मिककहीये तेगोतम जेदिहाष्टिबाद १२९अंगत पूर्वादिकजाणवोचगमिक का पाचारांगादिक कालिकहतेमध्ये गाथावासिक हुइ मे ते त०ए गगमिक तेत ए स०अगमिक 12 प०अथवा ततेहना स समुचव दुबेभेद पपस्या तेको के यं अंगमध्ये तिहां छेते आचारांगादिकवार अंगजिमभाव अ.अनंगते मंगवाहिररह्याचे तेउपांगादिक तेश्चंगनो उपम्यान सयोडाले तेभणीगहिलीउपकप हेछ तेकि भाषा For Private and Personal Use Only
Page #398
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir COM 鼎諾諾器溫器諾米諾諾諾那张器樂器器諾諾諾諾器樂器樂 मर्थ भूयस्तत्समासत इत्याापन्यासेन तदेवोदिश्यते इति उच्यते इह सर्वश्रुतभेदा अंगानंग प्रविष्टरूपे भेदहय एवान्तभवति तत एतदथख्यापनार्थ भूयोण हे शनाभिधानं चथवा अंगानंग प्रविष्ट मईदुपदेशानुसारित: प्रधान्यख्यापनार्थं भूयोपि तस्योद्देशनाभिवानमित्यदोष तत्वांगप्रविष्टमिति इह पुरुषस्य ह.दय अंगानि भवन्ति तद्यथा द्वौ पादौ हे जंघे हे अरुणी हे गात्रा द्वौ बाइग्रीवा शिरश्च एवं श्रुतरूपस्यापि परमपुरुषस्याचारादीनि हादश अंगानिक्रमेण वेदितव्यानि तथाचोक्तं पायदुर्ग जंघोरूगायदुवं दोय बायगीवासिरं च पुरिमो वा रस अङ्गोमयविसिहो श्रुतपुरुषस्यांगेषु प्रविष्टमङ्गभाषेन व्यवस्थितमि त्यर्थः यत्पुनरेतस्यैव हादशांगात्मकस्य श्रुतपुरुषस्य व्यतिरेकेणस्थितमङ्गाबाह्यत्वेन व्यवस्थितं तदनप्रविष्ट अथवा यहणधर देवकृतं तदङ्गप्रविष्ट मूलभूत मित्यर्थः गणावरदेवाहि मूलभूतमाचारादिकं श्रुतमुपचयन्ति तेषामेव सर्वोत्कृष्टयुतलब्धिसम्पन्नतया तद्रचयितमीशत्वावशेषाणां ततसात्कृतं सूत्र मूलभूतमिहांग प्रविष्टमुच्यते यत्पुन: शेषैः श्रुतस्थविरैस्तदेकदेशमुपजीव्यविरचितं तदनङ्गप्रविष्ट अथवा यत्सर्वदेव नियतमाचारादिक श्रुतं तदङ्गाविष्ट तथाह्याकारादिकं श्रुतं सर्वेषु क्षेत्रेषु सवकालं चार्थ क्रमं वाधिकृत्यएवमेव व्यवस्थितं. ततस्तदङ्ग प्रविष्टमुच्य ते अंगप्रविष्टमङ्गभूतं मूलभूतमित्यर्थः शेषन्तु यत्व तं तदनियतमतस्तदनङ्गप्रविष्टमुच्यते उक्त च गणहरकथमङ्गकयं जंकययेरेहिं वाहिरं तन्तुनियतंचंगपविहँ अणियवसुतवाहिरं भणियं तबाल्पवक्त दुविहं पणतंतंजहानावस्मयचत्रावस्मयवरितंच सेकिंतं श्रावस्मयं श्रावस्मय छविहं पणतंतंजहासामाइयचउवौस * कुण अ०मनंगयो प्रविष्ट अभंगवाहिलाना दुवेभेदं प परुथा तेकहेले पापावश्यक अथवा पाण्यावस्यकपति रेकते शिष्यपूख्यो जेएवेज भेदमा हिमपावेतो जयाकांकह्या तेगुम उत्तरको विशेषमतिज्ञाननिर्मलो थावा भणी कह्याच तेमाटे वली कहेछे अंगप्रविष्ट तीर्थकरगणधरना 居聚苯業業叢叢叢素蓋著蓋装器兼差業業帶鬆糕影業器: सूब भाषा For Private and Personal Use Only
Page #399
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobaithong Acharya Shri Kallassagarsun Gyarmandie 需浙諾采諾諾米米米器端端端端諾諾米粥米米米米米米業 व्यवात्प्रथममङ्गवाह्यमधिकृत्य प्रश्नसत्रमार मेकिंतमित्याह अथकिं तत् अंगवाह्य मरिराह अंगवाह्य चतं हिविवं प्रजप्त तदाथा चावश्यकं च पावश्यक व्यतिरिक्त च तत्र अवश्य कर्म आवश्यकं अवश्य कर्तव्यकियानुष्ठानमित्यर्थः अथवा गुणानामभिविधिनावश्यमात्मान करोतीत्यावश्यकं अवश्यकर्त्तव्यसा माथिकादिकियानुष्ठानं तत्प्रतिपादक व तमपि आवश्यकंच शब्दः स्वगताने कभेदसूचक: मेकिंतमित्यादि अकिंतत् पावश्यकमरिराह आवश्यकंषविध प्राप्त तद्यथा सामायिकमित्यादि निगदसिद्ध सेत्तमित्यादि तदेतदावश्यक सेकिंतमित्यादि पथकिं तदावश्यकव्यतिरिक्तं वा आचार्य याच आवश्यकव्यति ___त्यत्रो 3 वंदणय३ पडिक्कमणं 4 काउस्मग्गो 5 पञ्चक्खाणंह सेतंत्रावस्मय सेकिंतं श्रावस्मयचरितं श्रावस्मयवरितंदु उपदे या रथा ते पनेरे अनुसार रच्या ते अनङ्गप्रविष्ट ते विना आवस्यक तथा पावस्यकवितरेक सेलेकगाए पायावश्यक सेमावस्यक मोस्य अर्थ जे अवस्यकतव्यरूप तथागुणने विषे यात्माने थापे छ तेहनाक भेद पपरप्या त तेजिमके तिमकहेछ सा०समभाव ते नो पाय लाभ तेसामावूक अथवा * समादूक समता भावे प्रपोजेपडिकमगो कर तिवारे नर आदि अतीचारनो काउसगकरे नमो चरितामा कमी पारे तिवारी सामायक गावस्यक * *च०२४ तीर्थ करनी स्तुतिकरे तेचवीसत्यो ते अतीचारनो काउसग करीने लोगसकही ये चउसत्यचर व०बांदणादेतूने प्रगट प्रतीचारकहीने निचावेसी जे तिवारे बंदणावस्यक ५०पाप यकी निवत्त तेपडिकमणो कहीये तेहूहां अतीचारकहीने नोचावेठी जेतिवारे साधसमणसूत्रको श्राकवंदे तुकहीने बां * दणादेई खामणा घमावी करी केपला भागारतांई पडिकमणो का संध्यावेला 4 लोगसनो प्रभाते चीरतपस्यानुका उसगकरीने बांदणादे तिहां ताई का०५ पल्पचखाणकरीने नमोत्य गां प्रमुखकरे वली अनेक गुणग्रामकरे तिहां लगेपचखागाकह्या सातेए पायावस्यक कृतव्यकह्यो तेए पावस्य 米諾諾器端器諜米開識網米諾諾米器梁端柴柴聚器 For Private and Personal Use Only
Page #400
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsu Gyarmande नंदी टी. रिक्त विविध प्रज्ञप्त तद्यथा कालिकमुत्कालिकं च, तत्र यहिवसनियाप्रथमपश्चिमपौरुषोडब एषपद्यते तत्कालिकंकालेननिवृत्त कालिकमितिव्यूत्यत्ते: 802 बत्पुन: कालवेलावजं पश्यते तदुत्कालिकंचाच्च चूर्णिकत् तत्वकालियनंदिणराण पदमचरमपोरिसी सुपदिजर्ज पुणकाल वेलावन पढिज्ज तंउच लियंति तबाल्पवनय वात् प्रथममुत्कालिकमधिकृत्य प्रश्नमूत्रमाह सेकिंतमित्यादि अथ किंतत् उत्कालिक अतं मूरिराक्ष उत्कालिकं श्रुतम नेकविध भजप्त तद्यथा.दशकालिकंतच्चस प्रतीतंतथाकल्पाकल्प प्रतिपादकमध्ययनं कल्पाकल्पं तथाथुत कल्पनंकल्पः स्थिविरादि कल्प:तत्प्रतिपाद विहंप मातंतंजहाकालिय उक्कालियच सेकिंत उकालिय उक्कालियं अणेगविहं पणतंतंजहा दसवेकालियं कप्पिया कप्पियं चल्लकप्पसुयं महाकप्पसुयं उववाइयं रायपसेणियं जौवाभिगमोपणवणा महापग्णवणा पमायप्पमार्य कसूत्रकहीये मे ते कि केहयो भगवान पायावस्यक सूवथकीव्यतिरिक्तसूबते कुणते भगवंत उत्तरकाळे पावस्यक थकी व्यतिरिक्तसूचना पुण्दोयप्रकार पप्ररुप्या कहेछे का परिले / चोथे पहरे कालरेला सूत्रनो भगवो गुणवोते कालिकमुत्र कहीये उ० उत्कालिक सुबते च्यारिकालयेला व नेमणे गुणे तेदय कालिकादिक नेते कि कुण उ उत्तकालिक सूत्र तत्र गुरुउत्तरकहेक उतकालिक 2 प बनेक प्रकारे पप्ररुप्या सं० तेकोले ददशवकालि* * कतेषाफिले पर नीपनी अध्ययन 1 क कल्पते पाचारनो कहबो तथा 1 कथिवरकल्पादिकना पाचारनो विचार तेकल्प तेशना 2 भेद / चु० लघुग्रंथ तेमध्ये लघुपाचारले तेहने चुम्बकल्पसूत्र कहीये 3 मघणो ग्रंथते मध्ये घणो आचारले ते२४ तीर्थंकरानो विस्तार सचित पाचारले 4 तेहनेम हाकल्पसूत्र कहीये चने लघु कल्पनामांहि एकमावीरनों विस्तारके शेष 23 तीर्थकरनो सखेप पाचारले 4 उ• देवता नारकी मिट गमण उपजे रा० *HEHEKEEHEREDNISHNA 张米器器器器黑米諾諾諾器能张张器業諜米器器業器誰器 भाषा WWHEHEREHENNIN** 52 For Private and Personal Use Only
Page #401
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir नंदी टी. 震器器器形端米器端能张瑞諾普涨能带来涨涨器調離器 कंयुतं श्रुतकल्यं तत्पुनहि भेदंतद्यथा चुलकष्यमुबमहाकप्यसयं एकमल्यग्र धमल्यार्थंच द्वितीयमहायंचशेषाबविशेषाः प्रायसुमतीतास्तथापिलेशतोऽप्रसि हान्याख्यास्यामः तवपरमवणत्तिजीवादौनांपदार्थानांप्रज्ञापनप्रज्ञापना सैववृहत्तरामहाप्रज्ञापनातथा प्रमादाप्रमादस्वरूपभेदफलविपाक प्रतिपादकमध्ययनं प्रमादाप्रमादं तब रमादस्वरुपमेवं प्रचुरको धन प्रभवनिरंतरनराविध्यात शरीरमानसानेक दुःखहुतवह: चालाकलापपरीतमशेषमेव संसारवासटह पश्यस्तन्मध्यवर्तिभिमति चतंनिर्गमनोपायोवीतराग प्रणीतधर्मचिंतामणौ यतोविचित्रकर्मोदय माविव्यजनितत्परिणाम विशेषादपश्यचिपडदुसयमविगण अविशिष्टपरलोकनिया विमुखएवा जीवासचलप्रमादः तस्य चप्रमादस्य येहेतवोमद्यादयतेपि प्रमादात्तत्कारणत्वात् उक्त च मज्ज विसयकसायानिहाविग हायपंचमाभणिया एएपंचपमायाजीपाडेतिसंसार 1 एतस्यचपंच प्रकारस्थारि प्रमादस्थ फलं दास्थोविषाक उक्त च अयोविषमुपभो क्षमभवेकौडितं हताशेन संसारबंधनगनतप्रमाद: क्षम कर्म अथामेवतिनातौनर सुपच न्याहिपताथोथा पावितप्रमादोहन्यात् जन्मांतरशतानियत्र प्रयानिपुरुषा: स्वर्गायच्चयांतिविनिपातं तत्रनिमित्तमनार्यः प्रमादइतिनिश्चितमिदमे संसारबंधमगतोजाति जराव्याधिमरणदुखार्त: यत्रोहिणतेसवः सोप्यपराध: प्रमादस्य याज्ञाप्यते यदचशस्तुत्योदरपाणि पादवदने नकर्मा चकरोति बहुविधमेतदपि फलंप्रमादस्य हि प्रमत्तमनस: सोन्मादवदनिभतेन्द्रियाच पलाय कृत्यंतदकृत्वा सततमकार्वेष्वभिपतति तेषामभिपतितानामुनानां प्रमत्तहृदयानांवईत एवदोषावनतरक इवांबुनेनदृष्ट्वाप्यालोकं नैवविभितव्यंतौरनी त्यपियाम्यतिवायुनानौः लब्धावैराग्य भ्रष्टयोग: प्रमादायोभयः संस्तौबंधमोति एवं प्रतिपक्षहारेणा प्रमादस्थापि स्वरूपादयोवाच्या: नंदीत्यादिसुगम सूरपबत्तिति चर्यचर्यापनपनयस्यांग्यपहतीसारु यानप्तिः पुरिमोत्तितथापौषिमंडलमितिपुरुषः शह: पुरुषशरीरं वातस्यायिष्यन्नापोषीततमागतेडू त्यण्याहचचूर्णितत् पुरिमोत्तिसंकुपुरीससरीरंवातत्रपुरिसाउनिष्यन्नापोरिसौइति इयमनभावनासर्वस्थापिवस्तुनोवदा स्वप्रमाण छायाजायतेतदापौरुषी 米米諾器端能辦業希業兼差兼紫紫米米米米米諾言 For Private and Personal Use Only
Page #402
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० * भवति एतच्चपौरुषी प्रमाणमुत्तरायणस्यांते दक्षिणायनस्यादौ चकदिनं भवति ततःपरमं गुलस्याष्टावेक षष्टिभागा दक्षिणायने बहते उत्सरायणे च ङ्गस न्ति एव मंगुलमंड नेर अन्यान्यापौरुषो यत्वाध्ययने व्यावण्यं ने तदध्ययनं पौरुषीमण्डलं तथा यत्राध्ययने चन्द्रस्य सूर्यस्य च दक्षिणे उत्तरेषु च मण्डलेषु * संवरतो यथा मगडलान् मगह लेप्रवेशो भवति तथाप्यावर्य ते तदध्ययनं मंडलं प्रवेशः तथा विद्याचरण विनिश्चय पति बिद्य तिघानं च सम्यग्दर्शनम * हितमवगन्तव्यं अन्यथा ज्ञानात्वायोगात् चरणंचारित एतेषां फलविनिश्चयप्रतिपादको ग्रन्यो विद्याचरणविनिश्चयः तथा गाविद्येति सवालबहो गच्छोग ण: मोऽस्थास्तीति गणौआचार्यस्तस्य विद्याज्ञानं गणिविद्यासाचेह ज्योतिष्कनिमित्तादिपरिज्ञानरूपा बेदितव्या ज्योतिष्कनिमित्तादिकं हिसम्यकपरि ज्ञान नंदौअणुयोगदाराई देविंदत्थो तंदुलवेयालियं चंदाविजयं सूरपन्नत्तोपोरिसिमंडलमंडलपवेसोविज्नाचरणविणि राजा प्रदेशी कीधा प्रश्न जो जीव अजीबनो अभिगमज्ञान 7 पजीब अजीवनी परुपण मजीव अजीवनो विशेष मोटिकपणे जाणिवो। प प्रमादना फलनो विचार तेविपाक कहियो जे 84 लाख जीवायोनिने विषे फिरको तेवली मनुष्य पणो पाम वोदोहि लोक नेविषयकवायादिकना फल नेकल्याणकरीवांछतथा विषयकषाय कल्याण वांछे तथा भागिस्य कौडा भली नही प्रमोदनो ठामनही तिम प्रमाद भलु नही तेश्रुतः 10 न० नन्दीसूत्र आनंदनी हेतु माटे नंदी तेमध्ये पांचज्ञाननो विचार वोल्योछ तेमाटे नंदी 11 म अनुयोग वखाण 12 दे देवता तेहना १०इन्छे तेहनी स ते देविन्द्रसवछंदग्रंथ 13 त०पुरुषादिनप्रति केतला चोथा जिमे तेहनी संख्या 15 च चन्द्रमानो चालवो तेपणि प्रग्यात चाल्यो तथा जंपुतलीनी पारखे बौधी राधावेधादि विचारणाके 15 मु०मर्यनो चालिवो प्रज्ञाप्त चाल्योछे 16 पोपोरसीनो प्रमाण तेहसाविहस्ते करौ मानक बेतेसाढ पोरिसीवादि #*#*KINANCINEMINENEIMENEMY 蒂米業業業薪炭業業装諾諾器能装號需紫紫装养蓋器 KKRMENTMAMINEMIMEH For Private and Personal Use Only
Page #403
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. 端端樂器黑米諾米器點網狀誰誰誰器帮耀業张諾諾諾 प्रजेन सामायकारोपणोपस्थापने शुतो भानुचागणारोपणादिद्यासुना विहारक्रमादिषु प्रयोजनेषूप स्थितेषु प्रशस्तेतिथिकरणमुहत नक्षत्रबोगेयत् यत्र कत्तव्यं भवति तत्वसूरिणाकर्तव्यं तवायचकरोतितहि महान् दोष:उक्तं चनोइसाथ मित्तणाणं गणियोपबावणाई कज्ज मुजवजुज्ज इति हि करवाई जाणणबहादोसो ततो यानि सामायिकादौनि प्रयोजनानि यत्र तिधिकरणादौ कर्तव्यानि तानि तत्व वस्यां ग्रन्ध पहतौ घ्यावये ते सागणिविद्यातथा # ध्यानविभक्तिरिति ध्यानान्यात थानानादौनि तेषां विभजनं विभक्तिर्यस्यांग्रन्थ पहतौसा ध्यानविभक्तिः तथामरणानिप्राणत्यागलक्षणानि तानिच विधा प्रशस्तान्यप्रयस्तानि तेषां विभजनंपार्थक्येनस्वरूपंप्रकट यस्यांग्रन्थ पढ़तौसामरणविभक्तिः तथात्मनो जीवस्यालोचना प्रायश्चित्तप्रतिपत्ति प्रवृत्तिप्रकारेश्वविशु हिः कर्मविगमनलक्षणामतिपद्यते सपहती सा पात्मविशुचिः तथावीतराग श्रुतमिति सरागव्यपोहेन वीतरागस्वरूपं प्रतिपाद्यते यत्राध्ययने तद्दीतराग श्रुतं तथासंलेखनाथुतमिति द्रव्यभावसंलेखनाय वथुते प्रतिपाद्यते तब संलेखनायुतं तत्रोत्मगतयं द्रव्यसंलेखना चत्तारिविचित्ता विगडू निज्ज या५' चत्तारिसंवच्छरे उदोन्नि उएगंतरियंच पायामंनाइ विगिट्ठोयतबोछम्यासे परिमियंचयायामं अन् वियछम्मासो होइविगिट्ठ सयोकम्मबीसकोडीसहियंया त्थरोगणिविज्जाज्माणविभत्तौमरणविभत्तौ पायविसोहौ वौयरागमुयं संलेहणामुयं विहारकप्पोचरणविहीबाउर कनोमानचाल्योछ 10 म मर्यचन्द्रमा नामांडलानोचालवानो विचारचाल्योछ तेसवमा 18 वि०विद्याचारणनीलचनोनिचे वर्णवछे जिहाँविशेषे करीने विजाचरण सूत्रकहिये 18 वितेसम्यग्ज्ञानदर्शन चारित्वनो तेसम्यग्दर्शनसहित एतलाफल २०गवालट्यादिक शिष्यनोतिहां विज्ञानासबयोतिषा दि अर्थसोडू तेगो करी ज्ञानसामादूकादिक कार्यसूत्रसं मुहर्तादिक होई वपे 21 मा ध्यान च्यारनो स्वरूपनो वि०विवर्ण विचार चाल्योछे 22 साध्या *EXXWWMEREKHEKTEMWWEEKLY For Private and Personal Use Only
Page #404
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदौरी यामक पाणुघुविएगिरिकंदरंमिगत पायवगमणं महकरत्तिभावसंलेखण्यातुकोधादि कषायप्रतिपक्षास्यासःतथाविहारकल्पतिविवरणविहारतस्यकल्पो व्यवस्थास्थविरकल्पादिरूपा यत्रवर्ण्य तेग्रन्येसविहारकल्पः तथाचरणंचारित्वंतस्य विधिर्यत्रवयं तेचरणविधिःतथा पातरप्रत्याख्यानमिति आतुरचिकित्मा कियाव्ययेतस्तस्य प्रत्याख्यानंयत्राध्ययनेविधिपूर्वकमुपवयं तेतदातरप्रत्याख्यानं विधिश्चातुरप्रत्याख्यानविषयेचूर्णिकृत यमुप दर्शित:गिलाणकिरियातायंगीय छापचक्वायेतिर दिणेर दलहास करेंतीचंतेयसबदबदायणयाए भत्तवेरगंजागांताभत्तेत्तिसिराहमा भवचरिमपञ्चक्याणकारतितितथा महत्प्रत्यानंय वयव तेदूचर्णिकारेण कृता भावनादय तेथेरकप्पणं जिणकप्येवाविहरेत्ता अंतेथेरकप्पियावारसबागेसलेहणकरेता जियाकप्यि पुणविरेणेवसंखीदा तहाविजहाजुत्त संलेहणकरेंता निवाघायंसचेवाचेवभवचरमं पञ्चवतिएयंसंवच्छरजस्वल्मायणे वसिज्जदूतमायणं महामन्चक्खाणं हट्टीकासक्रमे 器器器點紫米米諾業調器器器器黑米業關諾諾諾器 業兼紫紫薯蒸器義器茶器端紧器兼差养業养業業諾羅業器 ___ पच्चकवाणं महापचक्वाणंएवमाइ सेतंउक्वालियं सेकिंतंकालियं कालियंत्रणेगविहं पम्पतंतंजहा उत्तरभयणाईदसा नवियोधते निर्मलो ध्यानथावानो विवार चाल्योक्ले 23 मा आत्मनो विचारवोल्योछे 24 पाण्यात्माने विशोधकरवानो विचारते प्रायछित्तना भेदचाल्याचे 25 म०१७प्रकारे आवीचौमादिकमरणेकरी संख्यायधारेवधारेघटाडे मरणानो विचारले 26 म पण्डितमरणानो विशुद्धपणो नेपालोयगाप्रमुखकरीने विसोधकरे 20 वी० सरागीथी वीतरागीथई यते सुननो पाचार 28 सं० द्रव्यभाव संलेखणानो विचार करवो वर्षानी विधिनो विचार चाल्यो 26 वि० थिवरकल्पोना विहारना भेदाचारनी कल्पनादिक ते विहार कल्प कहिये 30 च चारित्र महाबतनी विचार वोल्यो 31 मा अांतरोगाया थका दिनप्रति प० प्रत्याख्यान ते करवानी विधनो सुब 32 म0 मोटा पचवाणथिवर कल्पी जिनल्पीनि अंतकाले संलेखणा रूप 33 ए० एमादिदेई* For Private and Personal Use Only
Page #405
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir 需张紧器紧器器瓷器器张諾器器業器器器器深紫深深諾諾 तत् एतानि अध्ययनानि' जहाभिहामात्याणि भणियाणि सेत्तमित्वादि निगमनं तदेतदुत्कालिकं उपलक्षवं चैदिति उक्तमुत्कालिक से कितमित्यादि अथ किंतत्कालिकं चमेकविध प्रजप्त तद्यथेत्यादि उत्तरध्यवनानि एवं तावदसून्यध्ययनानि सर्जाश्यपि चाध्ययनानि प्रधानान्येव तथाप्यन्यन्येवरुवउत्तराध्यन शब्दवाच्य त्वेन प्रसिहानि दमाइत्यादि प्रायोनिमदसिंह निसीथमिति निसौधवबिना दूतं प्रतीतमेव वस्मात्परं यदृग्रन्याभ्यां मात्तरं तनाज्ञानिसी चंतथा भाव लका प्रविष्टानामितरेषां विमानानां प्रविभक्तिः प्रविभजनं यस्खांपन्य पद्धतौ सा विमानप्रविभक्ति: सचैषास्तोक ग्रन्थार्याहितीयामहार्थग्रन्या अोकप्पोववहारो निसौहमहानिसौहंइसिभासियाई जंबुद्दोवपस्सत्तौदोवसागरपणत्तो चंदपस्पत्तौखुड्डियाविमाणपवि * ने भवर पिमा सत्व जाणवा से ने एसर्वश्रुत कह्या ते उ० उतकालिक जाणवा से ते कि० केहवाका कालिक श्रुतकुण गुरुतत्तर: कालिक श्रुतना हे गोतम प. अनेक भेद छ प. कह्या ते नाम कहेछ उ० उत्तराध्ययन-प्रधान अध्ययन विणयादि ते कालिकर 60 अध्ययन रुपदसाश्रुतबंध क. विकल्पजिनाकल्प सुत्र तेमाहियतीनो आचार३५० पालोयणरुपव्यवहारव्यापारतेष्यवहारकालिक५ नि निसीतसब तेमाधि प्रायछितनोस्वरुप मोखना 6 म. मुत्रार्थ मोटा ते अर्थ गुरुशिष्यने संभल्यावे तेमहानिसीय 7 इनेमिनाथने तीधै 20 स्वनी ती वीरने तीथि 10 एवं 45 ऋषिनाभाषित३५ प्रत्येक * दुहुना भाषित ते ऋषिभाषित पहात्ति जजल्हीप पखतौ सूब। चं०चंदपस्मत्ती सूत्र कालिक 10 दीव्हीपपन्नती सूबकालिक 11 सासागर पम्पत्ती सूत्रकालिक 12 खु खुड्डिकातेलडां वि०विमानानीष पंक्ति तेकालिक सूबनोविशेषरू तेहना नववर्गले तेपहिला वर्गनासत्तावीस 20 उदेसाना काल अध्ययन दो ठोछे तेसमुद्दे मांना काल अवसर कल्यो अने वीजा वर्गना 38 अहवीस उदेसाना काल. अध्ययनरूप उदेसाना काल अध्ययनछे 2 बीना KEYEMEMOVEMEHEMEREMIKIMEMEMENT ENTENMEMEHENEMENEMIRREE For Private and Personal Use Only
Page #406
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० ** ***** तवाद्याक्षुलिकाविमानप्रविभक्तिः द्वितीयामहाविमानप्रविभक्ति:तथाअंगचूलिकेति अंगस्याचारादेःचलिका अंगचूलिकाःचूलिकानामनातुक्तार्थसंग्रहा त्मिकाग्रन्थ पड्डति तथावग्गचूलिकेतिवर्गोअध्ययनानां समूहोयथातत्त्त दृयाखटोवइत्यादितेषांचलिकातथाव्याख्याभगवतीतस्यालिका व्याख्याचूलिका * अरुणोपपात इति अरुणोनामदेवः तद्वक्तव्यता प्रतिपादको ग्रन्थः परावर्त्य मानश्च तदुपषातहेतुः सोऽस्योपपात: तथाचानचर्णिकारो भावनामका * * तजाहेतमायालयउत्तेसमाणे पणगारे परिवदूताहासे अणेदेवे समयनिबहत्तण उचुलियासणे संभमुफतलोयणोप लत्तावती वियाणिढे चलचंचल कुण्डलवरेदिव्वाए जुईएदिव्याए विभूईएदिबाएगईए जेणामेबसेभगवं समणेनिग्गंथेअमायणपरियडमाणे चत्य इतेंणामेवउवागच्छे इत्ताभत्ति भत्तौमहल्लियाविमाणपविभत्तो अंगलियावग्गलिया विवाहचुलिया अरूणोववाए गस्लोववाएधरणोववाएवेसण वर्गना चालीस 4 उदेसाना काल अध्ययन के ते सर्व 115 उदेसाना अवसर कया ते एतिण भाते विमानना देवता आवीर सूत्रो 13 म मलिक ते वडा विमानानी प०पंक्तिके तेहना 5 वर्गले तेपहिला वर्गना 41 एकतालीस उदेसाना काल अध्ययन दौठो उदेसाना अवसर कह्या 1 पने बीजाव* र्गाना 42 पोलीस उदेसाना काल अध्ययन विशेष कह्या र वीजावर्गना 43 वालीम उदेसाना काल अध्ययन विशेष कह्या 3. चल्था वर्ग ना 44 चमालीस उद्देमा 45 पांच वर्गना 45 पेतालीस उदेसाना काल अध्ययन विशेष कह्या ते सर्व 215 थया सर्वकालिकछे दूणा विमाणाना देवतानागु कह्या अं अंगानी चुलिका ते कालिक व यंतगडादिकना वर्गानी चूलिका सूत्र कालिक 15. विविवाद पसती तेभगवती सबनी चूलिकाकालिक 17 अं०ए सूत्र जे एकाग्र भणतां गुणता वार३३ वेविण गुणनो अरुणनामा देवता प्रगटया इसु श्रुषा सहित भागलिउभा पर्वपासना करें प्रत्यक्षदीयाई **kkk*KE 需养業業养需紫米紫米器差差差差差港 KK** For Private and Personal Use Only
Page #407
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 紫器業難装养器業業業諾米諾諾基業署器 शिभरेगावयगो विमुक्कवरकुसुमगंधवासाउबयरत्ता ताहेसे समगाम पुरतोठिच्चा अंतदिए कयंजलीउवउत्त संवेगविमुज्ममाणेभवसाणे तमन्मावणं * सुगासायचिवसमत पक्रायणे भगादू भयमुझाडूयंर बरंवरेहित्ति ताहे से दूलोयनिष्यबामे समतामुत्ताललेछ कंचणे सिद्धिवररमणिपडिवड्वनि भरागारागे समग पडिभाइ नमेभोवरेण अहोत्ति ततोसे अरुणो देवे अगियराजोयम वेग पथाहियांकरता बंदइनमसडू वंदित्तानमंसित्ता पडिगच्छा एवंगरुडोपपादिष्वपि भावनाकार्या तथाउत्थानश्रुतमिति तथाउत्थानमुहम सतत ऋतमुत्थानश्रुतं तच्च श्रृंगनादितकार्यउपउज्यतेप्रवचूर्गिकारकृताभा ___मणोववाए वेलंधरोववाए देवंदोववाए उठाणसुए समुट्टाणसुए नागपरियावलियाओ निरयावलियाोकप्पियायोक HARMA 样器兼器辈辈業需器兼器業养器影器需兼器 पछे प्रच्छ नयको प्रसंगी कहे 18 व एसूत्वगुणतां थकां वरुणता देवता तुरत आवे ते वरुणो बई सत्र कहीये गु एमत्र गुणतां थको गुरुलोववादू व्य तरविशेष देवता तुरतावे 20 ध०एसूत्रगुणातायाधरणनामा देयतातरसबाबे तेधरणोपपाति सत्र कहीये 22 वे०एसूत्व गुणता थका वेलंधरनामादेव ah तातुरत यावे ते येलधरो सब कहीये 23 दे०एमत्र गुणता थका देवेन्द्रदेवतातुरत यावेते देविंद्र दोववार सूत्र 24 उ०एजे सूत्र दैर्षा पाणीग्रामादिक HE उपरे तिवारे वेविणे एकाग्रचित पणे गणे विषम पासणे जिवारे तेलोक आकुल याकुल था तिवारे धायादोडे 25 स समुताण असते सोमदृष्टि श्रा णोते भणे गुणे वा रवे विण तिवारे ते लोक अनाकुल मुखी थार 26 नाते जेण सत्रगुणे नाग कुमार देवता प्रणमे ते मउमायकरे जे समणनिग्रं * * थफेरीर गुण तिवारे संकल्प उपजे ते नागदेवता ते समणने समता सन्मान कर सिघटना करे तिवारे ते मानता करे 27 नि जरा पावलिका प्रब टी' तेस्वरुपनाये नरकावासा पुप्फावकीर्ण तेहने विषे१० जीव कसौधर्मादिक देवलोकने विषे उपनो विचार जिहां ग्रन्ध माहि लाभे २९क०जेह भाषा HEENEW For Private and Personal Use Only
Page #408
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra : 30 Acharya Shri Kasagarsun Gyanmand नंदी टीम वना सजम गम्म कुलस्वागामस्म वा नगरस्म वाराबहाणीए वा समाणकवसंकष्ये आसुकत्ते चंडविए अयसन्चे अप्य सम्बलेशेविसमाणसहामात्य उवउत्त समारणे उहाण मुयमावणं परियह इतं चएकदो बा तिस वा वारेताहेमे कुलेवागामेवा जावरायहाणी वा उज्यमगसंकष्य विलयं ते दुयंर पहाबेनेउ इउच्चासत्ति भणियं होत्ति तथा समुत्याग श्रुतमिति समुपस्थापनं भूयस्तत्व वावासनं तवेतच तमुपस्थापत्र तं चकारतोपाच्च सूत्र समुट्ठाणसुयत्ति * पाठ: तस्य चेयं भावना तमोसम्मत्तेकज्जे तस्येव कुलमवा जावरायहाणीए वासेचेव समाणेकयसंकष्य तु पमन्त्र पसन्द लेसेसममुहासणत्ये उपउत्त समा णे समुट्ठाणमयमायण परिय? इतं च एक दोवातिन्निवावारे ताहेसेकुलेवागामेवा जावरायहाणी वा पट्टचित्त पसत्य मंगलं कलयलं सुणमाणे मंदा पगईए सलिलयं पागच्छड समुबट्टए भावासत्तिवृत्त भवसम्मछवट्ठाणमयंति वत्तवेच कारलोवीउ समुट्टाण सुर्यति भणियं तहाज अप्पणाविपुष्व ट्ठियंगामादूभव तचाविजापूसे समणे एकथसंकप्पे पल्मायणंपरियह तयोपुगारवि चावार तथा नागपरियावणियति नागानागकुमारासषा परि जायस्यां ग्रन्थ पद्धती भवति सानागपरिजातस्यायं चूर्णिकृतोपदर्शनाभावनाजाहेत अायणं समणे निया'थे परिवहरताहे अकयसकष्य सवितेना गकुमारा तत्यत्याचेव समग परियमणंति बंदंति न मसंति बहुमाणं चकरेंति सिंगनादितकज्ज सुबवरदा भवन्ति तथा निरयावलिया उत्ति यत्रावलिका प्रविष्टा इतरे च नरकावासाः प्रसङ्गतस्तगामिनश्च नरास्तियंचो वा वयं ते तानिरयावलिका: एकस्मिनपरे ग्रंथे वाच्येवहुवचनशब्दः शक्तिस्वाभाव्यात्यथा पांचाला इत्यादौ तथा कल्पिका इति यासौ धर्मादिकल्पगतवक्तव्यता गोचराग्रन्यपहतयस्ताः कल्पिका: एवं कल्पावतंसिकाः द्रष्टव्या: नवरंता सामियं च णिकतोपदर्शिताभावना सोहमीसाणकप्य सु जाणिकप्पविमाणाणिताणि कमवडिंसताणि जास्वसिजति सुकप्यवडिंस विमाणेस देवाजाजेण तवो विसेसेण उबवणाएयं पिवसिज्जता थोकप्यवडिंसियामो बुञ्चति तथा पुष्पिताइति यामु ग्रन्थपञ्चतिषु ग्टहयासमुच्छलनपरित्यागेन प्राणिनः संयमभावपुष् 深諾器志諾器张狀諾諾諾課業器器端酷諾深张望業器架 職業兼職聯罪業兼差兼職兼職職業聯聚苯光器非號雜雜許 54 For Private and Personal Use Only
Page #409
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 418 米米米米米米器器諾諾諾米米米諾諾諾器業業講講 पिताः सुखिता उन्म खिताभूयः संयमभावपरित्यागतो दुःखावाप्ति मुकुलनेन सुकुलिताः पुनसत्परित्यागेन पुषपिताः प्रतिपाद्यतेताः पुष्पिताउच्यते / अधिकृतार्थविशेषप्रतिपादिका: पुष्पच्छाः तथा दृष्णिदशा इति नाम्नुत्तरपदस्य वेति लक्षणवयादपि पदस्थांधकशब्दरूपस्य लोपः ततोयं परिपर्णशब्दः अंधकष्णिदशा इति अयंचान्वर्थ: अंधकष्णिनराधिप कुले जेजातातेपि अंधकष्णयः तेषां दशा अवस्थाचरितगतिसिड्वि गमनलक्षणाया सुग्रन्थ पद्ध मिवडि सियायो पुफियाओ पुफिलियात्रो वरहौदसाओ एवमानाईचउरासीइपइन्नग सहस्साई भगवत्रो सूत्रमाहि 2 कल्पना विमानना सिखर वडने विषे उपनाछे तेहनो विचारछे पु०पुफिया तेपुष्फा वकीर्ण विमान तेहनो विचारजथा पुजेहान्य मांहि संजमभाव फुल्या भाव कुमलाणा एह भाव अथवा ग्टहस्थावास तथा मोकला पणु छांडीने संयमभावे फल्या सुखीया थया ते जिहां वर्णबीई' पुफिया 31 पुजेमाहि टहस्थवास मुकीने चारित्र लेईने वली पासत्यापणे वयो तेहना विशेषनो अर्थ ते पुप्फ चूलिका 32 वि०अंधकविष्णिना३३ व अंधविषिणना संतानीया दसदसारणमा दस 10 अध्ययननाजिहां पूर्वलानाम कह्याले 34 पापासीविष सर्प तेहनी भावना विचारणा जेइ मां * हिलेजाति आसीविषकर्म आसिविस ते आसीविष सर्पादिककर्म पासीविषते तिथंचमनुष्यतेइने भावना विचारणा 35 दि० ट्रिष्टिविष एहवा सर्पादिक * तेहनी भावना विचारणा जेह ग्रन्थमांहि लहीइके ते कालिक 36 चा• विद्याजंघा तपविशेष वले करी चाले विद्याचारण जंघाचारणत्रमणसाध नौ भावना विचार जे ग्रन्थमांहिछे 38 मगजष सिंघादि 14 स्वप्ननी भावना विचार जे ग्रन्थमांहि 38 ते तेजस अग्निनो जे निसर्ग भाव विचारजि हांकह्योछे ए ए आदिलेईने वलीकालिक श्रुतकह्यात तेदूम च० चउरासी 84 सहत्र पपईबाछे एतले चउरासी 84 हजार पन्नाछे ते कालिक 需养养器業狀叢叢黑茶業業業職業狀紫张器業業諾器業 For Private and Personal Use Only
Page #410
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir M नंदी टी० तिषु वर्ण्य ते ता अन्धकदृष्णिदशा अथवा अन्धकदृष्णिवक्तव्यता प्रतिपादिका दशा अध्ययनानि अन्धकवृष्णिदशा आरच चूर्गिकृत् अन्धकवङ्गिणोजेकुले अन्धगमहलोवाउ वङ्गिणो भणिया तेसिं चरियं गतीसिज्माणाव जत्यभणिया तावन्हीदसाउदसत्ति अयत्या अभयणावाइत्ति एव माइया इत्यादि कियंति नामग्राहमाख्यातुं शक्यं ते प्रकीर्णकानि ततएवमादीनि चतुरसीति प्रकीर्णकसम्माणि भगवतोऽहतः श्रीक भस्वामिनस्तीर्थकृतस्तथासंख्य यानि प्रकी कसहस्त्राणि-मध्यमानामजितादीनां जिनवरेन्द्राणां तीर्थकराणां एतानि च यस्य वावन्ति भवन्ति तस्य तावन्ति प्रधमानुयोगतो गतोवेदितव्यानि तथा चतुर्दशप्रकीर्णकसहस्राणि भगवतोऽईतो वई मानखामिन: इयमनभावना दूभगवत ऋषभस्वामिनचतरसौति सहनसंख्या श्रमणा आसौरन् तत: प्रकीर्णकरूपाणिवाध्ययनानि कालिकोत्कालिकभेदभिन्नानिर्वसंख्यया चतुरशीतिमहसमख्यान्यभवन् कथमितिचेत् उच्यते इत्यत्भगवदईदुपदिष्टंश्रुतमनुस् त्यभगवन्तः श्रमणाविरचयन्ति तन्मय प्रकीर्णकमुच्यते अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशनेन धर्म देशनादिषु ग्रन्थपद्दतिरूपतया भाषते तदपि उसहसामिस्म आइतित्थयरस्मतहासंखिज्जाईपन्नगसहस्साई मझिमगाणंजिणवराणं चउद्दसपन्नगसहस्माणि * सूत्रछे भ०भगवंत अपरिहंत उ०श्रीऋषभनाथ स्वामी जीवता जेसक्तिवंत साधुता तिणना कीधा तेपईन्ना सर्वकालिकसत्वना आल्ने पहिला तीर्थंकर श्रीऋषभदेव आदिस्परने वारे जितरा साधुहुवा तेहना कीधा त तिमइज ससंख्याता पपन्ना समकालिकसूत्र तथा अजितादि जात पाखं ताई संख्यातापयन्ना म. अजितादिक आदिपार्थना अंतले 22 तीर्थंकराने होई जि जिन ते सामान्य केवली तेहना व प्रधान ते तीर्थकरने संख्या तापयन्नाके चो चउदम सहत्रपईचाते कालिकसुत्र भ० भगवंत तेभव अंतकरतां पुरुषव० श्रीवर्द्धमान स्वामीनेबारे अ अथवा ज. जेतीर्थकरने ज० 杰業業器黑熊業諾諾諾諾米粥张業諾米諾需默業業業 KRINEWHEREHENEWHEREINYSTER भाषा For Private and Personal Use Only
Page #411
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी 米米米米器器张米深器需諾諾諜諜器器器器器米米米米諾 * सर्वप्रकीर्णकं भगवत ऋषभखामिन उत्कष्टाश्रमण संपदामीत् चतुरशीतिमासप्रमाणा ततो घटते प्रकीर्णकान्यपि भगवत चतरसीतिमत्त्रसंख्यानि एवं 8 मध्यमतीर्थकतामपि संख्य यानि प्रकीर्णकसहस्राणि भावनीयानि भगवतस्तु वह मानस्वामिनश्चतुर्दशश्रमगा सामाणि तेनप्रकीर्णकान्यपि भगवतचतुर्दशस साथि अत्र डे मते एके सूरयः प्रज्ञापयन्ति इदं किल चतुरसौति सहस्रादिकं ऋषभादीनां तीर्थकृतां श्रमणापरिमाणं प्रधानमन्त्रविरचनसमर्थान् श्रम * णानधिकृत्यवेदितव्यमितरथा: पुन: सामान्यत्रमणा: प्रभूततरा अपि तस्मिन् 2 ऋषभादि काले आसीरन् अपरे पुनरेयं प्रज्ञापयन्ति ऋषभादितीर्थ कृतां जीवतामिदं चतुरशीति सहस्वादिकं श्रमणपरिमाणं प्रवाहत: पुनरेकै कस्मिन् तोर्थेभयांसः श्रमणावेदितव्या तब ये प्रधानमन्त्रविरचनशक्तिसम *न्विताः सुप्रसिद्वतद्ग्रन्था अतत्कालिका अपि तीर्थे वर्तमाना सूत्राधिकृता दृष्टव्याःएतदेव मतांतरमुपदर्शवन्नाह अथवेत्यादि अथवेति प्रकारांतरोपदर्शने * यस्य ऋषभादिस्तीर्थक्रतो यावन्तः शिष्यास्तीर्थोत्पत्तिक्या वैनयिक्या कर्म जापारिणा मिक्या चतुर्विधया बुद्ध्या उपेता: समन्विता यासीरन् तस्य ऋषभा देशावति प्रकीर्णकसहस्राणि अभवन् प्रत्य कवुवा अपि तावन्तएव पत्रकेव्या चच्यते इह एकैकस्य तीर्थकृतस्तीर्थ परिमाणानि प्रकीर्णानि भवन्तिप्रकी र्णककारिणामपरिमाणत्वात् केवलमिह प्रत्येकवुहरचितान्येय प्रकीर्णकानि द्रष्टव्यानि प्रकीर्णकपरिमाणेन प्रत्येक हपरिमाणप्रतिपादनात् स्यादेतत् प्र भगवनों बदमाणसामिस्म अहवा जस्म जत्तियासीसा उप्पत्तियाए वेणड्याए कम्मियाए परिणामियाए चउबिहाए जतलार सी० शिष्यहवाते शिष्यांनाकीधा सर्वपन्नावे तेके हवा तेकहेछेउ० उत्पत्तिनीय विनाधणीहए तेको के वि विनयनीवुड तिगोकरीसहितर क कर्मीकवुहिइ तेणेकरीसहित३ पा० पारणामिक वुद्ध करी सहित४ च० चार प्रकारनी वु० वुडकरी ने उ० सहितत० तेहने त तेतलाप पन्नानास 繼张继聪张紫叢叢叢叢叢张器器業要業柴柴柴能兼器業 For Private and Personal Use Only
Page #412
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. त्य कवुड्वानां शिष्यभायो विरुध्यते तदेतदसमीचीनं यतः प्रत्राजकाचार्य मेवाधिकृत्य शिष्यभावो निषिध्य ते नतु तीर्थकरोपदिष्ट शासन प्रति पत्तत्व नापि 421 ततो न कचिद्दोषः तथाच तेषां ग्रन्थ : इतित्वे अपरिमाणापन्नगा पडून गसामि अपरिमाणात्ताउ किन्तु इह सुत्ते पत्ते व वुद्धपणीयं पन्नगं भाणियव * H कम्हाजम्हापडूसाग परिमाणेण चेबपत्त व बुद्धपरिमाणं करेइ भणियंपत्त य वुड्वावितत्तिया चेवति चोयग पाह नणु पत्ते यवुवासिम्मा भावोयविरुज्झए आयरिउ चाह नित्यगरपणीय सासणपडिवन्त्रतणउतम्म साहबन्तीति अन्य पुनरेव मानः सामान्येन प्रकीर्णकस्तुल्यत्वात्प्रत्येक वुहानामावाभिधान न त नियोगतः प्रत्य कबुहरचितान्येव प्रकर्णकानीति सेत्तमित्यादि तदेतत्कालिकं तदेतदावस्यमष्यतिरिक्त तदेतदनंगप्रविष्टमिति मेकिंतमित्यादि किं* बदौए उववेया तस्स तत्तियापदणगसहस्साई पत्तेयबुद्धावि तत्तियाचेव सेतं कालियं सतंबावस्मयवरित सेतंअणं गपविट्ठ सेकिंतं अंगपविगपवि दुवालसविहंपणतंतंजहा आयारो१ स्थगडोर हाणं३ समवाअोष्ठ विवाहपन्न त्तो५ नायाधम्मकहाअोह उवामगदसाओ७ अंतगडदसानो अनुत्तरोक्वायदसामोर पाहावागरणादविवा सहस्रले 50 प्रत्ये कबुडडू से० तेएका• कालिकसत्त्र कही ये से तेए या भावभ्यकथी वतिरेकसुत्र कह्यो से ते तं० एम० अनंगप्रविष्टसुत्नर से तेकुण 50 अंगप्रविष्ट हे गोम अङ्ग प्रविष्ट कालिकमबना दु वारे प्रकारनाप० भेदकह्यात तेकहेके था. आचारङ्गते पाचरणाने पाचरे तेपूर्व पुरुष * आचारतो ग्यानादिकते पूर्व पुरुष पाचारतो ग्यानादिक सेवनीविधि तत्पर ते आचार कहीये। सु सुगडांगर हाणांग३ स. समवायंग वि• भगवती * सुत्र ना जाताधर्म कथासत्र: उ० उपासकदसा सत्व अं अंतगडदसासव अनुत्तरोववादसांगसुख प० प्रश्नध्याकरणसुत्र 10 वि० पुन्यपाप 諾諾器器崇张张张器法器浴器器黑米諾諾諾器 加諾器器器茶米樂器北器器器杀諾米米糕茶業张米米 For Private and Personal Use Only
Page #413
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 米諾諾點器需開課開端端洲洲器端洲洲米紫米器器器 तत् अंगप्रविष्टं मरिराह अंगप्रविष्टं हादगविध प्रचत तद्यथा पाचारः सूबकृतमित्यादि अथ किं तत् पाचार इति अथ च कोयमाचार पाचार्य पार भावारणमित्यादि चरणमाचार: पाचार्य ते इति पाचारः पूर्वपुरुषाचरितो ज्ञानाद्यासेवन विधिरित्यर्थः तत्प्रतिपादको ग्रंधोप्याचार एवोच्यते बने नाचारण करणभतेन अथवा पाचारे पाधारभूतेणमिति वाक्यालंकारे त्रमणानां प्राग्निरूपित शब्दार्थानां वाह्याभ्यंतर ग्रन्दरहितानां चाह श्रमणा निग्रंथाएव भवन्ति तत्किमर्थ निग्रंथानामिति विशेषणं उच्यते शाक्यादिव्यवच्छदार्थ शाक्यादयोपि हि लोके श्रमणाव्यपदिश्यते तदुक्तं निग्रंथसकतावस गेरुय आजीवपंचहा समद्या इति तेषामाचारो व्याख्यायने तवाचारो ज्ञानाचाराद्यनेकभेद भिन्नागोचरो भिक्षाग्रहणविधिलक्षणःविनयोज्ञानादिविन यः वनयिक विनयफलं कम्बयादिशिक्षा ग्रणशिक्षा पासेवनशिक्षा च विनेयशिक्षेति चर्णिकृत् तवविनेया:शिष्याः तथाभाषासत्याअसत्यारषा चपमा पासषासत्यारूषाच चरणं बत्तादिकरणं पिण्डविशड्यादि उक्त च वयसमण धम्मसंजमवेयावच्च च बंगुत्तीउ नाणाइति यंतवकोहनिग्गलाई चरणमेयं गसुयं११ दिडिवाउयर सेकिंतंबायारेबायारेणंसमणाणंनिग थाणं आयारगोयरविणयविणय सिक्खाभासाअभा साचरणकरणजायामायावित्तौगोत्रापविनंतिमसमासोपचविहे पातंतंजहानाणायारे१ दंसणायारे चरित्ताया नाफलते विपाकवर दि० दृष्टिवाद मे. हिवेसुत्रांनो विस्तार कहेक आ० याचारङ्गते याचारतथा पाचारङ्ग स० समगसाध निग्रंथने परबादी मह कने या ज्ञानादिक५ पाचारतथा गो पांचसमिततीनगुप्तिते गोचरतथा वि विधिज्ञानादिकते विनयतेहनो फलजे वि. कर्मनोक्षय स्थानककाव सगावि० थावचजनोकरवो मि० श्रावन ग्रहणर ते शिष्याभा० भाषाबोलवानो विचार प० अभाषानो विचार च° चरणसतरीवात रिवालउक्तश्चय For Private and Personal Use Only
Page #414
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 张諾諾諾諾米米米米米米器業調諾器带米諾米米米米 * पिंडविमोची समिई भावणपडिमाय इंदियनिरोहो पडिलेहणगुत्तीउ अभिम्गहाचेवकरणंतु जायामायावितीउत्ति यावासंयमयात्रामानातदर्थमेवपर मिताहारग्रहणत्तिः विविधैरभिग्रहविशेषेवर्तनं पाचारच गोचरवेत्यादि इंडः तापाचारगोचरविनयवैनयिक शिष्याभाषाभाषाचराकरण यात्रामा वावृत्तयः पाख्यायं ते दूर यब कचित् अन्यतरोपादाने अन्यतरगतार्थाभिधानं तत्सर्व तत्प्राधान्यख्यापनार्थमवसेयं मेसमास इत्यादि स पाचार: समा * सत: संक्षेपतः पञ्चविधः प्रजप्तस्तद्यथा ज्ञानाचार प्रत्यादि तत्र ज्ञानाचार: काले विणए वजमाणुवहाणेतहअनिण्हवणे बंजण अत्यतदुभए अढविहो * नाणमायारो दर्शनाचार: निम कियनिक खिय नियितिगिच्छा असूढदिट्ठीयउबवूहथिरीकरणे वच्छतषभावणे अट्टप्रभावकाश्च तीर्थस्वामी द्रष्टय्याः अड सेसडूढिया परियवादू धम्म कहिखवगतोमित्ती विज्जारायागणसंयमायतित्व पभावन्ति चारित्वाचार: पणिहाणजोगजुत्तो पंचहिंसमिहिंतीहिंगुत्ती हिं एस चरित्तायारो अवविहोहोडूनायब्बो तपमाचार: बारसविभिवितवे अभिंतरवाहिरे जिवढे अगिलाए अणाजीवीनायव्यो सोतवायारो वीर्या 23 तवायारे४ वौरियायारे५ बायारेणं परित्तावायणा संखिज्जाअणयोगदारा संखिज्जावेटा संखिज्जासिलोगासं समाधम्म 10 संजम१० वियावच्च१० वभगुतीउ नाणातिवयक्तब१२कोहनिग्गहो५चरण मेयंक करणसतरीनावोलछेजा० संयमयात्रामा संयमनिमित्त याचारमावा विविधप्रकारना मते जानादिक पाचार ते प्रधानएतला बानास्वरुप मे तेसमुचय प. पाचप्रकार भेदकहेलेना कालेविणएर बड* माणे 3 उपहाण४ इत्यादिदं निसंकिय१ निकंखियर च चारित्वाच्यार त तप आचार 12 भेद वी० वीर्याचार ते ग्यानादिक मा० आचारङ्ग प० परीनाम वा वाचणा सं० संख्याता प० अनुयोग सं० संख्याताई सं संख्याताशोक सं० संख्यातानियुक्तिमत्त्र सं० संख्याता प. यादिक पदार्थनो 器龍米器器梁諾諾器端業講講器 柔器課諾諾器需罪狀 सूब भाषा For Private and Personal Use Only
Page #415
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 職業兼端需器装器装號器养難離 चार: अणिगुचियवलविर उपरकमई जोजहत्तमाउत्तो जंजई यनहाथाम नायवो वीरियायारो बायारणमित्यादि पाचारोणमिति वाक्यालंकारपरी सापरमितातं तं प्रज्ञापक पाठक वाधिकृत्याद्यन्तोपलब्धिः अथवा उत्मपिणीमेब सपिगौं वाप्रतीत्यपरीता वा द्रष्टव्या:कासावित्याह वाचना नामसवस्था * यस्य वा प्रदानं यदि पुन: सामान्यतः प्रबाहमधिकृत्यचिंत्यते तदा अनन्तातथाचाह चूर्णिकृत् सुत्तम्म अस्थम्म वापयाणं वायणा सा परित्ता अतान भव * ति पाडूचंतावलं भगिउ अहवालमणिगी मुसिप्पणीकालं पदुच्चपरित्तानीयाणा गयसव्वईच पड़च्च अणंता इति तथासंख्येयानि अनुयोगद्वाराणि उप * मादीनि तानि ह्यध्ययनमध्ययन प्रतिवर्तते अध्ययनानि च संख्येयानीति कृत्वा तथा संख्येया बेटावेढो नामच्छन्दो विशेषः तथासंख्य याः नोकाः सुप्र तोता: तथासंख्य यानिर्वतयः तथासंख्य था: प्रतिपत्तयः प्रतिपत्तयो नाम द्रव्यादि पदार्थाभ्युपगमा: प्रतिमाभिग्रहविशेषा वातास्तत्र निबहाः संख्य या: * आहच चर्णिकृत्दव्वाई पत्यभवगमापडिमादभिग्गविसेसावापडिवत्तीउतेसमातोसमुत्पडिवुवासंखेज्जत्तिसेगमित्यादिम आचारोणमितिवाक्यालंकारे अंगार्थतया अंगार्थ वेन अर्थग्रहणं पर लोकचिन्तायां सूत्रादर्थस्यगरीय स्वख्यापनार्थ अथवा मृत्वार्थोभयरूप आचारइति ख्यापनार्थं प्रथममङ्ग एकाएँ खिज्जाओ निजुत्तोश्रो संखिज्जाअोपडिबत्तोत्रो सेणं अंगठ्ठयाए पढमे अंगेदोसुयखंधा पणवीसं अज्झयणापंचा सं० संख्याता अर्थनीपंक्तिबंधछे से तेज आचारङ्गना अंगार्थपणे अंगलक्षणवस्तुपणे प. प्रथमते पहिलाअंगना दो० वेश्रुतखंधले 50 पचीस अध्य य नके ते के हासत्यपरिणा१ लोगविजयसी उसिणजसमतऽवती 5 भूयः विमोहर माहाप रिमा हागि उपधानथुत खंधपिडे सगा सज्जार दूरि या३ भासजायंव४ वच५ पाएमा उग्ग हपडिमा सतकीधा 14 भावणा१५ विमुक्तिया 16 द्वितीययुत खंधना१५ एसय 25 नाणवाप० पच्चासौउद 黑業諾諾器諾器默默繼諾戰諜罪罪罪謝罪業需器樂器柔器 For Private and Personal Use Only
Page #416
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० HE तता सर्वत्रमागधभाषालक्षणानुमरणा दितव्याः स्थापनामधिकृत्य प्रथममंगमित्यर्थः तथा हौ श्रुतस्कन्धौ अध्ययनसमुदायरूपौ पञ्चविंशतिरध्ययनानि तथा मत्थपरिचालोगविजउसी जमणिज्नसमात्त भावंतिधयविमोहो महापरिनोवहाणमयं एतानि नवाध्ययनानि प्रथमथुतस्कंधे पिंडेसणसज्जिरिया यवत्यपाए सा उग्गइपडिमासत्तमतिकवाय भावणविमुत्ती अत्र सेनरियन्ति शय्याध्ययनमौर्याध्ययनंच वत्यपाएमा वस्न घणाध्ययनं पात्रैषणाध्ययनं च * अनि षोडशाध्ययनानि हितीयश्रुतस्कन्धे एवमेतानि निशीथवर्जानि पञ्चविंशतिर ध्ययनानि भवन्ति तथा पञ्चाशीतिकद्दशनकालाः कथमिति चेत् उच्यते इ अंगस्य श्रुतस्कन्धस्याध्ययनस्योदे यकस्य चैकएवोद्देशनकालः एवं शस्त्रपरि ज्ञायांसप्लोहे शनकाला: लोकविजये षट् शीतोष्णाध्ययने चत्वारः * सम्यताध्ययने च बार लोकसाराष्थयने षधुताध्ययने पञ्चविंशतिमोहाध्य यने अष्टौ महापरिक्षायां सप्तउपधानश्रुते चत्वारः पिंडषणायामेकादशये * * घणाध्ययने वयः ईर्याध्ययने बयः भाषाध्ययने द्वौ वस्त्र षण्णाध्य यने हौ पाबघणाध्य यने द्वौ अवग्रह प्रतिमाध्ययने हौ सप्तसप्ततिकाध्ययनेषु भाव नायामेको विमुक्तावेकच एवमेते सर्व पि पिण्डिताः पक्षानीति भवन्ति यत्र संग्रहगाथा सत्तयकच उचउरोयक पंच अहवसत्तचउरोयएकारत्तियत्ति यदो दोदोदोमुत्त एकएकोय एवं समुद्दशनकाला अपि पञ्चाशीतिर्भावनीयाः तदापदाग्रेण पदपरिमाणेन अष्टादश पदसामाणि इह यत्वार्थीपलब्धिस्तत्पदं पत्र परवाह यथाचार द्वौ श्रुतस्कन्धी पञ्चविंशतिरध्ययनानि पदाग्रेण चाष्टादशपदसहस्राणि ताई यदभणितं नववंभचेरमईच महारसपयसहसाउवेल इति तद्विरुध्य ते अन हि नवब्रह्मचर्याध्ययन मात्रएवाटादशपदसहचप्रमाण पाचारउक्तोस्मि स्वध्ययने श्रुतस्कन्धौ पञ्चविंशतिरध्ययनानि एतत्समग्रस्थाचा रस्य परिमाण मुक्त अष्टादशपदसहस्राणि पुनः प्रथमश्रुतस्कन्धस्य नवब्रह्मचर्याध्ययनस्य विचित्रार्थ निबहानि हि मूत्राणि भवन्ति अतएवचैषां सम्यम र्थावगमो गुरूपदेशतो भवति नान्यथाचाह चूर्णिकृतदोसुयखंधापणवीस बज्मायणाणिएवं पायारगासहियस्म आयारस्मपमाणंभणियं अट्ठारसपयसह 紫紫紫紫器蓋茶業業業器義器迷蹤器業諾業業影業器業 张器諜諾諾器然狀非諜諜諜諜諜業業辦業需諾諾米米米 55 For Private and Personal Use Only
Page #417
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. स्मापुणपढममयखंधस्म नव यंभचेरमयस्मपमाणं विचित्त अत्यनिवड्वाणिय सुत्ताधि गुरूवएसउसिं अत्योजाणियब्योति तथासंख्य यानि अक्षराणिप * दानां संख्य यावात् तथा भणंतागमा इति दूहगमा अर्थगमा रह्यते अर्थगमानामर्थपरिच्छेदा चानन्ता: एकखादेव सूत्रादतियायिमतिमेधादि * गुणानां तत्तवर्मा विशिष्टानन्तधात्मक वस्तुप्रतिपत्तिभावात् एतच्च टीकाकृतो व्याख्यानं चूर्णिकृत् पुनराह अभिधानाभिधेयवशतोगमा भवन्ति तेचान ता: अनेन च प्रकारेण ने चेदितव्याः तद्यथा सुर्यमे पाउस तेणं भगक्या एवमक्लायमिति इदंच सुधर्मा स्वामी अवस्वामिनं प्रत्यार तत्रायमर्थः श्रुतं मधाहे घायुप्मन् तेनभगवता वह्वमानस्वामिना एवमाख्यातं अथवाश्रुतमया आयुष्मदंते आयुनतो भगवतो व मानवामिनो अंतेसलीपेणमिति वाक्यालं कारे तथा च भगवता एवमाख्यातं अथवाश्रुतं मया आयुष्मता अथवा श्रुतं मया भगवत्पादारविंदयुगलमाषयता अथवा श्रुतं मया गुरुकुलवासमावसत 紫紫器蓋業兼差兼器盖業諾器業難紧紧 सौई उद्देमणकाला पंचासोई समुद्देमणकाला अटारसपयसहस्साणि पयग्ग णं संखिज्जाअक्खराअणंतागमा अणंताप साछेते शस्त्र परिग्यादिक२५ अध्ययनने विषे अनुक्रमेउदेसाइ मलेवासही। षट्च्यारचोथाया च्यारकेषटपांचमानापंच छहानाऽष्ट मातमाना एका दश११ नवमाध्ययनना एउदेसानाकाल परिवाश्रत खंधमानधया वौजे श्रुतबंध२५ तेहवि पंचासीयस मुदेसणकाला 11 बि१२ थि.१४ वि१५ * हि१६ एतले पहिला खंधना पाठअध्ययनना४४ उदेसानवमा अध्ययनना१६उदेशाएविदगयाछे तेसहित० उदेसापहिलाचुतबंधनाछे सर्व८५ उदेसा थवापं० पच्चासीसमुदेवानाकालके तेजेतला उदेसानाकाल अवसरते तेतलाज समुदेसाना अपसर जाणवा प० पठारे सहप पदनेपरिमाणेतेजिहां सुवाऽर्थनीगमामितहुई तेपद कही ये नवमाऽध्ययनना 180000 पदछे भाचारजना अट्ठारहजारपदनाथने अग्रे सं० संख्याता प० अक्खरनौलोपीनासे 米諾器米影器器業黑米糊狀类業柴柴张器器黑米米米 For Private and Personal Use Only
Page #418
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *** ***** **** नंदी टी० अथवा श्रुतं मया हे पायुमन्तेाति प्रथमार्थे टतीयातत् भगवता एवमाख्यातं अथवा श्रुतं मया हे पायुष्मन् तेणंति तदा एवमाख्यातं अथवा श्रुतं * मया हे आयुषान् तेणंति तत्र षटजीवनिकायविधये तत्र वा विवक्षिते समवसरणस्थितेन भगवता एवमाख्यातं अथवा श्रुतं मम हे आयुश्मन् वर्तते यतन भगवता एवमाण्यातंएवमादायसं तमर्थ मर्थमधिलत्यगमा भबं तिमभिधानवत:पुनरेवंगमाः सुर्यमेयाचसंतेरा पाउसमय मेमेसुयं पाउसमित्येव मर्थभेदे तथार पदानां संयोजनतोभिधानगमा भवंति एवमादय: किलगमा: अनंता भवति तथा अनन्ताः पर्याया ते च स्वपरभेदभिन्ना अक्षरार्थगोच रावेदितव्याः तथापरीत्ताः परमितास्त्र साहद्रिया दयः अनन्तास्थावराः वनस्पतिकायादयः सासयकडानिय निकायति शास्वताधर्मास्तिकावादयः कृताः प्रयोगविस्वसाजन्या: घटसंध्याभरागादयः एते सर्वे पि वसादयो निवहाः सूत्रे स्वखरूपतः उक्तानि काचितानिgक्तिसंग्रहणिहेतदाधरणादिभिर नेकधा व्यवस्थापिताजिनप्रज्ञप्ताभावापदार्थाआख्यायं सामान्यरूपतया विशेषरूपतवावा कथ्यतेप्रज्ञाप्यं ते नामादिभेदोपन्यासेनप्रपच्यतेप्ररुप्यतेनामादीना सूत्र ज्जवा परित्तातसा अर्णताथावरा सासयककृनिवडनिकाइया जिणपन्नत्ताभावा शापविज्जति पविळति परुविज्जति पणंतागमाते अर्थनापरिकेदवार आयेतेगमाकहोइ तथा एक अर्थना अनेकअर्थः अ० अनंताप० पर्यव अक्षरपदार्थना पर्यायनाभेद प० जिहांपरित्ताएतले अनंता नहीते प्रत्येकते असंख्याताव वसछे एहवा बसजीव वेन्द्रियादिक कहीये अ अनंताया थावर वनस्पति सहित ने एडया भाव के हवाले मा० शासता तेष्यधर्मास्तिकायादिक करी अविछेद पणे साखताके वलीके हवा जि) सुवयको गुथ्थानिय ति निः प्रोगमापुगज जि. जिम घोषित रागे तिर्थकर मा० प्रथमश्रुतखंधे प० नामादिकभेद द० उपमाकरी नि० हेतुदृष्टांते करीने उ० उपागमुक देखाडी ये१ मे तेशिष्यने कहे ए0 इम एहनो ** 諾米諾米諾杀器器器器端諾諾张张紫米諾器 * **** For Private and Personal Use Only
Page #419
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kallassagarsun Gyarmandie नंदी टी० सूब 张米器米米米米米米米諾米米米器樂器貓號 मेवभेदानां सप्रपञ्चस्वरूपकथनेन पृथवियताः स्याप्यते दयते उपमाप्रदर्शनेन यथा गौरिव गवय इत्यादि निदर्थ ने हेतदृष्टांतोपदर्शनेन उपदी ते निगमनेन शिष्यवृद्धौ निःश व्यवस्थाप्य ते सांप्रतमाचारांगग्रहणफलं प्रतिपादवति सेएवमित्यादि सइति पाचारांगनातकोभिसंवध्यते एवमात्माएवं रूपो भवति अयमनभावः अभिवाचारागे भावतः सम्यगधीते सति तदुक्तक्रियानुष्ठानपरिपालनामाक्षान्म नवाचारो भवतीति पाच टीकाकत् तबुक्त क्रियापरिणामा बतिरेकात्मएवाचारो भवतीत्यर्थः इति तदेवं कियामधिकृत्योत संप्रतिज्ञानमधिकृत्यात एवंनायति यथा पाचारगिनिवहाभाया स्तथा तेषां भावानां ज्ञाताभवति तथा एवं विनायन्ति यथानियुक्तिसंग्रहणि बदाहरणादिभि: विविध प्ररूपितास्तथाविधं जाताभवति एवं चरणकरण प्ररूपणा पाचारे पाख्यायन्ते सेत्त पायारेएति सोयमाचारः सेकिंतमित्यादि अथ किंतत्सूत्रकृतं सूचपैशून्ये सूचनात् सूत्रं निपातनाद्रुपनिष्पत्ति: भाव निदंसिज्जति उवदंसिज्जति सेएवं श्राया से एवंनाया सेएवंविखाया एवंचरणकरणपावणा धाषिजतिसेतं पायारे __ सेकिंतं सूयगडे सुयगडणलोएसूइज्ज अलोएसूइज्जइ लोयालोएसूइज्जद् जीवामूळति अजीवासूइज्जति जीवाजी निशुलपणु मा० सामाकियातशे ते इमभणीने जे आचारंग श्री भाचार कक्षीने एक एहबोले इमभणी ए. ते पाचारंगथकी ए० एणेप्रकारे आचार गोचर बिनयादिकनेकरियेकरीच श्रमणधर्मनाक पिंडविध्यादिक तेहनावली के हवाछे प० परप्याने करिये था सामान्य प्रकारेकच्या से तेएप्रथम पाचारंग से तेचहिये कि० किस्यमु० तेसुबकतांग म तेसुत्रकृतांगजिणे ते मुयगडाने विषे या अलोकमुचीई लो. लोकचलोक विडते लो लोका लोकने मु० विचारयो जी जीवपदार्थ संचौदू चेतनालखण अ अजीवपदार्थने धर्मास्तिकायादिक जिहां मुचीये अजीवनो जी० जीवनजीवविद् भाषा For Private and Personal Use Only
Page #420
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 828 सूत्र प्रधानचार्य स्वशब्दः ततोयमर्थः सवेणकर मृत्वकृतं तयाकृतमित्यर्थः यद्यपि च सर्वमंगं सत्वरूपतयाकृतं तथापि कढिवद्यादेतदेव सूत्रकृतमुच्यते न शेष मङ्ग पाचार्यमाह स्त्रकृतेन अथवा सूत्रकृतेणमिति बाक्यालकारे लोक: सूच्यते इत्यादिनिगदसिद्धं यावत् असीयस्मकिरिया बाइसथ स्म त्यादि असोत्य * धिकस्य क्रियावादिशतस्य चतुरशी तेरक्रियावादिनां सप्तषष्टेरज्ञानिकानां द्वाविंशतो वै नयिकानां सर्वसंख्यया बयाणां विषयधिकानां पाषण्डिशतानां * व्यहं प्रतिक्षेपं कृत्वा खसमयः स्थाप्यते तत्र न करिमन्तरेण क्रियापुण्यवंधादिलक्षणासम्भवति तत: एवं परिजायतां क्रियामात्मसमवायिनी बदन्ति तच्छीलाच येते क्रियावादिनस्ते पुनरात्माद्यस्तित्वप्रतिपत्तिलक्षणे अमुनोपायेनाशीत्यधिकशतसंख्या विज्ञेया: जीवाजीवावबंधसंवरनिर्जरा पुण्यमोक्षरू वासूइज्जति ससमएसूइज्जति परसमएसजति ससमएपरसमएसूइज्जद् सूयगडेणंअसौयस्मकिरियावासयस्म चउ पदार्थ जिहां कहीये तेजीव अजीवनो विचारवो स समय जिनमतिनापोतानासिद्धांतनो विचारबु म परममयते परमतीना सिद्धांतनो विचारवो कहौ स ससमयस्खसास्त्र घ० परसमय परमास्त्र ते विडं'नोविचारकही ये सु० सुयगडांगसूबने विघे अ० असी अधिकसो 18. कि० क्रियावादीते निङ्ग वववकारीने स्वसमयस्थापी एसयी कियापद सर्व भागलि संघलेवो तेकर्मक्रियानहदू एहवाजेषदेते कियावादीते तो कियामाने एतले तेहनीप रुपणाते नय पदार्थ समुहपणि जीव 1 अजीवर जावमोक्षः० नवपदार्थछ अनेजीवआपणो सहहे एकहे जेएकलेकाले जनीपनो। एककहे नियतेजर एककहे स्वभावे४ एककहे एक पात्मासर्वव्यापीके५ एपांचनित्यशास्वता उपरिए पांचपरसास्वना उपरि१० हुमा तिम५ भाव आपण आत्रीमाथा * स्वताउपरि तिमए५ परमाथाखता उपरिएवं 20 भेद। जीवपदार्थ उपरितिम अजीव सदहतेपणि२० भेदेतिम पुन्य२० तिमपापना२० जावतभोलतत्वता भाषा 米諾諾諾諾器器器器带諾諾器器業荣諾諾諾 **WENERNEMANENEVENE2 For Private and Personal Use Only
Page #421
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 業業業兼罪業张张莽叢叢業業器樂聽光光器带業 पान्नवपदार्थान् परिपायापट्टिकादौ विरचन्यजीवपदार्थस्याधः स्वपरभेदावुमन्यसनीयो तयोरधोनित्यानित्यभेदी तयोरप्यधःकालेखरामनियतिस्वभाव भेदापंचन्यमनीया पुनको विकल्पाः कयाः सद्यथा अमित जीव: स्वतोनित्यः कालतइत्येको विकल्पः यस्य च विकल्पस्यायमर्थः विद्यने खल्लयमामाखेब रूपेगा नित्यस्वकालत: कालवादिनोम ते कालवादिनच नाम ते मन्तव्याये कालकतमेव सा जगन्मन्यन्ते तथाच ते पाइनकालमन्तरेण पंचकाथोक सह कारादिवनस्पति कुसुमोगमफलाबंधादयो हिमकणानुषकगीतप्रपातन क्षेत्रगर्भाधानवर्षादयो वा ऋतुविभागसम्पादिता बालकुमारयौवनवलपलितागमा दयो वावस्थाविशेषाघटं ते प्रतिनियतकालविभाग एव तेषामुपलभ्यमान वात् अन्यथा सर्वमव्यवस्थावा भवेत् नचैतत् दृष्टमिदं वा अपि च मुगपंक्तिरपिन कालमन्तरेया लोके भवतीय ने किन्तु कालकमेण अन्यथास्थालौं धनादिसामग्रीसंपर्कमभवे प्रथमसमयेपि तथाभावप्रसङ्गो नच भवति तस्मात् यतक रासौईए अकिरियावाईणं सत्तसटौए अणाणियवाईणं, बत्तौसाएवेणद् वाईणं तिण्ह तेसट्टाणंपासंडौयसयाणं बहकि * बीसभेदजाणवा एवं पूर्वपरथई 180 कियावादीनाभेदः च चोरासीमत८४ अ जीवने किया पुन्यपापरुपनयी जागतां एहयोबोले तेअकियावादी एतले नास्तिकमतीच्य भेद ते जीवसत्वर पुन्यपापवर्जीने पदार्थ 1 स.३७ मत अ० आत्माने अन्नानपोते श्रेयए वो जेवदेजानभण्या अहंकार भावेकमबंध उपजेअभिनिवेसपण आवेविवाद करे संसार मे तेभणी ज्ञाननथीइ तथानवपदार्थ उपरिमातर मेभे दे। असत् 2 सदसत अव्यक्तव्यसदबक्तव्य५ असदवक्तव्य असतीभावोत्पतिर मदसतीभावोत्पति व मनुष्यपशुपंखी सहुनोविनयकरवो जे एहवोवदेते विनयवादी तेहनां३२ भेदछे नेकि स्थासर१ नृपर यती ग्यांन४ स्थिवर५ धम माता पिता आठनोविनयकरमनवचनेर काये दान एवं सर्वमत३२ जाणवा ति त्रिणसे बसविधिक अन्यदर्शनीपाखंडी 需業紫米米浆器架器米諾諾米諾諾諾张器采茶器深渊器 For Private and Personal Use Only
Page #422
--------------------------------------------------------------------------
________________ Shri Maa Jain Aradhana Kendra www.kobatirth.org 431 Acharya Shri Kailasagarsun Gyanmandir नंदी टी. तकं तत् काल कृतमिति तयाचोक्तं न कालव्यतिरेकेण गर्भवालशुभादिकं यत्किचिज्जायते लोके तदसौ कारणं किल किञ्च कालाहम्य तेनैवमुक्तपंकीर पीच्यते स्थाल्यादिसन्निधानेपि तत: कालादसी मताकालाभाये च गर्भादिसर्व स्थादव्यवस्थाया परेट हेतु सद्भावमाबादेव तदुदवात् काल: पचतिभूता * निकालः संहरति प्रजाः कालः सुप्तेषु जागति कालोहि दुरतिक्रमः पथ परेडहेतुसद्भावमात्रादिति पराभिमतवनिता पुरुषसंयोगादिमात्ररूपहेत भावमाबादेव तदुइवा दति गर्भाधू शवप्रसंगादिति तथाकालः पचतिपरिपाक नयति परिणति नयतिभूतानि पृथिव्यादीनि तथाकाल: संचरति प्रजाः * पूर्वपर्यावात् प्रच्याच्यपर्यायांतरेण प्रजालोकानि स्थापयति तथाकाल: मुप्तेषु जनेष जागति काल एवर्ततं सुप्त' जनमापदोरक्षतीति भावः तस्मात् हिस्फो दुरसिकमोपाकत मग यः काल इति उक्नेव प्रकारेण द्वितीयोपि विकल्पोवक्तव्यो नवरं कालवादिन इति वक्तव्ये ईनरवादिन इति वक्तव्यं तद्यथा अस्ति जीवः खतो नित्य ईसरत: ईश्वरवादिनच सर्वजगदी प्रहर कृतं मन्यते ईश्करं च सह सिहचान वैराग्य धर्मवयरूपं चतुष्टयं प्राणिनांच IF स्वर्गापवर्गयो प्रेरकमिति तदुक्तं ज्ञानमप्रतिधेयस्य वैराग्य'च जगत्पते ऐश्चर्यचेव धर्मश्च सहसिइंच तुध्यंअन्यो जन्तुरनीशोयमात्मनः मुखदुःखयोः ईसारप्रेरितो गच्छेत् स्वर्गवाच चमेव वा इत्यादि एवं तीयो विकल्प अात्मवादिनां पात्मवादिनो नामपुरुष एवेदं सर्वमित्यादि प्रतिपन्नाः चतुर्थो विकल्पो नियतिवादिना नेहोषमा भिति मनवांतरमस्ति यहयादेते भावाः सर्वेपि नियतेनेव रूपेणाप्रादुर्भावमन बते नान्यथा तथाहि यत यदायतो भवति तत्तदा ततएव नियतेनेवरूपेण भवदुपलभ्यते अन्यथा कार्य कारणभावव्यवस्था प्रतिनिवतरूपा व्यवस्थाचन भवेत् नियामकाभावात तत: एवं कार्यनयत्यत: प्रतीयमानामेता नियति कोनामप्रमाणा कुशलो बाधित क्षमते माप्रापदन्यत्रापि प्रमाक्षपदव्याघात प्रसंग: बथाचोक्त नियते * नैवरूपेश्च सर्वभावा भवन्ति ततो नियतिजायते तत्स्वरूपानुवेधत: बत् यदैव यतो यावतन्त्र देयततस्तथा नियतं जायते न्यायात् कएनां वाधितुचमः 黑米黑米米米米洲繼非洲 諾諾諾諾將將將將端端端米米米洲器系那张器 *** ****** For Private and Personal Use Only
Page #423
--------------------------------------------------------------------------
________________ www.kobaithong Acharya Shri Kallassagarsun Gyarmandie Shri Mahavir Jan Aradhana Kendra ਵੀ ਵੀ EN**-835MEENER*KEDINERMENERMANE | पञ्चमो विकल्पः स्वभाववादिना तेहि स्वभाववादिन एषमाङः इह सर्वेभावा खभाषषशादुपजायते तथाहि मुदः कुभो भवति न पटादितन्तुभ्योपि पट उपजाय तेन भादि एतच्च प्रतिनियतं भयनं न तथा स्वभावता मन्तरेण घटासटमाटी कते तस्मात् सकलमिदंस्खभावकतमबसेयं पपि चास्तामन्यत् * कार्यजातमिह मुझपंक्तिरपि न स्वभावमन्तरेण भवितु माईति तथाहि स्थालौं धनकालादिसामग्री संभवेपि न कोकटकमुनानां पंक्तिरुपलभ्यते तस्माद्यद्य * दावे भवति यदभावे च न भवन्ति तत्तदन्वयव्यतिरेकानुविधायितत्कृतमिति स्वभावकृतामुगपंक्तिरप्यटव्या तत: सकलमेवेदं वस्तुजातं स्वभाव हेतुकमेव - सेबमिति तत: एवं स्वत: इतिपदेन लभाः पञ्चविकल्पा: एवं परतदूत्यनेनापि पचलभ्य ते परत इति परेभ्यो व्याहतेन रूपेण विद्यते शखबमामात्यर्थः* एवं नित्यत्वा परित्यागेन दश विकल्पा लब्धाः एव मनित्य पदेनापि दश सर्वपि मिलिताविंशतिः एते च जीव पदार्थेन लब्धाः एवम जोवादिष्वप्यष्टष पदार्थषु प्रत्य के किंगतिबिकल्पा लभ्यन्ते ततो बिंगतिर्नवगुणिता गतशीत्य तरं कियावादिना भवति तथा न कस्यचित् प्रतिक्षण मनवस्थितस्य पदार्थस्य क्रियासम्भवति उत्पत्त्यनं तरमेव विनाशान इत्येवं ये बदन्ति ते अकियावादिन: तथाचाहुरेकेक्षकाः सपि संस्कारा अस्थिराणाकृत: कियाभूतिर्येषां कियावकारक सेववोच्च ते एतेचामादि नास्तित्व प्रतिपत्ति लक्षणा अमुनोपायेन चतुरशीति संख्या दृष्टय्या पुण्यापुण्य वर्जित शेष जीवाजीवादि पदार्थ है सप्तकन्यासस्तथैव च जीवादि सप्तक घ्याधः प्रत्येकं स्वपरविकल्पोपादानं असत्वादात्मनो नित्यानित्यविकल्पौनस: कालादीनाच पश्चानामधस्तातषष्ठौं यह छानन्यस्य ने दूर यहच्छावादिनः सर्वप्य कियावादिन एव केचिदपि क्रियावादिनस्तत: माक्यहच्छानोपन्यता तत: एवं विकल्पाभिलापः नास्तिजीवः स्वतः कालतइति इत्य कोविकल्पः एवमीस्वरादिभिरपि यदृच्छापर्वतिः सर्वे मिलिता: षट्विकल्पा: अमीषांच विकल्पानामर्थः प्राग्वद्भावनीयः न वरं यह छावादिना मते पथकेते यहच्छावादिन उच्यते दूह ये भावानां सन्नानापेक्षयान प्रतिनियतं कार्यकारण भावमिच्छन्ति किन्तु यहच्छायाते अदृच्छावादि 辦张能諾諾諾諾米器器端洲紫器器器器器諧器带 For Private and Personal Use Only
Page #424
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नदा टा 433 紧器类器端装業叢叢器端端米雅業業影業器黑糖米糕: नस्तथाच ते एवमानखल प्रतिनियतो वस्तुना कार्यकारण भावस्तथा प्रमाणेनाग्रहणात्तवाहिशालकादपि जायते शालको गोमयादपि वन्हिरूपजायन्ते परणिकाष्ठादपि धमादपि जायते धूमोग्नों धनसम्पादपिकंदादपि जायते कदली वीजादपि बटादयोवीजातुप जायन्ते शाखैक देयादपि ततो न प्रति * नियत: कचिदपि कार्यकारणभाव इति यह छात: कचित्किंचिद्भवतीति प्रतिपत्यव्यं न खल्वन्यथा वस्तु सद्भावं पश्यन्तोन्यथात्मानं प्रेक्षावन्तः परिक्त अयंतीति यथा चस्वत: षट् विकल्पा लब्धास्तथा नास्तिपरतः कालतइत्य वमपि षट्विकल्पालभ्यन्त सर्वेपिमिलिता: द्वादश विकल्पाजीवपदेलब्धाः एषमजीवादिष्वपिषट् मुपदार्थेषु प्रत्य के द्वादशविकल्पा लभ्यन्ते ततो हादशभिः सप्तगुणिताश्चतुरशोतिर्भवन्ति प्रक्रियावादिनां विकल्पाः तथा कुत्सितमानम चानंतदेषामस्था स्तोति अन्नानिकाः अतोऽनेक स्वरादितिमत्वोंय इकप्रत्ययः अथवा अज्ञानेन चरंतीति अन्नानिका: असंचिंत्य कृतं वन्धनै फलादि प्रतिपत्तिलक्षणास्त थाहि ते एव माज्ञानं श्रेयस्मिन् सति परस्परं विवाद योगतश्चित्तकालयादि भावतो दीर्घतर संसारमह तथापि केनचित्पुरुषेणान्यथा देथिते सति वस्तुनि विवक्षितो ज्ञानीज्ञानगर्वाधमात मानसस्तस्योपरिकलुष चित्तस्तेनसह विवाद मारभते वियादेच क्रियमाणेतीत्र तीव्रतर चित्तकालुष्यभावतो: इंकारतच प्रभूततरा शुभकर्म बंधसंभवः तस्माच्च दीर्घतरः संसारः तथाचोक्त अन्नण अन्नहा देसियंमि भावमि नाणगव्वेश कुणविवायं कलुसियचित्तो तत्तोयसेवन्धो / यदा पुनर्नज्ञानमात्रीयते तदानाहकारसम्भवो नापि परस्योपरि चित्तकालुष्यभावसतो न कर्मबंधसम्भवः अपिच सचित्तकि यते कर्म * 'ध: सदारुण विपाको अतएवचावश्च वेद्यः तस्य तौबाध्यवसायतो निष्पन्नत्वात् यस्तु मनोव्यापार मंतरेण कायवाक् कर्म वृत्ति मानतोविधीयते न तवमन * सोभिनिवेशेस्ततो नासाववश्व वेद्योनापि तस्य दारुणविपाक: केवलमतिसुष्क सुधापक धवलित भित्तिगत रजोमल दूव स कर्मसङ्गः खत एवमुभाध्यक्साय पवनविचोभितोऽपयाति मनसोभिनिवेयाभावचा जानाभ्युपगमे समुपजायते ज्ञाने सत्यभिनिवेश सम्भवात् तस्मादज्ञानमेव मुक्षु णा मुक्तिपथ प्रवृत्त ना For Private and Personal Use Only
Page #425
--------------------------------------------------------------------------
________________ Acharya Shri Kallassagarsun Gyanmandir Shri Mahavir Jan Aradhana Kendra www.kabatirth.org नंदी टी० EXKKRI *** भ्युपगन्तव्य न ज्ञानमिति अन्यत्वभवेत् यतोज्ञानस्याभ्य पगमो यदि ज्ञानस्य निश्चयः कर्तुपायेंत: तावता स एव नपार्यते तथाहि सर्वेपिदर्शनिन: परस्पर भिन्नमेव ज्ञानं प्रतिपत्रास्ततोन निश्चयः कत्तुं शक्यते किमिदं ज्ञानंसम्यग्नेदमिति उक्तञ्च सबेयमिहो भिन्न नाणं इतनाणिणोजउवेन्ति तौरड्नतउकाउ विणित्वउ एवमयंति भयोच्यत इयत्मकल वस्तुस्तोम साक्षात्कारि भगवदुपदेशावुपजायते जानं तत्सम्यक्नेतरत् अमर्यन मलावादिति सत्यमेतत् किन्तु म एव सकलवस्तु स्तोमसाक्षात्करोति कथं ज्ञायते तद्ग्राहक प्रमाणाभावात् अपिच सुगतादयोपिसौ गतादिभिः सकल वस्तुस्तोमसाक्षात्कारिणपूष्यन्ते तत् किं भुगतादि सकलवस्तुस्तोप्रमाक्षात्कारीति प्रतिपद्यतामस्माभिः किंवा भगपहईमान स्वामीति तदवस्थ एव निश्चयोभाषः स्यादेतत्किमत्र संशयेन यस्य पदारविन्दयुगलं प्राणिणं संबोदिवौकसः परस्पर महमहमिकया विशिष्ट विशिष्टतर विभूतिद्युतिपरिकलिताः शतसहन संख्यन विमाननियहे नसकलमपि नभोमण्डलमाच्छादयन्त महामवतीर्यपजादिकमातन्वतेस्म स भगवान् वर्तमान स्वामीसर्वज्ञोनशेषाः सुगतादयः मनुष्यादि मूढमनस्का अपि सम्भाव्यन्तेन देवासतो यदि शेषा अपि सुगतादयः सर्वज्ञा अभविष्यन् ताई तेषामपि देवाः पूजादेवाकरिष्यन् न च कृतवन्त तस्माच ते सर्वनाः तदेतद्दयनानुराग तरलित मनस्कतासूचकं यतो वईमान स्वामिनोदेवः समागत्व देवासथा पूजाकतवन्तः इत्य तदपि कथमवसीयतेभग * बतचिरातीतत्वेनेदानौं तसाव ग्राहक प्रमाणाभावात् संप्रदायादवसीयते इति चेतननुसोपि संप्रदायो धूर्त पुरुष प्रवर्तित: किंतुसत्पुरुषप्रवर्तित एवेति कथमव गंतव्यं तदृयापक प्रमाणाभावात् न वा प्रमाणकं वयंप्रति पत्तक्षमामाप्रापद पंचायताप्रसङ्गः चन्यज्ञमावाविनः स्वयम सर्वचा थपि जगतिखस्य सर्वच भावं प्रविकटविषवस्तथावधेद्रजालयशादयन्ति देवानितस्ततः सवरत: स्वस्थच पूजादिकं कुर्वतमातो देवागमदनादपि कथं तस्य सर्वज्ञत्व निश्चयमाथाचा भाषक एव स्तुतिकारसमंतभद्रः देवागमनभोयान चामरादि विभूतयः मायादिष्यपि हम्यतेनातलमसिनोमहान् भवतुवा बई 米米米米米米米米米米米米諾米米米米號開講講 *** ***** HERE For Private and Personal Use Only
Page #426
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० K HYMNNEMMENTER 紫裴紫凝器蒸業叢講業業業 मानस्वामी सर्वज्ञस्तथापि तस्य सत्कोयमाचारादिक उपदेशोन पुन: केनापि धुत्तव स्वयं विरचय प्रवर्तित इतिकथमक्सेयमतौन्द्रिवत्वेनै तहिषये प्रमाणा भावात् अथवा भवत्वेषोपि निश्चयो यथाध्यमाचारादिक उपदेशो बईमानवामिन ति तथापि तस्योपदेवस्थायमर्थोनान्य इति न शक्य :प्रत्येतुनानाहि शब्दालोके प्रवर्तन्ते तथादर्शनात् ततोन्यथाप्यर्थ सम्भावनायां कथं विवक्षितार्थ नियम निश्चयः पथमन्येयास्तदात्येन त एवमर्वज्ञासाक्षात् श्रमणतो गौतमा दिरर्थ नियम निश्चयोभूत ततः पाचार्यपरं पम्पर येदानीमपि भवतीति तदप्ययुक्त यतोनाम गौतमादिरपिछद्मस्थः छद्मस्थस्यच परचेतोतिर प्रत्यक्षा तस्या अतीन्द्रियत्वेनै तद्विषये चक्षुरादीन्द्रिय प्रत्यक्ष प्रवृत्त रभावात् अप्रत्यक्षायांच सर्वज्ञस्य विवक्षायां कथमिदंज्ञायते एष सर्वज्ञस्याभिप्रायोऽनेन चाभि प्रायेण शब्दः प्रमुक्तोनाभिप्रायांतरेण तत एवं सम्यक्परिज्ञाना भावात् या मेव वर्मावली मुक्तावान् भगवान् ता मेव केवला घटतोलग्नो गौतमादिरभि भाष्यन्त न पुनः परमार्थ तस्तस्योपदेशस्वार्थमवबुद्धते यथार्य देशोत्पन्चोक्तस्याऽनुवादकोऽपरिचात शब्दार्थोग्नेछः उक्तञ्च मिलक्व अमिलक्खुम्बजहाबुत्ताणु भास ए नहेउ से विवाचा भासियंतणुभासए 1 एव मन्त्राणियानाणं वयंताभासियं सर्व मिछयत्व नयाणंतिमिलक्षुय्वअवोहि ए तदेवं दीर्घ तरसंसार कारणत्वात्म म्यग् निश्चयाभावाञ्चनज्ञानश्रेय: कित्वज्ञानमेवेति स्थितं ते चाज्ञानिका: सप्तषष्ठि संख्या: अमुनोपायेन प्रतिपत्तव्या इइ जीवाजीवादीन् नव पदार्थान् कचित्पट्टिकादौ व्यवस्थापर्यन्त उत्पत्तिः स्थाप्य ते तेषां जीवादीनां न वानां पदार्थानां प्रत्येकमधः सप्तसत्वादयोन्यस्य ते तद्यथास पं असावं सदसत्वं भवाच्यत्व' सदवाच्यत्व मसवाच्यत्व सदसद वाच्यत्व'वेति तत्व सत्व' स्वरूपेण विद्यमानत्वं असाव पररूपेणाविद्यमानव सदसत्व' खरूपपररू पाभ्यां विद्यमाना विद्यमानत्व तत्र यद्यपि सय वस्तु स्वरूप पररूपाभ्यां सर्वदेव स्वभावत एव सदसत् तथापि कचित् किञ्चित् कदाचिदुसतं मात्राविष क्ष्यते: ततः एवं बयोविकल्पा भवन्ति तथा तदेवसत्वमसत्त्वञ्च यदा युगपदे केन शब्देन वक्त मिष्यते तदा तहाचक: शब्द: कोपि न विद्यते इति वाच्यत्व 装器器采諾諾器柴業梁崇器器端米業將器器端點裝 For Private and Personal Use Only
Page #427
--------------------------------------------------------------------------
________________ Shri Maharjan Aradhana Kendra www kabarth.org Acharya Shri Kallassagarsun Gyarmander नंदी टी० 浴器器器器器器諜諜罪米影器黑米黑米黑米黑米米 एतेचवारोपि विकल्पाः सकलादेशाति गीयते सकल वस्तुविषयत्वात् वदावेकोभाग: सन्नपरचा चाच्यो युगपहिवच्यते तदासदवाच्यत्वं यदात्व कोभागो * सवपरशा वाच्चस्तदा असदवाच्यत्वं यदात एकोभागः सन्चपरासन् अपरतरचा वाच्यस्तदासदसदवाच्यत्व मितिनचे तेभ्यः सनविकल्पेभ्यो अन्यो विकल्प: सम्भवति सर्वस्यै तेष्व व मध्येतर्भावात् ततः सप्तविकल्पाउपन्यस्ताः सप्तनवर्मिगुणिता जातास्त्रिषष्ठिः उत्पत्ते पवार एवाद्याबिकल्पा: तद्यथा सत्वसदसत्वम * वाच्यत्वंचेति सदसत्ववाच्यत्वं एते चत्वारोपि विकल्पास्त्रि षष्टिमध्ये प्रक्षिप्यते ततः सप्तष्टि भवन्ति तत्र कोजानाति जीव: सचित्यको विकल्पोन कश्चिदपि जानाति तदृग्राहक प्रमाणाभावादिति भावः ज्ञानेन वा किं तेन प्रयोजनं ज्ञानस्याभिनिवेश हेत तथा लोक प्रतिपंथित्वात् एषम सदादयोपि विकल्पा भावनीयाः उत्पत्तिरपि किं सतो असत: सदासतो अवाच्चस्थतिको जानाति ज्ञानेन वा किञ्चिदपि प्रयोजनमिति तथा विनयेन चरन्तीति वैनायिका: एतेचाऽनवटते लिंगाचार शास्त्राविनय प्रतिपत्ति लक्षणाचेदितव्याः ते च' द्वाविशत्संख्या असुनोपायेन दृष्टव्याः सुरनपतियति जाति स्थविराधर्म माट पिटरूपेष्वष्ट सुस्थानेषु कायेन वा चामनसा दानेन च देश कालोपपन्ने न विनय: कार्यः इति च वारः कायादयः स्थाप्यन्त चत्वारिश्चाष्टभि णिताजाता हानियत एतेषां च त्रयाणां त्रिवध्याधिकानां पाषण्डिक शतानां प्रतिक्षेपः सूत्वकृतांगे शेषेषु पूर्वाचार्यरनेकधायुक्निभिः कृतसतोवयमपि स्थाना शून्या * तेषां पूर्वाचार्यकृतं प्रतिक्षेपं संक्षेपतो दर्शयामः तत्रये कालवादिनः सर्वकालकृतं मन्यतेतान् प्रतिमा कालोनामकि मेक स्वाभावो नित्योव्यापी किंवा समयादि रूपतयापरिणामी तत्र यद्याद्यःपक्ष सदयुक्त तथा भूतकालग्राहक प्रमाणाभावात् नहलु तथा भूतं कालं प्रत्यक्षेणोपलभ्यामहे नाप्यनुमानेन * तदविनामावि लिङ्गाभावात् अथ कथं तदविनाभाविलिङ्गाभावोयावताम्यते भरत रामादिषु पूर्वापर व्यवहारः स च नवस्तु स्वरूपमात्र निमित्तोवर्तमाने * चकाले वस्तुस्वरूपस्य विद्यमान तया तथा व्यवहार प्रवृत्ति प्रसक्त: ततोवविमित्त यं भरत रामादिषु पूर्वावर व्यवहारः स काल इति तथाहि 器 法器米米米米米器器紫米器器諾器浆器器業器器器 For Private and Personal Use Only
Page #428
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsu Gyarmande नंदी टी० 鼎鼎鼎灘柴柴米業器兼器蓋茶器業難兼器消滞涨涨涨 पर्वाकालयोगी पूर्वोभरतचक्रवर्ती अपरकालयोगी चा परोरामादिरिति ननुवाद भरतरामादिषु पूर्वापर कालयोगतः परवव्य हारतर्हि कालस्यैवकथं * स्वयं पूर्वापर व्यवहारस्तदन्य कालयोगादिति चेत् न तत्रापि स एव प्रसङ्गः इत्यनवस्था अयमाभू देश दोष इति तस्य स्वयमेव पूर्व त्वमपरत्वं वेष्यते नान्यकालयोगादिति तथाचोक्त पूर्वकालादि योगायः स पूर्वा दिव्यपदेशभाक् पूर्वापरत्व तस्यापि स्वरूपादेव नान्यतः तदप्याकण्ठपीता सर्वप्रलाप देशीयं यतएकांतनको व्यापिनित्यः कालोभ्युपगम्यते ततः कथं तस्य पूर्वादित्व सम्भवः अथ सहचारिसंपर्कवणादेकस्यापि तथान्ये कल्पना तथा सहचारिणो भरतादयः पूर्वा अपरेच रमादयोपरास्ततस्तत्म पकवशात्कालवापि पूर्वापरव्यपदेशो भवति 2 सहचारिणो व्यपदेशो थथामश्चा: कोशंती तितदेतदपि वाशिगजल्पितमितरेतराश्रदोषप्रसंगात् तथापि सहचारिणां भरतादीनां पूर्वादित्वं कालगतपूर्वादित्व योगात् कालस्य च पूर्वादित्वं सह * चारि भरतादिगतपूर्वादित्वयोगत: तत: एकासिहावन्यतरस्याप्यसिद्धि उक्तंच एकात्वव्यापितायां हि पूर्वादित्वं कथं भतेत् सहचारिक्शात्तच्च दन्योन्याश्रयता गमः सहचारिणां हि पूर्णत्वं पूर्वकालसमागम त् कालस्य पर्वादित्वं च सहचार्यवियोगतः प्रागसिंहावेकस्य कथमन्यसिद्धिरिति तवायं पचः श्रेयान् अथ * हितीयः पत्न: सोप्ययुक्तो बत: समयादिरूपे परिणामिनिकाले अविशिष्टोपि फलवैचित्रामुपलभ्यते तथाति समयकालमारभ्यमाणापि मुगपंक्तिरविकला कस्यचित्भ्य ते अपरस्य तु स्थापयादिसंगताषेवविकला तथासमयकालमेकस्मिन्न व राजनिमेव्यमान सेवकस्य कस्य फलमचिरागवति अपरस्य त कालां तरेपि न तथा समानेपि समकालमपि नियमाणे कृष्णादिकर्मण्य कस्य परिपर्याधान्य संपदुपजायते पपरस्य व पण्डफ टितावान किञ्चिदपि ततो यदि कालएव केवल: कारणं भवेत् तहिं सर्वेषामपि सममेव मुगपंक्त्यादिकं फलं भवेत् न च भवति तस्मान्नकालमात्रकृतं विश्वैचित्यं किन्तु काला दिमामग्रीसापेक्षं तत्कर्मनिवन्धनमितिस्थितं यदपि चेहरवादिनोवते ईश्वरकृतं जगदिति तदप्यसमीचीनमीश्वरग्राहक प्रमाणाभावात् अथास्ति 職業罪業業業蒂器農業灌装需義影器器業张器到 For Private and Personal Use Only
Page #429
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 438 餐凳業業業器器需养器辈業叢業業兼差兼差業業影業 तयातर्क प्रमाणामनुमानं तथापि यत् स्थित्वारभिमतफलसंपादनाय प्रवर्तते तबुद्धिमत्कारणाधिष्ठितं यथावास्यादिधाकरणादौ प्रवल से च स्थित्वा स्थित्वासकलमपि विश्व सफलसाधनायेति न खलु वास्थादयः स्वयमेव प्रवर्तते तेषामचेतनत्वात् स्वभावतएव चेत्प्रवर्तते तईि सदैव तेषां प्रवर्तनं भवेत् नच भवति तस्मादयश्थं स्थित्वा स्थित्वाप्रवर्त्तनं केनचित्प्रेक्षावता प्रवर्त केन भवितव्यं मकलस्यापि च जगत: स्थित्वार वफलं साधयत: प्रवर्तक ईहरएवोपपद्यते नान्यईतीश्वरसिद्धिः तथा अपरमनुमानं यत्मरिमण्डल्यादिलक्षण संनिवेशविशेष भाक् तश्चेतनावत् कृतं परिमंडल्यादिलक्षणसन्निवे शविशेषभाकच भभूवरादिकमिति तदेतदयुक्त सिह साधनेन पक्षस प्रसिहसंबंधत्वात् तथाहि.सकलमपादं विश्वैचित्य वयं कर्म निवंधनमिच्छामोय तोमोवैताढाहिमवदादयः पर्वताभर तैरावतविदेहान्तर हीषादीनिचो वागिण तथाप्राणिनां मुखदुःखादि हेतुतयायत्परिणम ते तत्रतथा तथापरिणमनेन तन्निवासिनामेव तेषां जंतूनां कर्मकारणमवमेयनान्यत् तथाचदृश्यते एवं पुण्यवतिराज्य मनुशासति भूपतीतत्कम प्रभावत: सुभिजादयः प्रवर्त्तमानाः कर्म च जीवाश्रितं जीवाश्चचुहिमंतश्चेतनावत्वात् ततोवुद्दिमत्कारणाधिष्टितत्वे चेतनावत् कृतत्वेचसाध्यमाने सिद्धसाधनं अथवुद्धिमान् चेतनावान्या विशिष्टएवेहर: कश्चित्माध्यते तेन सिद्धसाधनं सहिदृष्टांतस्य साध्यविकल्पतावास्यादौच घटादौच ईश्वरस्याधिष्टाय कत्येनकारण त्वेनवाच्या प्रियमाणस्था नुपलभ्यमानत्वात् वईकिकुभकारादीनामिवतवान्वयतो व्यतिरेकतोवा व्याप्तियमाणानां निश्चीयमानत्वात् अथवाई क्यादयोपि ईश्वरपोरिताएव तवर कर्माणि प्रवर्तते नेनस्वत:स्वतो न दृष्टांतस्य माध्यधिकलतानन्धर्ष तौरोप्यन्येन शरण प्रेरितः स्वकर्माणि प्रवर्ततेन खतो विशेषाभावात् सोप्यन्य ने छरेणा प्रेरित इति विकालसंख्यायांतमः संततिरिवा दृष्टपर्यन्ताध्याध्यमापादयन्ती प्रसरत्यनवस्था अथ मन्य पावाई क्यादि जन्तुः सर्वापि स्वरूपेणाचस्ततः सप्रेरित इव स्वकर्मणि प्रवर्तते भगवांस्वीश्वरः सकलपदार्थज्ञाताततो नामौ स्वकर्मण्यन्य स्वन रकमपेक्ष्य ते नमानवस्यात्तदप्यसत् इतरेतराश्रयदोष 米洲器米张梁諾諾諾罪講器器器端諾諾器器器器諾器業狀 For Private and Personal Use Only
Page #430
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. प्रसंगात् तथाहि सकलपदार्थयथावस्थित स्वरूपचाटत्वे सिझे मत्यन्याप्रेरितत्वसिहि अन्याप्रेरितत्वसिद्धौ च सकलजगत्करणत: सर्वज्ञत्वसिद्धिरित्येकासि हावन्यतरस्याप्यसिद्धिः अपिच यद्यसौ सर्वज्ञो वीतरागश्च तत्किमर्थमन्य जनमसद्यवहार प्रवर्तयति मध्यस्थाद्विविवेकिन: सयवहारएव प्रवर्तयन्ति ना सच्यवहारे सतु विपर्ययमपि करोति ततः कथमसौ सर्वचोवीतरागय तकिमर्थमन्य जनममद्यवहारे प्रवन यति मध्यस्थाहि विवेकिनषोवा अथोच्येतस * द्यवहारविषयमेव भगवानुपदेशं ददाति तेन सर्वचो वीतरागच यस्वधर्म कारी जनसमूहसं फलमसदमुभावयति येन सतस्मादधर्माद्यावत ते तत् * उचितफलदायित्वाद्विवेकवानेव भगवानिति न कश्चिहोषः तदप्यसमीक्षिताभिधानं यतः पापेपि प्रथम सएव प्रवर्त यति नान्यो नच स्वयं प्रवर्तते तस्यान FC त्वेन पापे धर्म वा स्वयं प्रहत्तेरयोगात् तत: पूर्वपापे प्रवर्त्य तत्फलमनुभाव्य पश्चाहमें प्रवर्तयतीति केयमीश्वरस्य प्रशापूर्व कारिता अथ पापेपि प्रथम प्रवतेंयति तत्कर्माधिष्ठितएव तथाहि तदेव तेन जन्तुनाकृतं कर्म यदशात्यापएव प्रवर्तते ईश्वरोपि च भगवान् सर्वचसथारूपं तत्कर्मसाक्षात् ज्ञात्वातं * पापएव भवत यति तत्र उचित फलदायित्वान्नप्रेक्षा पूर्वकारोति ननु तदपि कर्म तेनैव कारितं ततस्तदपि कस्मात्प्रथमं कारयतीति भएवाप्रेक्षा पूर्वकारि ताप्रसङ्गः अथाधम मसौ न कारयति किन्तु स्वतएवमौ धर्ममाचरति अधर्मकारिगन्तु तं तत्फलमसदनुभावयति तदन्य वरवत् तथाहि तदन्ये ईश्वर रानादयोनाधर्मेजनं प्रवर्तयन्ति अधर्म फलं तु प्रेक्षादिकमनुभावयंति बदहगवानीहरोपि तदप्ययुक्तमन्येहि ईश्वरानपापप्रतिषेध कारयितुमौशामति नामराजानोपि उग्रशासनाः प्रायेमनोवासायनिमित्त सयथाप्रतिषेधयितुं प्रभविष्णव सतु भगवान् धर्माधर्मविधिप्रतिषेध विधापनसमर्थवष्यते ततः कथं पापे प्रवृत्त न प्रतिषेधयति अप्रतिषश्च परमार्थत: सएव कारयति तत्फलश्च पश्चादनुभावनादिति तदयस्थएव दोषः अथ पापे प्रवत्त मानं प्रतिषेधयितुम शक्त इष्यते ताई नैवोच्चकैरिदमभिधातव्यं सर्वमीश्वरेण कृतमिति अपिच यद्यसौ स्वयमधर्म करोति तथाधम्मपि करिष्यति फलश्च स्वयमेव भोच्यते 諾諾器業深杀器諾諾諾諾波諾諾器器需器黑米業 整叢叢黑幕業茶業养業業業業器黑茶器茶叢叢叢器养業業 For Private and Personal Use Only
Page #431
--------------------------------------------------------------------------
________________ Shri Maharjan Aradhana Kendra worm.kobatrn.org Acharya Sher Kalassagarsun Gyanmandir नंदी टी. HAND 米雅潔器諾諾鼎鼎鼎鼎器歌:紫哭需 तत: किमोश्चरकल्पनयाविधेयमिति उक्त च अयत्यान्य प्रवराः पापप्रतिषेध न कुळ ते सत्वत्य तमशक्य भ्यो व्याहत्तमतिरिष्यते 1 अथाप्यशक्तएबासौ तथा * मतिपरिस्फुटं नेश्वरेणकृतं सर्वमिति वक्तव्यमुच्चकैः पापवस्तीर्थकारित्वाधर्मादिरपि किंतत् इति अथ ब्रवीनाः स्वयमसौ धर्माधर्मोकरोति तत्फलं त्वौच्चर एव भोजयति तस्यधर्माधर्म फलभोग स्वयमशक्तत्वादिति तदप्यमत् यतोयोनामस्वयं धर्माधर्मों विधातुमल सकथं तत्फलं खयमेव न भोक्नुमीयो न हि *पकमोदनं समर्थो न भोक्नुमिति लोके प्रतीतं अथवा भवत्वे तदपि तथाप्यसौ धर्म फलमुन्मत्त देवांगनां संस्पर्गादिरूपमनुभावयत तस्येष्टत्वात् अधर्म * फलं तु नरकप्रपादिरूपं कस्मादनुभावयति नहि मध्यस्थभावमवलम्बमाना: परमकरुणापरीतचेतसः प्रेक्षावन्तो निरर्थके परपीडाहेतौ कर्मणिप्रवर्तते * क्रीडार्थाभगवतस्तथाप्रवृत्तिरिति चेत् यद्येवं तहि कथमसौ प्रचावान् तस्य हि प्रवत ने क्रीडामात्र मेव फलं ते पुनः प्राणिनः स्थाने२ पार्वियुज्यते उक्तञ्च कोडातस्य रत्तिचेलालापूर्व कियाकुत: एकस्य क्षणिकालतिरन्यः प्रागविमुच्यते / अपिच कौडालोके मराग योपलभ्यते भगवांश्च वीतराग ततः कथं तस्य क्रीडासङ्गतिमङ्गति पथ सोपि सरागष्यते तहि शेशजन्तुरिया वीतरागत्वात् नसय भोनापि सर्वसम्यक त्यापतितं अथ रागादियुतोपि * सर्वज्ञः सर्वस्य कर्त्ताच भवति तथाच स्वभावत्वाद तोन कञ्चिदोषो न हि स्वभावे पर्यनुबोगो घटनानुपपद्यते उक्तंच इदमेवं नचेतत्कस्य पर्यनुयोज्य *ता अग्निद रति नामोश कोब पर्यतयज्यता / तदेतदसम्यक् यत: प्रत्यक्षतस्तथा रूपखभावेवगते यदि पर्यनयोगाविधीयते वेदमुपर बिजभते यथाव भाव पर्यनुयोगो न भवतीति यथाप्रत्यक्षेणोपलभ्यमाने बङ्गहां दहतो दाहकात्म रूपे स्वभाव तथाहि यदि तत्र कोपि पर्यनुयोगमाधत्तं यथाकथ मेषवनि हकस्वभावो जातो यदि वस्तुत्वेन तहि व्योमापि किं न दाहकं स्वभावं भवति वस्तु वाविशेषादिति तत्रेदमुत्तर विधीयते दाहकत्वरूपोहि स्वभावो बढ़: प्रत्यक्षतएवोपलभ्यते ततः कथमेष पर्यनुयोगमहानिति नहि दृष्टनुषपचतानाम तथाचोक्त स्वभाध्यक्षत: सिड्वे यदिपर्यनुयुज्यतेतवे दमुत्तरं वाच्य न For Private and Personal Use Only
Page #432
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 441 नंदी टी. IN दृष्टेनुपपन्नता प्रहारस्तु सर्वजगकर्ट वन सर्वचत्वेन च नोपलबस्ततस्तत्र तथा स्वभावाच्च कल्पनावश्य पर्यनुयोगमाश्रयते यदि पुनरदृष्टेपि तथा स्वभावत्व कल्पनापर्यनुयोगानाश्रयाभ्यु पगम्येत तहिं सर्वापि यादीतंतं पक्षमाश्रयन् परेणविक्षोभितस्तत्र तत्र तथा स्वभावताकल्पनेन परं निरुत्तीकृत्य लब्धजयपता कएवभवेत् उक्तंच अन्यथा यत्किञ्चिदात्माभिमतं विधाय निरुत्तरसूत्रकृतः परेण वस्तु स्वभावैरिति वाच्यमित्यं तदोत्तरस्थाहिजयीसमस्त: किञ्च सर्वयदि जग दोहरकृतं मन्यतेतहि सर्वाण्यपि शास्त्राणि सकलदर्शनगतानि तेन प्रवति तानीति प्राप्त तानिच शास्त्राणि परस्परविरुवार्थानि ततोऽवश्य कानिचित्मत्या निकानिचिदसत्यानि तत: सत्यासत्योपदेशदानात्कथमसौ प्रमाणं उक्तंच यास्मान्तराणि सर्वाणियदीश्वरविकल्पतः सत्यासत्योपदेशश्च प्रमाणं दानतःकथं अथ न सकलानि गावाणीवरेणाकारितानिकिन्तु सत्यान्य वततो न कश्चिदोषावकाशतहिं शास्त्रान्तरवदेव नेवरेणान्यदपि व्यधायीतिघतो तवपक्षसिद्धि रितिअन्यच्च याहगभूतं संस्थानादिषुहिमत्कारणपूर्वको नोपलब्ध नाहग्भूतमेवान्यथापि बुद्धिमन्तमामानो हेतुमनुमापयति यथाजीर्ण देवकुलकूपादिगतंन शेषं न हि संध्याभरागवल्मीकादिगत संस्थानाद्यात्मनो बुद्धिमन्तं कर्तारमनुमापयति तथा प्रतीतेरभावात् तहतस्य संस्थानादेहिमत्कारणत्वेन निश्चया भावात् तथाभूभधरादिगतमपि संस्थानादिकं न बुद्धिमत्कारणपूर्वकत्व न निश्चितमिति कथं तदशात्यु हिमन्तः कर्तु रनुमानं अथमन्य था: तदपि संस्थाना दितागमतमेव संस्थानादिशब्दवाच्यत्वात् नचैवंतत्कत बुद्धिमतोनुमाने काचिदपि वाधामुपलभामहे ततः सर्वसुसमिति तदयुक्त गन्दाहिरूदि यथायात्यत रेषिप्रवर्ततेतत:शब्दमामाद्यदि तथारूपवस्वनुमानंताई गोत्वात्गवादीनामपि विषाणतानुमीयतां विशेषाभावात् अयतत्र प्रत्यक्षेणवाधोपलभ्यते ईखरानुमा नेतुनततो न कश्चिदोषति तदेतदतीव प्रमाणमार्गानभित्रतासूचकं यतोयतएवतत्रप्रत्य शेण वाधोपलंभोऽतएव नान्यत्रापिशब्दसाम्यात्तथा रूपवस्व नुमान कत व्यं प्रत्यक्षतएव शब्दसाम्यस्य वस्तुतथारूपेण सहाविना भाविवस्वाभावावगमात् नच वाधकमवनोपलभ्यते इत्येवानुमानं प्रवत ते किन्तु वस्तुसम्बन्धव 一點點器需諾諾諾諾洲紫米米米米米諾雅鼎鼎鼎鼎 EXANENEVENEINENEWHEHEMENRNEHCHEMEHEMEMAMANEMINE N For Private and Personal Use Only
Page #433
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 张業業議苯業業業業業聚 聽著聽器兼紫紫装需灌装器 लात्तथाचोतन नवाध्यत इत्येवमनुमानं प्रवल ते सम्बन्धदर्शनात्तस्य प्रवर्तनमिहेष्यते / इति स च सम्बन्धोत्र न विद्यते तदूग्राहकप्रमाणाभावात् ततो नैकांतिकताहेतोरित्व चैतदङ्गीकर्तव्यमन्यथा योयोतिकारः स सकुम्भकारकृतो यथा घटादिः का हिकारचायं वल्मीकस्तद्यथा 'भकारलत इत्यप्यनुमानं समीचीनतामाचनीस्वंद्यते बाधकादर्शनात् अथास्तिवाधकमत्रादर्शनंतथाहि यदितत्र कुम्मकारः कर्ताभवेत्ताह कदाचिदुपलभ्यतेनचोपलभ्यते तस्मादेतद * युक्तमिति तदेतदीशरानुमानेपि समानं यदि हि सर्वस्यापि वस्तुजातस्येश्वरः कर्ता ताई कचित्कदाचिदुपलभ्यते तस्मात्तदप्य लोकमितिकृतं प्रसंगेन येपि चात्मवादिनः पुरुषएवेदं सर्वमिति प्रतिषबास्तपि महामोह महोरगगरलपुरमूर्छितमानमा वेदितव्याः तथाहि यदिनाम पुरुषमात्ररूपमहैतं तत्त्वतहिय देदुपलभ्यतेमुखित्वदुःखित्वादि तत्सर्वं परमार्थतोसत् प्राप्नोति ततश्च स्थिते यदेतदुच्यतेऽप्रमाणतोऽधिगम्य संसारनैगुण्य तद्विमुख्या प्रन्नयातदुच्छेदायप्रष्ट तिरित्यादि तदेतदाकाशकुसुमसौरभवर्णनोपमानमवसेयं अरतरूपेदि तत्वेकुतो नरकादिभवधमणरूपसंसारो यन्त्र गुण्यमवगम्य तदुच्छेदायप्रवृत्तिरूप पद्यते यदप्य च्यते पुरुषमात्रमेवाढतं तत्वं यत्त संसारनैगुण्यभावभेददर्शनं ततसर्वदासर्वेषामविश्वात् प्रतिपन्नावपि चित्रेनिम्नोवतभेददर्थनमिव घातमवसे यमिति तदप्यचार सहिषयवास्वप्रमाणाभावात् तथापि नाह ताभ्युपगमे किञ्चिदतग्राहकं ततः पृथगभूप्रमाणमस्ति है ततत्वप्रसक्त: नच प्रमाणमंतरण नि:प्रतिपक्षातत्वव्यवस्थाभवति माप्रापत् सर्वस्य सर्वेष्टार्थसिद्धिप्रसङ्गः तथाभांतिरपि प्रमाणभतादह ता शिन्नाभ्य पगन्तव्याः अन्यथाप्रमाणभूतमहतमप्रमा यामेवभवेत् तदव्यतिरेकात्तत्सरूपवत् तथाच कुत सत्यव्यवस्थाभिन्नायांचधांता वभ्यु पगम्यमाना याद तं प्रसक्तमित्यहतहानि: अपिचयदीदं सभेमकुभां भोरुहादिभाव भेददर्शनं बांतमुच्यते तई नियमातदपि कचित्प्रत्यमवगन्तश्च पश्चांतदर्थनमन्तरेण चांतेरयोगा बखल येन पूर्वमामीविषो नदृष्टस्तस्यर चायासीविष भांतिरुपजायते तदुक्तं नाहष्टपूर्वसर्पस्य रज्षा सर्पमपि: क्वचित् ततः पूर्वा तुमारित्वात् धान्तिरम्बान्तिपत्रिका 1 ततएव मष्यष्याचतो भेदः 誰諜罪業狀羔業需諾器杀器謊業業謠器能業業柔業辦 For Private and Personal Use Only
Page #434
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - नंदी टी० - g43 業器养業兼差兼器需紫紫器装带業業職業器紧靠靠靠 अन्यच्च पुरुषा तरूपं तत्वमवश्य' पर निवेदनीयं नात्मने आत्मनो व्यामोहाभावाविमोहचबह तप्रति रेवन भवेत्थोच्य तय एवण्यामोहात् एवतविर त्यर्थमात्मनो इतप्रतिपत्तिरास्येया तदयुक्तमेवं मत्यतिप्रतिपत्याधानेनात्मनोया मोहा निहत्यमानेवश्य पूर्वरूपत्यागोऽपररूपस्य वाच्या मढतालक्षण स्योत्पत्तिरित्यद तप्रतिज्ञाहानिः परौ च प्रतिपादयनियमता परमभ्य पगच्छेतपरं चाभ्यपगतपरं चाभ्य पगच्छन् तस्मैवाह तरूपं तत्वनिवेदयन् पितामेष कुमारब्रह्मचारीत्यादिवदन्निव कथं नोन्मत्त: स्वपराम्य पगमेनाद्वैत वचसो वा धनादिति यत्किञ्चिदेतस्यदपि च नियतिवादिन उनवन्तो नि यति मतत्वान्तरमस्तीति तदपि तायमानाति जीर्ण पटव विचारताडनमसहमानं शतशोविशरारुभावमाभजते तथाहि तन्नियतिरूपं नामतत्वान्तरं भावरूपं वास्थादभावरूपं वा यदिभावरूपं ताई किमेकरूपं था यद्येकरूपं ततस्तदस्तिनित्यमनित्य वा यदिनित्य वा यदिनित्यं कथं भावनाहेतनित्यस्य कारणत्वायोगात् तथाहि नित्यमाकालमेकरूपमुपवर्ण्य ते अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया नित्यत्वस्थ व्याययं नात् ततो यदि तेन रूपेण कार्याणि जनयति तर्हि सर्वदा तेन रूपेण जनयेत् विशेषाभावात् नच सर्वदा तेन रूपेण जनयति कचित्कदाचित्तस्य भावस्थ दर्शनात् अपि च यानि द्वितीयादिषु क्षगोषु कर्त्तव्यानि कार्याणि तान्यपि प्रथमसमय एवोत्पादयेत् तत्कारणस्वभावस्य तदानीमपि विद्यमानत्वात् मावाहितीयादिष्वपि क्षणेषु विशेषाभावात् विशेषेवा बलादनित्यत्वं अतोवस्थमनित्यतां ब्रूम इति वचनप्रमाण्यात् अथा विशिष्टमपि नित्यं तं तं सहकारिणामपेक्ष्य काय विधत्त सहकारिणच प्रतिनियतदेशकालभाविनस्ततः सहकारिभाषा भावाभ्यां कार्यस्य क्रमति तदप्यसमीचीनं यत: सहकारिणोपि नियतिसंपाद्या नियतिश्च प्रथमक्षणेपि तत्करणस्वभावाहितीयादिषु क्षणेषु तत्करणभावनाभ्युपगमे नित्यत्वक्षितिप्रसंगात् तत: प्रथमेपि क्षणे सर्वसहकारिणां संभवात्मकलकार्यकरणप्रसंगः अ पिच सहकारिषु सत्सु भवति कार्य तदभावे च न भवति सत: सहकारिणामेवान्वय व्यतिरेकदर्शनात्कारणतापरिकल्पनीया न नियते सूत्रव्यतिरेका 恭聽聽兼紫紫米黑業灘养業兼職職業職業講義親」 For Private and Personal Use Only
Page #435
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir ** नंदी टी. * MHEMEHHHHHHHHHEWINKHNEY संभवात् उक्तञ्च हेतुत्वान्वयपूर्वेण व्यतिरेकेणसिद्ध्यति नित्यस्याव्यतिरेकस्य कुतो हेतुत्वसंभवः अर्थतहोघभयादनित्यमिति पज्ञाश्रयणं तर्हि तस्य प्रति क्षणमन्यान्यरूपतया भवनतो बहुत्वभावादेकरूपमिति प्रतिज्ञाव्याधातप्रसंगः नच क्षणक्षयित्वे कार्यकारणभाव इति प्रागेवोपपादितं अन्यञ्च यदिनियति रेकरूपां ततसं निबंधननिखिलकार्याणामेकरूपताप्रसंग: नहि कारणभेदमन्तरेण कार्यस्य भेदो भवितुमर्हति तस्य नितुकत्वप्रसक्त: अथानेकरूप मिति पच्चो ननु सानेकरूपता न तदन्यनानारूपविशेषणमन्तरेणोपपद्यते न खलु ऊपरेतरादिधरावेदमन्तरेण विहायसः पततामभसामनेकरूपताभवति विशेषणं विना यस्मान्नतुल्यां नाविपिष्टतेति वचनप्रामाण्यात् ततोऽवश्व तदन्यानि नानारूपाणि विशेषणानि नियते दकान्यभ्युपगन्तव्यानि तेषां च ना नारूपाणां विशेषणानां भावः किंतत् एवनियतेमवेदुतान्यत: यदिनियतेस्तस्था: स्वतएकरूपत्वात् कथं तबिवन्धनानां विशेषणानां रूपता अथ विचित्रका र्यान्यथानुपपत्त्या साविचित्ररूपाभ्य पगम्य ते ननु साविचित्ररूपताविशेषण बाहुल्यसंपर्कमन्तरेण न घटामंचति ततस्तत्रापि विशेषणवाहुल्यमभ्य पगन्तव्यं तेषामपि विशेषणानां भाव: किंततएव नियते वेदुतान्यत इत्यादि तदेवावर्तते इत्यनवस्था अथान्यतइति पक्षसदप्ययुक्त नियतिव्यतिरेकेणान्यस्य हेतुत्वे नानभ्यु पगमादिति यत्किञ्चिदेतत् किंवानेकरूपमिति पक्षाभ्युपगमेभवति: प्रतिपन्थिविकल्पयुगलमुपढौकते तहिमूत्तं वास्थादमत वायदिमतताई नामन्त रेणकमवप्रतिपन्न यस्मात्तदपि कर्मपुङ्गलरूपत्वान्मूर्त मनेक वास्माकमभिप्रेतं भवतापि च नियतिरूपं तत्वान्तरमने मूर्त वाभ्य पगम्यते इत्यादयोर विप्रतिपत्ति: अथामर्त्तमित्यभ्य पगमः तहि नतत्सुखदुःखनिबन्धनममूर्तत्वात् न खल्वाकाशममूर्तमनुग्रहायोपघातायवा जायनेपुङ्गलानामेवानुग्रहोपघातवि धानसमर्थत्वात् जमणुगहोवधायाजीवाणं पुग्गलेहिंतो इति वचनात् अथमन्यथा दृष्टमाकाशमपि देशभेदेन सुखदुःखनिबन्धनं तथाहिमरुस्थलीप्रभृतिषु देशेषु दुःखं शेषेषु सुखमिति तदप्यमत्तत्रापि तदाकाथस्थितानामेव पुलानामनुग्रहोपघातकारित्वात्तथाहि मरुस्थलोप्रायासुभूमिषु जलविकलतयानतथा 加諾器器影器器器需紫器器器默默罪狀张器梁柔梁器 For Private and Personal Use Only
Page #436
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी० 端器米米米米米米米米米米米深渊器諾諾諾號 विवाधान्यसंपत् वालुकाकुलतयावाध्वनि प्राणिनांगमनागमन विधावतियावीपदेर खेदोनिदाघे च खरकिरणतीजकरनिकर संपर्क तो भूवान् संतापोजला भ्यवहरणमिति वलीयोमहाप्रयत्न संपाद्यचेति महत्तवदुःखंयेषेषु तहिपर्यायात्सुखमिति तत्रापि पुङ्गलानामेवानुग्रहोपघात कारित्वंनाकाशस्येति अथा भावरूपमिति पक्षस्तदण्यवतमभावस्य तकरूपतया सकलगत्यायोगतः कार्यकारित्वायोगात् नचिकटकडलाद्यभावत कटककुंडलाद्यपजायते तथादर्शना भावात् पन्यथा ततएवकटक कुंडलायत्या विजयादरिद्रताप्रसंग: नन्विहघटाभावो चपिंडएव तयाचोपजायमानोहयते घटस्तत: किमिहामुक्त न खलुएमिडस्तुच्छरूप स्वरूपभावात् ततः कथमिवतस्य हेतुतानोपपत्ति मईति तदप्यसमीचीनं यतोनवएव पपिंडस्य स्वरूपभाव: सएवाभावाभवितुमईति भावाभाव विरोधात्तथाहियदिभावः कथमभाव: अथाभावःकथंभावति अयोच्यते स्वरूपापेक्षयाभावरूपता पररूपापेक्षयावाभावरूपता.ततोभावाभावयोभि बनिमित्तत्वात् न कश्चिदोषति नन्वय परिवंडस्य भावात्मकत्वाभ्युपगमेनेकांतात्मकता खतंत्रविरोधिना भवतः प्रायोति एवंविधाणाजिनाएव सदसिवि राजते ये सर्ववस्तु खपरभावादिनानेकांतात्मक मभिमन्यते न भवादृयाएकांत ग्रहग्रस्तमनसः स्यादेतत्परिकल्पित स्त्रपररूपाभाव खरूपभावस्तुतात्विक स्ततोनानेकांतात्मकत्वप्रसंगइति यद्येवंताहिकथं ततोचत्पिडात् घटभावः तत्रपरमार्थ तो घटप्रागभावस्याभावात् यदिपुन: प्राग्भावाभावेपि ततो घटोमवेत् तहिमूत्रपिंडादेरपि कस्यान्वभवति प्रागभावाभावाविशेषात् कथं वा ततो न खरविषाणमिति यत्किंचिदेतत् तदप्युक्त यत् यदायतोभवति कालांतरेपित तदाततएव नियतेनैव रूपेणभव दुपलभ्यते नवरूपेणभवदुपलभ्यते इति तदपि अयुक्त मेवकारण सामग्री शक्तिनियमत: कार्यस्य तदाततएवते नैवरूपेणभाव संभवात्ततो यदुक्तमन्यथाकार्यकारणात् एवं च कारणशक्तिनैयत्यत: कार्यस्य नैयत्येकथं प्रेक्षावान् प्रमाणपथ कुशलप्रमाणोपपन्न युक्तिवाधिनां नियतिमंगी कुरुते माप्रापदप्रजावत्ताप्रसंगः एतेनवदाहः स्वभाववादिनः इहसवभावाः स्वभाभाववथादुपजायं तेतितदपि प्रचिप्तमवगंतचं उक्तदूषणानांप्रावस्तबापि 层業器器業影能體聚苯器装蓋茶業器带盖業職業器業 For Private and Personal Use Only
Page #437
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० SNE समानत्वात् तथाहिख भाषोभावरूपोवास्यादभावरूपोवाभाव इत्यर्थरूपोप्य के रूपोवेत्यादि सर्वतदयस्थमेवावापि दूषणजालमुपढौकते अपि चयः स्वभाव स्वभाव आत्मीयोभाव इत्यर्थः स च कार्यगतो वा हेतुर्भवेत् कारणगतो वा न तावत्कार्यगतो यत: कार्ये परिनिष्यन्ने सति सकार्यगतः स्वभावो भविष्यति नानिष्यन्न 2 च कार्ये कथं स तस्य हेतः योहि यस्था लब्धलाभ संपायप्राय प्रायप्रभवति पितस्य हेतुकार्य च परिनिष्पन्नतया लब्धात्मलाभमन्यथा तस्वैवस्वभावस्थाभावप्रसङ्गात् ततः कथं स कार्यस्य हेतुर्भवति कारणगतस्तु स्वभावः कार्यस्य हेतरस्माकमपि सम्मत: स च प्रतिकारणं विभिन्न सेन सदः कुम्भो भवति न पटादिः छदः पटादिकारणस्वभावाभावात् तन्तुभ्योपि पटएष भवति म घटादि तन्तनां घटादिकरणे स्वभावाभावात् ततो यदुच्यते मदः कुम्भो भवति न पटादिरित्यादि सत्सव कारणगतस्वभावा भ्यु पगमे सिद्धसाध्यतामध्य मध्यासीनमिति ततोवाधामादधातियदिपि चोकमास्तामन्यत्कार्यजातमित्यादि तदपि कारणगत स्वभावांगीकारे समीचीनमे वावमयं तथाहि तकांकटकमुहाः खकारणवशतस्तथारूमा एव 2 नातो ये स्थालौं धनकालादि सामग्रोसंपर्केपि न पाकमन्न ते इति स्वभावञ्च कारणादभिन्न इति संर्व सकारण मेवेति स्थितं उक्तञ्च कातणगड उहेउकेण विनिट्ठोति निययकज्जम नयमोतउविभिन्नो सकारणं सबमेवतउ 1 यदपि च यदृच्छावा दिनः प्रलपन्ति न खलु प्रतिनियतो वस्तूनां * कार्यकारणभाव इत्यादि तदपि च कार्याकार्यादिविवेचन पटीयस्म मुखीविकलतासूचकमवगन्तव्यं कार्यकार णभावस्य प्रतिनियततया संभवात् तथाहि यः थालूकादुपजायते चालकः ससदैव सालकादेव न गोमयादपि च गोमयादुपजायते सालूक:गोमवादेव न शालूकादपि नचानयोरेकरूपता शक्तिवर्णा दिवेचि व्यत: परस्परजात्यन्तरत्वात् योपि च बङ्ग रुपजायते पतिः सोमि सदय वङ्ग रेष नारणिकाष्ठादपि योपि चारणिकाष्ठादुपजायते सोपि सर्वदारणि काष्ठादेव न वङ्गरपि यदपि चोक्त वीजादपि जावते कदलीत्यादि तत्रापि परस्पर विभिन्न त्वादेत देवोत्तरं अपि च यो कंदादुपजायते 樣兼業聚器業業業器紫薯業業業器影業器器叢叢器器器業 米米米器器聚黑米樂業業樂業张盜器縣器器架 For Private and Personal Use Only
Page #438
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी० 447 上罪業罪業業帶器类器器差影業器端需罪業叢器兼職器 कदलीसोपि परमार्थतोवीजादेव वेदितव्या परंपरया वीजस्यैव कारणत्वात् एवं घटादयोपि शायैकदेशादुपजायमाना: परमार्थतो वौजादव गन्तव्याः तथाहि शाखात: शाखाप्रभवति नच साशाखाशाखाहतुकालोके व्यवजियते वटवीनस्यैव सकलशाखादि समुदायरूप वटहेतवेन प्रसिद्धत्वात् एवं याचक देशादपि जायमानो बटः परमार्थतो मूलवटप्रथाखारूप इति मूल वटवीजहतुकएव सोपि वेदितव्यः तस्मान्न कचिदपि कारणकार्यव्यभिचा र: निपुणप्रवीणेन च प्रतिपच्चा भवितव्यं तनो न कश्चिदोष: एवं च यदुच्यते न खखन्यथा वस्तुसझावं पश्यन्तोन्यथात्मानं प्रेक्षावंत: परिक्त शयन्तीति * * तत् वाङ मानमिति स्थितं येपि चा ज्ञानवादिनो न ज्ञानं श्रेयस्तस्मिन् सति परस्परं विवादयोगतश्चित्तकालुष्यादि भावतो दीर्घतरसंसारप्रवृत्त रित्या द्युक्तवन्तस्तेष्य ज्ञान महानिद्रोप मुतमनस्कतयायत् किंचित् भाषितवंतोवेदितव्याः तथाद्यास्तामन्य देतावदेत्य ता च इयष्टछाम: ज्ञाननिषेधकं ज्ञानं * वास्थादनानं वा तत्र यदि ज्ञानं ततः कथमभाषिष्ट अज्ञानमेव श्रेयोनन्वेवं ज्ञानमेव श्रेयस्तामाचनौवंद्यते तदन्तरेण ज्ञानस्य प्रति छापयितुमशक्यत्वात् तथा च प्रतिज्ञाव्याघातप्रसंग: अथाज्ञानमिति पक्षः सोप्ययुक्तोऽज्ञानस्य जाननिषेधन सामायोगात् न खल्व ज्ञानं साधनायबाधनाय वा कस्यापि प्रभवति अज्ञानत्वादेव ततोऽप्रतिषेधादपि सिहं ज्ञानं श्रेयः पाहच नानिमेहण हेऊनाणं इयरंच होज्जजइनाणं अअवगमम्मितम्म केतु अन्नाणमोमेयं अहअन्वाणं न तयंनाणनिसेहेण समत्यमेवपि अप्पडिहाउच्चिसं सिद्ध नाणमेवत्ति 2 यदप्य तं जाने सति परस्परं यविया दयोगतचित्तकालुष्यादिभाव इति तदप्यपरभावितभाषितं इहहि ज्ञानीपरमार्थत: एवोच्यते योविवेकपूतात्मानानगर्वमात्मनि सर्वथानविधत्ते यस्तु जा नलवमासाद्याकण्ठपीता सच इवोन्मत्तः सकलमपि जगटणायमन्यते सपरमायतोऽनानी वेदितव्यो चानफलाभावात् जानफलं हि रागादिदोषगनि * रासः सचेव भवति तई न परमार्थतो चानश्च तत्क्षानमेव न भवति यस्मिन्बुदिते विभाति रागगणः तमसः कुतोस्ति यक्किदिनकरकिरणाग्रतः स्थात 紫藤器弄器装號鼎鼎聯叢叢叢叢叢飛義將繼器器蒂蒂誰計 For Private and Personal Use Only
Page #439
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 448 WIN******HEMEHEKNEXHXHHENERNEY 1 ततइत्यंभूतो ज्ञानौं विवेकपूतात्मा परहितकरणकरसिको वादमपि परेषामुपकारार्थमाधत्ते न यथाकथञ्चिततमपि च वादं वादिनरपति परीक्ष्यकेषु निपुणवुद्धिषु मध्यस्थेषु सत्म विधत्त नान्येषु तीर्थंकरगणधरैरनुज्ञानात् उक्तञ्च वादाविवाहूनरबदू परित्वगनणे सुनिउणबुड्डौस मज्जत्येस्य विडियाउम्म गाणं अणुमाउ 1 ततएवं स्थिते कयंत नामचित्तकालुष्यभावा यहयात्तीवतीव्रतरकर्मबंधयोगतो दीर्घदीर्घतर संसारप्रवृत्ति: संभवात् केवलं वादिनरप तिपरीक्षकाणामन्नानापगमतः सम्यग्ज्ञानोन्मीलनं जायते तथाच महदुपकारिज्ञानमिति तदेवश्रेयः यत्पनरुच्यते तौबाध्यवसायनिष्यन्त्रः कमबन्धोदा रणविपाका भवतीति तदभ्युपगम्यते एव नच तीवाध्यवसायो ज्ञाननिबन्धनोऽज्ञानिनापि तस्य दर्शनात् केवल ज्ञानेमति यदि कश्चित् कर्म दोषतो कार्येपि प्रवृत्तिरूपजायते तथापि ज्ञानवशत: प्रतिक्षणं संवेगमावतो न तीवपरिणामो भवति तथाहि यथाकश्चित् पुरुषो राजादिदुष्टनियोगतो विष मित्र मन्त्र जानानोपिभयभीति मानसो भुक्ने तथा सम्यग्ज्ञान्यपि कथंचित्कर्म दोषतोऽकार्यमाचरन्नपि संसारदुःश्वभयभीतमानसः समाचरति ननिः शङ्ग संसारभयभीतता च संवेग उच्यतेततः संवेगवयान तीवः परिणामो भवति उक्तंच जाणतापिमुखाणं पवत्तमायोविवाह एजइउ नउयवो ना णीपवत्तमाणो विसंविग्गो 1 जंसंवेगपहाणो अच्चतमुहोयहोइ परिणाम पावनिव्वतायपरानेयं प्रमाणिणोउभयं ततो यदुक्तमज्ञानमेव मुमुक्षणा मुक्तिपथप्रवृत्त ना भ्युपगन्तव्यं न चानमिति तत्त षांमूढमनस्कतासूचकमवगन्तव्यं यदप्य क्तं भवेत् युक्तो चानस्थाभ्युपगमा यदिज्ञानस्य निश्चयः कर्तु पार्यते इत्यादि तदपि वालिशल्पितं यतो यद्यपि सर्वेपि दर्थनिन: परस्परं भिन्त्रमेव ज्ञान प्रतिपन्नास्तथापि यहचो दृष्टेटा वाधितं पूर्वापराव्याहतंच तत्मम्यद्रपमवसेयं तादृग्भूतं च बचे। भगवत्प्रणीतमेवेति तदेतत् प्रमाणं न शेषमिति यदप्य त मुगतादयापि सौगतादिभिः सर्वचा इथं ते इत्यादितद प्यसत् दृष्टेष्टबाधित वचनतया सुगतादीनामसर्वज्ञत्वात् यथा च दृष्टेष्टबाधित वचनतासु गतादीनां तथाप्रागेव सर्वप्रसिद्धी लेयतो दर्शिता ततो भगवानेष KENEWHENNEKHENENEHENEVENENEWHENANENENEWHENEMI For Private and Personal Use Only
Page #440
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobaithong Acharya Shri Kallassagarsun yanmandie * टी० सर्वचः उक्तश्च सम्बन्ध विहाणं मिव दिह डावाहिया (उवयणाच सव्व सम होई जिणासेसासचे चमचम् / एतेन यदुक्त भवतु वा बईमानखामी * सर्वज्ञस्तथापि तस्य सतोयमाचारादिक उपदेशइति कथं प्रतीयते इति तदपि दूरापास' अन्यस्येत्यभूत हटेटावाधितवचन प्रवृत्तिरसम्भवात् * यदप्य तं भव वेषापि निखयो यथावमाचारादिक उपदेशो बईमानस्वामिन इति तथापि तस्योपदेशस्यायमर्थानान्य इति न शक्यं प्रत्यतु मित्यादि तदप्य त भगवान् हि वीतरागसता न विप्रतारयति विप्रतारण हेतुरागादिदोषगणा सम्मवात् तथा सर्व जत्व न विपरीतं सम्यग्वार्थमवत् Hध्यमानं शिष्य' जानाति ततो यदि विपरीतमर्थमवयुध्यते श्रोता तर्षि निवारयेत् न च निवारयति न च विप्रतारयति करोति च देगना सतकृत्योपि तीर्थकरनामकर्मोदयात् ततो भायते एष एवास्योपदेशस्थार्थ इत्युक्तं च नाएवितदुवएसे एसोवत्योमउत्तिसे एवं भज्जदूपत्तमा जननिवारेइतकचेव 1 * अन्वयपवनं तनिवारई नियतउपवंचे जम्हासवीयरागोकहणे पुणकारकम्मर एवं च भगवद्विवक्षायाः परोक्षत्वेपि सम्यगुपदेशस्वार्थनिश्चये जाते यदुक्त गोतमादिरपि छमस्थ इत्यादि तदप्यमारमवमेयं छमस्थ स्याप्य क्तप्रकरणे भगवदुपदेगार्थनिश्चयोपपत्तेः तथाचित्रार्था अपि शब्दाभगवति च समयि तास्तच प्रकरणाद्यनुरोधेन तत्तदर्थप्रतिपादकाः प्रतिपादिताः ततो न कश्चिद्दोषः तत्तत्प्रकरणाद्यनुरोधेन तत्तदर्थनिश्चयोपपत्तेः भगवतापि च तथा तथार्थावगमे प्रतिषेधाकरणादिति एवं च तदानौं गोतमादिना सम्यगुपदेशाय च गतावाचार्यपरंपरात इदानीमपि तदर्थावगमो भवति भवाचार्य परं *परा नप्रमरणं पविपरीतार्थ व्याख्यात्टत्वेन तस्याः प्रामाण्यस्यापाक मशक्यत्वात् अपिच भगवदर्शनमपि किमागममूलमनागममूलवा यद्यागममूल ताई * कथमाचार्यपरंपरामन्तरेणागमार्थस्थायवोहमशक्यत्वात् अथानागममूलं ताई न प्रमाण मुन्मत्तकविरचितदर्शनषत् पथ यद्यपि भागममलं तथापि युक्त्य प पञ्चमिति तत्वासमाधीयते महोदुरंतः स्वदर्शनानुरागोथएवमपि पूर्वापरविरुईभाषवति अथवा भूषणमेत दज्ञानपक्षाभ्युपगमस्थ यदित्वं पूर्वांपरविरुड्वार्थ पूस 器黑米諾米米米諾諾端端端狀諾諾諾諾諾點半 器器米樂器学器带张张諾點點张张张麗諾器来黑 For Private and Personal Use Only
Page #441
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. 都能器器諜器澤器茶器米黑米紫諾柴深諾珠業器業業 भाषणं कथं पूर्वापरविरुड्वार्थ भाषितेतिचेत् उच्यते युक्तयोहि ज्ञान मूलाभवतांवा नानाभ्य पगमस्ततः कथंता सूवघटते इति पूर्वापर विरूवार्थ भाषितेति यत्किचिदेतत् येपि च विनयप्रतिपत्ति लक्षणास्त पि मोहान्मुक्ति पथ परिभ्रष्टावेदितव्याः तथाहि विनयो नाम मुक्त्यंगयोमुक्ति पथानुकूलोनशेषः मुक्तिपथश्च ज्ञान दर्शन चारित्राणिमोक्षमार्ग इति वचनात् ततो ज्ञानादीनां जानाद्याधाराणां च बहुश्रुतादि पुरुषाणांयो विनयोज्ञानादि वहुमान प्रतिपत्ति *लक्षणः स सानादि संपदृष्टिहेत त्वेन परंपरयामुक्तांगमुपजायते यस्तु सरपत्यादिषु नियमात्मसार हेतः यत: सरनपत्यादिषु विनयोविधीयमानः सुरनृपत्यादि भाव विषयं बहुमानमापादयति अन्यथा विनयकरणाप्रत्तेः सुरनरनृपत्यादिभावश्च भोगप्रधानस्तहडमाने भोगबहुमानमेवकृतं परमार्थ तो भवतीति दीर्घसंसारपथप्रहत्ते: येपि च यतिविनयवादिनस्तेपि यदिसाचाहिनयमेव केवलमुक्त्य गमिच्छन्ति तर्षि नेप्यसमीचीनवादिनो वेदितव्याः ज्ञानादिरहितस्य केवलस्य विन येस्य साक्षान्मुक्त्य गत्वा भावात् न खल ज्ञानदर्शनचारित्वरहिताः केतलपादपतनादिविनयमावेण मुक्तिमत्रवते जन्तवः किन्तु ज्ञानादिसहितास्ततो ज्ञानादिकमेव साक्षान्म क्यान विनय: कथमेतदवसीयते इति चेदुच्यते इह मिथ्यात्वानानाविरतिप्रत्ययं कम जालं कर्म जालक्षयाच मोहामुक्तिः कर्मक्षयादिष्टेति वचनप्रामाण्यात् कर्मजालक्षयच न निर्म लकारणोच्छ दमन्तरेण सर्वथा सम्भवति ततो मिथ्यात्वप्रतिपक्षं चा ससमणवाविज्जत्ति सूयगडेणंपरित्तावायणा संखिज्जाअणुओ गदारासंखिज्जावेढा संक्विज्जासिलोगा संक्खिज्जा परतादौठौमिष्यादृष्टीनाशास्त्र नासेते हनोमति बू० एकठाके तेभेदनिराकि० करीश्मेस० जिनवचन सिहांत जिनमतने विषे हा थापे प० अनेकप्रकारे * दृष्टांतर सु) सुयगडांग सत्र परि० संख्याती वाचनार्थ प्रदानरूप शिष्यनेभयो सं० संखाता प०अनुयोगभेदले सं० संख्याता सि. लोकतेगाथादिकनीर 米米米米米米米諾雅雅器器器米米米諾需浴器器米米 सूत्र भाषा For Private and Personal Use Only
Page #442
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 451 派諾器端端米米米米浆辦業業業點點點米黑米諾諾業 सम्यग्दर्शनप्रतिपक्षं च अज्ञानं असंयमप्रतिपक्षं चारित्रं सम्यक्सेव्यमानं यदा प्रकर्षप्राप्त भवति तदा सर्वथाकारणापगमतो निमूलकर्मोच्छ दो भवतीति ज्ञानादिकं साक्षात् मुक्त्यान विनयमानं केवलं विनयोजानादिषु विधीयमानः परंपरयामुक्त्यङ्ग साक्षाञ्चज्ञानादिहेतरिति सर्वकल्याणभा जनं तवर प्रदेशेगीयते यदिपुनर्यति विनयवादिनोपि ज्ञानादिवृत्तिहेतुतया मुक्त्या विनयमिच्छन्ति तदातेप्यस्मत्यथवर्तिन एवेति न कदाचिहिप्रतिप त्तिरितिकृतं प्रसंगेन प्रकृतिमनुसंधीयते खूयगडमणपरित्रावायणा इत्यादि सर्व प्राग्वत् उद्देशानांच परिमाणं कृत्वा उद्देशसमुद्दे शकाल संख्याभाबनीया औनिजत्तोश्रो संखिज्जात्रोपडिवत्तीयो सेणअंगठ्ठयाए विईएअंगेदो सूयखंधातबौस अभयणातित्तौ संउद्दसणकाल तित्तोसंसमुहमणकाला छत्तीसंपयसहस्माणिपयग्गेणं संखिज्जाक्खराअणंतागमा अणंतापज्जवा परित्तातसाचणंता थावरासासयकडनिबदनिकाया जिणपणत्ताभावा आपविज्जति पम्पविज्जतिपरूविज्जति दंसिज्जति निदंसिज्जति चनाविशेष स०संख्याती निनियुक्तिते पदभंजनादिक ते सुत्नविषे अर्थनो जोडीबोते युक्तिविशेषषणेप्रकारे संसंख्याताप प्रतिपत्ती एक वि२ हजारागमे गिण ताते एकवे त्रिणभावदसविधए पडिवती से० ते 60 अंगार्थ पणेते वि० वौजोवीजा मंगने विषदो वे श्रुतबंधकह्या१ ते तेवीस प० मध्ययमके समुहरुप ते० तेत्रीस३३ उदेसककालते प्रश्नरुप अवसरेकालेछे ते तेत्री३३ समुदेसनकाल जेपूछिउतेइनो उतरदेवोते समुदेसो तेविशेषे छः 36000 छत्रीससहसपदके जेसुत्रार्थनीसमाप्ति जिहां प०एतलोपदानोपरिणामसं संख्याता अक्षरनीलोपछे अनंतागंगमापरिछेदछेअनंतावअक्षरपदार्थ भापर्यायनाभेद प०जिहांपरित्तात्रस एतले अनंतानकह्याथा यावरते वनस्पति सहितजाणवासा सासतातेधर्मास्तिकायादिक तथाद्रव्यार्थ करी अविछेदपणे भाषा For Private and Personal Use Only
Page #443
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 452 辦業課米器諜器器器課業鼎鼎鼎鼎鼎鼎鼎鼎鼎器 सेत्तस्चगडे तदेतत् सूत्रकृतं किंतमित्यादि अथ किं तत्स्थानं तिष्ठन्तिप्रतिपाद्यतया जीवादयः पदार्था अस्मिन्निति स्थान तथाचाह मूरिः * ठाणेण मित्यादि स्थानेन स्थानेवाणमिति वाक्यालंकारे जीवाः स्थाप्यते यथावखितखरूपप्ररूपया व्यवस्थाप्य ते प्रायोनिगद सिद्ध नवरंटंकतिछिन्न तटंटंक कूटानि पर्वतस्थोपरि सिवायतनकुटादीनि नवकूटानि शैलहिमवदादयः शिखरिणः शिखरणसमन्विताः ते च बताया उवदंसिनंति सेएवंायाएवंनाया एवंविरमायाएवंचरणकरण परूवणाआधविज्जइसेतंसुयगडे सेकिंतंटाणे हाणेग जीवाड़ा विजंति अजौवाहाविज्जति जौवाजौबाटाविज्जति ससमएठ्ठाविज्ज परसमएट्टाविज्ज ससमयपरसथट्टाविजद् लोएट्टावि / ज्जइ अलोएटाविज्जइलोयालोएडाविज्जट्टाणेणंटका कुडासेलासिहरिणोपभागकुडाइ गुहाओवागरादहानईओ आप साखाताके वली केलवाछे क० पर्याय अर्थपणे जि० जिनते श्रीवोतराग रुपजे जेभावते पदार्थने मा० सामान्य पर्थनोकहवो 50 नाम उपमादिकेकरी 50 नामउपमादिवेकरीने नि० हेतुदृष्टांते करीशिष्यने उ० उपमाते नेगमादिकनयकरीने कह्या से शिष्यए दूम सुगडंगछे तेभणीने एकदूम ना ज्ञान करीने एक दूममगडांगभण्याथी ए. एमचरण सतरीसहित क. करण 70 सतरीकरी सहित प० परुपणा असामान्यपणे कहियो कहाछे जा० यावत मे० ते एह बु• सुगडांग सवते बीजो अंग कह्यो 2 से ते एह कि० कुगात 0 सेट्ठा हाणांग मुत्रना भेद कुण: जी०जीवादिक पदार्थछे अ० अजी वादिक पदार्थ जिहां हा० स्थापीई' जी. जीव अ० अजीव विहुडू जिहां हा स्थापीई लो० लोकना भावथापीद ते लोकछतोळे अ० अलोकनुथा पयो ते अलोक भाव डा थापीर लो० लोकना भावथापीते लोकश्तोछे एभाव थापीने सखसमय जिनमतिने स्थापीये प०पर समय ते अन्यमतीने भाषा 整業業兼差兼差需紧器器器需器滤器器器器叢叢著業 For Private and Personal Use Only
Page #444
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 853 दयःतथावत् कूटसुपरिकुलाग्रवत् कुन तत्प्राग्भारं यदा यत्पूर्व तस्योपरि हस्तिकुम्भाकृतिकुज विनिर्गतं तत्प्राग्भारं कुण्डानिगङ्गा कुण्डादीनिगुहास्ति * मित्रगुत्तादयः याकरारूप्यसवात्पत्तिस्थानानि ऋदा: पौण्टरीकादयः नद्यो गङ्गासिंवादयः पाख्यायं ते तथास्थानेन अथवा स्थानेणमिति वाक्या * लंकारे एकाद्यकोत्तरिकया रयादशस्थानकं यावत् विवहिताना भावानां प्ररूपणा आख्यायनेकिमुक्त भवति एकसंख्यायां हिसंख्यायां यावद्दयसंख्यायां ये ये भावा यथायथान्तर्भवन्ति तथार ते ते प्ररूप्य ते इत्यर्थः यथाएगे पायावृत्यादि तथाजदूत्वचणं लोके तंसबंदुपडोयारं तंजहा जीवाचेव अजीवा विज तिहाणेणं एगाइयाए एगुत्तरियाए वुड्डीए दसवाणगाविवडियाणं भावाणं परूवणा आधविज्जहाणेणं परित्तावाय ___णासंखिज्जाअणुनोगदारा संखिज्जावेढा संखिज्जासिलोगा संखिज्जाओ निजुत्तोश्रो संखिज्जासंगहौत्रो संखिज्जायो थापीने स्वसमय स्थापीने सा स्वसमय जिनमति प° पर समय अन्यमतीने उथापीने टा. ठाणांगमध्ये टं० दधिमुख कु० कुटकह्याके सि सिखरसहित कह्या प० ते थोडापर्वत कह्याछ कुछ गंगादिक गु० तिमिस्रादिक गुफाक आ०रुपासोनादिकना आगरद० पद्मादिक द्रह वा सामान्यथी संखेप कहीछे जा यावत शब्द यकी ए० एक आदिछ ते प्रथम एहवा त्रिण यावत शब्दे खगे ए० एकथी मांडीने पि दूम करीवधारे भा० भाव जेतलादिकनी प० परुपणाकरीछे आ. सामान्यपणे करी सहितछे जा. यावत हा हाणांगने विषे प७ परित्ताते संख्यातीवा वाचणा ते सुवार्थ प्रदानरुप तेआचार्यशिष्य नेभणी सं० संख्या अ. अनुयोग ४छे ते माठे संख्याता ते छंदविशेषले 'सं० संख्याता गाथानी रचनाविशेषः सं० संख्याती सं० संग्रहणी ते संग्रहार्थपणे हेतुपणे अंगना अर्थनीगाथा सं• संख्याती नियुक्तिषणे प्रकारे अवतारवो सं० संख्याती प० पत्तिते जे एकये जावद सलगे से ते. अंगार्थ पात्री त. 羅慕器業聚器業兼差兼業職業職業職業器紧器紧 叢叢叢叢叢叢業器端叢叢叢叢叢叢叢業茶業業叢叢叢叢等 भाषा For Private and Personal Use Only
Page #445
--------------------------------------------------------------------------
________________ Shri Maha Jan Aradhana Kendra Acharya Shri Kallassagarsur Gyanmandir नंदी टी. 454 器米諾諾光點洲將繼業器需洲器器諾諾諾諾業 चेव इत्यादि ठाणाणंपरित्तावादूणा इत्यादि सर्व प्राग्वत् परिभावनौयं पदपरिमाणंच पर्वस्मात् अंगादुत्तरसिाबुत्तरस्मिन्नगे द्विगुणमवसेयं शेषपाठसि ह' वावन्निगमनं मेकितमित्यादि अथ कोयं समवायः सम्यग् आवयोनिश्चयो जीवादीनां पदार्थानां यस्मात् समवायः तथाचाह सूरिः समवायेणमि पडिवत्तोओ सेणं अंगठ्याएतदए अंगेएगे मुयक्खंधे दस अझयणाएगवीसं उद्दसणकाला एकवीसंसमुद्दे सणकाला वात्तरिपयसहस्मापयग्गेणं संखिज्जा अक्खरा अर्णतागमा अणंतापज्जवा परित्तातसा अर्णताथावरा सासयकडनि बदनिकाइया जिण पणत्ता भावा आपविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति सेएवं पाया एवं नाया एवं विमाया एवंचरणकरणपरूवणा आधविज्ज सतंटाणे सेकिंतं समवाए समवाएणं जीवासमासिज्ज बीजाअंगनो ए. एक सु० श्रुत संधवली तेहनादस अध्ययनले ते दस अध्ययनना ए० 21 एकवीस उ० उदेसणकालते प्रश्ननो पूछियो ए० एकवीसन स. समुदेसनकाल तेहना पक्ष्यानो उतरके वा० वातर पदना स० सहस्वछे प० प्रमाण तेपदनो प्रमाण जे सुस्वार्थमी समाप्ति जिहांत ते सत्वनो पदनो ते अर्थ जुदोपडे ते पदनो परिमाण कयोके ते७२ सास एतलोपदानो प्रमाण संखेपजाणवो सं० संख्याता भारत पचरके प. पसागम अर्थविशेषफिर *ताअर्थ परिकेदरुपछे प०अनंतपर्याय अक्षर प० वसजीव संख्याता तथा असंख्याताछे प. अनंता था. थावर ते वनस्पति सहित मा० ते एभाव केहवाछे ते धर्मास्तिकाय सासताचे तथा द्रव्यार्थपणेकरी पविजेदनयपणे पसासताके बलौकेहवाले का पर्यायार्थपणे समय नि तेसवयकी गुच्यातेनियुक्तिसंग्रह यी उदाहरणे करीने नि० ते भूमिकाचित निक्ड जि० जिनते श्रीवीतरागे परप्याछे भा एहवा भाव पदार्थ पनेरापिण 50 फल देखाड वे करीने भाषा For Private and Personal Use Only
Page #446
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० 諜諜諜米器器業界諾米諾带带张諾米米米米器器茉業 त्यादि समवायोण यहा समवायेणमिति वाकालंकारे जीवाः समाधीयं ते समिति सम्यग्यथावस्थिततया श्रीयं ते बुद्यास्पीकियंते अथवा जीवाः सम स्यं ते कुप्ररूपणाभ्यः सम कृष्यसम्यगप्ररूपणायां प्रविष्यन्ते शेषमानिगमनं निगदसिद्ध नवरमेकादिकानामेकोत्तराणां शतस्थानकयावत् विवईि तानां भावाना प्ररूपणा पाख्यायने अयमनभावार्थः एकसंख्यायां हिसंख्यायां यावत् शतसंख्यायां ये ये भावायथा 2 यत्न यत्नांतर्भवन्ति तेर तत्रर तयार ति अजौवा समासिज्जति जौवाजौवसमासिज्जति ससमएसमासिज्जति परसमएसमासिज्जति ससमयपरसमयस मासिज्जति लोएसमासिज्ज अलोए समासिज्ज लोयालोए समासिज्ज समवाएणं एगाइयाणं एगुत्तरियाणं जाणत्रो प० नामस्वरुपने कहिये करी प्ररुपो दं० घणाभेदने देखाडवे करी देखाड्यो ने० हेतदृष्टांते करीने शिष्यने देखाडे उ० निश्चलपणेथापेउपदेसे / करी / ए० इम जोहागांग एहयोछे एइमना० ते ग्यांन करीने एम वि० ते भरण्या थकी एकदूम चरण सत्तरी 70 क० करण सत्तरी प्रमुख कह्याछे *प सामान्य पणे प्ररूपणे अर्थ कच्या सामान्यपणे अर्थ कल्याछे से ते त°ए ठाठाणांग सूत्र मध्ये भाव कया से ते किं कुण स० समवायांग ते भगवंत उत्तर कहेछे गोतम स जीवनो जेहने विषे जीते समयंगे करी जीवने जाणे तेजीव अ अजीव पदार्थ तेधर्मास्तिकायादिक ते समवायंगे * करी अनौवनो जी जीव पने म०निर्णय कीधोछे लो०पंचास्तिकायमयलोकके म०पंचास्तिकाय रहित चलोकनो समवायांगने विषे लोलोक पने पलो. कएवेहुनो समवायंगने विषे ससमयपोतानासिद्धांत तेजिनमत नासास्त्र निर्णय काके पल्पर समय तेपरमत ते शास्त्रभारतादिक से शास्त्रमा निर्णय कह्याले म० सिद्धांतनो भने प. भारवादिकनो निर्णय कहाः म सकल ए बोलनी गादिले एहया एकार्थनी केतका एक: ए० एम वे निणच्यार यावत् * 業养業素养業業業茶業業张業 WARIHARXXKNKI भाघा For Private and Personal Use Only
Page #447
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नंदी सू. ठाणसयविवडियाणं भावाणंपरूवणा आविज्जद् दुवालसविहस्स यगणिपिडगम पल्लवगो समासिज्ज समवायस्स णं परित्ता वायणा संखिज्जा अणुयोगदारा संखिज्जावेटा संखिज्जासिलोगा संखिज्जाओ निजुत्तोश्रो संखिज्जाबो पडिवत्तीयो सेणं अंगठ्याए चउत्थे अंगेएगेसु अखंधे एगे अज्झयणे एगे उद्दसणकाले एगे समुह सण काले एगेचउ यालपयसयसहस्मे पयग्गणं संखिलजा अक्वरा अणंतागमा अर्णतापज्जवा परित्तातसा अर्णताथावरा सासयकडनि बच निकाइया जिणपणत्ताभावा आपविजंति पविग्जंति परूविज्जति दंसिराति निदंसिन्नंति उवदंसिज्जति सेएवं पाया एवंनाया एवंविखाया एवंचरणकरणपरूवणा आपविण्जद सेतंसमवाए 4 सेकिंतं विवाहेश्ण जीवाविवा हा० एक सोडाणालगे वि परिदृष्टिकरवी भा घणा भावकह्या छे प० श्री वीतराग देवे आ० सामान्य पणे करीने जा यावत शब्द मे सं० संख्याता वि० अ६ छंद विशेष रुप सं संख्याता सि' लोक ते अनुष्टप छंद विशेष सं० संख्याती नि नियुक्ति पदभंजनादिक अर्थ सं० संख्याती 50 प्रतिपत्तीते एक संख्याती सं० मंग्रह अर्थपण से से अंग अर्थ पाखी: च० चच्यो अंग एक एकतखंध ए० एक उदेमणकाल प्रश्ररुप ए० एकसमुदेसण कामाचे पडतररुप ए एकता रख अनेचो० 44 सहस्रपदछे प० तेपदानोपरिमाण सं संख्याता अ क्षर अ. अनंतागमा अ० अनंतापर्यव अक्षरते पपरित्ता अनंतानकी सबसवें द्रीयादिक अ० अनंता था यावर ते वनस्पती विशेषः सान्द्रयार्थपणे करीने निस्वार्थगुणे गुथ्या बांध्याछे नि निकाचित तेहेत दृष्टांते करीने जि. जिनते पाबीवीतरागे पा सामान्यप्रकारे प०फलने देखाडबेकरीने प नाम रुपने कहिये करी परुथाके दवणा भेदने निहेत हटांतने कहिवेकरी REMEHEREMEEEXXEXEX**KEKHEK 諾諾誤能蹤端端端諜諜諜諜諜罪諾瞞擺张张米諾器紫米 For Private and Personal Use Only
Page #448
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 457 张器器業業業养業整器器器器業器業職業基業紫器業業 प्ररूप्यको यथाएगे पायाइत्यादि मेकिंतमित्यादि अथ केयं व्याख्याध्याख्यायन्ने जीवादयः पदार्था अनयेति व्याख्या उपसर्गादात्त इत्यड्प्रत्ययः तथा * हिउजंति अजीवावियाहिज्नति जीवाचनीवावियाहिजंति ससमए वियाहिज्जति परसमए वियाहिजति ससमय परसमए विवाहिति लोएवियाहिज्वंति अलोएवियाहिज्जति लोयालोएवियाहिन्न विवाहमणं परित्तावायणा संखिग्जा अणुयोगदारा संखिज्जावेढा संखिज्जासिलोगा संखिजारो निनुत्तोश्रो संखिज्जाअोसंगहणीयो संखि ज्जाओपडिवत्तीयो सेणं अंगठ्याए पंचमे अंगे एगे मुयक्वधे एगेसारेगे अज्झयण सए दसउद्दे सण कालाएगसह शिष्यने उ०उपदेसने कहिवे करी उपदेस्य मे ते ए० दूम या चानना जाण एक इम पा० मानना जाग्य ए० इम ज्ञान करीने ए०एम भण्या थको एक इम चरण क. ते पिंड विशुद्यादिक ७०प०समवायंगने विषे परुष्याके पा०सामान्य प्रकारे कयाले जाण्यावत गब्दमडू से० ते ए स०सम * वायंग जाणवा 4 हिवे पांचमो अंग वखाणीछे से ते कु०के हवो वि० भगवती सूत्र विभगवतीने विषे जी जीवपदार्थ पिण तिहां कह्याके पल्पजीव पिण तिहां विकह्याले जी०जीव भने अजीव एवेडंपिग तिहां पाहि कह्याले लो लोक पिण तिहां मा० कहीयेले लो लोकने विषे कह्याके * सस्वसमयते जिन मतना सिद्धांत तेहना भाव कह्यात 50 अन्यमत ते अन्य सास्त्रना भाव पिण कह्याछे म. ते जिन मत सिहांसना प०अन्य भास्त्र ना ते विहंना भाव कह्याचे पि० ते भगवती सूत्रमध्ये प० संख्याती वाचना ते एक पाखा मध्ये संख्याती सं०संख्याता अ० अनुयोगहार संख्याता वे. विशेषसं०संख्याता ओक चतुपदादिक स संख्यातिनियुक्ति सं०संख्यातिसंग्रहणीगाथा ते संग्रह अर्थ पणेस संख्यातीप प्रतिपत्ति ते एकवेजाब दसविध दंड 默默樂器器器器器新需將器张點器業課张器器業 પુટ For Private and Personal Use Only
Page #449
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी KENKERH 张業兼差兼職職業業職業影器業叢叢叢叢叢器 * चाह वरिः विवाहे णमित्यादि व्याख्यानां जीवाव्याख्यायं ते शेषमाभिगमनं पाठसिद मेकितमित्यादि पथ कास्तानाताधर्म कथा ज्ञातानि उदाहरणानि तत्प्रधानाधर्मा कथा अथवा ज्ञातानि चाताध्ययनानि प्रथमथुतस्कन्धे धर्म कथा द्वितीये श्रुतस्कन्धे यामुग्रंथपद्धतिषु जाताधर्म कथाः पृषोदरादित्वा स्माई दस समुहसगसहस्साई दससमुह सण छत्तीसंवागरणसहस्साई दो लक्खाग्रहासौह पयसहस्साई पयग्गेणं संखिज्जा अक्खरा अणंतागमा अणंतापज्जवा परित्तातसा अर्णता थावरा सासयकडनि बदनिका या जिणपणत्ता भावा आपविजंति पणविजंति परूविज्जति दंसिउति निदंसिउर्जति स्वदंसिर्जति सेएवं आया एवंनाया एवं विमाया एवंकरणचरण परूवणाा पविज्जइसेतं विवाहे 5 सेकिंतं नायाधम्मकहाधो नायाधम्मकहायो नायाणं कमी पंक्तिरूप मे० ते अंग अर्थपणे ते चंग पाश्री पंपांचमे मंगे ए0 एक श्रुतस्कन्धमा० झाझरा अ० अध्ययनछ सर्व सतक रुप एतला 141 सर्वशत * करू ८०सहन उदेसा रुप संखपार्थ कथन: दस सहन समुद्दे मन ते पूच्यानो छ०समण भगवंता प्रते छवीस सहय प्रमाण दो०वेला खुमने घअद्या * सौ८८ सहश्र पदपरिमायले प०अनंता पदर ते पदाना पर्वायना भेद प०परिता बसले घ० अनंता स्थावर ते वनस्पति पायी जाणवा सान्द्रयार्थ करी नि० सूत्रार्थे नि निकात ते हेतु दृष्टांत करीने जि० श्रीवीतराग देवे UP भाव अ० संक्षेपे असंख्याताछे प० नामादिक भेदनो 50 सामान्य प्रकारे द उपमा करीने नि हेतु दृष्टांते करौ उ उपमा करीने से ते एम पाचाना दिक आमानो याचारके ए० एम चरण सत्तरी ना. बोल क. करण सत्तरी ना 70 बोल प• एतला नीवपणा मा० सामान्य, पणे कह्या से ते के हल ना. साताधर्म कथान्याय उदाहरण 諾諾業業業樂業樂業開辦課亚 For Private and Personal Use Only
Page #450
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 458 सब नंदी टी० त्पूर्वपदस्य दीर्घ ततोरिराछ जाताधर्म कथासमिति वाक्यालंकारे ज्ञातानामुदाउरणभूतानां नगरादीन्यास्थार्यते तथा दसधम्मकहाणं वग्गा इत्यादि इह प्रथमश्रुतस्कन्ध एकोनविंशति ज्ञाताध्ययनानि ज्ञातान्य दाहरणानि तत्प्रधानानि अध्ययनानि द्वितीयश्रुतस्कन्धे दशधर्मकथा: धर्म स्व अहिंसादि धम्म कहासुर्ण नायाण नगराई उज्जाणाईचे आईवणसंडासमोसरणारायाणो अम्मापियरो धम्मायरिया धम्मकहानो इहलोइया परलोया इडिविसेसा भोगपरिव्वया पव्वज्जाश्रो परियाया सुयपरिग्गहातवो वहाणाईसंलेहणायो भत्तपञ्चक्खाईपाओ वगमणाईदेवलोग गमणाई मुकुले पञ्चायाईओपुणबोहिलाभा अंतकि रियायो आविज्जति दसधम्म कहाणं वग्गातत्वणं एगमेगाए धम्मकहाए पंचर अक्खाइ आसयाई एगमेगाए / धर्मने विष ना ते चाताधर्म कथाने विषे ना०उदाहरण ते न्याय ममेषकुमारादिक उ० उद्यान चे देहराय क्षातन चैत्यवंत 30 वनखंड ते अने स. समो सरण वे घणानो एकत्र रा राजाना म०माता भने पिता नाम धधर्मकथा धधर्माचार्य नाम इहलोक ते मनुष्य लोक प० परलोक ते देव गति इ० ऋड्विनो विशेष भो भोग परित्याग ते छांडयो प४प्रवनी दिक्षा लोधी प० दिक्षानो काल 10 सूबनो त तपोपधान ते. 12 भेद तपनो करियो * सं० संलेखणा नो करवो भल्भातपायीनो पचखियो पा पादोगमन ते संधारो किस्य ते निम इक्षनी साख केदी चाले नही तिम ते वतीनो संथा रो कहिवो दे देवलोके जावो सु० भला कुलने विषे पु० वली सुभ ते वो० बोधिसमकितः पामको 50 अंतक्रिया संसारनो पा सामान्य पणे कच्या जा यावत शब्दमे द. दसधर्म कथानो वर्गके वर्गतेसमुह ततिहां एकएकेको धर्म कथा अधिकारनी ससुइ पात्मकते अध्ययन ते माडिचासाने 柴米業器米諾諾器器器器器器端器器業器器諾 带號將規果器器將柴米器業兼养業繼器能地就業職能繼 भाषा For Private and Personal Use Only
Page #451
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. *बक्षणस्य प्रतिपादिका: कथा धर्मा कथाः अथवा धर्मादनपेताधर्माः धाश्च ताकथाश्च धर्म कथाः तत्र प्रथमे चुतस्वन्ध यान्यकोनविंशति ज्ञाताध्ययनानि * तेषु आदिमानिदशचातान्येव न नेष्वाख्यायिकादिसम्भव: शेषानि पुनतानि नवज्ञातानि तेष्व कैकस्मिन् चत्वारिंशतानि पक्षपञ्चाख्यायिका शतानि च * भवन्ति एकैकस्यां चाख्यायिकायां पञ्चपञ्च उपाख्यायिकाशतानि एकैकस्यां चोपाख्यायिकायां पञ्चपञ्च माख्यायिकोपाख्यायिकाशतानि सर्वसंख्याएकविंशति कोटिशतं लक्षा: पञ्चाशततत् एवं कते सप्रस्तुतस्वस्थावतार: पाइच टीकाकृत् दूगबीस कोडिसयं लक्खापन्नासंचवे बोधव्या एकएसमाणे पहिगयसु मा तम्मपत्यावो हितीये श्रुतस्कन्ध दशधर्मा कथाना वावर्गसमूहः दशधर्म कथा समुदाया इत्यर्थः एव च दद्याध्ययनानि एकैकस्यां धर्म कथायां कथा समूहरूपायां अध्ययनप्रमाणायां पञ्चपश्चाख्यायिकाशतानि एकैकस्यां चाख्यायिकायां पञ्चपञ्च उपाख्यायिकाथतानि एवोकस्यांच उपाख्यायिकायां पंच अक्खाइ आए पंचर उवक्खाइ आसयाई एगमेगाए उवक्वाइ आए पंच पंच अक्वाड्याए सयाहू एवामेव सपुवा * विषे पहिला तो दसवर्ग ज्ञाताना कह्या उदाहरणने विषे पंपांचर पाखायिकानासडू कडार ए.एकेका पाख्याड्याने विष पंपांच पांचसेब उप ख्यायिकना सडूकडाले ते जिहां उपख्यान ते उपर कथा ते वीजी वली कथानो कथा जागवी एगमे एक एक उ० उवख्याई याने विषे पं० पांचसय च अक्वाईया उ० उवस्थाईवाके ते एकेकी उपख्यायिकने विषे 4 अधिक पांच पांचसे उपख्याइयाछे एवामेव सपुवाबरेण दूम करतां पूर्व कल्यो तेप्रकारे * पहिलं गुणाकार करी यापले वली पाछली अंकसाथे पागला आंक साधीये तिबारे अड्डट्ठाउ ति साढा त्रिणि कोडि कथा आई एतले अछु कोडि कर्म कथा हर मखापाखाती कही ते किणे कही भगवंत श्रीमहावीर पुरुषे करी पाख्यायिक कच्यो उपख्यायक ते सर्वमिली एकवीस कोडि मयं. 器张器黑米紫米米米器浙米器端器器架案 米諾罪需諾諾麗黑米器罪狀器諜器器影業器熱器 For Private and Personal Use Only
Page #452
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. *** MEENTER पंच आख्यायिकोपाख्यायिकाशतानि सर्वसंख्यया पञ्चविंशतिकोटिशतं इहानवज्ञाताध्ययनसंबंधाख्यायिकादि मदृशाथा: भाख्यायिकादय: पञ्चायलच्याधि के कविंशतिकाटिशतप्रमाणाव : अस्मात् पञ्चविंशतिकोटिशतप्रमाणाद्राशेः शोध्यन्ते ततः शेषा अपुनरुक्ता: अई चतुर्थाकथानककाव्यो भवन्ति तथाचाह - एषमेव उक्तप्रकारेणेव गुणि गोधने च कृते सप्तपूर्वापरेण पूर्वश्रुतस्कन्धाऽपरबतस्कन्धाकथाः समुदिता: अपुनरुक्ता अड्डडाइत्ति अईचतुर्थाः कथानक * कोटयो भवन्तीत्याख्यातं तीर्थंकरगणधरैः आतच टीकाकृत् पणु पौस कोडिसयं एत्ययसमलखाइगाजम्हा नवनायासंबड्वा अक्खाइयमाइयानेणं 1 तासोहिज्जति फुडंइमाउरासीत वेगलाणंतु पुणरत्तवज्जियाणं पमाणमेयं विगिदि 2 तथानायाधम्मकहाणं परित्ताबाई या इत्यादि सर्व प्राग्वद्भाव ___वरेणं अवाओ कहाणगकोडीयो हवंतित्ति मक्खायं नायाधम्मकहाणं परित्तावायणासंक्विज्जाअणुबोगदारा लक्यापनासं चेष बोधया 2100000 एवं कएसमाणे अधिगयसतम्म पत्यावो 1 तथादेस धम्म कहाणं गोतत्यए गमेगारं धम्मक हा एवंच र याक्खाइयास याई एगमेगाए अक्वाइयाए पंचसयाई पंचएगमेगाए उवक्बाइया पंचर पख्याइया सयाए तेएसर्वएकठाकीधा तिवारे किस्व थयोपणवीमकोडीसयंतेह इम 25000.... एह पंचवीसकोडि यांकमांहि थी पाहिलांक एकवीस कोडि पंचवीस लाख पुणवक्तपणा माटे बाहिरकाढीय ते साढी तीन # कोडिबाई ने माटेते कहेछ सर्वनो संभव नही तिहां एकेकी चाताई एकेक पाख्यातीने विषे पेतालीसर अधिक आख्यायिकानासडू कडाकह्याछे ए० एकेक ज लवणवाड्याने विषे पं० पांच पांचसे म०पयाड्याना उ उपख्याइयानास सदूकडाछे एक इम करतां इहां पु० पुर्वलापाछला सर्वकरीने म० साढी विणि को कोडि क कथा भाषा 紫米米諾諾米諾諾諾諾諾諾聖業業諾器 灘業業業紫羅器兼羅器蓋著紫羅諾號靠靠靠靠 For Private and Personal Use Only
Page #453
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदीभा.* 6 वाताधर्मकथा अंग साठी * तीनकोडि कथानी संख्यानी भामलिखी येथे धर्म कथाना 10 वर्गहे तिहां एकेके वर्ग अखा इवाइ दिकनी संख्या अध्ययन मा वर्गले 1. आदिठा अध्ययन अक्खा यादिक न थी अने पा छला र अध्ययनां मां अ क्सावादिक तेहनीसंख्या 1. वर्गनी कथाछे ते मां *हियो / अध्ययनानी * कथा पुनरुक्तभयो कांढी कथा जेकही जे तेतो अखया इया इसो नाम कहीयाने ते कथानी जे उपकथा एकथा 10 गुणी करी पने इइ संख्या५००० 赤諾茶米諾論諾米諾諾諾諾諾諾諾諾諾業 कथा मांहि जेकथा कही जेतेह नेउवक्वाइवा इसोमा नामकही। याई सोनामकही तेसंख्या५०० पार जे कथा कही तेह सं उपकथा 500 गुणो वधा ते संख्या२५००००० 500 486 कथा कही ते५०० गुणी कौया उवक्खाइया कथा हुये ते संख्या 24 लाख 30 हजार२४३००० इशी माहि उपकथा वा कीरहे कथा मांहि जे कथा तेह बिचें वली कथा तेइने अक्साइया उबक्खा ड्याडू सो नाम कही ते संख्या 500 पाछे जे उपकया काही तेह आंकने ५००गुणो कीजे चने गुणा कीया जे अ ते संख्या 115000000 500 2430000 उवक्खाइया कथा कहौते मांहि वली उक्खाइया कथा पांच मे 2 कहो ते भणी 500 गुणो कीजे चने जे हवे ते संख्या एक सो कोडि बने साढी एक वीस 1215000000 सबकथा वाकी रहे ते साढी तीन कोडी रही 540 एकेका अध्ययन माहिके ते भणी 540 नवगुणा कीधा पा 4850 aa 帶兼差兼義兼諾職業装器兼業叢叢叢叢叢器器装器 तिवारे वाकी रहे For Private and Personal Use Only
Page #454
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 紫器器兼差兼差差差柴米羅雅菲諾港养叢叢器器擺著 तिहां जाताना20 अध्ययने अवस्थक्वाध्यादिक नही पाकिला र अध्ययने अवस्यखवाइयादिक 121 कोडि 50 लाख इद् अनेसर्ववर्गना अवस्थधाइया* दिक पांचसयर करतां 125 कोडि कथा गुणाकरे ते मध्ये 121 कोडी 50 लाख कथा काढता येष थाकती कोडी कथा रहे| एतले ए परमार्थ * जि जाना पहिला 10 अध्ययनने विषे पवायादिक नयीशेष अध्ययनने विषे एकेकमांहि ५४०अद्यायानामे भणी५४० नव गुणाकरी तिवारे ते 4850 था एकेक उपण्याइवाने 500 सय 2 उपखा० कथाथाइते 500 गुणाकरता 2430000 थाइ एकेक रुपमा काने विषे 500 सवरधाईका कथाथाइते वली 50. गुणा करतां 12 15000000 एत ली थाइ सर्व संख्याडू थाइ आरचटीका कृतगाथा कहे के एक वीस कोडीसयं लक्खापत्रा 1 संचेवबोधव्या एवंकए समाणेऽगिय मुत्तस्मपत्यारो 1 अने वोजे श्रुतस्कंधेद सधर्म कथाबावर्ग अध्ययन नो समुह इत्यर्थ: तिहां एकेकधर्म कथानावर्गने * विषे 500 मे२ मधाईया कथाइते 500 नेदस गुणोकरी५००० थाइ ते एकेक पखवाईकाने विषे.५००सयरवण्याइयाकथा थाइ ते२५२००० एतली * थाई तेएकेक उपधादू काने विषे ५००मयर अवघाड्या कथा थाडू ते 1250000000 एतला संख्याया पाचटीका कृतगाथा कहेछ पणवी संकोडीसयं एत्यय समलक्वणा इमाजम्हानवनाया संबंधा अक्वायमा ड्या तेग तासोहिज्जति पूड मामओ रामौतघे गलाणं तुपुणरुतबज्जियाणं पमाणमेवं विनि द्दिह 1 इत्यर्थः 2 अग्रे सव'भा होति. इम म. भगवंते आख्यानोके ना० ते ज्ञाताधर्म कथाने विष प. संख्याती वा वाचना ने मुत्त्रार्थ प्रदानरूप पर्वोक्त वाचना सं० संख्याता४ 50 अनुयोग द्वार उपदेशादिक४ जाणवा सं० संख्याता वे० लेछंदविशेष सं) संख्याता सि बोकते गाया सं० संखाती For Private and Personal Use Only
Page #455
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagarri Gyanmandir नंदी टी नीर्य यावचिगमनं नवरं संख्येवानि पदमत्स्राणि पदाग्रेण पदपरिमाणन तानि च पञ्चलक्षाः घट्सप्ततिसहसाः पदमपि चात्र प्रौपसर्गिकं निपातिक नामकमाख्याति मिथंचे तिवेदितव्य तथाचार चर्णिरुत् पयगणं भवन्ति उबसम्गपयंनिवाय पर्यनामियपयं यक्वाइयं पमिनायपयंचपएपएयहिकिच्च पंचल क्वाबावत्तरिमापयग गं भवति अथवेहपदं सूबालापकरूपमुपरह्यते ततस्त थारुपपदापेक्षयासंख्येवानि पदसहस्राणि भवन्ति न लक्षाः पाह* च चकित् महवा सत्तालावगपयन्ग गां संक्वेज्जाई पयसहस्माई' भवन्ति एवमुत्तरत्वापि भावनीयं मे किंत मित्यादि अथकाता नपामगदमाउपासका:याव संखिजावेढा संखिज्जासिलोगा संखिज्जायो निरुजुत्तोश्रो संखिज्जाश्रो संगहणोत्रो संखिज्जायो पडिवत्तीयोसेणं अंगठ्याए छठे अंगेदोसुयखंधाएगणवोसं अज्झयणाएगुणवीसं उद्दसणकालाएगुणवीसं समुद्दे सणकाला संखि जापय सहस्सापयग्गेणं संखिज्जा अक्खरा अणंतागमा अणंतापज्जवापरित्तांतसा अणंताथावरा सासयकडनिबद्ध सं संग्रहणी ते संग्रह अर्थनी अंगार्थपणे सं० संख्याती नि नियुक्ति ते सूत्रने विधे कहिया पणाथी थाप्या ते अर्थनो जोडियो ते नियुक्ति ते मनविशेष न जाणवा भणी जोडवो सं० संख्याती प.समासरूप पंक्ति एकचे विगाजाव दसविहरूपडिबत्ती मे ते अंग पाश्री जोईतो ए० गुण वीस उदेसाना काल ते उदेशाना भवसर ए प्रश्न ए०एगुणवीस 10 पूछियामो उत्तर समुदेसन काल नाणवो सं० संख्याता प॰पदाने समयले एतले 5 लाख 76 सश्रले ते पदको अर्थछे प०जेहयो अर्थ जुदोहीज पद जाणवो ए पदनो परिमाण 1 म अनंता प०पर्यव अक्षर ते पदार्थना पर्यायरूप भेद 50 अनंता था० थावर ते वनस्पतीना जीव माथी सा द्रव्यार्थपणि करी अविछेद पणे सासताके क० पर्याव अर्थ अथपणे अन्यथा पणि हर एवा कीया नितेस्त्र 张器杀器崇光崇器器諾諾端需諾諾米器器, 米米諾諾 采黑紫器器张諾器架牆非器業架案梁洪諾器器 भाषा For Private and Personal Use Only
Page #456
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kallassagarsun Gyanmandir MWAMIRKKH KOMXXXHENKKK#*KWHE कास्माताणुमतादि क्रियाकलापप्रतिवहादशाः अध्ययनानि उपासकादचास्तवाचा सरिः उवासगदमाणमित्यादि पाठसिहं वावश्चिगमनं नवरं संख्ये निकाया जिणपणत्ता भावाआषविज्जति पपविज्जति परुविज्जति दंसिन ति निदंसिज्जति उवदसिन्नति सेएवं आया एवंनाया एवंविखाया एवंचरणकरणपरूवणा आविज्जइ सेतं नायाधम्मकहाबो सेकिंतं उवासगदसायो उवासगदसासुणं समणो बासगाणं नगराई उज्जाणाईचेयाईवणसंडासमोसरणारायाणो अम्मापियरो थको गुप्या नि० निवड पणे कोधाते अनेक प्रकार थाण्या जि० तीर्थ कर प्रणित ने जिन श्रीवीतरागे प० परप्या भा० भाव म. सामान्य विशेष पणे * कहीये प० फलने देखाडवे करी जाचावो प० नामादि विशेष भेदे परप्या दं० घणा भेदने दिशाडवे करी देखाचा नि• हेत हातने कहिवे करी देखा . उपमा करीने उपदेस्सो मे० तेए दूम भ० भण्याथकी मामाने नाणे ए० पूमना. ते चानना जाच गये ए.एम वि.विम्यानी र अन्य सामना जाण ते थकी घणा जाण कर एक दूम च. पाचार विनया दिकने कहिवे करी चरण का पिंड विसुधादिक ना७० बोल प० परुष्या१ मा सामन्य पणे करी काछे थे० तेएनाचाता धओं कथाकहीद मे ते कुछ उ. उपासक श्रावक तेहना अनुवतादिकनी किया कहिये करी प्रतिवद्ध द० दशाते दशध्ययनना समुदाय भणी 10 लपासक दसाने विषे स० श्रमण साध नैहनी 20 सेवाकरणहार ते दश श्रावक न० नगराना नामा ज्यान # मानामर चेपेचते बचाय तमनानाम 40 वनडनानाम स० समो सरणनानाम रा राजानानाम पाए मातानानाम पितानानाम घ० धमाचार्य नानाम प० धर्म पचानो कहियो र लोक संबंधी प० पर लोक संबंधीवा लो० एवे लोक संबंधी फलनी 0. चिनो वि विशेष ते फर भो. WENHEMEMENTENTINENEWEEMENTERNEINENEHIKEHEKCHEMEMACHCHER For Private and Personal Use Only
Page #457
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदो सू० भाषा 龍諜諜諜業開業需諜黑米紫米諾諾器跟蹤器業業狀 धम्मायरियाधम्मकहाबो इहलोड्य परलोड्या इडिविसेसा भोगपरिचाया परियागासुय परिगहा तवोवहाणाई सौलब्वय गुणवेरमणपच्चक्खाणपोसहोव वासपडिवज्जणयापडिमाश्रो उवसग्गासलेहणाओ भत्तपञ्चक्खाणाइ पा ओवगमणा देवलोगगमणाई सुकुलेपवायाईयो पुणबोहिलाभा अंतकिरियाोय आपविज्जति उवासगदसाणं परित्तावायणा संखिज्जाअणुबोगदारा संखिज्जावेढासंखिज्जासिलोगा संखिज्जात्रो निज्जुत्तोत्रो संखिज्जात्रोसंगह भोगनो प० परित्याग भोगवीने छांद्या प० केतलादि नवरसां लगे श्रावकनी वृत्तिपालवानो कालदि चानी पुश सु० सुत्रनो प० परिग्रह ते सिहांतनो सांभलवो तथा त० तपते प्रधाननो करको ते१२ भेदे तपसी चील व्रतते 5 अनुजत ते नाम्हाबत गु०३ विणगुणवत 678 वे०४ सिख्या ब्रतते / 1011 12 प० प्रत्याख्यानते नवकारसौ प्रमुखनो करवो पो० पोखधते अष्टमीयादिक पर्व तिहां तपो पवा सनोकरवो प० एतला बानापडिवज्या अंगीकारकीधा 50 प्रतिमाते श्रावक नीइग्यारे 20 उपसर्ग ते देवता कीधा उपद्रव सं० संलेखण्या ते तपकरी कषाय पात्माने दुर्वल करिवो भ० भातपायीनो प० पच खाण करियोषा पाद पोपगमण संधारोते वृक्षनी साखाछे दौरहे तिमसंथारो जाणवुदे देवलोकने विषेग० जाइवोस० भलाकुल पार्य क्षेत्रने विषेप० अवतरिवोपु० वलीवो० वोधिवी जसे समकितनो लाभते जिन धर्मनी प्राप्तिकोस्येचं अंतकियाक रवानीपुछा एह सर्वउपासगद सांगमाहिम सामान्य पणेकह्याछे उ. उपासक द० दमाने विषेप संख्याता वाचना सुत्रार्थ सं० संख्याता प० असुयोग हारते उपदेसादिक धरा जाणवा सं० संख्याता वे० * ते ईद विशेष सं० संख्याता सि. लोक मनुष्ट प् कूद संख्याती सं० संख्याती सं० संग्रहणी ते अंगार्थपछे सं० संख्याती ति सबने विषे करियाणा 黑幕業器聚端器蒸养养業张業業業業需紧業兼差张業署 For Private and Personal Use Only
Page #458
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदी टी० यानि पदसम्माश्चि पदाग्रेति एकादशलक्षाः विपश्चाथच्चसच्चाणि इत्यर्थः द्वितीयन्तु व्याख्यानं प्रागिवभावनौयं मेकिंतमित्यादि पथकास्ताअन्तकद्दया: णोत्रो संखिज्जाओ पडिवत्तौत्रो सेणं अंगठ्ठयाएसत्तमे अंगेएगे सुयक्वधे दसम्झयणा दस उद्दसणकाला दससमु हे सणकाला संखिज्जापयसहस्सा पयग्गेणं संक्खिज्जाअक्खरा अणंतागमा अणंतापज्जवापरित्तातसा अणंताथावरा सासयकडनिबदनिकाया जिणपस्पत्ताभावा आषविज्जति पण विज्जति परुविनंति दंसिज्नति निदंसिज्जति उवदंसि ज्जतिसेएवंाथा एवंनाया एवंविमाया एवंचरणकरणपरूवणा आपविज्जति सेतं उवासगदसानो 7 सेकिंतं अंत थाच्या अर्थनो जोडिवो ते नियुक्ति करीने से तेह अं अंगार्थ पणे स सातमो चंगते सात माअंगने विषे ए० एक श्रुतस्कंध द. दस अध्ययनले पाणं दादिकनाः द० दश उदेसाना काल ते प्रश्न रुप द दश समुदेशा ना काल ते पडुत्तर रुप: सं० संख्याता प० पदना स. सहश्र११५००० इग्यारे इलाखवा वनसहश्र पद प० जे अर्थ जुवोर वोले ते होज सं• संख्याताम अक्षर प० परिता बमजीववेद्रियादिक असंख्याता अ• अनंता था. थावर ते वनस्पती सहितछे मा० द्रव्यार्थ करौने पविछेदन यपणे साखता का पर्याय अर्थ पणे करी प्रति समय अन्यथा पर हुए एहवा मावकीधा नि० ते सुत्र थकी *गुथ्या नि निकाचित ते निवडपणे जि० जे श्रीवीत रागे प० परुष्याभा० ते भाव पदार्थ आ. सामान्य पणे करीने कशाप विशेष पणे फलने देखाडवे * करीने परुप्या प० स्वरुपने कहिवे करीने परुप्या दं० घणा भेदने देखाडवे करी देखाद्याले नि० हेतदृष्टांते करी देखाया उ० उपमां करी देखाडी याते जिम शिष्यने कहीये निश्चलथा इति म कहे से ते ए० इम पा० भात्माने जाणे एक दूम ते ज्ञानना जाण हुइ एक दूम वि० विज्ञानना जाण 業諾諾器業諾米講器諜諜諜諜諾器器業器黑米業業 样業業業業業著赛業競業業業業养義業業業業灘 भाषा For Private and Personal Use Only
Page #459
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. सूत्र 業業競業業業業業养基养素業業兼差兼紫紫紫装装器基 भतो विनाशस कर्मणासत्फलभूतस्य वासं सारस्थ ये सतवन्ततशततीर्थकरादवः सहस्तव्यताप्रतिबहादया अध्ययनानि अंतवाद्दशासवासूरिः * पंतगडदसासश्चमित्यादि पाठसिहं यावत् अंतकिरियाचत्ति भवापेक्षया अत्याचे ता: क्रियाच अंत्यकियाः शैलेश्ववस्थादिका क्रियाग्रङ्गन्ति से प्रकटाणे गडदसाो अंतगदसासुणं अंतगडाणं नगराई उज्नाणाईचेड्याझ्वणसंडाई समोसरणारायाणो अमापियरो धम्मायरिया धमकहात्रो इहलोइय परलोइया इडिविसेसा भोगपरिच्चायापवज्जाओ परियाया सुयपरिगहा तवोव हाणाई संलेहणाश्रो मत्तपञ्चक्खाणाईपाओवगमणार तकिरियाोय आपविज्जति अंतगडदसाणं परितावा यणा संखिज्जा अणुबोगदारा संखिज्जावेढा संखिज्जासिलोगा संखिज्जाबो निजुत्तोश्रो संखिज्नाओ संगहणोनो संखिज्जाबो पडिवत्तौथो सेणं अंगड्ढयाए अहमे अंगेएगेसुयक्षंधे अहवग्गा अलाउद्दे सणकाला असमुहसणकाला हदू ते पन्थशासना जायचे तेहथको घणा जाणशे ते हुए ए इणे प्रकारे च. पाचार गोचर विनयादिकने कहिये करी चरण सत्तरीक 70 प० धर्म * परुष्यो पा. सामान्य पणे करौने कह्याछे से तेए उ० उपासकदशा अंगसातमो जायचो से तेकि किस्य अं अंतगडदया तेजे अंत समय विश्वास कौधो तथा संसारनो अंतकोधो जिणे अंतकृत तेहनी द० दमाते संख्याते जिम प्रथम वर्ग दश अध्ययन इत्यादिक ते अंतगडदसा ते भगवंत उत्तर कहेछे ०चंतया दमानेविषे संसारनो अंतकरी जीवने अंतगडमध्ये नगरनानामत उद्याननानामवे० चेत्य ते यक्षायतननानाम 40 वनखंडनानाम म तीर्थ कर समो मनाते अधिकार रा.राजानामाम प. मातानानाम पितानानामध धर्मकवानानामध० धर्माचार्यनानाम इहलोक प०परलोक **KHEK*** REMEHMANNX** भाषा * *** For Private and Personal Use Only
Page #460
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir नंदौटी. 課柴米米米米米米米米米米諾端端雅米米米米 यावत् पहवामन्ति व समरः सर्चातरुतामध्ययनानां वा वेदितव्याः सर्वाणि चाध्ययनानि वर्गवीतर्गतानि अगपबुदिति पतचार पटौ उहचानका ला: पटौ समुहेगनकाला: संख्खे बानि पदसच्चाणि पदाग्रेश तानि च किल बयोविंशतिः लक्षाचत्वारच सरमाः येषं पाठसिव यावनिगम मेकिं समित्वादि पथ कास्ता अनुत्तरोपपातिकदयाः न विद्यते उत्तरः प्रधानो येभ्यस्तेऽनुत्तराः सर्वोत्तमा प्रत्यादिः उपपातेन निता पौषपातिकाच पर संखिज्जापयसहस्सापयग्गणं संखिज्जा अक्खरा अणंतागमा अणंतापज्जवापरित्तातसा अणंताचावरा सासयकडनिब हनिकायाइया जिणपस्पत्ताभावा आधविनंति पथविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति सेए वंधाया एवंनाया एवंविखाया एवंचरणकरणपावणा आपविज्जद् सेतं अंतगडदमाओ८ सेकिंतं अणुसरोवाइय दसाओ अणुत्तरोववादसामुणं अणुत्तरोववाइयाणं नगराई उज्जाणाईचेयाई वणसंडाई समोसरणाद् राया णो अम्मापियरो धमायरिया धम्मकहायो इहलोइयपरिलोइया इडिविसेसा भोगपरिच्चायापव्वन्नाश्रो परियागा सुयपरिगहा तवोवहाणाई पडिमात्रओ उवसग्गा संलेहणाश्रो भत्तपञ्चक्खाणाई पाओवगमणाई अणुत्तरीववारत्ती संबंधी 50 प्रतिनो विशेष भो भोगभोग वीने पछे प• कांद्या प० दीवालीधी ते प० प्रादिक्षानो कालमान सु. सबनोभणको सं० संख्यातापदना सवते किम 2304000 अधिकाशे प० पदानो परिमाण एतलो सा द्रव्यार्थ पच्चे करीने साखताक. पर्यायार्थ पणे अन्यथा पिप डर पस्खास्खता 2 निमुखार्थ पणे गुथा मिनिका चितते हेतु दृष्टांते सदाचरणे करी परुष्या से० ते कुण मनुत्तरोववाईय दयाते भने उत्तर ते पाम प्रधान पशुपा 米諾諾器张米米米米米諾諾%器端黑猴業狀器辈雕张米 भाषा For Private and Personal Use Only
Page #461
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * नंदीभा० ** *HEHREE*** रोपपातिका विजयाद्यनुत्तरविमानवासिन इत्यर्थः तहक्तव्यता प्रतिबहादशा अनुत्तरोपपातिकादशा: तथाचाह सूरिः अगुप्तरोववाद यादसामुणमि त्यादि पाठसिहं यावन्त्रिगमनं नवरमध्ययनमम हो वर्ग: वर्गे च 2 दशदशाध्ययनानिवर्गञ्च युगपदेवोहिश्य ते इति वयएव उद्देशनकालास्त्रयएव समुह धन उववस्था सुकुलेपव्यायाईयो पुणवोहिलाभा अंतकिरियाोय आधविनजंति अणुत्तरोववाइयदसाणं परित्तावायणा संखिज्जा अणुशोगदारा संखिज्जावेढा संखिज्जासिलोगा संखिज्जाश्री निजुत्तीरो संखिज्जाबो संगहणौत्रो संखि उजाअोपडिवत्तीश्रो सेणं अंगठ्याए नवमे अंगे एगेसुयखंधे तिरिसवग्गा तिखिउद्दे सणकाला तिमिसमुहसणकाला संखिज्जाई पयसहस्सा पयग्गणं संखिन्जाअक्सरा अणंतापज्जवा परित्तातसा अणंताथावरा सासयकडनिबद्ध निकाइया जिणपात्ताभावा पापविनंति पम्पविज्जति परूविज्नंति दंसिर्जति निदंसिज्जति सेएवंाया एवंना मसीते गति स्थिति जन्मादिक पामसो तेहना द० दस अध्ययनछेप अनुत्तरोववाई द० दयाने विषे च अनुत्तरोवाईना जे अनुत्तर विमानना देवता नापा अं अंतक्रियानो करवो एतला बांना जिहां भा. सामान्य प्रकारे कयाले ति विणिहीन उदेसाना कालते सामान्यअर्थ ति त्रीणीहीन स०समु देसाना कालते विशेष अर्थ जाणवा सं० संख्याता प० पदाना सहय एतले 46 लाख भने पाठ सहश्र पधिकछे प०अनंता प० पर्यव पचर ने पदाना पर्यावना भेदना अक्षर प० परित्ता वसते अनंता नही बस जीववेंद्रीयादिक अ० अनंता थावरते वनस्पति पाश्री सा० द्रव्यार्थ करीने पविछेद पणे सासताछ क० पर्यायपलटेछ तेभयो प्रसासता कोवानि तेमुत्रअर्थथका गुथ्यानिक निकाचितनि वडपणे वांध्या जिजिनते श्रीवीत रागदेवे प० परुषा XXXXHENEW**HENEWHIKKIMEHHREE भाषा HEEMEHRENEWHEREKHA For Private and Personal Use Only
Page #462
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. सूब 柴端端樂器狀諾繼器端米諾米米米米米米諾 काला: संख्य यानि च पदसहखाणि पदसवाष्टाधिकषट्चत्वारिंचलच प्रमाणानि वेदितव्यानि सेकिंतमित्यादि अथ कानि प्रश्नव्याकरणानि प्रश्न: * प्रतीत सद्विषयं निर्वचनं व्याकरणं तानि च बहूनि ततो बहुवचनं तेषु प्रश्नव्याकरणेषु अष्टोत्तरं प्रश्नथतं या विद्यामंत्रा वा विधिना नप्यमाना पप्रष्टाए * वसंत: शुभाशुभं कथयंति ते प्रत्रा सेषामष्टोत्तरशतं या पुनर्विद्यामंत्रा वा विधिना जप्यमाना मष्टा एवं शुभाशुभं कथंयति ते अप्रश्नाः तेषामहोत्तर शतं तथा ये दृष्टाः भटष्टाच कथयंति ने प्रश्नाः तेषामप्यष्टोत्तरशतमाख्यायते तथान्य पि विविधा विद्यातिशयाः कथ्यते तथा नागकुमारैः सुपी कुमारै या एवंविणाया एवंचरणकरणपरूवणा आविज्जइ सेतं अणुत्तरोववाड्यदसाोर सेकिंतं पण्हावागरणाई परहा वागरणसुणं अत्तरं पसिणसयं अंटुत्तरं पसिणापसिणसयं तंजहा अंगुट्टपसिणाई बाहुपसिणाई अदागपसिणाई भा. भाव पदार्थ आ सामान्य प्रकारे करीने कह्या जा० जावत शब्दमे सर्वपाठ उ० उपमा सहित से तेए0 इम पात्माने नाण हुबे ए०. म विशेषधी जाणे एक दूमचरण सतरीक करण सत्तरी७०५० परुपणा कहिले पा० सामान्य पणे कह्याछे से लेक म०पनुत्तरोपपातिक दशानवमा चंगा सेते कि किस्य प० ते प्रश्नानी वा वागरणा ते प्रश्ननासे कडारुपने चंगुष्ट वा प्रश्नादि कमंत्र विद्या पाठांतरे गुण उत्तर कोके प० प्रश्रयाकरणने विषे अ० * * अंगुष्टादिकना प्रनते 108 तथा एकसो पाठ प्रश्न पूछ्यानो उत्तर कह्याले म उपदेस अदीधा थका सुभासुभ प्रश्न कह्याचे ते 108 प्रश्न पण पूच्या उपदेस्याले अ० शुभाशुभ वली विद्या तेहनासे कडा तथा अनेरापिशा विद्याना अतिसय वपनवसी करणादिक एकसो भने पाठ प्रश्न पूछ्या थको भण पच्या जते प्रश्ननो उत्तर दीधोतंते जिमछे तिम कहेले ते विद्यालधिने प्रभाविः गुठो बोला वा तिमन वाजयोलावे समारदिर प० तिमन 黑茶器紫装柴柴柴柴柴展業来养养需柴柴柴柴柴業業職能 भाषा For Private and Personal Use Only
Page #463
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० NEXT - - 长器器業業整業業業業养养業業兼差兼器需兼辦業 रन्ये च भवनपतिभिः सह साधनां दिव्याः संवादाः जल्पविधयः कथ्यते यया भवति तथा कण्य ते प्रत्यर्थः येषं निगदसिहं नवरंसंख्य यानि पदसामाणि विनवतितच्यः षोडश सहस्सा इत्यर्थः सेकिंतमित्यादि अथ किं तत् विपाकश्रुतं विपचनं विपाक: शुभाशुभकर्मपरिणाम इत्यर्थः तत्प्रतिपादकं श्रुतं अरविचित्तादिव्वाविज्जासयानागसुवम हिं सिड्विंदेवा संवाया आपविजांति पहावागरणाणं परित्तावायणा संखिज्जा अणुअोगदारा संखिज्जावेढा संखिन्जासिलोगा संखिग्जामोनिवृत्तीश्रो संखिन्जाओ संगणोश्रो संखि ज्जाओ पडिवत्तीयो सेणं अंगट्टयाए दसमे अंगेएगे सुयक्वंधे पणयालोसं अज्भायणा पणयालीसं उद्दसणकालासं खिज्जाई पयसहस्साई पयग्गणं संखिज्जाअक्सरा अणंतापज्जवा परित्तातसा अणंताथावरा सासयकडनिबद्धनिकाद् या जिणपपत्ताभावा आपविज्जति पणविजति परविज्जति दंसिरजति निदंसिउन ति उवदंसिज्जति सेएवं पाया एवंनाया एवंविमाया एवंचरणकरणपस्वणा आधविज ति सेतं पाहावागरणाई 10 सेकिंतं विवागसुयं विवागम आबीसो बोलावी उत्तरदिये 10 अनेरापिण वि० अनेक प्रकारनादि देवता वि० विद्या करी सदेवतथा विद्याना स सयकरीनाग कुमार सु० सुवर्ण कुमार भवनपति विशेष स० साथि संवाद करे शुभाशुभ लाभनीवात करे दि देवता सर्व भागले पा० सामान्य पणे कह्या सं० संख्खाता प० पदाना महश्र एतले 82 लाख भने 16 सहस्त्र बली अधिक प० पदाना परिमाणके सा द्रव्यार्थ पणे करी भविछेदनय पणे सासताछे का पर्याय पणे पसासता कीवाले नि० सुत्न थकी गुथा नि निकाचित निवडपणु जि श्रीवितरागे प० परुप्या भा० भावते मा० सामान्य पणे कच्या वि० विपाक ते सुभासुभकर्म भाषा For Private and Personal Use Only
Page #464
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kallassagarsur Gyanmandir नंदी सू० 米諾雅米諾諾嘴器諾諾諾器端諾諾米米米米米 एणं सुकडटुकडाणं कमाणं फलविवागे बाधविन्ज तत्थणं दसदुहविवागाणं नगराई उज्जाणाईवणसंडाईचेइयाई समोसरणारायाणो अम्मापियरो धम्मायरिया धम्मकहायो इहलोइयपरलोय इडिविसेसा निरयगमणाई संसार भवपवंच दुहपरंपरायो दुकुलपवायाईयो दुल्लहबोहियत्तं श्रापविज्जद् सेतंदुहविवागा सेकिंतं मुहविवागा मुहवि वागेमुणं सुहविवागाणंनगराई उज्जाणाई वणसंडाई चेद्यासमोसरणा रायाणो अम्मापियरो धम्मायरि याधम्मकहाओ इहलोइयपरलोइया इडिविसेसा भोगपरिवाया पव्वज्जाओ परियाया सुयपरिगहा तवोवहाणाई संलेहणाश्रो भत्तपञ्चकवाणाई पाओवगमणाई देवलोगगमणाई सुहपरंपराओ मुकुले पव्यायाईयो पुणबोहिला भा अंतकिरियाोय आपविज्जति विवागसुयस्मणं परित्तावायणा संखिज्जाअणुशोगदारा संखिज्जावेटा संखि ज्जासिलोगा संखिज्जाबो निज्जुत्तोओ संखिज्जाओसंगहणोश्रो संखिज्जाबो पडिवत्तौओ सेणं अंगठ्याए इक्कारसमे अंगेदोमुयखंधा वीसं अज्झयणावीसं उद्दसणकाला वीसंसमुसणकाला संखिज्जाई पयसहरमाई पयग्गेणं संखिज्जा नो परिणाम तेहनो प्ररूपक मु० मुकृत ते सुभकर्म तथा दु० दुकृतते असुभ कर्म का एहवा कर्मना फ० फल विपाकले ते विपाक रुप फल दुख अने सुखते था सामान्य पणे कह्या न० तिहांते मांहि ददश अध्ये न दुदुख विपाकना ते कागा पुत्रादिकना द० दस अध्येन सु० मुख विपाकना नेमुवा * कुमारादिकना से ते कुण दु० दुख विपाकर नि० नरक गमन वली भगवंत गोतम भिक्षा लेवाने नगर.मांहि प्रवेश करे सं० संसारनो प्रतिबंधते 樂器器諾器杀器黑米米諾諾樂業諜米脂米器器黑米浆辦業 भाषा k For Private and Personal Use Only
Page #465
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 474 器兼兼灘米雜器装器装紫米米浆雜號號號茶業 विपाकथुतं शेषं सर्वमानिगमनं पाठसिहन वरं संख्ये यानि पदसतवाणीति एकाकोटी च तरसीति लक्षाः हावि'गच्च सम्माणि मेकिंतमित्यादि अथ कोऽयं दृष्टिवाद: दृष्टयो दर्शनानिवदनंवादः दृष्टीना वादोयनसदृष्टिवादः अथवा पतनं पातोदृष्टीनांपातो यत्र सदृष्टिपात: तथाहि तत्वसर्व नयदृष्टय पाख्यायंते तथाचाहसरिः दिहिवाएण मित्यादिहष्टीवादेन अथवा दृष्टीपातेन बहादृष्टिपातेवा णमिति वाक्यालंकारे सर्वभाव प्ररूपणा पाख्या यते सेसमासतोपंच विहेपन्नते इत्यादि सर्वमिदं प्रायोव्यवच्छिन्न तथापि लेयतो यथा गतसंप्रदायं किंचिद्याख्यायते सदृष्टि यादो दृष्टिपातो वासमासतः अक्खरा अणंतागमा अणंतापज्जवा परित्तातसा अणंताथावरा सासयकडनिबदनिकाइया निणपन्नत्ता भावा आप विज्जदूपन्नविज ति दंसिग्नंति निदंसिज्जति उवदंसिज्न ति सेएवंाया एवंनाया एवंविन्नाया एवं चरणकरणपरू वणाआधविज्जइसेतं विवागसुयंसेकिंतंदिविवाए दिठिवाएणं सव्वभावपरूवणा आषविज्जइसेसमासोपंचविहेपत्ते विस्तारना भवानो दु० दुखनी परंपरानौश्रेणि दु० मुंडा कुलने विषे प० उपना दु० दुर्लभ सम्यक्त पामतां तेहने दे० देवलोके उपजिवो तिहां थको * चवीने सं० संख्याता प० पदानां लाख एतले एक कोडि 84 लाख 32 सहश्र पदछ जे अक्षरनो अर्थ जुदोहोवे ते पदनो परिमाण सं० संख्याता अक्षर कह्याके तिहां अ० अनंतागमा तेबार पावे अ० अनंता पर्याय अक्षरना पर्यायना भेद 50 प्रत्ये क नस जीवयेन्द्री० अ० अनंता स्थावर * ते वनस्पति सहित सा० द्रव्यार्थ म करीने अविछेद पणे सा. सासताछे क° पर्याय अर्थ पणे असासताछे नि० सुत्रार्थ करीने गुथ्याने नि० निकाचित निवड पणे कौधा जि. जिन श्रीवितरागे 50 परुप्या भा० भाव पदार्थ ते आ. सामान्य यकी कह्याछे प० नामादिक भेदकरीने विशेष WERENEMINARENEEMENHEERENHANI भाषा MNEWMNNE For Private and Personal Use Only
Page #466
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी टी. * पंचविधः प्रचप्तस्तद्यथा परिकर्मसूत्राधि पूर्वगतं अनुयोगचूलिका तव परिकर्मनाम योग्यता पादनं तहत शास्त्रमपि परिकम किमुक्तं भवति सूवाणि * पूर्वगतानुयोगस्वार्थ ग्रहणयोग्यता संपादनसमर्थानि परिकर्माणि वथा गणितशास्त्र संकलनादीन्यायानि गोडगपरिकर्माधिशेष गणितमत्वार्थ ग्रहणे योग्यता भवति नान्यथा तथा स्टहीत विवचित परिकर्मसूबार्थः सन् शेषसूत्रादिरूप दृष्टिवाद श्रुतग्रहगावोग्यो भवति नेतरवा तथा चोनों परि N कर्मेति योग्यताकरणं जहगणियमा सोलमपरिकम्मातगायिमुत्तच्छोसे सगणिया जोगो भवद एवं गरित परिकम्मसत्तच्छोसे समुत्तादिविवायरम तंजहा परिकम्मसुत्ताइश्वगएश्वणुयोगेठचूलिया५ सेकिंतंपरिकम्मे परिकम्म सत्तविहे पमत्त तंजहा सिद्धसेणियाप रिकम्मरमणुस्मसेणियापरिकम्मर पुट्ठसेणियापरिकम्म३ उगाढसेणिया परिकमेटेउवसंपज्जणसेणियापरिकम्प प्रविष्णन % पदार्थनोक 60 रुपमा स्वथप देखाडवे करी कह्या नि० हेतु दृष्टांते करी स० सर्व भावते पकल पदार्थ सकल नयादिकना भाव नेहनी 50 पापणा भाषा पूर्वने विषे पा. सामान्य पणे कहेके से ते पूर्व संक्षेप थकीप पांच तंपरिका 110 सुबतेर पु० पुर्वगतते मध्ये १४पूर्वग छेडू प. अनुयोग नेहनार भेदतीर्थंकरनी उत्पत्तिनु अधिकार अने भरत चक्रवर्ति तोमोक्षगयो ते परिवारनी पाटानुपाटनी विध ते भरतना 14 लाख पाटतोमोक्षगयाति वारे * पछी एक पाट राज्य छोडीने मोक्षगयो इत्यादिक वे भेद कहिवाछे चू० चूलिकागत 5 सि० परि कर्म शब्दते गणना विशेषे सिद्ध श्रेणि नो परिकर्म गणिना१ म० मनुष्यनी वेणिनीमिण तीनायथा योग्य परि कर्मर पु० पुष्टवेणि कनौगणितीना परिकर्म३ ते घूयानी यथायोग्यपरिक ऊ गाहणानी श्रेणिनागातीना परिकर्मठ यथायोग्य परिकम उ० उपसंपावन श्रेणिना परिकर्म ते अंगीकारना यथायोग्य परिकर्मा 4 वि० विष्पजाण श्रेणि नागा HWKKHEKWK KHEKKKKKHA चव 袁紫米米浆精彩柴柴業器茶养养都养業养米米業職業 For Private and Personal Use Only
Page #467
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी सू० ME" FREEWARMEwHWHEENAKHEEWWWWHEME हणसेणियापरिकम्मे चुयाचुयसेणिया परिकम 7 सेकिंतं सिद्धसेणिया परिकम्मे सिद्ध सेणिया परिकम चउद्दस विहेपपत्ते तंजहा माउयापया 1 एगट्टियपया अट्टापया पाटोबा मासपया केउभूयं रासिबई एगगुणं दुगु णंतिगुणं केउभयपडिग्गहो संसारपडिग्गहो नंदावतं सिद्धावत सेतं सिद्धस्म णियापरिकम्म 1 सेकिंतं मणुस्मसेणिया परिकम्मे 3 चउद्दसबिहे पणत्त तंजहा माउयापयाईएगट्टियपयाइपाढोयामासपयाई केउभूयंरासिबई एगगुणं दुगुणं तिगुणं केऊभूयंपडिग्गहो संसारपडिग्गहो नंदावत मण सावत्त सेमणुस्मसेणियाप रिकम्मे 3 सेकिंतं पुत्र सेणियापरिकम्म पुट्टसेणियापरिकम्मे इक्कारसविहे पणत्ते तंजहा पाटोबामासपयाई केउभूयं रासिवई एगगुणंदुगु णंतिगुणं कैउभूयपडिग्गहो संसारपडिग्गहो नंदावत्तं पुठ्ठावत्त सेतंपुट्टसेणियापरिकम्प३ सेकिंतं योगाटसेणियापरि कम्मर इक्कारसबिहे पम्पत्त तंजहा पाटो अमासपयाइकेउभूयं रासिबढ़ एगगुणं दुगुणंतिगुणंकेउभूयपडिग्गहो संसा रपडिग्ग हो नंदावतं अोगाढावत्तं सेतंभोगाढ सेणियापरिकम्म 4 सेकिंत उपसंपज्जणसेणियापरिकम्मश्कारसविहे पणते तंजहा पाटोबामासपया कैउभूरासिवव एगगुणं दुगुणं तिगुणं के उभूअपडिग्गहो संसारपडिग्गहो नं दावत उवसंपज्जणावत्त सेतं उवसंपज्जणसेणियापरिकम्मे 5 सेकिंतं विप्पजहणसेणियापरिकम्म विष्पजहणसेणिया परिकम इकारसविहे पम्पत्ततंजहा पाढोत्रा मासपयाई कैउभूयं रासिबई एगगुणं दुगुणं तिगुणं के उभ्यपडिग्ग 能聽器辨雜张张盖器菲諾港茶器需蒙蒂菲聽牌游離狀態 For Private and Personal Use Only
Page #468
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir * 港業糕體業職職叢叢叢叢叢叢叢黑柴柴柴柴柴響 जोगाभव इति तच्च परिकर्मसिद्ध श्रेणिका परिकर्मादि मूलभेदा पेक्षया सप्तविधं माल्टका पदाद्युक्तरभेदा पेक्षया त्यशीतिविधतच्च सम्लोजरभेदं सकल * मपि सूत्रतोऽर्थ तश्च व्यवच्छिन्न यथागतसंप्रदायतो वाच्य एतेषां च सिङ्घश्रेणिका परिकादीनां सप्तानां परिकर्माणामाद्यानि घट्परिकर्माणि स्वसमय वक्तव्यतानुगतानिखसिद्धांत प्रकाशकानीत्यर्थः येनगोशालिकाप्रवर्तिता आजीविका:पापंडिनसन्मतेन च्युतश्रेणिका परिकर्मसहितानिसप्तापि परिकर्माणि प्रज्ञाप्य ते संप्रत्येष्वेव परिका सनयचिंता तत्व नया: सप्तनै गमादयः नैगमोपिद्विधा सामान्य ग्राहीविशेषग्राही च तत्र यः सामान्यग्राही स संग्रह प्रविष्टो यस विशेषग्राही स व्यवहारं पाहच भाष्य कत्जोसामन्नगाही मनेगमो संगहं उअक्षवा इयरोववहारं मिउजो तेण समाण निह सार शब्दादयश्च होसंसारपडिग्गहो नंदावतविष्यजहणावत सेतंविष्मजहणसेणियापरिकम्म सेकिंतं चुयशचुयसेणियापरिकम्मे चुय अचयसेणियापरिकम्मे एकारसविहे पपत्त तंजहा पाढोत्रामासपयाकेउभ्यं रासिबद्ध एगगुणं दूगुणंतिगुणकउभ्यं पडिग्गहो संसारपडिग्गहो नंदावत्तं चुयाचुयावत सेतंचुयाचुयचउक्नई सत्ततेरासियाई सेतं सेणियापरिकम्म तीना परिकर्म ते विशेषछे छोडवानी०६ चु० चुताचुत श्रेणिनीगणतिना परिकर्म७ एहवा अर्थ गुप्त भाग थको मा० आसीस दे इमारका पद एक #ए° एक स्थित पदते एकार्थ पदर अ० अर्थ पादपद३ पा० पादपद 4 ए° दृग्यारे प्रकारे प. परुयात. ते जिमले तिम कहेछे से तेए चु० चुताच्युत श्रेणिकाय परिकम ते एक एहना यर्थ गुरु थकी जागवा 0 धरनाक परिकम च० च्यारनये करी सहितके संग्रह व्यवहार 2 ऋजसत्व शब्द 4 एहवा 4 च्यारनये प्रतिवहछे सं० सात परिकर्म विरासिक मतो से तेए परिकर्मना भेद कह्या परि कर्म ग्रंथ मु० मुवना 2 वा. 22 वावीस भेद प० 未器器狀諾諾諾業業業张张张器器张器業罪罪諾課業器 For Private and Personal Use Only
Page #469
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टौ. 米米米架罪罪米米米米米諾諾諾諾雅諾諾業業狀 बयोपि नया एक एवनय परिकल्पते तत: एवंचवार एवनयाः एतैश्चतुभिर्नयैराद्यानि षट् परिकर्माणि स्वसमयवक्तव्य तथा परिचित्यंते तथाचा हचूर्णिकृत इयाणिं परिकम्मेनयचिंता नेगमो दुविहो संगहिउ असंगहिउय संगहिउसमप विट्ठो असंगहिउववहारं तम्हासंगहो ववहारो उज्जसुउसहाय एकोएवं च उरोनयाए एहिं च उहिं न एहिं ससमदूगा परिकम्माति तथाचाह चूर्णिकृत् चउक नयाईति पाद्या निषट् परिकर्माणि चतुर्नयिकानि चतुर्म योपेतानि तथातैरेवगोथालप्रवर्तिता: पानीविकाः पाषंडिन न राशिका उच्च ते कस्मादिति चेदुच्यते वह ते सर्व वस्तु यात्मकमिच्छति तद्यथा जीवो अजीवो जीवाजीवश्चलोको लोकोलोकालोकञ्चसत् असत् सदसत् नियतचिंतायामपिविविधनयमिच्छति तद्यथाद्रव्यास्तिक पर्यावास्तिकमुभवास्तिकं * चततस्विभौराशिभिनरंतीति खराशिकाः तातेपिसप्तापि परिकर्माणि उच्यते तथा चाइ सत्वकृत सत्ततिराशिया इति मन्न परिकर्माणि वैराधिकानि बेराशिकमतानुयायौ एतदुक्तं भवति पूर्वसूरयो नचिंतायां राशिकमतमबलंवमाना: सप्तापि परिकर्माणि विविधयापि नयचिंतयाचिंतय तिमति सेत्तं परिवमे १सेकिंतमुत्ताइ बावोस पणत्ताइतंजहा उजुगं परिणयापरिणं बहुभंगियविजयचरियं अणंतरपरंपर सामाणं सजुहं संभिण अहवायं सोवत्थियं घंटनंदावत्त वहुलं पुट्टापुढं वियावत्त एवंभूयं यावत्तं चत्तमाणुप्पयंसम कह्यात तं तेनाम कहेछ उ० ऋज सूत्रते सरल 150 परिशित सूत्र व० बहुभंगीक सुत्न३ वि० विघ्नाचारि सुत्र अ० पनंतर सुब५ 50 परं पराना सुबह सामान्य सुत्र० सं० संजयसव संसभिन्न सुबह प० ययात्याग मुत्र 10 मा साबछिय सुब१५० घटसुत्न१२ नं० नंदावत सत्र 13 व बहुल सुत्र 14 पु• पुष्टा पुट्ठी मुब१५ वि० बियावर्त सुत्र 1 ए. एवंभूत मुत्र 17 दु. हिकावत मुब१८ व वर्तमान पद सब 18 मा समभिरुढ सत्वर स 聯辈辈器黑黑黑黑幕养業紫米黑米帶柴柴柴柴機器来謝 भाषा For Private and Personal Use Only
Page #470
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 178 मेन परिकमात देवतत्परिवयं सेकिंतसताईति पथकानि सूत्राणि पूर्वस्य पूर्वगतमनार्थ स्व सूचनाच वाणि सर्वद्रयाणां सर्वपायानां सर्वभंग विकल्यानां प्रदर्शकानि तथाचोक्तं चूमि सताताणियसतारं सवदव्याणसव्यपज्जकाण सब नयाणभव्यभंगविषष्माय पदंसगाणि सव्वापुष गया सुयमत्रत्व *स्यस्यत्तिसयतमयाभणिया जहावा इतिषाचार्यभार सवाणिद्वाविंशति प्रचन्तानि तद्यथाजु सत्वमित्यादि एतान्यपिसंप्रतिसूबतोऽर्थ तथव्यवच्छि बानियथा गतसंप्रदायतोवावाच्यानि एतानि च सूत्राणि मयविमागतो विभजमानानि पटायोतिसंख्यानि भवंतिकथमितिचेत् पतभाहरच्चे स्यावावी #संमत्तार रत्यादि योनामनयः सर्वच्छेदेनछिनमेवाभि प्रेति नहितीये नसूत्र यासंबंधयति यथाधम्मोमंगल मुशिडमिति घोकंतचाहायचोकच्छिवच्छेदन यमते न व्याख्यायमानो न हितीयादीन् लोकान पेच्यते नापिहितीवादयः भोका पमु पयमत्राभिप्रायस्तथा कथंच नाप्यनुश्लोक पूर्वसूरय छिन्नछेदनय *मते व्याख्यातिस्य यतोनमनागपि द्वितीयादि शोकानामपेचाभवति हितीथादौनपि शोकान् यथा व्याख्यातिमा यथा न तेषां प्रथम लोकस्यापेक्षा तयाभूत्रा स्यपि यन्त्र याभि प्रायेमा परस्परं निरपेक्षानि व्याख्यातिमा सक्छिन छेदनयः छिन्बोद्विधाकृत: पृथक्कतः वेदपर्वतोयेन सच्छिनच्छ : प्रत्य के विकल्पित पर्यते इत्यर्थः पचासीनयच छिन्त्र छ दनवञ्च इत्येतानि हाथिति सूत्राणि ख समय परिपाश्च स्वसमय वक्तव्यतामधि कृत्यसूत्र परिपाश्चाविवक्षितायो मिरुढं सबनोभई पखास दप्पडिग्गहं इच्छेदयाई बावौसमुत्ताइच्छिणच्छेयनईयाणि ससमयसुत्तपरिवाडीए इच्चर सर्वतो भद्रोपमास सुत्रर१ दु0 दुप्रति ग्रहसव 22 0 इत्यादिक ए पूर्वोक्त सुख वा बाबोस२२ सुत्र कि छेदने करीहिन रुदन कहिये ते जिम धम्मो मंगल मुविते ध० धर्म मं• मंगलीक मुकर उतकृष्टो म जदार विषचा करतां छिन्नपय प्रत्यादि भोकते मते सुचार्थ यकी प्रछे दवे करी किन *#ARMENDENEMIEW WWHENNERRENE झूब MH KN******NKA भाषा #** For Private and Personal Use Only
Page #471
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 萧黑黑黑黑黑黑業黑米米米米米米諾梁器梁端 छिन्नच्छ दनविकानि अत्र अतोनेकखरादितिमत्वर्थोय इकप्रत्ययः ततो यमर्थ छिन्वच्छ देनभवंति द्रष्टव्यानितथा इच्चे इयाई इत्यादि इत्य तानिहाविंशति * सूत्राणि भाजीविकासूत्रपरिपाच्यांगोशालप्रवर्तिता जीविकपाडिमतेन सूत्रपरिपाश्यां विवक्षितायां अच्छिन्नच्छ दनयिकानि इयमनभावना अच्छिव छेदनयो नामयसूत्र सवांतरणमहाच्छिन्नमर्थत: संवधमभिप्रति यथाधम्मोमंगलमुक्कट्ठमितिश्लोकं तथाह्ययं लोको पच्छिवच्छेदनयमतेन व्याख्यायमानो हितीतादीन् मोका न पेच्यते द्वितीयादयोऽपि लोकाएनं श्लोक एवमेतान्यपि हाविंशतिसूत्राणि अक्षररचनामधिकृत्य परस्परं विभक्तान्यपिस्थितान्यच्छिन्न छ दनयमतेनार्थ संबंधम पेक्ष्यसापेक्षाणि वर्तते तदेवनवाभिप्रायेण परस्परं सत्राणां संबंधावधिकृत्यभेदादर्शितः संप्रत्यन्यथानयविभागमधिकृत्यभेदं / *दर्शयति इच्चईया इत्यादि इत्येतानि द्वाविंशति सूवाणिव राशिकसूत्रपरिपाच्याविवक्षितायां त्रिकनयिकानि विकेति प्राकृतत्वात् स्वार्यक: प्रत्ययः याई बाबोसंसुत्ताई अच्छि मछेयनयाणि आजीविय सुत्तपरिवाहोए इच्चयावावीससुत्ता तिगनयाणि तेरा छेद्या एमबीना लोकना पनुज्ञान करे एहवा 22 सुत्र जाणवा सं. समयते पूर्वलोपाकिलोसर्व संधंध जिनमतिना मुबानी परिपाटी अनुक मेपामीपणि ए सर्व संबंधाया नही पने मित्र नहीकोजदूर दूम पूर्वोक्त वा वावीस सुत्र भ० जदार तेहने अर्थ रहण भणी ते कुबुट्वि छेदाणी नथी अविन छेदन * नय कही ते जिम धम्मो मंगल अमुक इत्यादिकोकनी अपेक्षा करी ते जुदार अर्थ रहण भणी अकरता हुता पा एशवार र सुत्न आनी * वीवाते गोसाला सुवानी परे परपाटी पामीये इ. पूर्वोक्त एहवा वा० वावीस२२ सुत्र ति त्रिण नय तेमते करीने ते तेजीव१ अजीब 2 नोजीव३ इम विग्निरासिं करीनेकह्याके तेसर्व 22 मुबानी परपाटी जाणवीते ए पाखंडीवानो सवांनी परिपाटी पांमीये 0 म दूहां एपर्वोक्त चा०२२ वावीस सुत्र 张器器关张諾諾諾张张张张张業器諜諜罪器器器器需諾 For Private and Personal Use Only
Page #472
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailasagarsun Gyanmandir E नंदी टी. नतोयमर्थः त्रिकनयिकानि विनयोपेतानिकिमुक्तं भवति बराशिकमतमवलंयन्यास्तिकादिनयविकेा चिंत्यते इति तथा इत्येतानि हाकिंगतिः सत्राणि स्वसमयसूत्रपरिपायांखसमयवक्तव्यतामधिकृत्यमूवपरिपाश्यां विवक्षितावां चतुर्नयिकानि संग्रहष्यवहारऋजुमूत्रशब्दरूपनय चतुष्टयो पेतानि संग्रहादिनय चतुष्टये न चिंत्य ते इत्यर्थः एवमेवोक्त नैवप्रकारेण पुव्यावरेमांति पूर्वाणि चापराणि च पूर्वापरं समाचार प्रधानो इंदः पूर्वापरसमुदायइत्यर्थः ततएतदुक्तं भवति नयविभागतो विभिन्नाभिपूर्वाणि अपराणि च सूत्राणि समुदितानि सर्वसंख्यया अधाशीति: सूत्राणि भवंति चतरुणां द्वाविंगतीनामष्टाशीतिमान* त्वात् इत्याख्यातं तीर्थकरगणधरैः सेतंसत्ताई तान्य तानि सत्राणि मेकितमित्यादि अथ किं तत्पूर्वगतं रहतीर्थकरतीर्थ प्रवर्तन कालेगणधरान् सकस चुतार्था व गानसमर्थानधिकृत्य पूर्वपूर्वगतस्वार्थ भाषते ततस्तानिपूण्य च ते गणधराः पुनः तवरचनांविदधे: पाचारादिकमेण विदधति स्थापति * वा अन्य तव्याच त्यते पूर्वपूर्वगतसूत्रार्थमन भाषते गणधरा पिपूर्वपूर्वगतसूत्र विरचयंति पच्चादाचारादिकमवचोदकपात मन्दिदं पूर्वापरविरह यम्मा सियमुत्तपरिवाडौए इच्छयाई बावीसंमुत्ताईचउपनयाणि ससमयसूत्तपरिवाडीए एवामेव सपुव्यावरेणं अहासी ₹भवंतीतिमक्खा सेतं सुत्ताई सेकिंतं पुबगए२ चउद्दसविहे पस्पत्ते तंजहा उप्यायपुर्ब 1 अग्गाणीयं 3 वोरीयं३ च. थारनया करीने तिथं करे श्रुत कह्याते संग्रह विवहारर ऋज सुत्र शब्द नवकरी म. एहवा समय जिणमतिना२२ सु. सब 4 एसवी च्यार नय ने सुनना प० परिपाटीये ए० म पागलापाकला सर्व मिलीने वाबीस प०अद्यासी 88 10 मुत्वसर्व भ हवे ति दुम भगवंत म० कह्या ते नेकुण पु० पुर्व प्राचार्य पाचश्या ते भणीगण धरा पूर्वमाद्या तथा पूर्व कहिता तीर्थकरतीर्थ प्रवर्तन कालेगण धरै पहिलो पुर्वना सुवार्थ भाषी ते 米米米米米米米米米諾諾浙洲洲洲器點諾諾米深深 影器兼差米業業業装茶器茶茶業業業聚类業業 For Private and Personal Use Only
Page #473
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदीटी 而器諾端黑默默業器業器默諾器端端端準器端黑黑黑黑 दादी नियुक्तायुक्त सबेसिं आवारोपढमोइत्यादि सत्यमुक्त किंतुतत्स्थापनामधिकृत्योक्तमक्षररचनामधिकृत्य पुन: पूर्वपूर्वाणि कृतानि ततोन कश्चित्य र्वा परविरोधः शूरिराह पुवगड इत्यादि पूर्वगतं श्रुतंचतुई शविध प्रक्षप्तं तद्यथा उत्पाद पूर्वमित्यादि तवउत्पाद प्रतिपादकं पर्वमुत्यादपर्व तथापि सत्र सर्व * पझ्याणां सर्वव्याणां चोत्पादमधिकृत्यप्ररूपणा क्रियते माह चूर्णिकृत् पहमंउप्यायपुव्वंतत्वसव्वदव्याणं पज्जवाणय उप्यायमंगीकापसावणाकया इति तस्यपदपरिमाणमेका पदकोटी द्वितीयमग्रामणीयं धग्रं परिमाणं तस्यायनं गमनं परिच्छेदमित्यर्थः तस्महितमंगायणीयं सर्वव्यादि परिच्छेदकारीति भावार्थ: तथाहि तत्सर्वजीवद्रव्याणां सर्वपOयाणां सर्वजीवविशेषाणांच परिमाणमुपवण्ये तेयतउक्तंचूर्णिकृताविइयं अग्गेश्यीयंतत्वसव्यदव्याणपज्नवाणसन्ध * जीवाणय अग्ग परिमाणंवन्निज्ज इति अग्ग णीयं तस्य पदपरिमाणंघमवति: पदशतसहस्त्राणि टतीयं पूर्व विरचयंति पदैकदेशेपदसमुदायोपचारात्वीर्य प्रवादं तत्र सकम्मतराणां जीवानामजीवानांच पीयें प्रवदंतीति वीर्यः प्रवादं कर्मणोणिति अण्प्रत्ययः तस्यपदपरिमाणं सप्ततिः पदयतसहस्राणि चतुर्थ मस्तिनामितप्रवादं तत्र यवस्तुलोकेतिधर्मासि कायादियच नासिबरगादि तत्प्रवदंतीत्यसिप्रवाद अथवा सौ वस्तु स्वरूपेणास्तिपररूपेण नासीति * __अत्थिनत्थिप्पवायं 4 नाणप्पयायं 5 सञ्चयवायं 6 बायप्मवायं 7 कम्मष्यवायं८पञ्चक्वाणप्पवायं विज्जाणुप्पवायं / WE माटे पूर्व की ते पूर्व माहि रह्या भा० भावते कहिये तेहना 14 भेद प० परुष्याते कहेछ उ• उत्पाद पूर्वतीर्थ करनो तीर्थ प्रवत्तेतीर्थ थापे तिवारे * गण धरने पूर्वोनो पहिल सुत्रार्थ भाषे नेमाटे पूर्व भयोये तेसर्व द्रव्याना सर्व पर्यायना उत्पाद हुइ अंगीकरीने जे कयो ते एहना१ कोडिपदनो परिमाणले अने एक अंबाडी सहित इस्त्री प्रमाण मषी लिखता लागेछे अ० वीजो पापीय पूर्वते मांहि सर्व दृष्यना पर्यायनो जाणवो बली जीवाना भाषा For Private and Personal Use Only
Page #474
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatitm.org Acharya Shri Kalassagarsun Gyanmand नंदी टीप्रवदतीति अस्ति नाति प्रवाद तस्य पदपरिमाणं षष्टिपदशतमाचाणि पंचमज्ञानप्रवादं ज्ञानमतिज्ञानादिभेदभित्र पंचप्रकारं सत्प्रपंचं वदतीति ज्ञानप्रस * वादं तस्यपदपरिमाणमेकापदकोटीषद्भिः पदैरभ्यधिकाषष्ठसत्यप्रवादं सत्यं संयमावचनं वातत् सत्यं संयम वचनंवा प्रकर्षेण सप्रवदतीति सत्यप्रवादं तस्यपद परिमाण मेकापदकोटिषष्टिः सप्तमं पूर्वमात्मप्रवादः आत्मानं जीवमनेकधानवमतभेदेन यत् प्रवदंति तदात्मप्रवादं तस्यपदपरिमाणं षट्विंशतिपदकोटय NE अष्टमं कर्मप्रवाई कर्मचानावरणीयादिकमट प्रकारं तत्प्रकर्षण प्रकृतिस्थित्यनु भागप्रदेशादिभेदैः सप्रमचंबदतीति कर्म प्रवादं तस्यपदपरिमाणमे कापदकोटी अथीतिचपद सचस्वाणिः नवमं पञ्चक्खाणंति अवापिपदैकदेशेपद समुदायोपचारात् प्रत्याख्यान प्रषादमिति द्रष्टव्यं प्रत्याख्यानं स प्रभेदंयहदति तत्प्रत्याख्यानप्रवादं तस्यपदपरिमाणं चतुरसीतिपदलचाणि दशमं विद्यानुप्रवादं विद्या अनेकातिशयसंपन्ना अनुप्रयदति साधनानु 10 अवज्झ 11 पाणाश्रो 12 किरियाविसालं 13 लोकबिंदुसारं 14 उप्पायपुव्यस्मणं दसवत्थुचत्तारिचूलियावत्थू पण पन परिमाणपामीये तेहना 25 लाखपदळे अने वेहस्सी प्रमाण अंबाडी सहित मधौलिखतां लागेले वि. बीजोवीर्य प्रवाद तेमांहि तिहां जिव चजीवना योगवीर्य तथावाल पंडिसवीर्बना भेद कह्याके तेहना पदानी संख्याके तलौते 70 लाख पदके चमेस्तो परिमाणे मषीलिखतां लागेर 0 चउथो पसिनास्ति प्रमाद पूर्व तेमांहि जे वस्तु लोकने विषेले ते धर्मास्तिकायादिकनी भास्सिनास्तिखर ह'गादिक ने मध्ये कही ते * सर्व वस्तुळे ते पापणेर स्वरूपे करो पास्तिके अन्यस्वरूपे नास्तिछे ते विद्याकरी चनेक पति सवनाथ प्रबंदिना साधनानो खरूपले तेदूहां अस्तिनास्ति प्रवाद पूर्वना पदनी संख्या लाष पदळे अनेट इस्ती प्रमाद्यमषि लिखतालागेछे४ ला पांचमो ज्ञानप्रवाद पूर्वतेमांझिमत्यादिक ज्ञानछ तेविस्तार पणे 杰米米米米米米米米米米架罪罪講講業業諾器業業 諾諾諾諾器黑業器需調器罪狀樂器米諾諾諾器张器 For Private and Personal Use Only
Page #475
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatitm.org Acharya Shri Kallassagarsus Gyarmandir 484 नंदी भा० कहियाले पदानी संख्या एक १०००0000कोडिपले एकउणा भने १६इस्ती प्रमाणमधी लिखतां लागेछ 5 स• छट्ठोसत्य प्रवाद पर्व तिहा माहिं सत्यसं * नमना सतरे १७भेद तथासत्य भाषाने सत्यवचनना भेद कह्याले तेसत्य प्रवाद पूर्वना यदानी संख्या एककोडी बने पद१000000०६छेचने३२ हस्ती प्रमा. *णमघौशिषता लागे पा सासतो पात्मा प्रवाद पूर्व तिहां तैमांहि आत्माना अनेक भेद भेदछे ते पात्माना भेदवर्णव्याछे तेयात्माप्रबाद पूर्वना पदानी * संख्या 26 कोडिपदछ भने 64 हस्ती परिमाणे मषिलीखता लागेक्के क पाठमोकर्म प्रकृतिप्रवाद पर्व तिहां तेमांचि ज्ञानावरणीयादिक आठ कर्मनी प्रकृतिअनुभागादिकना भेदानीपरपणा करीले नेतना पदानी संख्या एक कोडि८० लाखपद प० नवमोप्रत्याख्यान पूर्व तिहां तैमाहि मलगुण उतर * गुणादिक पचवागमो स्वरूपवर्णवीथाले प्रत्याण्यानप्रवाद पूर्वनापदानी संख्या८४ चउरामी साचपद कच्च्या पनेसासी परिमाणमपि लीयतालागेछ र विद्या दसमो विद्यानुप्रबाद पूर्व तिहां तेमांचि अनेक प्रकारना अतियसनीविद्यावर्णी येथे नेहनापदानी संख्याएकीकोडि भने ५१सी प्रमाणमषी लिखतालागे अवग्यारमोमध्य पूर्वतिहां तेमाहितप संजमना फलनहि तेसर्वकोषाना फलनही तेसर्व एल्वो वर्णाव्योछे तेहनापदानी संख्या कोडिपद केयने 1024 हस्तीपरिमाणे मषी लिखतांलागे११पा०वारमोप्राणायुपूर्व तेमाहियाउखानाभेद तथास प्राण सर्व जीवनाभेदकह्याछे तथास्वासोसांसादिकनो भावले तेचनापदानीसंख्या एककोडीचनेकपनलाथपदछे 15060000 अनेहस्ती२०४८परिमाणमषीलियालागेले कि तेरमोकियाविशालपर्वतिहातेमांहि काइयादिक 25 किवाना भेदवर्णवीवाले तेहनापदानी संख्या 10000000नव कोडिपद कह्याचे अने 405.6 इस्ती परिमाणमषीलिखतालागे १३लो चोदमो लोकविंदुसार पूर्व तेसर्वशास्त्राने विषेतेलोक श्रुतलोकनेविषे विंदूसारीला विंदुउतै सगलामांहि उत्तम तथा तेसर्वसास्त्राने विष उपरिबिंदूसामान्य जिम एकांक उपरिविंदोसार भूतचोदमो पूर्वसार भूत प्रधान सर्व अक्षरनासं निपातमिलीयाले तेहनापद 125000000 तेसाढीवारे कोडिपद कह्या 8182 諾諾器器器器法器端翡器洲米器器影器杀諾: 杀羊杀不杀梁器 示器梁端器器搭器鉴杀器器米器 For Private and Personal Use Only
Page #476
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 485 नंदी टी० कूल्य न सिद्धिप्रकर्षेति विद्यानुप्रथादं तस्य पदपरिमाणमेकापदकोटौदशच पदलचाः एकादयमवंध्य नामनि: फलं न विद्यते बंध्य यत्र तदवंध्य किमुक्त भवति यत्र सर्वेपि जानतप: संयमादयः सुभफला: सर्वच प्रमादादयो अशुभफला यनवयं ते तदवंध्य नाम तस्य पदपरिमाणं घट्विंशतिः पद * कोटय: द्वादशं प्राणायु: प्राणा: पंचेंद्रियाणि वीणि नामादीनिवलानि उस्वानिशासौच प्राथुश्च प्रतीतं ततो यत्र प्राणा आयुश्च सप्रभेदमुपवयं ते तदुप चारत: प्राणायरित्युच्यते तस्य पदपरिमाणामेका पदकोटी षट् पंचाशच्चपदलक्षाथि त्रयोदयं क्रियाविशाल कियाकायिक्यादयः संयमकिया दकिया * दयश्चताभिः प्ररूप्यमाणाभिर्विशालं कियाविद्यालं तस्य पदपरिमाणं नवकोटयः चतुर्थलोकविंदुसारं लोके जगतिश्रुत लोकेच अक्षरस्योपरिवि दुरिय * सारं मर्वोत्तम सर्वाक्षरसन्निपातलब्धि हेत्वात् लोकबिंदुसारं तस्यपद परिमाणमई त्रयोदशकोटब: उपायपुस्यमणमित्यादिकंद्य नवरंवस्तुग्रंथविच्छ दवि त्ता अग्गाणीयपुव्वस्मणं चोहसवत्थू टुवालसचुलियावत्थू पसात्ता वोरियपुव्वस्मणं अवत्थू अचूलियावत्थू पणत्ता अ त्थिनस्थिप्पवायपुञ्चस्मणं अट्ठारसवत्थ दसचूलियावत्थ पस्पत्ता नाणप्मवायपुवस्सणं वारसवत्थ परात्ता सञ्चप्पवायपुब्ब इसी उ० प्रथम उतपादनामा पु) पूर्व नेपर्वना द° दसवस्तु अध्ययन वस्तु ग्रंथविशेष च० धारचुलिका वस्तुनी चुडीचोटली ते सरीषासास्वतेहनीचु लिकावस्तु 50 कह्या अवीजो अग्रायणी नामा पु० पूर्व ते पु० पूर्वना च० 14 वस्तु ते अध्ययन विशेष भने तिहां बली नेहना 12 वार चु० चुलिकारुप लघुवस्तुकेर वी० बीजोवीर्य प्रवादनामा पु० पूर्व तेपुवना अ० आठवस्तु अध्ययन विशेष प० पाठवस्तु ते लधु चयन प० परप्याकया अ. भास्तिना* * नास्तिप० प्रवाद पूर्व तेहचोथो पु० पूर्वगा था पहारेष 28 वसते मोटा अध्ययन द० दथ चुलिका व तेलघु अध्ययन प० का ना० पांचमाञान * 程器蒂諾养养需器叢叢叢叢叢叢器器器業難審器梁端 张諾米諾諾諾器默默諾諾諾諾諾諾業業辦業諜諜器蹤 For Private and Personal Use Only
Page #477
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी सू० 6 स्मणं दोस्वित्थ पत्ता आयप्पवायपुव्वस्मणं सोलसवत्थू पणत्ता कम्मप्पवायपुवस्मणं तीसंवत्थू पणत्ता पञ्चक्खाणपुब्ब स्मणं वोसंवत्थू परपत्ता विज्जाणुप्पवायपुब्बस्मणं पसरसवत्थ परमत्ता अबज्मपुवस्सणं बारसवत्थू पस्पत्ता पाणाधोपुव स्मणं तेरसवत्थु पम्पत्ता किरियाविसालपुवस्सणं तौसंवत्थू परमत्ता लोगविंदूसारपुब्बसणं पणवौसंवत्यू पस्पत्ता दस छोड्स अट्टअट्टारसेव वारसदुवेयवत्थूणि सोलसतौसावीसा पसरस अणुप्पवायमि 1 वारसइकारसमे वारसमेतरसेव पु० पूर्वना वा वारव० वस्तु अध्ययनरूप५ स') सत्यप्रवाद पूर्वछट्टो ने१ पु° पूर्वना दो वेवस्तु तेदोयध्ययन प० कह्याई पा० आत्माप्रवाद नामासातमो पु. पूर्व पु पर्वना सो० सोल 16 वस्त अध्ययनरुप 50 कह्या क० कर्म प्रवादनामा पाठमो पु° पूर्व रोहने पु० पूर्वविषे ती० बीसवस्तु अध्ययनरूप प० कह्या 50 प्रत्याख्यान प्रवादनवसो पु० पर्व तेइने पु० पूर्वना वी० बीसवस्तु प. कहीर वि० विद्याप्रवाद पूर्वदसमो पु० तेपुर्वने विषे पु० पनरेवस्तु तेअध्ययन प० कह्या 10 अ० अवध्यानपु० हून्यारमो पूर्वते पु० पूर्व नेविषे वा वारेवस्तु 50 कह्या 11 पा० पा. प्राणायुवारमो पूर्व पु० तेहपूर्वना ते तेरसवस्तु अध्ये न प० कक्ष्या किं० तेरमो किया वियाविशालनामा पूर्व तेहना पु° पूर्वनेविषे ती तीसवस्तुप * कह्या 13 लो० चोदमोलोक विंदूसार पूर्व तेइ पूर्वने विषे प०२५ व० वस्तु अध्ययन प० कह्या गा० वलीगाथामाचोदे पूर्वना वस्तु अनुयोगजाणो द पहिला पूर्वनी १०व० वीजाना 14 वस्तु प. बीजाना आठ म० चोथोपुर्वना भट्टारेवस्तुचे निश्चे १८वा. पांचमाना 120 छट्ठापूर्वनादोयवस्तु 20 दूहां वस्तु ने अध्ययन रुपजाणवा इसो. सातमा पूर्वना * वस्तु नौ नवमा पूर्वना बीस२० वस्तुछ 50 दयमा पूर्वना 15 वस्तु तेह अध्ययन१५ अ० दशमा अनुप्रवाद पूर्वना जाणे इति प्रथमगाथार्थ हिवेवीजी 業業業兼差兼業叢業兼差兼紫米業業業叢叢影 भाषा 業業業叢叢暴灘灘業聚器紫紫器装業業案养業需器灘業 For Private and Personal Use Only
Page #478
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. #शेषः तदेवलघुतरंक्षुल्लक वस्तुतानिवादिमेष्व व चतुषु नशेषेषुतथाचाह पाईल्लाणचउरह मेमाण चलियाणनत्वि मेत्त पुज्य गए तदेतत्वं गतं मेकित मित्यादि अथकोयमनुयोग: अनुरूपोनुकूलोबायोगोनयोगः सूत्रस्यखेनाभिधेयेम साईमनुरूपः संवधः सद्विधामूलप्रथमानुयोगो गंडिकानुयोगच दूह * मलं धर्मप्रणयमातीर्थकरास्तेषां प्रथमं सम्यक्त्वावाप्तिलक्षणापूर्व भवादिगोचरोनुयोगो मूलप्रथमानुयोग: इच्चादीनां पूर्वापरपूर्व परिच्छिचो मध्यभागो गंडिकागंडिकेवगंडिकार्थाधिकारा ग्रंथपद्दतिरित्यर्थः तस्यानुयोगो गंडिकानुयोग: मेकिंतमित्यादि अथ कोयं मूलप्रथमानुयोग: आचार्य आह मूल प्रथमानुयोगेन अथवा मूलप्रथमानुयोगेण मितिवाक्यालंकारे अईतां भगवतां सम्यक् भवादारभ्यपूर्व भवादेवलोकगमनानि तेषपूर्व भयेषदेवभवेष चाबु देवबोकेभ्यश्चवनं तीर्थकर भवत्वेनोत्पादसतोजन्मानि तत: शेलराज मुरासुरैविधायमानाभिषेका इत्यादि पाठसिद्ध यावन्त्रिगमनं किन्तमित्यादि अथ वत्थ णि तौसापुणतेरसमे चोद्दसमे पणवीसायो। चत्तारिवालस अट्टचेव दसचेव चूल्लवत्थ णि पाइल्लाणचउण्हं सूब सेसाणं चूलियानत्थि 3 सेतंपुबगए सेकिंतं अणुयोगेर दूबिहे पपत्ते तंजहा मूलपढमाणुनोगे गंडियाणुओगेय से किंतं मूलपढमाणुयोगेणं 2 अरहताणं भगवंताणं पुब्वभवादेवलोगगमणाई आउंचवपाई जम्मणाणिय अभिसेया गाथानो अर्थ लिखीयेथे वा० इग्यारमा पूर्वना 12 वस्तु अध्ययन ए० अबंध्याम पूर्वनावली 11 मानाजाणावा व० प्राणपूर्वनावली 12 वारनामा ती० * तेरव० वस्तु तेअध्ययनरुप 30 ती० बीसवस्तु अध्ययनरुप पु० वलीते० तेरमाकिया विमालपूर्वना च० चोदमालोक विंदूसार पूजनापण 25 पचवी सब 14 वस्तु अध्ययन जाणवा 14 हिवे वली चुलिकादिक लघु अध्ययन कहेछ 251 च० प्रथम पूर्वना च्यारिचुलिवस्तु दु. बीजा पबनावारे 12 चलवस्तु 深紫紫業業聽聽器兼差兼紫紫罪業辦業器業落差業涨器 भाषा For Private and Personal Use Only
Page #479
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी भा. *पत्रीजाप बना 8 वस्तु 60 चोथापूर्वना 10 दशवस्तुछे थे निश्चय चु० चुलिका वस्तु अध्ययन जाणावा तेह पा०पादिना४ च्यार पूर्वनावस्तुना * 488 अध्ययनले अने चु० चलिका वस्तु तेअध्ययनरूपनथी 3 से० तेएपु० पुर्वगत भेद कह्या 30 बीजो भेदपूचना कहियो से तेकि किस्यु त० अ० अनुयोग तेचोथो भेदप बनो दु० वेप्रकारे प० कहा 14 पूर्वना उत्पात अग्राय वीर्यप्र अस्ति भानप्र सत्यप्रबाद कर्म प्र प्रत्याख्या विद्याम अवध्य प्राणप्र कियावि लोगवि एवं सर्व नामलि० पूज्न। गोपूर्व वाद नास्ति वादपू० पूर्व धात्म वादपूर्व नप्रवाद वादपू पु०११ वादपूर सालपू विंदूसा संख्यापू 2 पूर्व प्रवाद४ 5 प्रवादमूर्ध्व 8 पूर्व ब१२ ब१२ रपु०१४ व 14 मधोगजसंख्या 1 2 4 8 1 324128 256 512 1024 20248 46 81821383 सर्वगज 14 पूर्वना १एक ७०ला ६०ला १कोडि २कोडि 26 को १कोडीला १कोडि २६को १कोडि कोडि १२कोडि इला ८३कोडि२३ पदांनीसं कोडिप खपद खपद पद० अनेईप डिपद ८०ला वपद १०मह डिपद पदसं पदसं 5 वाण खपद लाख 10 सत्र द० स्वपद श्रप या ख्या पदसं० को३ अने पदके तं नेह र मूलप्रथमानुयोग नेतीर्थ कराना पूर्वभवनी किया पाश्री कहिये गं० गंडिकानुयोगर मे तेकिंस्य मूक मल प्रथमानुयोग तेभगवन्त उत्तर कहेले म० मलप्रथमानुयोगने विषे तेइहां धर्मना प्रवादरूपक पणायकी मूलते तीर्थंकर देवते अरिहन्त भगवन्तनो प्रथम पहिलातो पूर्वभवनातप संजम सुचरित भलीपरे पाचस्याते अनुयोग कहिये तेअनुयोगनाषणा प्रकार कह्याछे प० परिहंतना भ० भगवन्तना पु पूर्वभवना दे देवलोकनेविषे ग० 業業職業装器器器暴涨涨涨涨業 示器黑米器業器紫辦辦諜器米米米米器器需講業業器 For Private and Personal Use Only
Page #480
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kaasagarsur Gyarmandir * नंदी सू० रायवरसिरोयो पव्यज्जाबो तवायउग्गा केवलमामुप्पयानो तित्थपत्तणाणिय मौसागणागणहरा अज्जापवत्तिणी . श्रोसंघस्स चउविहस्स जंपरिमाणं जिणमणापज्जवघोहिनाणी सम्पत्तसुयनाणिणोय वाइयणुत्तरगईय उत्तरविउ विणायमुणिणो जत्तियासिहा सिद्धिपहोजहदेसियो जंचिरंच कालं पाअोवगयाय जहिंजत्तियाई भत्ताईकेत्ता अंतगडेमुणिवरूत्तमे तमरोषविष्णमुक्क मुक्खमुहमणुत्तरंचपत्त एवमन्ने य एवमाईभावा मूलपढमाणुयोगकहिया गमणकरे तेजाइयो पा० पाठयो च० चयो ज जे मनुष्यभवे जन्म तथाजन्माभिषेक या राज्याभिमेक राजानीय प्रधान:सि बीलखमी तेजिममोगये प० थिविकाते दिख्यानीपालपी जे प्रवज्यादिक्षा विध त तपना भेद के० केवल ग्यांननो उपजावो ति तीर्थ ने चतुर्विध संघ नेहनो 50 प्रवर्ती वणोसौ. शिष्यनाग० केतकाटोला ग० केतलागणधर भार्यासाधवी न० प्रवर्तनी तेवडीसाधवी तेहनामामसं संघचतुर्विध साधुसाधवी भाषकत्राविका तेहनो जेवो प० परिमाण भाचार विचार: जि केवली संख्यामा मनपर्यवनानी उ० अवधिग्यानी स० समकित सु श्रुतचान तेहनीय तिहांले उपना तेवा. वादी पण अनुतर विमानगति जे उपना तेहनीगतिनो कहवो उ० उत्तरवे किव मु० मुनिश्वरसाधु ज. जेतमा जतीनिहां मकलकर्मक्षय करी- मोक्षगयापा० पादोगमन संथारोकरियानो अधिकारजे जेहयती तिहार जेणेर ठामेते तलाभ० भातछे दोनेच अंतसतसंसारनो चंतकीधोमु मुनिवर उत्तमत• अज्ञान रुपर० परजको उध० समुहवि० मुकाणा मुमोक्षसुख सासताम प्रधानते विषे 50 पहुंचा ए से अथ किस्य तेगंडिकानुयोग रहा एक वक्तव्यतार्थाधिकार तेहने अनुयोग सरीषा वाक्य पद्दति तेगंडिक कहिये तेहनु अनुयोग पर्थ कहियानी विधिने गंडिकानुयोग कुछ कुलगर ते NEMNIWANWINEERINEKHWINEEM ** भाषा For Prvate and Personal Use Only
Page #481
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 器米諾諾米米米米諾諾諾諾諾諾器器米諾諾諾諾 कोयं गंडिकानुयोगः सुरिराक्ष गंडिकानुयोगेन अथवा गडिकानुयोगेणमिति वाक्यालंकारे कुलकरगंडिका दूह सर्व वाप्य तरालवत्तिभ्यो बह: प्रतिनियताकार्थाधिकार रूपा गंडिका स्ततोवइवचनं कुलकराणांगंडिका कुलकरगंडिकायांसकुलकराणां विमलवाहनादौनां पभिवजन्मनामादीनि * सप्रपंचमुपवयं ते एवं तीर्थक्करगण्डिकादिषुष्वप्यभिधानवशतोभावनीयं जावचित्तंतरगंडिकाउत्ति चित्रायनेकार्था अंतरे ऋषभाजिततीर्थ करापांतरालेगं सेतंमूलपढमाणुओगे सेकिंतंगंडियाणुयोगे गंडियाणुनोगे कुलगरगंडियायो तित्थयरगडियायो चक्वट्टिगंडियानो दसारगंडियानो बलदेवगंडियायो वासुदेवगंडियाचो गणधरगंडियाश्रो भद्दवाहुगंडियाओ तोकम्मगंडियाश्रो हरिवंसगंडियात्रो अोसप्पणिगंडियानो उसमिसिगंडियाओ चित्तरगंडियाओ अमरनरतिरियनिरगद्गमण नेविमल वाहनादिक तेहनी गंडिका पूर्वजन्मादिक संबंध जिहां कहिये तेकुलगर गंडिका इमज सर्वत्र कड़िवो जिहां लगे चित्वान्तर गंडिका आवे तिहां लगे ति तीर्थकरना संबंध च० चक्रवर्तिना संबंध द० दसार समुद्र विजयादिक दसार तेहना संबंध व० बलदेववलभद्रादिक तेहना संबंध वा. बासदेवउत्तम कुले उपना ग० गणधरना संबंध 10 हरिवं सयादव वंशनी उत्पत्ति उ० उत्सर्पिणी तोचड तोसमय तेहना अ० अवसर्पिणातेपडतोकाल # तेहना भाव चि. चित्रान्तर गंडिका चित्र तेयादिनाथ अने अजित नाथने यांतरे निम पादौ स्वरना पाठ असंख्याता मोक्ष पङता तथा सर्वार्थसिद्ध * पहुंता तेहने सर्वभावनानी कहिणहारी चित्रांतर गंडिका कहिये प० देवता 1 तथा न. मनुष्यर ति तिर्यंचनी तथा नि. नारकोनी ग० एचिर्ड' नीगतिना जीव तिहां ग. जाईयो पाबयो वि० विवध प्रकारे अनेक जाति८४ लाखमध्ये 50 जन्ममरणकरीने प्रावर्तन करीने संसार मांचि फिरवो RWHEEEEEEEENEWHEREE NIRA For Private and Personal Use Only
Page #482
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी 器兼紫米業茶業聚苯茶器茶茶業继器茶器 डिका चित्रांतरगंडिकाः एतदुक्तंभवति ऋषभाजिततीर्थकरांतरे ऋषभवंषसमुदत भूपतीनां शेषगतिगमनम्बदामेनशिवति गमनानुत्तरोपपात प्राप्तिप्रति * पादिकागंडिकाश्चिवांतर गंडिकास्तासांच प्रकपणा पर्वाचारेखमकारि सुवुद्धिनामा सगरचक्रवर्ति नो महामात्योऽष्टापदपर्व ते सगरचक्रवर्ति सुतेभ्य पादित्ययय: प्रभतीनां भगवदृषभ वंशजातानां भूपतीनामेवं संख्यामाख्यातुमुप्रक्रमतेम आह च आइचजमाईणंउसभरमपउमप्पएनरवईणं सगरमयाण सुवुड्डीशमोसंबपरिकहेदू आदित्ययशः प्रभृतयो भगवन्नामेयववंशनास्त्रिखंड भरताईमनुपाल्यपर्यंते पारमेश्वरी दीक्षामभिग्यतत्प्रभावत: सकलकर्म * क्षयं कृत्वा चतुह शलक्षानिरंतरं सिद्धिमगमत् तत: एक: सार्थसिद्दौ ततो भूयोपि चतुई लक्षा निरंतरं निर्वाणे ततोप्य कः सर्वार्थसिद्दिमहाविमाने एवं चतई थी लक्षांतरिता: सर्वार्थासवावे कैकस्ताबहाव्यो यावत्क्षप्य कका असंख्य या भवति ततो भूयश्चतुर्दश लहानर पतिना निरंतरनिर्वाणे ततोही सर्वार्थ सिद्दे तत: पुनरपि चतुर्दशलक्षा निरंतर निर्वाणे ततोधूयोपिद्दौसर्वार्थसिडेएवं चतुर्दश२ लक्षांतरितो होहौसर्वार्थ सिङ्घतावद्वक्तव्यौ यावत्त पिहिकर संख्या असंख्येया भवंति एवं विकर संख्यादयोपि प्रत्येकमसंख्ये यास्तावहतव्याः वावनिरंतरं चतुई श लक्षानिर्वाणैः ततः पंचाशतसर्वार्थसिहे ततोभूयोपि चतुई शलक्षा निर्धाणे ततः पुनरपि पंचाशसर्वार्थसिद्धेः एवं पचासत्पं चाशत्मख्यका अपि चतुर्द यर लक्षांतरितास्तावहतव्या यावत प्यसंख्यया भवति उक्तंच चोहसलक्खासिवानिवदोकायहोइसवट्ठ एवंने कहाशेपुरिसज्ज गा होतिसज्जा१ पुणरविचोहसलक्खा सिद्धानिवई पदोविसवढे दुगुठाणेवि असंखापुरिसज्जु गाहोंतिनायव्वार जावयलक्खाचोहससिद्धापन्नासहोतिसबढे पन्चासहाणेविउपुरिसज्ज गाहोंति अखिजा३ एगुत्तराउठाणासबढे चेबजावपन्नासा एक तरहाणेपुरिसजुगानौति मेखेज्जा स्थापनाचेयं 14141414141514141414 ततोनंतर चतुईथलचानर पतीनां निरंतर सर्वार्थसिद्दे एकः सिद्धौभूयः चतुई गलक्षाः साथै 1 2 3 4 5 6 7 8 1 10 हे एक: सिहौ भवतुर्दशलक्षा 米器紫米諾諾諾器紫諾諾誰諾諾諾器米諾斯諾業業裝 For Private and Personal Use Only
Page #483
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kailasagarsur Gyanmandir नंदी टी. टा साथ एकसिद्दीएवं चतई गवतई गलक्षांतरिकैकः सिटौतावद्वक्तव्योवावत प्य कका असंख्य या भवंति ततोभूयोपि चतईगलशाभरपतीनां निरंतर सर्वार्थ सिहौ ततो हौनिर्वाणे तत: पुनरपि चवईयलवाससि / ततो भयोपि हौ निर्वाणे एवं चतुर्थ चतई थलांतरितो हो ही निर्वाचतावहतयौ याव * से पिडिकर संख्या असंख्य या भवंति एवं विकनिकसंख्यादयोपि यावत्य चाशमहाचतुर्दशलक्षांतरिता सिहौ प्रत्य कमसंख्येया वक्तव्याः उक्तंच विवरीयं सबढे चोइस लक्खाउ निच्च उ एगोमव्येवयपरिबाडो पचासाजावसिौ स्थापनाचेयं ततः परं हे लक्ष नरपतीनां निरंतरं निर्वाणततोहिलने नि # रंतरं सर्वार्थसिद्दौ 1 2 3 4 5 6 7 8 50 ततलिचोलचानिर्वाणततो भूयोपि तिम्रोलक्षाः सर्वार्थसिहेततश्चतस्त्रो लक्षानिर्वाणितत: पुनरपि चतसो 1414 141414 1414 141414 लचा: सायसिहे एवं पंच पच पटर यावभय वापिसंख्येवा असंख्य या लचा वक्तव्याः पाच तेणपरदुलक्याईदो दोठाचाय समगषकति सिवगई सब?हिंदूणमोतेसिंविधीहोडू। दोलक्यामिहीएदो लक्वानरवईण सव्वट्ठ एवं तिलक्खे चल पचनावलक्या पसंखेज्जा१ स्थापना चेयं 13 4 5 6 .. . तत:परंचतनश्चिनां सरगंडिकास्तद्यथा प्रथमाएकादिकाएकोतरा हितीया एकादिकाएतरा हतीया एकादिकात्य 13 4 5 .8 10 रा चतुर्थों ल्यादिकाधादि विषमोत्तरा पाचच सिवग इसबढे किंचित्त तर गंडियाताउचउरो एगाएगुत्तरियाएगार विउत्तराविया एगा इतिउत्तरागातिगार विसमुत्त राचउत्थीउ तत्वप्रथमा भाष्य ते प्रथममेक: सिसौततोहौ सवार्थसिद्दे ततस्त्रयः सिवौ ततश्चत्वारः सर्वार्थे तत: पंचसिटौततः षट्सर्वार्थ एवमेकोत्तरया * दृयाशिवगतौ सर्वार्थच तावह क्तव्याः वावदुभयवाथसंख्य वा भवंति उक्तंच पढमाएसिद्दे कोदोबिउसब्बट्ठोमिह मि तत्तोतिन्निनरिंदो सिद्धाचत्तारिहों ति सब दयनावसंखेन्जासिवगतिमव्य सिद्ध कि स्थापनाचे 13511113 15 1018 संतीहितीयाभाब्यतेतत: अह मेकसिहौ बर्यः “差號雜游带涨遊業装業器装带離群聚苯業 器器器关米諾端端端端業梁諾眾需諾米諾諾器諾諾器端 For Private and Personal Use Only
Page #484
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टीम सर्वार्थ सिद्धौ तत: पंच सिद्घोसप्त सर्वार्थेततोनवसिङ्घो एकादश 2 46 810 12 14 15 18 20 सर्वार्थ तत: त्रयोदश सिटौप चदय सर्वार्थे एवं उत्तरया उद्याशिवगतो साचतावतव्य यावदुभयत्राप्य संख्य याभवंति उकंच ताहिवित्तराए सिडकोतिविनोंतिमय एवं पंच संजवनाव* असंखेज्जादोविति स्थापना चेयं 1 5 1 13 17 21 25 संप्रति टतीयाभाव्यते ततः परमेक: सिटौचत्वार सर्वार्थे ततः सप्त सिद्वौद * सर्वाथे ततस्त्रयोदशसिद्घोषोडशम 3 0 11 15 25 23 27 वा एवं त्यु त्तरवा दृयायिवगतौ सर्वाथे च क्रमेण तावदवसेया यावदुभय वाय संख्ये यागताभवंति उक्तंच एगच उसत्तद सगंजाव असंच ज्ज होतिदोवि सिवगइ भव्य? होति उत्तराए उनायव्वाः स्थापनाचेयं संप्रति चतुर्थो भाव्यते . . 13 15.25 31 30 43 41.55 साचविचिवां कत तस्या परिज्ञानार्थमुपाय: पूर्वाचार्योदर्शित: एकोनविख्या - *4 10 15 21 28 34 40 46 52 58 सिकाउधि: परिपाश्चापट्टिकादौस्थाप्य ते तत्र प्रथमेखिके नकिंचिदपि प्रतिप्यते हितीये हौपक्षिय ते हतीये पंचचतुर्थे नवपंचमेवयोदय षष्टे सप्तदश सप्तमेहाविंशति अष्टमेषट्नबमे अष्टौदय मेद्वादश एकादशे चतुदर्शवाद अष्टाविंशति त्रयोदथे षट् यति चतुर्दशेपंचविंशति पंचदयेएकादशषोडशेवयोविंशति सप्तदशे सप्तचत्वारिंशत् अष्टादशेसप्ततिः एकोनविंशेसप्तसप्ततिः विशेएकः एकचिहौहा * विशेसप्तायोतिः त्रयोविंशे एकसप्ततिः चतुर्विशहिषष्टिः पंचविंशे एकोनसप्ततिः षड्विंश चतुर्विशति: सप्तविंशे षट्चत्वारिंशत् अष्टाविशेषतं एकोनविंशेषड् विशतिः उक्तंच ताहेतियगाविसमुत्तराए पडतीसंतति यगठावे पढमेनबिउ खेकोसेमेसहमोभवेखेको। दुगपणनवगंतेरमसत्तर सीसच्चपट्टेव वारसच उदसत्ता अट्ठावीसछबीसपयुवौसार एक्कारसते वौसासीयालासतरिसत्तहत्तरिया पुगडुगमत्तासीई एगरिमेवछावट्ठी३ अउपतरि च वी * साशावालसयंत हेवछयौसा ए एरासिक्ख बातिग तंतानहाकमसोठ एतेषु च राशिषु प्रक्षिप्तेषु यद्यद्भवति तावतस्तावत: क्रमेण सिहौसाथ चेत्य य* 术業樂業樂業諾諾業米諾諾张器端米米器端器等業諾擊 若兼職器聚業养栽器栽業業器端非業兼差兼職兼職 For Private and Personal Use Only
Page #485
--------------------------------------------------------------------------
________________ Shri Maharjan Aradhana Kendra www kabarth.org Acharya Shri Kalassagarsur Gyarmand नंदी टी 828 日米雅諾罪恶辦法器黑米業影器第罪紫羅器器 , रूपेणवेदितव्याः तद्यथा बबासिहौपंच सर्वाय ततः सिहावटौहादश सर्वार्थे तत: घोडय सिहौसर्वार्थविंशति तत: पंचविंशति सिहौ नव सर्वार्थ तत एकादश * सिहौपंचदश सर्वार्थे ततः सप्तदशसिहौ एकविंशत् सर्वाथें तत एकोनविंशमिटौ अष्टाविंशतिः सर्वार्थं तत: चतुर्दश सिहौ षड्विंशति: सर्वाय तत: पंचाशत् सिवौबिंसप्ततिः सर्वार्थे ततोऽशीतिः सिद्वौचत्वारः सर्वाय तत: पंचमिड्डौ नबति: ततश्चतः सप्तति:मुक्तोपंचषष्टि सर्वार्थसिद्धे तत: सिड्डौडिसप्तति - सप्तविंशतिः सर्वार्थ एकोनपंचाशत्मुक्तौ त्य तरंथसर्वार्थे तत: एकोनविंशनिवौ उक्तंच सिवगइसबहिं दादाठाणावि समुत्तरानेया जाव अउणती * सठाणेगुणती संपुणछब्बीसाए पनजावेत्यादि यावदेकोनविंशतमे स्थाने विकरूपेषड्विंश तो प्रक्षिप्तायामे कोनविंशद्भवति स्थापनाचेयं एवं धादिविष *38 16 25 11 17 28 14 5.80 574 72 48 28 मोत्तरागंडिका असंख्य वास्तावत् वक्तव्याः यावदजित स्वामिपिताजितयत्वः समु 5 121 15 31 28 25 73 4 1065 2020 0 त्पन्न: नवरंपाश्चात्यायांर गंडिकायायदंत्यमंक स्थानंतदुत्तरस्यामादि मंद्रष्टव्यं तथा प्रथमायांगंडिकायामादिममकस्थानं सिटौ हितीयस्यां सर्वार्थ सिसौटतीयस्खां सिद्धौ चतुर्थासर्वार्थ एवमसंख्येयास्वपि गंडिकास्खादिमायकस्थानानि क्रमेणेकांतरितानिधि व गतौ सर्वार्थे च वेदितव्यानि एतदेवदिग्मान प्रदर्शन तो भाव्यते तत्रप्रथमायां गंडिकायामंत्यर्मक स्थानमेकोन विंशत् तत एकोनविंगहारान्साएकोनविंशत् ऊर्हाध कमेणस्थाप्यते तत्राममेकेनाचि प्रक्षेप:डितीयादिषुवांकेषु दुगपणनवगंतेरसेत्यादयः क्रमेणप्रक्षेपणीयाराशयः प्रक्षिप्य ते तेषु च प्रक्षिप्त षु सत्मयत् यत्कमेण भवति तावंतसावंतः कमेण सिवौ सर्वार्थ मिहौ सर्वार्थे इत्येवं वेदितव्याः तद्यथा एकोनविंशत्मार्थ सिद्दा वेकविंशत् ततश्चतस्त्रिं यत्सर्वार्थ सिहासिहावष्टाविंशत्ततोद्विचत्वारिंशत्सर्वा घट्चत्वारिंशत् सिद्दीतत:एकपंचाशत्मा पंचविंशत्मिहौसप्तविंशत् सर्वार्थे सिहावेकचत्वारिंगत्वचत्वारिमार्थे सप्तपंचायविहीतत: पंचपंचायत्मचितुः पंचायनिहौचत्वारिंशत्यहिचत्वारिंशत् सिहौसर्वार्थेषट्सप्तति:सिड्डौ 东業器张器黑米粥狀端端器需雅米器器業業業洲器器 For Private and Personal Use Only
Page #486
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyanmandir नंदी टी. * नवनवतिःषट् उत्तरंशतं सर्वात्रिंशत् सिहीएकत्रिंशत् सर्वार्थ सिहौषोडशाधिकशतं सर्वायतं सिहायकनवतिः सटानवतिः विपंचामिहीपंच सप्ततिः 415 सर्वासिङ्गावेकोनविंशंशतं पंचपंचाशतसोय स्थापना चवधवध एषाहितीवागंडिका अस्थांचगंडिकायामत्यमक स्थानपंचपंचाशत्ततस्तृतीयस्थांगंडिकाया *मिदमेवादिममकस्थानं तत: पंचपंचाशदेकोनविंशहारान् स्थाप्यते त बप्र 28 34 4151 37 43 55 40 031061 10.8 15 55 * बमेचंकेनाति प्रक्षेपो हितीयादिषु चांकेषु क्रमेयहिक पंचन 31 38 46 35 41 57 54. 52 / / 3. 116 81 53 128 . वकत्रयोदशादयः पूर्वोक्तराथयः क्रमेणप्रक्षेपश्चीयाः प्रक्षिप्यते दूहचादिममकस्थानं सिद्धौततस्तेषु प्रक्षेपणीयेषु राशिषु प्रक्षिप्तेषु सत्सवत्र क्रमेणभवति तावंतस्तात प्रथमादंकादारभ्य सिद्वौसर्वार्थे इत्यवक्रमेणवेदितव्याः एवमन्यास्वपि गंडिकासक्त प्रकारेणभावनीयं उक्तंच विसमुत्तराय पढमाएवम संखवि समुत्तरानेया।सव्य त्यविअंतिम् अन्नाएामंठाणं अलणतीसंवाराठावे उनविपढम पक्व बोसेसे अडपीसाए सव्यत्यदुगाइ उक्लेवो। सिवगडू पढमादी बिविह परियणाण योगेसुएवमाझ्याश्रो गडियात्रो अाधविज्जति परमविज्जति सेतंगडियाणुणोगे सेतं अणुनोगे४ सेकिंतं चूलियाओ चूलियायो आइल्लाणंचउण्हंपुवाणं चूलिया सेसाईपुव्वा अचूलियाइ सेतंचूलियानो दिट्टिवा भवाने विषे तेहनो अनु० अनुयोग तेव्याख्यान ए० तेइम मा आदि देईने गंडिका अर्थना अधिकार कह्या आ० सामान्य चको कह्या से० नेपथ हिवे कि० किम्युचु० चुलिका तेलघुः अध्ययनः जाणवा भा० ने आदिना धूरला नेपहिला च० च्यार पु० पुर्वाने विषे मे० षथाकता दस 10 चु. चुलिका रहितछे से तेए चुलिकाना पांचमो भेद जाणवो दि० हटीवाद पूर्व नेहना प० संख्याती सुवार्य नौवांचणी सं० संख्याता 10 उपदेश EHKWKW HEM***KKHANENEWHIKHEL WHEWMWWWEEKENERAL HEMMAM HERE भाषा For Private and Personal Use Only
Page #487
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० * एवौचाएतयहोइसव्य त्ये इयएगंतरियाई सिवगदूसबट्टाचाई। एवमसंखेज्जा उचित तर गंडियामुणेब्वा जाजियससुरावा अजिवजिणपिया समुष्पमा४ तथा अमरेत्यादि विविधेषु फरिवन भवचमधेषु जंबनामवगम्यते अमरनरतिर्यग् निरवगमनं एवमादिकागडिका वह भाख्यायसेत्त * गंडियाणुयोगेसोयं गंडिकानुयोग: सेकिन्तमित्यादि भयकाका चाइचूलाशिखरमुच्यते यथामेरौचलाइव चलादृष्टिवादे परिकर्म सवपूर्वानुयोगोनु *नार्थ संग्रहपराग्रंथपतयः तयाचाहचूर्णिकृत् दिष्टियाएवं परिकन्नसुत्त पुवाणुयोगेचुलियं नभणियंतं चूलासुभणियंतिपत्रसूरिराड चूलाआदिमानांचत * पूर्वाणांथेषाणिपूर्वाण्य चूलकानिताएवच्ला आदिमानांचतुर्णा पूर्वाणांप्राक्पूर्व वक्तव्यता प्रस्तावेचूलावस्तुनौतिभरिणताआय च कृत् ताउयचूलाउनाडू लपुम्बाणंचउपहचूलवत्यूभणियाएताच सर्वस्यापि दृष्टिवादस्यो परिकिल्लस्थापितास्तथैव चपद्यतेतत: श्रुतपर्वते चलाइवराज सेति चलाइत्युक्ताः तथाचोक्त चूर्णिकृतामव्युपरिट्टियापढिज्जति ययतोतेसुवपुव्यय चूलाइव चूलाइति तासांचू चलानांडूय संख्या प्रथम पूर्वसनाचतम्स: हितीय पूर्वसनाद्वादश टतीय पूर्वसक्ता अष्ठौचतुर्थपूर्वसनादश तथा च पूर्वमुक्तासूत्रे चत्तारिदुवालस अट्टचेवदस चेव चलावत्यूणि अइजाणंच उगहंसेसाणं चूलियानत्यि? सर्वसंख्यया यस्मणं परित्तावायणा संखिज्जाणुयोगदारा संखिज्जावेटा संखिज्जासिलोगा संखिज्जाबोनिउजुत्तोश्रो संखिज्यायो पडिबत्तोश्रो संखिज्जाबो संगहणोश्रो सेणंअंगठ्ठयाएवारसमेअंगे एगेसुयक्वधे चोद्दसपुष्वासंखिज्जावत्थूसंखिज्जा / * विशेष उपदेचर अग्यांन३ वषाण४ एथार अनुयोगहार कच्या सं संख्याता वे० तेहंद रूपगाथा 1 सं० संख्याता सि शोक तेगाथादिक सं० संखाती प० पंकति रुप समासरुप वा वार सो प.पंग च० चलदे पु० पुर्वके सं० संख्याती वस्तुचे 25 सं० संख्याती च० चुन तेनाली व० वस्तुले सं० सांख्यात 素諾諾諾諾諾諾諾器器業調器器業器 भाषा For Private and Personal Use Only
Page #488
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी० 装装業张器業基苯苯叢叢叢叢影業業叢叢業勞蒂雅紫米; चूलिकाश्चतुस्सिंगत् चूलिका: सेत्तचूलियत्ति अतालिकाः दिडिवायमणमित्यादिपाठसिई नवरंसंज्जा वत्यत्ति संख्येवानिवस्तू मितानि च पंचविंशत्यु त्तरेदेशतेकथमितिचेत् इहप्रथमपूर्वेदशवस्तुनि हितीयेचतुर्दश टतीये अष्टौचतुर्थे अष्टादशपंचमेद्वादश षष्टेडे सप्तमेषोडशअष्टमेत्रिंशत् नवमेविंशति: दशमे चदश एकादशहादश हादत्रयोदश स्त्रयोदयविंश चतुर्दशेपंचविंशति तथाच सूबप्राकपूर्ववतव्यतायामुक्तं दसचोइस अट्ठारमवारस दुषेयमूलवत्य गिमोल सतीसावासापचरस अणुष्यवामियं पारस एकारसमेतेरसेववत्य णि तीसापुणतेरसमे चोहसमेपणवीसाउ१सर्वसंख्ययावामनिह यते पंचविंशत्यधिके तथा संख्य यानि चूलावस्तुनितानिच चतुस्त्रियत्शंख्याकानिसांप्रतमोधतोडादशांगाभिधेय सुपदर्शयति इत्येतस्मिन् हादशांगेगणिपिटके एतत्यूर्ववदेवव्याख्य यं चुल्लवत्थू संखिज्जापाहुडा संखिज्जापाहुडपाहुडा संखिज्जाओ पाहुडियाश्रो संखिज्जाओ पाहुडपाहुडियानो संखिज्जाई पयसहस्साई पयग्गेणं संखिज्जाअक्खरा अणंतागमा अणंतापज्जवा परिसातसा अणंताथावरा सा सयकडनिवदनिकाया जिणपस्मत्ताभावा आपविनंति पन्त्रविज्जति परुविन ति दंसिज्जति निदंसिजति उवदं सिज्जति सेएवं आया एवंनाया एवंविणाया एवं चरणकरणपरूवणा आधविज्जंति सेतंदिठिवाए 12 इच्छेइयंमिटु वालसंगगणिपिडगे अणंताभावा अणंता अभावा अणताहेक अणंता अहेऊ अणंताकारणा अणता अकारणा मा० एवा जेपूर्वामाहिला भाव पदार्थ साखताछे तेद्रव्यार्थ पणे विछेद रहित बने व० वली कड० पर्याय पणेकरी समयर प्रति अन्यथा पणेवाये तेमाटे निवव० कृतबद्धनकोधाछे नि मुत्त्रयकी गुंथा हेतु उदाहरण पणे करीने कह्याले निकाचितकोधाछे था सामान्य पणे संक्षेप करी कह्याछ 而需講業業業業需米熊器端器需柴灣器樂器端器壓器業 भाषा For Private and Personal Use Only
Page #489
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टो 點张张张张業業諾諾諾器米米器黑米器業業 अनंताभावाजीबादयः पदार्थाः प्रनप्तातियोगः तथा अनंताअभावा: सर्वभावानांपररूपणासत्वातत एतानंता अभावा द्रष्टव्याः तथाहि स परसत्ताभावा भावात्मकं वस्तुतत्व यथा जीवो जीवात्मनाभावरूपोऽजीवात्मना वाभावरूपोऽन्यथा अजीवत्वप्रसंगादत्र बद्धवक्तव्यं तत्तुनोच्चंते ग्रंथगौरवभयादिति तथा * अनंता हेतवः हिनोति गमयति जिज्ञासित धर्म विशिष्टमर्थमिति हेतु ते चानंतास्तथाहि बस्तुनोऽननाधर्मास्त च तत् सत्पतिवद्दधर्म विशिष्टवस्तुगमका * स्तथानंताहेतवो भवंति यथोक्तहेतुप्रतिपक्षभूता अहेतवः नेपिअनंता: तथा अनंतानि कारणानिधटपटादीनां निर्तिकानि मुत्पिडतत्वादीनि अनंतान्य * कारणानि सर्वेषामपिकारणानां कार्ये तराण्यधिकृत्य अकारणत्वात्तथा जीवाः प्राणिम: अजीवाः परमाणुस्तह्मणुकादय: भव्या अनादि पारणामिकासि *विगमनं योगतायुक्ता: तद्विपरीता अभव्याः सिद्धाः अपगतमलकर्मकलंकाः असिहाः संसारिणा एते सर्वेप्यनंता प्राप्ताः त भन्यार नामानित्य अभिहिते पियत्युनरसिड्वा अनंता इत्यभिहित तत्मिभ्यः संसारिणामनंतगुणताख्यापनार्थ संप्रतिहादशांगविराधनाराधनाफलं वैकालिकमुपदर्शयति इच्चे पूर्व अणंताजौवा अणंता अजौवा अणंता भवसिद्धिया अणंता भवसिद्धिया अणंतासिद्धा अणंता असिडा पन्नता संग होगाहा भावमभावा हेऊमऊ कारणमकारणेचेव जौवा जौवा भवियमभवियासिदा असिद्धाय 1 इच्छेइयंदुवा विस्तार करीने विशेष प नामभेदने जगावेकरीर दं० उपमाकरी से तेएदिदृष्टिवादवार मोमंगजाणवो म जीवादिक पदार्थना भने सामनन्तामहेत* नोलवणप०अनन्ताकारणतेमापनन्ताकारणतेजिमचमनन्ता जीवशेष अनंतापजीवलेपन्यमन्ताभव मिहीयाजीवोपण्यनन्ताभ०अभव्यसिहिया , * जीवतेहनोय. अनंतासिहर भयनन्ता पसिङ्कले प०भगवन्त परुथा संसर्वनी संग्रह अर्थगाथाकहेछ अमनन्ताजीव अल्पाग्यावि० विराधी खंडीने 業需幕灘業兼墨業需兼蓄業業業裝業業業养號帶署罪號 For Private and Personal Use Only
Page #490
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी 業罪恶罪靠著聽器選基署罪號茶業業職業兼差兼聽著 मित्यादि इत्य तत् हादशांग गणिपिटकमतीते काले अनंता जीवा जया यथोक्त परिपालनाभावतो विराध्य चतुरंतसंसारं के तार विविधशरीर मानसानेकदुःखविटपिमत सहनदुस्तरं भवग्गहरणं अणुपरयटिस अनुपराहत्तयंत आसन् इह द्वादशांगसूत्रार्थों भयभेदेन विविधं हादशांगमेवच आजार प्यने अंतगणो हितहत्तौ यथा मा आचतिव्य पत्ते ततशाचापि त्रिविधा तद्यथा सुबमार्थाचा उभया जीवा संप्रत्यमूषामो ज्ञानां विराधनाचित्यते तत्र यदाभिनिवेशवयतो सूब अन्येां पठति तदा सूत्रनविराधना साच यथा जमालिप्रभतीनां यदात्व भिनिवेशवयतान्यथा द्वादशांगार्थ प्ररूपयति तदा सूत्राज्ञाविराधना साच यथा जमालिप्रमतां यदात्वभिनिवेशवयतो अन्यथा हादर्शगार्थ प्ररूपयति तदार्थाज्ञाविराधना साच गोष्टामाहिलादीनामव सेया यदा पुनरभिनिवेशरशत अहाविहीनतया हास्यादितोवा हादशांगस्य सूत्रमथंच विकुट्टयति सदा उभयथाज्ञाविराधनादीर्घ संसारिणामभव्यां नांवानेकेषां विज्ञेया अथवा पंचविधाचारपरिपालनशीलस्य परोपकारकरणकरतस्य गुरुहितोपदेश वचनमज्ञातोमन्यथा समाचरन्परमार्थतो हादशांग विराधयति तथा चाह चूर्णिकृत अश्वा पाणत्तिपंचविहायारायरणसीलम गुरुणहितोबएसक्यणं पाणातमन्ना धायरंतेण पणिपडिगंविराध्यं भवति *तदेवमतीतेकाले विराधना फलमुपदयं ते संप्रतिवर्म मानकाले दर्थयति इच्चश्वमित्यादि सुगमनवरं परित्ता इति परिमितानत्वनंता असंख्य या वा लसंगं गणिपिडगंतोएकाले अणंताजोवा आणाए विराहिता चाउरंत संसारकंतारं अणुपरियट्टिसु इच्चइयं दुवा लसंग'गणिपिडग पडप्पम्पकाले परित्ताजौवा आणाएविराहित्ता चाउरतं संसारकतार अणुपरि यति इच्च यं जिम जिन भाषित मुत्रविपरीत परुपे जमालीवत् नेगुरुनी भाग्याथी विपरीत भावनी परुपणाकरे तिम दूज अर्थविपरीत पोभावता गोष्टामाहिलादि 养养柴柴兼差兼義兼差兼職兼差詐罪業兼職兼業業 For Private and Personal Use Only
Page #491
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirnh.org Acharya Shri Kailassagarsuri Gyanmandir 黑米米米米米諾諾諾諾諾米米米米米諾米器洗米器型 *बत मानकालचिंतायातिराधिकमनुष्याणां संख्ये यत्वात् अणुपरिब तित्ति अनुपरावर्त ते मर्मतीत्यर्थः भविष्यति कालेविराधनाफलमुपदर्श यति इच्च इव मित्यादि इदमपि पाठसिहं नवरं परिवहिव तित्ति मनपरावति यतीत्यर्थः तदेवराधनाफलं बकालमपदर्थः संप्रत्याराधनाफलं बैकालमुपदर्शयति *च्चे इयमित्यादि सुगम नवरं ववसुतिव्यतिक्रांतवंत: संसारकांतारमुखध्यमुक्तिमवाप्ता इत्यर्थः वईवयंतित्तिव्युत्कामति बईवयंतिसिव्यतिकमिति एतच्चब कालिकविराधनाफलंच द्वादयांगस्य सदवस्थायित्वे सति युज्यते नान्यथा ततः सदावस्थायित्वं तस्याह इच्च यमित्यादि इत्येतत् द्वादशांगगणिपिटकं दुवालसंग गणिपिडग अणागएकाले अणताजौवा प्राणाए विराहिता चाउरतं संसारकतारं अणुपरि यहिस्स ति इच्च इयं दुवालसंग गणिपिडग तोएकाले अणंताजीवा आणाए आराहिताचाउरंत संसारकतारं बोईवसु इच्च इयं दुवालसंगगणिपिडग पडुप्मस्पकाले परित्ताजौवा आणाए आराहिता चाउरंत संसारकतारं वीर्यवयंति इच्छेइयं दुवालसंगंगणिपिडगं अणागएकाले अणंतानोवा आणाए पाराहिता चाउरंतसंसारकतारं बोईवसति बत् चा• च्यारचन्तछेडाछे प० परिचमण का पूर्वेभमताइवा१ दु०१२ अंग१ ग० म० अनागत भावतेकाले अ० अन्तताजीवजीन भाषित पा पाग्या विराधीने था० च्यारिगति रूपसं० संसारकतार तेमुटबौने 10 परिभमण करवेशदू एडीज प्रत्यक्ष दु हादसांगी १२चंग ग. याचा नीपि० रत्नानी पेटौ समानछे पचनन्ताजीव था चाराधी च० थारगति कप संसार वो पारपामता जवा पारपाम्यार इ. एहौज प्रत्यच दु०१२ अंग चाचार्यनी रत्नानीटी समान प० वर्तमान काले प० संख्याता जीव म० तिथंकर देवनी र प्रत्यक्षबु०१२ अंगर ग.पाचार्यनी पेटी प. For Private and Personal Use Only
Page #492
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी.* न कदाचित्रामीणवदेवा मीदितिभावः अनादित्वात्तथा न कदाचिन भवति सर्वदैव वन मानचिंतायां भवतीति भावः सदैवभावात्तथा न कदाचित्रभवि* प्यति किंतु भविष्यचिंतायां सदैव भविष्यतीति प्रतिपत्तव्यं अपर्यवसितत्वावदेवं कालवयं चिंतायानास्ति प्रतिषेधं विधाय संप्रत्यमित्व प्रतिपादयति भुर्विच इत्यादि अभूत भवति भविष्यति वेत्ये व त्रिकालवस्थायिध्रुवं मेवादिवध वत्वादेवजीवादिषु पदार्थेष प्रतिपादकत्वेन नियतं पंचाशिकायेषु लोकवचनवलि यतत्वादेवच शास्वतं भाखडाव न स्वभाव चाखतावादेव च सततं गंगासिंधु प्रवाह प्रस्तावपि पोंडरीकडद दूवचानादि प्रदानेप्यक्षयं नास्थक्षयोमो त्या क्षयं अक्षयित्वादेवचाश्ययमानुषोत्तराहि: समुद्रवदव्ययित्वादेव सदैव प्रमाणेऽवस्थितं जंबूहीपादिवत् एवंच सदावस्थानेन चिंत्यमानं नित्यमाकाथवत् इच्चइयं वालसंगंगणि पिडगं न कयाईनासौ न कयाईनभवद् नकयाइनभविस्मद् भविंच भवद्यभविस्मद् धुवेनियए सूब सासएअक्खए अवएअवटिए निच्चेसेजहानामए पंचवत्थि काएनकयाईनासौ नकयाइ नत्थिनकयाइ नभविस्मद् भविंच भवद्यभविस्मय धुवेनियएसासए अक्वएअव्वए अवट्टिएनिच्चे एवामेवदुवाल संगेगणिपिडगेनकयाईनासौ नकयाइनस्थि अनागतकाल अ० अनन्ताजीव या० आज्ञातिर्थकरनी अ० आराधीने चा० च्यारगति संसार रुपक० कतार बी० अतिक्रमी उलंधीपार उतरे 3 भ० आगेए 12 अंगमदाहोस्ये एतले बिडकाले सदापामी 40 निश्चलछे ने• सर्वक्षेत्र मा० सदाभावनासाखताछे पांच असिकायवत् अक्षयनही पद्मदनी परि अक्षय घटे नही तेगंगासिंधु नदीना प्रवाहनी परिक्षय नही कदे खूटस्ये नही अ० अवस्थितके जंवहीपनी परेवली अ० अवस्थित के * जब हिपनी पर नि. सदेववर्तता नित्यछे से तेज यथा दृष्टान्ते नामे इति संभावना ते देखाडोयेथे पं. पांच अस्तिकाय धर्मास्तिकायादिक न. 蒂整蒂諾業紧张紫紫米紫紫米諾業叢叢灌装業 भाषा For Private and Personal Use Only
Page #493
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. 5 सूत्र 身業業業業要聚苯業職業業装器装叢茶器端器灘器装器 सांप्रतमत्र वदृष्टांतमाह सेजहानामए इत्यादि तद्यथा नामपंचास्तिकाया धर्मास्तिकायादयः न कदाचिन्नासीदित्यादि पुवबदेवमेवेत्यादि निगमनं निगद सिद्धसेसमासतो इत्यादि तत्वायांगसमासतश्चतुर्विध प्रज्ञप्तं तद्यथाद्रव्यत: क्षेवत: कालतो भाक्तश्च तत्व द्रव्यतोणमिति वाक्यालंकारे श्रुतनानी उपयुक्तः सर्वव्याणि जानाति पश्यति अवाह ननु पश्यतीति कथं नहि श्रुतज्ञानौश्रुतज्ञान यामि सकलानि वस्तु नि पश्चति नैषदोष उपमाया पत्र विवक्षित पश्चात् पश्यतीवर पश्यति तथाहि मेवादीन्पदार्थान दृष्टानप्यावीर्य शिष्य भ्य पालिख्य दर्थयति ततस्तेषां श्रोटणांएवं बहिरूप जायते भगवानेष गणीसाक्षा त्पश्यन्निवश्याचष्टे एवं क्षेत्रादिष्वपि भावनौयं ततोनकञ्चिदोष: अन्ये तु न पश्यतीति पठंति सब चोद्यस्थामवकाश एवं श्रुतज्ञानोवेशभिन्न दशपूर्वधरादि नकयाइन भविस्मद् भुविंचभवय भविस्मय धुवेनियए सासएअक्खए अव्वएअवट्टिएनिच्चे सेसमासत्रोचउबिहे परमत्ते तंजहा दवनोखेत्तयो कालबोभावो तत्थदव्वयोणंउवउत्ते मुयनाणीसबदबाजाणपासइखेत्तत्रोणंउवउत्ते सुयना अतीतकाले एल्यो कदे न वो किवार पस्तिकाय न हुती इम नही न० वर्तमान काल एसयो न० नहुये न० पागले एहयो काल किवारे भु० एह पंचास्तिकाय भ० वर्तमानकाले भ० भागलि इकाल होस्ये धु० निश्चलले मेरुनिपरे नि० सर्वक्षेत्र पाश्री मा. सदाभाव साखताछे पंच अस्तिकायनी * परे प० एरुपदार्थ मा बिनासिजे भ० अवस्थितके नि० सदासर्वदा वर्तता नित्यछे दु० हादसांगौ 12 अंग ग. प्राचार्यनी न० अतीतकाले न० बर्त मान न नही हुवे न मागे एहवोकालकदेकिवारे होइस्चेन हौजेए१२ अंग नही होखे भुल्हता पूर्व भ०हिवडाछे भागले काले होस्ये धु० निश्च लछे नि सर्वखेत्र आत्री सामाखताचे सर्व द्रव्य कुणजाणे देखेतीर्थ करउत्तर कहछे हेगोतमचउदेपूर्वधरले तेश्रुत मानने उपयोगकरीने जाणे देखे 國灣柴柴業狀黑黑黑黑業器端米諾諾諾諾器端端帶業 भाषा For Private and Personal Use Only
Page #494
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी 器器法器器器諾米米諾器開器器器諾器器器米米米米 श्रुतकेवली परिग्टह्यतो तस्य व नियमतः श्रुतज्ञानबलेन सर्वव्यादि परिज्ञानसंभवातदारतस्तुये श्रुतज्ञानिनत सर्वव्यादि परिज्ञानाभजनीयाः केचित्मवं द्रव्यादि जाति केचित्र तिभाव' इत्थं भूताच भजनामिति वैचिल्यादितच्या आच च चमि कृत आरोपुण मुथनाणीते सव्वदव्यनाणपसणीसभडूवा *साय भयणाम विसेसतो जाणियव्यत्ति संप्रतिसंग्रहगाथामा गतार्थानवरं सप्ताप्य नेपच्चाः संप्रतिपचासेचेवमक्षरथुतमनारथुतगमित्यादि दूदंच श्रुत ज्ञानं सर्वातिशाविरत्नकल्प प्रायागुर्वधीनंच ततोविनेवजनानुग्रहार्थ यो यथा चास्यलाभस्तत्तथा दर्शयती आगमेत्यादि पाअभिविधिना सकलश्रुतविषय * व्याप्तिरूपेण मर्यादया वा यथा वस्थित प्ररूपणा रुपयागम्यते परिच्छिद्य ते अर्थाये न स चागमः सचेवं व्यत्यया भवधिकेवलादिलक्षणोपि भवति ततस्तद्यवच्छे दार्थ विशेषणांतरमाह शास्त्र ति शिष्य ते अनेनेति शास्त्र भागमशास्तमागमश्यास्त्र भागमग्रहगोन घष्टितंबादि कुशास्त्रश्यवच्छेदः तेषां यथा गोसवंखेत जाणइपासकालोणंउवउत्ते मुयनाणोसम्बकालनाणपास भावोणंसुयनाणोउवउत्ते सव्यभावेजाण इपासइएएचउदसपुवा लोगालोगंमि सव्वभावाणं दवगुणखित्तपज्जवनहत्थभावोवदंसगत्ति संगहगाहा अक्खर सम्पोसम्म सायंखलुसपज्जवसियंचगमियं अंगपविट्ठ सत्तविएए सपडिवक्साअागमसत्थगहणं जंबुद्धिगुणेहिं अहिं खे० क्षेत्रको उ० उपयोगे मु० तेश्रुतज्ञानीनाने करीने स० सर्वक्षेत्रने जा जाणे पा० देखे का कालयको 20 उपयोग सहित। स सर्वकाल जा०जाणे पा. देखे३ भा० भाषथकी उपयोगे करी मु०युत चानी सासर्वभाव जा जाणेपा० देखेठ गाथार्थ कहेले पचर श्रुत सं०संगिधुतर सम्यक् श्रुत सामादि श्रुत खा निचे स०पंत सहित युत५ ग० गमिका चं अंग प्रविष्ट श्रुतग्यान म० एहवा सात भेद कह्या तेहनावली सात प्रतिपक्ष सहितछे एवं 14 接亲業業兼差兼养業器霧器需辦养养業業器業業幕,跳著 भाषा For Private and Personal Use Only
Page #495
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. 504 新業諾諾將米諾繼能器器洲諾諾諾器器引器 *वस्थितार्थे प्रकाशना भावतो नाममत्वात् भागमशास्त्रस्य ग्रहणमागमशास्त्रग्रहणं यवुद्धिगुणवक्षमाणः कारणभूतरभिदृष्टं तदेवग्रहणं श्रुतज्ञानस्य * लाभ बवते पूर्वेष विशारदाः विपश्चित: धीराबत परिपालनेस्थिरा कि मुक्त भवति यदेव जिन प्रणीत प्रवचनार्थ परिज्ञानं तदेव परमार्थतः श्रुतज्ञानं न शिव परिणानने * षमिति बुद्धिगुणरतभिरित्यक' ततस्तानेव बुद्विगुणेनाहसरा स इत्यादि पूर्वतावतश्रुश्रूषने विनवयुक्तागुरुवदनारविदाहिनि गच्छदचनं श्रोतुमिच्छति यत्र शंकितं भवति तत्र भूयोपि विनयनम्नतथा वचसा गुरुमन: प्रल्हादयन्ष्टच्छति पृष्ठेच सति यतगुरुः कथयति तत्सम्यक् व्यपक्षेपण परिहारेण सावधान घटणोति श्रुत्वा चार्थरूपतया स्टङ्गाति टहीत्वा चेहने पूर्वापराविरोधेन पर्यालोचति च शब्दः समुच्चयार्थः अपिशब्दः पर्वालोचयन् किं चित्स्वबुड्याउने क्ष्यते इति सूत्वार्थ: तत: पर्यालोचनानंतरंमपोहते एवमेतद्यदिदिष्टमाचार्येण नान्यथेत्य वधारयति ततस्तमर्थ निचितं वचेतसि सम्म त्यभावार्थ सम्यग्धा विदिट्ट वितिसुयनाणलभं तं पुनविसारयाधौरा 3 सुस्मुसद् पडिपुच्छड् मुणेह गिराहय ईहएवावि तत्तो अपोहएवा * भेद कह्या पा० भागमनी विधिना जे सकल श्रुतनी विषयनी व्याप्तिरूप जेमर्यादामीपरुपणारुप जेपरिछेज्न जे तेआचार्यना नयरुप तेबागम तेसिवां तना स. अन्यथास्त्रना अर्थनो ग्र० ग्रहवोछे तेज जेसर्व वुद्धिकरी गु° पाठ गुणो करीने अ० अर्थ वि० विशेषकरी दि० दिठातीर्थ करे वि० वोलिवे * करो कहे तेसु० सर्वजायगतना भावना लाभे? त० तेपु० 14 पूर्वभणवाने विषे वि० पंडितडाहोके धौ० धौर्यने विधेभणीर सु० शिष्य गुरुकहेथी सिद्धांत *लेहणार हुतो मेवाकरे भक्त विनय सहित एकाग्रचित गुरुना मुख वाक्यथीनी कल्वा सांभलवाले एक गुण प० संदेह उपने डते विनयत्य हुतोछे मु० जेगुरु संदेशनो पर्थ संदेश टालवा भणी कहे तेसावधान पणे सांभले गि० बने जेगुरु संदेच टालिवा जे अर्थ कचियो तेरडिपरियो दू० अने तेच 裝業職業养業装需叢灘擺叢叢养养業業帶蓋器業器兼并 For Private and Personal Use Only
Page #496
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 养养能需器裝業叢叢叢叢叢叢鬃器鉴業聚點影業整裝業 रयति करोतिच सम्यक्यथोक्त मनुष्टानं यथोक्तानुष्टानमपि श्रुतज्ञानप्राप्तिहेतुः तदावरणकर्मक्षयोपशमनि मत्तत्वातदेवं गुणव्याख्याता:संप्रति यत व पते इत्युक्त तत्र श्रवणवि माह सूयमित्यादि सूकमिति प्रथमतो मूकं हणुयात्किमुक्त भवति प्रथम श्रवणे संयत गावाबनीमासीत्ततोहिती। अक्ोई * कारं दद्यावन्दनं कुर्यादित्यर्थ: तत: टती येबाढकारंकुर्याहाढमेवं एतन्वान्यमिति ततश्चतुर्थश्रवणे तु महोता पूर्वापरसूवाभिप्रायो मनाक्यति प्रच्छं कुर्यात् कथमे तदिति पंचमेमिमांस प्रमाण जिज्ञासां कुर्वादितिभावः षष्टवणे तदुत्तरोत्तरगुणाप्रसंग: पारगमनं चास्यामेवेति ततः सप्तमेश्रवोय विनिष्टागुरु * वदनुसाधते एवं सप्तमे श्रवणे इति भावः एवं तावत् श्रवणविधिकतः संप्रति व्याख्यानमभिधित्व राह सुत्तस्यो इत्यादि प्रथमानुयोगसूवार्थः प्रतिपादन * पर: बल पदण्वकारार्थः सचावधारगो ततो यमर्थः गुरुणा प्रथमनुयोगः सूवार्थाभिधानलक्षण एवं कर्तव्यः माभूप्राथमिकविनेयानां मतिमोर धारेड्करेवा सम्मं 3 मूयंकारंवावा ढक्कारपडिपुच्छवोमंसातत्तो पसंगपरायणंच परिनिसत्तमए 4 सुत्तत्थो वलीर पूर्वपर अविरुव पणु जोर्बु त तिवारे पर तेजे अमर्थ पाचार्य कहे तेमज तहत्तिकरी ग्रहे पणि अन्यथा नही माने तथा तेपर्थ विचारीने निश्चय करे धा० निश्चयार्थ करीनेधारे एतले नवीह मुगुणकापले जे अनुष्टान नेणो विधेकरिवो हु तेसमोकरीने सम्यक प्रकार श्रुतग्यांन पामवानो * अनुष्टान तेजेच्यो शास्त्र वोल्यो तेहषो करे३ मु. पहिल जिवारे शिष्य गुरु कनें पर्थ सांभले तिवारे विनपूर्वक संकुचित शरीर पूर्वक * सूकपणे मौन्य अवलंबित अर्थ अणबोलतोयको सांभले 10 कोई एक बली पवि० संदेह उपज्य छते जे० पूछे एह किमले वी० तेहिल अर्थ होयास्य विचारे विचारणा करे५ त• तिवार पछे सं० तेहनो तत्पर पणे पारगामीथाई तथासं० उत्तर गुणनो प्रसंग होदू प. एहनो पार हो 26 諾諾米諾米諾器光點器器器器米洲器樂器器架墨器素業 For Private and Personal Use Only
Page #497
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टो हितीयोनुयोग: सूत्रस्यशिकनियुक्तिमिश्रितो भणितस्तीर्थकरगणवरैः सूत्रस्य शिकनिथुक्तिमिश्रितं द्वितीथमनुयोग गुरुर्वदध्यादित्याहात तीर्थकर गणधरै रितिभावः तीयश्चानुयोगोनिरविशेषः प्रथकानुप्रशक्त प्रतिपादनलक्षणः इत्येषउक्तलक्षणो विधिर्भवत्यनुयोगे व्याख्याता आर परिनिष्टा सप्तमे इत्युक्त बय सानुयोग प्रकारा तदेतत्कथं उच्यते त्रयाणामनुयोगानामण्यतमेन केनचित्प्रकारेण भूयोर मोनेन भाज्य सप्तवाराश्रवणं कार्या ततोनकश्चिद्दोषः अथवा किंचि मदमतिविनेयमधिकृत्य तदुक्त द्रष्टयन पुनरेष रव सर्वत्र बबणविधि नियमः तु घटितज्ञानपिनेयानां सत्कृत् अवगत एवाशेशग्रहण दर्शनादिति कृतं प्रसंगेन सेत्तमित्यादि तदेतत् श्रुतज्ञानं तदेतत्परोक्षमिति नंद्यध्ययनं पूर्ण प्रकाशितं येन विषमभावार्थ तस्मैत्री चूर्णिकृते नमोस्तु विदुषे परोपकते १मध्य समस्त भयीत्व यसोवस्थाभिवई ते तस्मै श्रीहरिभद्राय नमष्टीका विधायिने पूर्वावृत्तिर्वानि रपिम्यान मंदमेधमा योग्या अभावा देह तेषामुपकृतये यन्त्रएष ___ खलपढमो वोयो निज्जुत्तौमौसश्रो भणियो तोय निरवसेसो एसविहौहोइ अणुशोगो सेतं अंगपविट्ट सेतं सुय नाणं सेतं परोक्खनाणं सेतं नंदीसम्मत्ता सेकिंतं अणुणा अणुमाछविहा पपत्ता तंजहा नामाणमा 1 ठवणाणुषा 3 *प. गुरुने परिवारे तेजिम गुरुडू कह्या सुवार्थ तिम पूछणहार शिष्यादिक प्रते तेपुण तिमज कहे . एतले शिष्यने सांभलिवानी विधहि सु० प्रथमतो गुरु सु. सुव अ अथनो शन्दाथ कहियो श्रोतानी असमर्थाद तेभणी ते किम पहिलं सत्वनो भर्य अचराथमाव निरतो प्रकाणे तिहां विशेष काईनकरे जेहने जषिषष वषाणतां शिष्यनी वद्धिमुढथाइ तिवारे गुरु शिष्य प्रते नियुक्ति सहित विशेष करौ सव वषाणे तबीगो पनुयोगते नि० विशेष AN सहित पणे सर्व अर्थनो विस्तार कहे सुत्र थोडा ए एचवी विविधिकरीने हो. हो म अनुयोग तेव्याख्यान: से तेएतले श्रुतम्यनिनो स्वरुपवषारयो 造器兼兼紫器器業兼差兼職器器装器: WHEREHEKHE 加諾儀器器業業器采器需諾諾米諾諾黑繼議器並米业 For Private and Personal Use Only
Page #498
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Achana She Kallassagarsun yanmandie 一米諾器米諾諾諾諾諾米諾諾罪洲洲諾諾諾諾諾諾米業 कृत: वर्थ मल्पशब्द नंद्यध्ययनं विष्वेता कुशलं यदिवा मलयगिरिणा सिद्दि तेनाश्रुतां लोक: चईतो मंगलं मेस्य:सिहाचमममंगलं साधयो मंगलं सम्यक् जनो धर्मचमंगलं इति श्रीमलगिरि विरचितानंद्यध्ययन टोका समाना: दवाणम्पा३ खेत्ताणुणा 4 कालाणुणा 5 भावाणुस्मा 6 सेकिंतं नामाणुमा जस्मणं नौवस्मया अजोवस्मवा जीवाणं वा अजीवाणंवा तदुभयस्सवा तदुभयाणुवा अणुस्पत्तिनाम कौर सेतं नामाणुणा सेकिंतं ठवणाणमा जप कट्ठ कमवा पोत्थकम्मे वा लिप्पकम्मेवा चित्तकम्मे वा गंथिम्मेवा वेढमेवा पूरिमेवा संघाइमेवा अक्खेवा बराडएवा एगो वा अगोवा सम्भावसवणाएवा असम्भावढवणाएवा अणुस्पत्तिट्टवणाट्टविनइ सेतं ठवमाणमा नामठवणाणं कोपवि * नेए अंगप्रविष्टः मे० तेए प० परोक्षग्यानना भेद से इति श्रुत पर्याय मर्य संपूर्णः१ मे ते कुण जो० अनताजीव प. मजीवनो वा० अथवा त० घणा जीवानो मे तेएनामाणुस्मा नो विचार जाणवो से० तेकि० कुणड स्थापनोर न जे० काटकर्म पो पोथीलिषी ले रंगादिकनालेपकर्म करवानो *चि. चित्राममादि गं० गुथिवानो वे० बौटिन वस्तुवानो पु० सालामध्ये सं० नालना विचार अ० संघनो व० कउडाना विचार ए० एक वस्तु प. अनेक वस्तु सेतं ते एथापनाणुणा नाम 0 नामस्थापना में क्या विशेष ना० नामके तोपा जायजीवकाललगे हु स्थापना 10 थोडेकाललगेको चोर भा० जावणीम लगे सेकितं द० द्रष्य अनुग्यादो प्रकारेप्ररूपणकरी पा पागमथकीनो पागमयकी से कितं या भागमथकी द्रव्याचम्या ज० जिणे अ. अनुचा एह पदसोपे विचार हि स्थिररहे जि परिचित कहो ना पापणानाम सरीषु कौधुले बथा घो समानघोष च एक भारतीणेनकी म० घणाधान्य # एकट्टानी परि माहिमक्षर गारुनही प० पागला सरीखो नबोजोडी मांहि भेलेन हौं म भागला प० प्रतिपूर्ण ते सने घोष्यक वालकनी परिकेतलो 端茶器紫装苯黑涨涨紧张素养業兼非苯業業器 紫米粥: For Private and Personal Use Only
Page #499
--------------------------------------------------------------------------
________________ Acharya Shri Kallassagarsun Gyanmandir Shri Mahavir Jan Aradhana Kendra www.kabatirth.org नंदी सू० 508 WHERNREKHIXXXWERHHKKXHN सेसो नामावकहियं ठवणाइत्तिरियावाहुज्जा श्रावकहियावा सेकिंतं दब्बाणुस्था दवाणूणा दूविहा पम्पत्ता तंजहा आगमश्रोय नो भागमोत्रीय सेकिंतं बागमत्रो दव्याणणा घागमत्रो दबाणूमा जस्मणं अणूपापयं सिक्खियं ठियं जियंमियं परिजियं नामसमं घोससमं अहौणक्खरं अणच्चक्खर अब्बाइडक्वरं अक्वलियं अमिलियं अबिच्चामेलियं पडिपुस्म पडिपुस्खघोसं कंठोडविष्यमुक्कं गुरुवायणोवगयं सेणं तत्थवायणाए पुच्छणाए परियट्टणाए धमकहाए नो अणू प्येहाए कम्हा अणुवयोगो दबमित्तिकट्ट, नेगमस्स एगे अणवउत्त आगमत्रो इक्कादवाणुणा दुपिचणुवउत्ता आग मत्रो दुखिदव्वाणू मायो तिमिअणूवोत्ता चागमयो तिणिदबासमायो एवं जावया अणुवोत्तानो तावड्याओ नहीकको गु० नयी भाभल्यो तेगुरु कन्हेंबांचोने भण्य, पणिकोइकारणे तथा सरुपी से तैपद त० तिहां यां० गुरुपास वाचनाइ' करी युक्त प० फेरौने गुरुने पुढे ध० धर्मकथाने नो• नकरे अर्थनी क तेकेणेकारणे द० द्रव्य श्रुतक० कहिये तेजेतल्य, उपयोग भावे ने. नेगम नयनेमत आ० ते पागमना शानथकी दो० केजे उपयोगरहित पा० भागमज्ञान यात्री ति. विण जणा उपयोग रहित पा० पागम ग्यांनयको ए• म इणि प्रकार: प. जितना उपयोग रहत ता० तेतलाज द. द्रय अनुग्या ए० एम एणी परै व व्यवहार नयनुमतपिश्च जाणवो सं० संग्रह नबने प. अनेक घणा छ० उपयोग प. मु० एतने भेदे घणा भेदे विहुने नवाछे एतत् पृथक पणा नो दृष्यनो विचार करे तो पणि बहुवचन पास एकहोजमाने एकहीज पाछे ति. विणते स. पदनय समभिरुढनय एवं मतनय 3 तीननयनो मत जाणे४ जा० जाणे 10 उपयोग अपण उपयोग हर जे. जेजाणे न० नहुषे मे तेए पा० भागमम्यान NEEMEENEHENEHENCYCHEMENDMEMEHEREMEMEMEMEMEMENTRE भाषा For Private and Personal Use Only
Page #500
--------------------------------------------------------------------------
________________ Shri Maa Jan Aradhana Kendra Acharya Shri Kallassagarsus Gyarmandir नंदी सू० 508 KNEWANE WHEN HENEWHEMKHE******WHENEWHI दब्वाणूम्माओ एवामेवववहारस्मवि संगहम एगोवा अणेगोवा अणूव उत्तोवा अण्वोत्तावा दव्याणम्पावा दवाणू यायो साएगा दव्वाणू मा उज्जुमुयस्म एगे अणुवऊत्ते आगमओ एगा दव्याणमा पुहत्त नेच्छा तिरह सद्दनयाणं जाणअणुवोत्ते अवत्थ काजदूजाणए अणुवउत्ते न भवइ सेतं श्रागमो दव्वाणुस्पा सेकिंतं नोआगभगो दवाणु खानोबागमोदवाणुणा तिविहा पणत्ता तंजहा जाणगसरोरदवाणुया भविय सरोरदव्याणुणा जाणगसरौर भवि यसगैरवरित्तादवाणुमा सेकिंतं जाणगसरौरदव्वाणुस्मा जांणगसरोरदव्वाणुखा अणुपत्ति पयत्याहिगारजांणगस्स जं सरौरं वगयच यचवियचत्तदेहं जीवविप्पजठं सिक्षागर्यवा संघारगयंवा निसीहियागयंवा सिविसिलागयंवा अ द. द्रव्य अनुचा से नेकण नो भागम विना द° द्रव्यनो विचार जा• जागाणहारनु स. सरीरले भ० जाणणहार होसीतेचनुर ना जाणणहार भ० भनाणहारर द एवेथी विपरीत से अ. अनुना एहवुजा विचारना ज० जेए शरीर व० चेतना जीवेकरी जी.पायुषाने क्षये सि० शरीर प्रमाणः सं संथारो अढीहस्त नि येसवानेर स० सरीरने स० समुदाइकरी प० अनुचाते था सामान्य पणे कह्यौ प० विशेष पोकह्यौ विचार प. प्ररुयो नामादिक भेदकरीने द० देखाद्यो नि हेतु दृष्टांतिकरीने देषाधु उ० निश्चय करी विशेष उपदिस्य देखाधु ज० जिमको० किस्से दृष्टांते अ० एह इतनो कु० कुंभवडो पाप हुतो एहमांहि हुतु अ० एमधुते सहतनो कु. बोडो हुतो तिम जाणे से० तेएजा जाणग शरीरना बनी विचार णाकही जे जेको जी जीव जो जोनिकरीने जन्म्युं नि जन्न समयनी कल्पत इ० एणोज चे निवडू स० सरीरने स० समुदाइ पुल पा० भादी FMMEHEMANTINENENEWARENEWHENTENCHEMANTHEMACHAR भाषा For Private and Personal Use Only
Page #501
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी सू० होणं इमेणं सरीरसमुस्मएणं अणुपत्ति पयं श्राववियं पन्नवियं परूवियं दंसियं निदंसियं उवदंसियं जहाकोदिलुतो अयं धयकु भे आसो अयं महुकुभे अासो सेतं जाणगसरीरदब्वाणुमा सेकिंतं भवियसरीरदवाणखा जे जौवे जोणी जम्म णनिक्वते इमेणं चेव सरोरसमुस्मएणं आइत्तेणं जिणदिदेणं भावेणं अणुपत्ति पयं सियकाले सिक्खिस्मद् न ताब सिक्ख जहा कोदितो अयंधयकुभे भविस्म अयं महुकुभे भविस्मइ सेतं भवियसरीरदव्वाणुणा सेकिंतं जाण गसरोर भवियसगैरवरित्ता दव्याण्णा जाणगसरौर भवियसरौरवइरित्तादवाणुमा तिविहापपत्ता तं लोइया क प्यावणिया ले उत्तरिया सेकिंतं लोयादव्वाणुणा तिविहा पम्पत्ता तंजहा सचित्ता अचित्ता मौसिया सेकिंतसचित्ता 2 युक्त पणे ग्रहीने जि० जिनभाषित दे दृष्टांत भा० भावपदार्थनठ अ० अणुन्ना विचार एहवो प० पद से० भागमिडू काले तेकोई एक प्रस्तावे मि० मौखस्यै न० तेहिवडा नथी घोषतो ज0 किस्खे दृष्टांत जिम म० एह से तेज० यथा दृष्टांते ना. नाम संभावनादू केके कोई एक राजाचक कृत्यादि कवा० अथवा जु० जुवराजा सामान्य राजा दू. ईश्वर अधिकारी सोनानो पट्टराजादूआप्प के जेहने जेको कुटंबना धनी मा० भीमसामाहिबढीयो * जन ग्रामवसता नथी तेशनाधगी माडंबी तथा जगातिल्पई. इस्ती प्रमाणे द्रव्यनाधणी मे० मेट्टि तमोवर्ण पट्ट विभूषितांग पुरतिष्टावाणिक प्रति acषा मे सेनापति कटकना अधिकारी स० प्रदेसेसाथ पुहता क०तेसार्थवाह एलादि देवा जोपणि कोई एक एतला मध्ये क० कोई एकने का किस्ख का कारण करीने तु संतोषाणा जता ने संतोष पाभ्याकता रानादिकतुष्टमानथयाथका था. अबदेये वा अथवाह हाथी उ० उठ बा 業業職業乎器紧张紫紫装需紧器攀著熟茶器紫器差業業 HENEWHENKING WHHHHHHHHHHHHHHHHI For Private and Personal Use Only
Page #502
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी सू० 紫张器業諾继罪米諾諾罪狀器器紫米諾諾张器器業张器 सचित्ता सेजहानामए रायाइवा युवरायाइवा ईसरेवा तलवरेवा माडंबिए इवा कोदुविएवा इभेदएवासेट्टीवा सेणा वईवा सत्थवाहेत्रा कस्सइ कम्मिकारणे तु समाणे श्रासंवा हथिवा उवा गोणंवा खरंवा घोडयंवा एलयंवा चलयं वा दासंबा दासिंवा अणजाणिज्जा सेत्तं सचित्ता दवाणुषा सेकिंतं अचित्ता दव्वाणुमा सेजहानामए रायाइवा युवरा यावा ईसरेवा तलबरेदेवा माडंविएड्वा कोडुविएवा इन्भेवा सेट्टोइवा सत्यवाहेवा कस्सम्मिकारणेतु समाणे आसणंवा सयणंवा छतवा चामरंवा पडंवा मउडंवा हरिणंवा सुवरसंवा कसंवा दूसंवा मणिमुत्तिय संखसि लप्मगलरत्तरयणमाईयं संतसारसावइज्ज अणुजाणिज्जा सेत्तं अचित्तादवाणुस्मा सेकिंतमीसिय दवाणूखा अथवा 10 गईभ वा अथवा अ० कालीते भेड बकरीपंत्री प्र० ए० एवकरी मोंढा दा. दासी अथवा दा० चाकर प्रमुख अ० आपे से० तेएस. सचित वस्तुना द० द्रव्यानो अनुचा विचार करीने आपे से तेयवादृष्टांतेना नामे तिसंभावना रा कोई राजावा अथवा न युवराजा कुमारादिक जा यावत स० सार्थवाह प्रमुख लगे सर्वलोक एतला मध्ये क० कोई एकने कम्मि किस्य का कारणेकरीने तु. संतोषाणाहता संतोषपाम्याछता तेराजा * दिक मा. सवानीचोकी संघासनादिक स.सूबानीसे ज्यापालखी प्रमुख 0 छन अथवा चा० चामर सुत्नपिना वस्त्रानीजाति मु० मुगट हि० पु मु. सोनुर दूर कपासनावस्त्र म० मणिरतने चंद्रकात्यादिक तथामणिनीमाला मो मोती तथा मोतियानीमाला संखसि पिला प० प्रवाल र रातारण रबादिक मा. एमआदिदे सबरवानीजातिले पूया भणी आदि रत्नअंत सर्वसचिन्तके महारता फरसाइके कारणे लोकीककारण पानी पचित 端装熟鼎鼎鼎鼎鼎鼎鼎鼎鼎鼎鼎鼎鼎鼎鼎聯帶蒂蒂蒂 भाषा For Private and Personal Use Only
Page #503
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir नंदी सू० HAK MEHRKKHEHERER मौसियादवाणुणा सेजहानामए रायाइवा जुवरायाएवा ईसरेवा तलवरेवा माईबिएड्वा कोई विएडू वा भड्वा सेट्ठोइवा सेणावईवा सत्थ बाहेवा कस्मकस्मिकारणे तु समाणे हत्थिंवा मुहभंडगमंडियं प्रासंवा वेस रंवा वसहंवा घासगचामरमंडियं सकडियं दासंवा दासिंवा सञ्चालंकारविभूसिय अणुजाणिज्जा सेतमौसिया दवा णुमा सेतंलोया दवाणुगा सेकिंतं कुप्यावणियादव्याणुपातिविहा परमत्ता तंजहा सचित्ता अवित्ता मीसिया मेकिंतं सचित्ता सचित्ता सेजहानामए चायरिए वा उवभाए वा कमाइका कारणेत समाणे प्रासंवा हथिवा उहंगो कच्याछे नतुलोकोत्तर भात्री भगवंततीर्थकर अचित्त कह्या प० पापे रा प्रत्यक्षराजा जु० युवराजा ना यावत त संतोया हुता संतोष पाग्याथका 0 हाथौद्ये ते किमा मुमुखमा पाभरणकरीने सहित पा घोडो घाचोकडा चा चामर सर्व पाभरण करीने मंडित: दा० दास अथवा दा दासी से सर्व पाभरण वस्त्रादिक करीने सर्व अलंकार करीने मंडित पापे देवे से तेज यथा दृष्टांत ना नामेति संभावना के कोई एक भा. ७२कला पाचार्य प्रमुख उ० वेद अभ्यासौ प्रमुख ब्राह्मण क० किस्खे कारणै करौने प. अञ्च जा. यावत् तेर्म प० पापे से तेए म० मचित द० द्रष्यनो अणु अनुज्ञा ते विचार जाणवार से तेकिस्य कुणते मेष पचित व्यनो से० तेववाह टांते ता संभावनार प. कलाभाचार्य उ. वेद अभ्यासी ब्राह्मण तेउपाध्याव जा. बावत तु तुष्टमानवयायका भा. भासनवेठवाना स० शेमया मुवानी जा यावत सं छत्ता प्रमुख प० पापे मे तेए अ० पचित ***KKHERWWWXWYIWINNERWEN** भाषा 1"HERE HERE For Private and Personal Use Only
Page #504
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra www.kobatm.org Acharya Stel Kalassagarsun Gyarmande नंदी सू० 訴狀洲器黑米黑米深渊業张器諾諾諾諾諾张器法器架需采 णंवा खरवा घोडंवा अयंवा एलगंवा दासंवा दासिंवा अणुजाणिज्जा सेतं सचित्ताकुप्पावणियादवाणमा से किंतं अचित्ता अचित्ता सेनहानामए आयरिएवा उवउमाएड्वा कस्म कमि कारणे त समाणे पासणंवा सयणं वा बत्थंवा चामरवा पट्टवा मउडंवा हिरवा सुवस्वा कसंवा इसंवा मणिमुत्तियसंखमिलप्पवालरत्तरयणमाईयं संतसारसावएज्ज अणु जाणिज्जा सेतं अचित्ताकुप्पावणिया दव्वा अणुणा सेकिंतमौसिया मौसिया सेजहानामए वायरिए इवा उवभाए वा कस्मद् कम्भिकारणे तुझे समाणे हत्यि वा मुहभंडगमंडियं आसंवा घासगचामरमंडियं सकडयं दासंवा दासिंवा सञ्चालं कारविभूसियं अणुजाणिज्जा सेतं मोसिया कुप्पावणियादव्वाणुमा सेतंकुष्यावणि यादवाणुस्या सेकिंतलोकुत्तरियादब्वाणुसालोअत्तरिया दवाणुपातिविहा पंसत्ता तंजहा सचित्ता अचित्ता मौसिया सेकितं सचित्ता सचित्ता सेजहानामए आयरिए वा उवभाए इवा पवत्तएड्वा घेरेवा गणावत्थ यएवा सौसम वा सिस्मिणौएड्वा कम्भिकारणे तो समाणे सौसंवा सिस्मिणियंवा अजाणिज्जा सेतं सञ्चित्तार सेकिंत अचित्ता वस्तु कु प्रावचनीक द० द्रव्य अनुचानो विचार र से. ते कुण मि मिश्रव से ते वथा दृष्टान्त अ० कला पाचार्य: उ० वेद अभ्यासी उपाध्यायः ना. यावत् तु• सन्तुष्टमान थया छता 10 हाथो मु० मुख पाभरण: जायावत् दादासदासी ते पाभरण करो सहितम.चापे से ते तं एकुण्यन्यतीयों से.* तेतथा दृष्टान्ते नाम सम्भावना पा• पाचार्य ते अनुयोगनो धरणहार तथा ज्ञानादिक५ भाचारना धरणहार मीणामणहारी तथा याचनादिक पाचार्य * 辦業聯縣湘米米米米灘器推器跳跳跳跳米米米需 भाषा For Private and Personal Use Only
Page #505
--------------------------------------------------------------------------
________________ Shri Mahav Jan Aradhana Kendra www.kabatirth.org Acharya Shri Kailasagarsur Gyanmandir नंदीसू 514 अचित्ता सेजहानामए पारिएड्वा उवउझाएड्वा पवत्तएड्वा धेरैवा गणोद्वा गणहरेवा गणावत्थे यएड्वा सोस स्मवा सिस्मणीएवा कम्मिकारणे तुझे समाणे बत्थ वा पयंवा पड़िगाहंवा कंबलंवा पायपुच्छणंवा अणुजाणिज्ना सेतं अचित्ता सेकिंत मौसिया मौसिया सेजहा नामए पायरिएड्वा उवज्झाएवा पवत्तएड्वा थेरेड्वा गणावत्थेयएड्वा सोसस्वा सिस्मणिएवा कम्भिकारणे तु समाणे सौसमवा सिस्मिणियंवा सभंडमत्तोबगरणं अणुमाणिज्जा सेतं मी सिया सेतंलोऊत्तरिया सेतं जाणगसरौर भविय सरोरवरित्ता दव्वाणुस्मा सेतं नो भागमयो दव्यागुणा सेतं दव्या 10 सुत्र अर्थादिक भणाये ते उपाध्यायथि थिवरना त्रिणभेद प०माधुना समुदायने धर्म ने विघे प्रवर्ताये ग आचार्यना टोलाने विषे अधिकारी महत्तर तथा प्राचार्यादिकने भणावे ग० गणधर ग• गछना कार्य करे ते पाचार्य 1 वस्त्रादिकनी चिन्ताटाले सी० सिष्यने अथवा सि० शिष्यणीने अथवा क० ते मध्ये को एकने क किणची कारणे तु० ते तुष्टमान थया सौ. सिबने अथवा सि० शिष्यचीने अ० पापे से ते इस मचित द्रव्य अनुचानो विचार कह्यो। पा० पाचार्य उ० उपाध्याय: थे थिवर प० प्रवर्तक ग० गच्छनी चिन्ताकारक: मी० सिष्यने अथवा सि सिष्यगोने क० ते मध्ये कोइ क. किणही कारण करीने तु. ते तुष्टमान थया हुता सन्तोष व वस्त्र पापात्र प० पडिघो क कांबल पा० पाय एकूण प० पाना पो पोथी तेदू यार निक्षेपा सदा काले पासना के पुस्तक ते भयो पोथी मापे से० ते वथा दृष्टाते नामेति सम्मावमा सि० शिष्यने अथवा मि० शिष्यणीने स० * पात्र म मात्रा उ० उपगरणा ते साधुना सर्व उपगरण सहित: जे०जे कोई ज० जेहने अ० आपे ज जेतलाज खे० खेवनी ज० जे से चने विषे अनुचाते 米米米米米米米米米講講狀開狀器洲黑米黑 भाषा For Private and Personal Use Only
Page #506
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी सू. 而非諾器米諾諾諾諾諾諾諾器张諾带業器器茉器諾米 णुषा सेकिंतखेत्ताणुन्ना खेत्ताणुस्या जम जस्मखेत्तं अणुजाण जत्तियंबा खेत्तं जम्मिवाखेत सेतं खेत्ताणुन्ना सेकिंत कालाणुस्सा कालाणुणा जप जस्सकालं अणुजाण जत्तिअवाकालं अणुजाणइ जम्मिवाकालेश्णजाणइ तंजहा तोतं वापडुप्पणवा अणागयंवा वसंत हेमंतपाउसंवा अवस्थाणहेउ सेतं कालाणुया सेकिंतं भावाणुस्सा भावाणुपातिविहा पं तं लोइया कुष्यावणिया लोगुत्तरिया सेकिंतं लोइया भावाणुस्मा से जहानामए रायाइवा जुवरायाइवा जावरुडे विचारणा जे जेहने प.अनुज्ञा करी आप नजेतला का कालनी भ. अनुचा आप ज. जिणेजकाले अ. अनुज्ञा आपेतं. ते जिम के * तिम कहे के ती. अतीतकाले प० आवतै काल: ब• वसन्त ऋतु पा. पावसकाल: म. जीवनी अवस्था हे हेतु से. ते तं एका. कालनी भनुना ते वि चारणानुस्वरुष कह्यो लो लौकिकना भावनी अ० अनुग्याते विचारणा ते गुरु उत्तर कहे छे से ते यथा दृष्टांत नामे संभावनाडू रा राजा प्रत्यक्ष या अथवा जु० युवराजा ते पाठस्थापी कुमरते पाटवी कुमर: ना यावत् पूर्वनी परि अर्थनाणवो रु० रूस्खे हुये क० कोई एकने को० क्रोधा दिकनेभावे * अ आदेस आपे से ते एलो० लोकिक भाव अ० अनुचा भावना विचारणा से ते यथा दृष्टान्ते ना नाम सम्भावना के केइएक म० अन्यमत ना पाचार्यादिकः जा यावत क० कोइएकने को कोधादिकने भावे अ० आदेस आपे से ते ए कुछ कुप्रावचनीकना भावनी अनुचाते विचारणा * * कही। लोकोत्तर जिनमतिना भावनी अनुन्ना विचारणा ते गुरु उत्तर कहे के से ते दृष्यन्त इति नाम सम्भावना भा० आचार्य ते पूर्वनीपरे * * मुखार्थ पाचार्य जा० यावत का किणहीने कोई कारणे तु सन्तोषाणा हुता का० कालो चित ते ना युतज्ञाननो गुजे गुण जो जोग्यके वि० 諾諾米器架米米米米米米米米米那米米柔器器米 For Private and Personal Use Only
Page #507
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir भाषा 柴柴柴柴柴柴業業業器業辦業 HMMMARREMEME समाणे कस्मइकोहाइभा अणुजाणिज्जा सेतं लोइयाभावाणुस्मा सेकिंतं कुप्पावणिया भावाणुणा कुप्यावणियाभावाणु या सेजहानामएकेड् आयरिएवा जावकस्वविकोहाइभावं अणुजाणिज्जासेतं कुष्यावणिया भावाणुन्नासेकिंतं लोगुत्त रियाभावाणुस्मा लोगुत्तरियामावाणमा सेजहानामए आयरिएवा जावकस्मिकारण तुझेसमाणे कालोचियनाणाई गुणाजोगिणोविणियस्मखमाइप्पहाणस सुसीलस्मसिस्मस्म तिविहेण तिकरणविसुद्धणं भावेणं बायारंवासुयगडवाठाणं * साधुने विनीत के ते विनीत साधने विनीत जख क्षमादिकमे प० प्रधान गुणवन्तने सु० सुविहित ने मला पाचारवन्तने ति० विविधि 2 ति त्रिकरण * करी वि० शुहिभा० सूत्रोक्त भावछे ते रहस्य अर्थ पूर्वक के ते भाव ते कुथर भावते कहे के पा० आचारंगनाभावः सु० सुयगण्डागना भाव: जाण्यावत् ३.४५३८५१०११दि दृष्टि वादते 12 सुमंग 12 अङ्ग मध्ये म० ए सर्वद० द्रव्यना गु० गुण भने प० पर्याय करी संयुक्त ते गुणतेपील' वर्ण पर्याय ने छोटा मोटा भामरणादिक तिम सर्व नाणवा स सर्व अनुयोग ने व्याख्याननी विधिनोपदेसः प० आदेश थापे से ते तं० एलो लोकोत्तर भावानुमानो विचार जाणवो के केतला काले प० प्रवत्यों म० अनुज्ञानो विचार ते गुरु उत्तर कहे के प श्रीयादिनाथे पु० पुरिमताल मगर थकी प० प्रवत्यों ते उ० ऋषभ सेन गणधर प्रतें श्रीपादिनाथे कही ये मा अनुना१७० उवमती र न० नमती 3 ना नामनी 4 40 स्थापना 5 मा० भाव प. प्रभावना प्रचारतं तदुभव चित ! म मर्यादा न्याय 11 म० माग 120 कल्प 13 संग्रह १४संबर१५नि निर्जरा १५डि स्थिति करण 17 जी० जीवहि१८५०पद 1150 प्रवर चे पदपूरणभणी २०ततिमज वी०एवीस अनुचाना नाम जाणवा इति श्रीनन्दीसूत्वं समाप्त:१नन्दौसूत्र कथानक सर्वग्रन्थ WIKEKIWAKANIKIMAWEINENEWHENIMEHEHENNAIKHENNA For Private and Personal Use Only
Page #508
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra wwe.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी सू० 5 端米米米米米開端端端點洲器端端洲洲米諾諾諾器岁 諾 वा समवायंवा विवाहप्पपत्तिवा णायाधमकहाणंवा उवासगदसायोवा अंतगडदसाधोवा घणत्तरोबबाइयदसा अोवा पण्डावागरणंवा विवागसुयंबा दिट्टिबायंवा सव्वदव्व गुणापज्जवेहिं सवाणूओगंवा अणुजाणिज्जा सेतं लो गुत्तरिया भावाणुस्पा सेतभावाणुस्पा किमणुपा करमणुस्था केवड्कालंपवत्तित्राणुमा आइगरपुरिमतालेपबत्तिया उसहसेणस्म 1 अणुया 1 उपमणो नमणो 3 नामणौ 4 ठवणा 5 पभावो पभावणं 7 पयारो८ तदुभयहियर मज्जाया 10 नायो 11 मग्गोय 12 कप्पोय 13 संगह 14 संबर 15 निज्जर 16 द्विकारणचेव 17 जौववुडिपयं 18 पय 18 पवरचेव 20 तहाचौसमणूणाई नामाई सेतं अणुस्खा नंदीसम्मत्ताइ इति थौनंदीसूत्वसंपूर्णम् नाणं पंचविहं पपत्तं तंजहा आभिणिवोहियनाणं / सुयनाणं 3 ओहिनाणं 3 मणपज्जबनाणं 4 केवलनाणं! तत्थणं चत्तारि नाणाई ठप्पाठवणिज्जाईनोउहिस्संति नोसमुहिस्संति नोअणुणाविज्जति मुयनाणस्म उद्देसो / समुह सो 2 अणुस्मा 3 अणुबोगोयपवत्तइ 4 जमुयनाणस्म उद्दे सो 1 समुह सोर अणुस्सा 3 अणुओगोपवत्तइ 4 किं चंग सूत्र अर्थ सर्व मिलौने 600785 // शिव सिष्यने समजावा नंदी अनग्या विचार गर्भित केईक, मुत्रांकानामलिहे आ० मतिज्ञान ते पापणो पोतानो मेले मति करी जाणे ते पाभिणि बोडौ ग्यान कहौये सु) चुतज्ञान सांभल्यायको जाणे तथासुरति करी रूपी अरुपौ सुबोक्त करीने जाणे 10 अवधि ग्यान ते रुपी द्रव्य प्रमाणादिपदार्य जाणे देखे म गर्भज पञ्चेन्द्री पर्याप्तानामन भाव प्रते For Private and Personal Use Only
Page #509
--------------------------------------------------------------------------
________________ Acharya Shri Kallassagarsun Gyanmandir Shri Mahavir Jan Aradhana Kendra www.kabatirth.org नंदी सू० 紧器茶器迷影需紧器茶器茶茶茶器紫器端装器养業器 पविठस्म उद्द सो समुद्दे सो अणु वा अणु बोगोपवत्त 1 किं अंगबाहिरस्म उद्दे सो / समुद्दे सो 3 अणुमा 3 अणुशोगोपवत्तई 4 गो० अंगपविठस्मविउ सो / समुद्दे सो 2 अणुषा 3 अणुयोगोपवत्तई 4 अंगबाहिरस्म विउद्देसो / समुद्दे सो 2 अणुस्मा 3 अणुयोगोपवत्तद् 4 इमंपुणपठवणं पडुच्च अंगवाहिरस्म उद्देसो 5 जद् अंग बाहिरस्म उद्द सो जावअणुयोगोपवत्तद् किंकालियस्म उद्दे सो 4 किं उक्कालियस्म उदेसो 4 गो कालियस्स विउद्देसो 4 उक्कालियस्म उद्दे सो 4 इमं पुणपठवणंपडुच्च उकालियस्स उद्द सो 4 जउकालियस्स उद्द सो 4 किंवावस्सगस्म उद्दे सो 3 समुह सो 3 अणुरणा अणुबोगोपवत्तद् 4 श्रावस्मगवरित्तम उद्द सो 4 गोव्यावस्मगस्मविउह सो 4 आवस्म मनोर्थ भावना उपयोगने जाणे देखे ते मन पर्यावज्ञान के० च्यारि धनधातियाकर्म ने आयकरीने जे भान पामे ते सर्वजाणे देखे ते केवल ग्यानकरीने सकललोक अलोकना द्रव्य क्षेत्रकालभाष जाणे देखे मत्यादिक / चामनो प्रयोजन केवलीने नयी 4 अाउपयोगी केवली नथी केवली तु सदा उपयोग वंत के 4 ज्ञान इयां बाद केवलन जाय त तिहां च० च्यारि नाचान टु थापीने दृ मुक्या छे ते एम के नो मति 1 पवधि 2 मन पर्यव 3 केव ल४ ए 4 ज्ञाननो उपदेस न देवा नो सम्यग् प्रकारे उपदेस म देवाई तेस्यां माटे जे उपदेस के ते श्रुतज्ञाननो छ नो एकला 4 ज्ञान थी माना पिणन देवाइ आज्ञाछे ते श्रुतज्ञाननीछे मु० ते माट जे उपदेशक ने श्रुतज्ञाननोज उ) उपदेसछे ज० जो सुश्रुतज्ञाननो उ० उपदेशके 1 कि किस्य म० अंगने विषे प० रह्या श्रुतम्याननो उ० उपदेस के स० सम्यक् प्रकारे जामनो उपदेस छे अचुतम्याननी आग्या छ भ० श्रुतज्ञाननो वखाण प्रवत्तें 影業器器業聯苯器紧紧茶器器將業器器器器需將 भाषा For Private and Personal Use Only
Page #510
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी सू० गस्मयरित्तस्मबिउद्द सो 4 जद् श्रावस्मगस्म .उह सो 4 किंसमायस्म 1 चउवौसच्छ वंदणस्म 3 पडिक्कमणस्म 4 काउसग्गरम 5 पच्चक्वाणम 6 सञ्बेसि एतेसिंउसो 1 समुद्दे सो 3 अणुस्मा 3 अणुयोगोपवत्त 4 जनाव स्म गवरित्तम उसो 4 किंकालिय सुयस्म उद्द सो 4 उकालियसुयस उद्दे सो 4 कालियस्म विउह सो 4 उका लिय सुयस्मविउद्दे सो 4 जइउकालियस्म उद्देसो 4 किंदसवेकालियस्म 1 कप्पिया 2 कप्पियस्म 3 चुल्लक प्पप्नुयस्म 4 महाकप्मसुयस्म 5 उबवायसुयस्म 6 रायपसेणीसुयस्म 7 जौवाभिगमो ८पमवणाए / महा परमवाणं 10 पमायप्पमायस्स 11 नंदौए 12 अणु श्रोगदाराण 13 देविंदबयस्म 14 तंदुलवेयालियम 15 चंदविज्जयस्स 16 सूरपंणत्तो 17 पोरसिमंडलम 18 मंडलप्पवेसो 16 विद्याणुचरण 20 विणिष्ठियम 21 गणिविज्जा 32 संलेहणास्यस्म 23 विहारकप्पस्म 24 वीयरागसुयस्म 25 भाणविमत्ति 26 मरणबिमत्ति 27 मरणविसोही 28 आयविभत्ति 31 श्रायविसोही 30 चरणविसोही 31 अाउरपञ्चखाणस्म 32 महापच्चक्खाणस्म 1 सब्बे सिं कि किंवा किस्यप अंग थी वाहिर ते उपांगादिकने विष रह्या थका श्रुत ग्यांननो उप० प्रवर्ने एसव प्रश्नका उत्तर भगवंत कहे हे गोतम भाषा * अंगप्रविष्ट अंग वाह्यकालिक उत्कलादिक आवस्यक आवस्यकव्यतिरिक्त दसम कालिकादिक उ. श्रुतम्याननोज उपदेस के श्रुतग्यांन नोज समुहस के श्रुतच्चाननीज आता छ श्रुतज्ञान नोज वषाण प्रवत्त छ ते भगी सदा श्रुती ग्यांन के शुणनें कोआदर रखणो जिसमें शेष च्यार ग्यांनकी प्राप्ति * होय वांछित सिडी होय इति नंदी सुत्र वालाबोध संपूर्णम् / / 器業業等業諾羅器跳跳著跳著講著跳諾諾器 张業藥業樂器器架紫器帶點紫米紫米光影器器諜洲飄業 For Private and Personal Use Only
Page #511
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी सू० *KHEMEHEKENHA * एएसिं उसो 1 समुह सो अणमा 3 अणुशोगोपपत्तई 4 नकालियस्स उद्दे सोनाव अणुयोगोपवत्तद् किं उत्तरज्म यणाणं / दसाणं 2 कप्पस्म 3 ववहारस्म 4 निसौहम 5 महानिसीहस्स 6 इतिभासियाणं 7 जंबूहीवपणती८ चंदपणत्तोर दीवपणत्तो 10 सागरपणत्तौ 11 खुड्डियाविमाणपविभित्तौ 6 12 महल्लियाविमाणपविभत्तौ 13 अं गलिया 14 वंगचूलिया 15 विवाहचुलिया 16 अरुणोववोए 17 वरुणोववाए 18 गुरुलाववाए 16 धरणोव वाए 30 वैसमणोववाए 21 वेलंधरी वायस्म 22 देविंदाववायरस 23 जनाणसुयस्म 24 समुठ्ठाणसुयम 25 नागपरि यावणियाणं 26 निरयावलियाण 27 कप्पियाउ 28 कप्पवडिसियाणंश पुफियाणं 30 पुप्फचूलियाणं 31 वि रियाणं 32 वरिहदसाणं 33 श्रासौविसभावाणं 34 दिडिविसभावणाणं 35 चारणभा०३६ समणभा०३७महा सूमिणभा०३८ तेयग्गिनिसग्गाणं 36 सब्बेसिपिएएसिंउद्देसो जावअणुशोगोपवत्तद् जगपविहम उह सो जाव अणुउगोपवत्त 4 किमायारस्म 1 सुयगडस्म 2 ठामस्म 3 समवाय 4 विवाहपपत्ती ५नायाधमाकहाणंउवा सगदसाणं 7 अंतगडदसाणं 8 अनुत्तरोववाड्यदसाणं 6 पाहावागरणाणं 10 विवागमुयस्म 11 दिहिवायरस 12 सम्बेसिएएसिंउसो 1 समुह सो 3 अणुणा 3 अणुउगोपवत्तद् 8 इमंपुणपठ्ठवणं पडुच्च इमस्स साम इमाए साहुणोए उद्द सो समुद्दे सो 1 अणुखा 2 अणुअोगोपवत्तइ,३ खमासमणं मुत्तेणं अत्येणं तदुभएणं उद्दे सोमि समुह सेामि अणुजाणमि इति यौनंदीसूत्र समाप्तं / 养業蒸蒸兼茶器茶器茶器紫紫器業業部業業器端業养業 * * For Private and Personal Use Only
Page #512
--------------------------------------------------------------------------
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only