SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. एकरूपत्वेतखानीलपीताद्यनेकप्रतिभासहेतुत्वायोगात् स्वभावभेदेन विनाभिवभिन्चार्थक्रियाकरणविरोधात् पथानेकातहि नामांतरेणार्थएव प्रतिपनस्तथा हिमावासना जान यतिरिक्ता अनेकरूपाचार्थोप्य करूपएवेति अथ व्यतिरिक्तस्यापिच पूर्वविज्ञानजनिताविषिष्टज्ञानांतरोत्पादनसमर्था शक्तिःपाच च प्रज्ञा करगुप्त: वासनेति हि पूर्वविज्ञानजनितां शक्तिमामनंति बामनास्वरूपविदः एवं ताई पूर्वपूर्वविज्ञानमनिता: कालभेदेन नत्तहिशिष्टविशिष्टतरनानोत्पा दनसमर्थाः शक्तयोऽनेकाप्रबंधनानुवर्तमानास्तिष्ठति ततएकस्मिन्नधि जानक्षले भनेका वासनाः संस्ति शक्तीनामेव वासनात्वेनाभ्यपगमात् तासांच ज्ञानव पादयतिरेकादे कस्याः प्रबोधे सर्वानामपि प्रबोधः प्राप्नोत्यन्यथाऽव्यतिरेकायोगात्ततो युगपदनंतविज्ञानानामुदयप्रसंग: सचायुक्तः प्रत्य क्षाधितत्वात् अन्यच्च ज्ञाने विनस्यति तदव्यतिरेकात्ता पपिनिरन्वयमेव विनटाततः कथं तत्मामर्थ्यात् कालभेदेन तत्तहि शिष्टविशिष्टतरचाना तरप्रसूति: स्वादे तत्यू मेव विज्ञानं पाटवाधिष्टितं ' वासनानतज्ननितामतिरक्तदोषप्रसंगात् तच्च पर्वविज्ञानं किश्चिदनन्तरं तथातथाविशिष्टज्ञानं जनयति किञ्चित्का लांतरे यथाजाग्रहयाभाविज्ञानं खानानं नच व्यवहिताडपत्तिरसंभाव्यादृष्टत्वात् तवायनुभवाच्चि रकालातीतादपि अतिरुदय मासादयंतीदृश्यते तदष्ययुक्त तत्राप्य तदोषानतिक्रमात् तविपर्व विज्ञानं निरन्वयमेव विनष्टं न तस्य कोपि धर्मा: चांत रेनुगच्छति ततः * कथं ततोनन्तरं कालांतरे वा विशि मानमुदयति एवं हितबिईतकमेव परमार्थतो भवेत् पथ पूर्व विज्ञानं प्रतीत्यतदुच्यते तत्क तन्त्रि तुक कोडनयोलादेवानां प्रिबोधदेवमेवास्मात् पुनः पुनरावासयसि ननु बदायत्यय विज्ञानंन तदातहिशिष्ट ज्ञानमुपजायते तदाच तदुपजायतेन तदापर्व विज्ञानस्य लेथोपि तत्कथं तवनितुकं यदप्य त किञ्चित्कालांतरे इति तदपि न्यायवाह्य चिरविनष्टस्य कार्यकरणा योगादन्यथाचिरविनष्टेपिथि चिनिकेकारथितं भवेत् ननु चिरविजष्टादप्यनुभवात् अतिरुदयमासादयंती दृश्यते नच दृष्टेनुपपचतातहत् चानांतरमपि भविष्यति को दोषः उच्यते INNIYEKHNEKH****KEKHHK**HI 黑带著蒸蒸养养养業兼薪職業署署张紧器灘器兼辦業 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy