________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. * दृश्यते चिरविनष्टादप्यनुभवात् अति: केवलं सापि भवन्मते नोपपद्यते तत्राप्य तदोषप्रमंगात् ततोयमपरो भवतो दोष न दृष्टमित्येव यथाकथञ्चित्परि कल्पनामवि सहते किन्तु प्रमाणोपपन्नत व यथा भवत्परिकल्पना तथा न किमय पपद्यते: ततोऽवस्थमपि ज्ञानमभ्य पगंतव्यं तथाचसतिनकचिदोष: * सर्वस्यापि स्मृत्यादेरुपपद्यमानत्वात् तथाहानु भवेन पटीय साविच्य तिरुपधारणा सहितेनात्मनि वासना परपर्यायः संस्कार आधीयते स च यावद वतिष्ट * तेतावत् ताहमार्थ दर्शनादौ भोगतोबास्मृतिरुदयते संस्काराभावेतुन ततोऽन्ध यज्ञानाभ्य पगमे परमार्थतोनु संधानुरेकस्याभ्य पगमात्कार्य कारण भावाब गमो निखिल जगत् दु:खितापरिभावनं शास्वपौर्वापरपलोचने न मोक्षोपाय समीचीनता विवेचनमित्यादि सर्वमुपपद्यते तन्त्रनैरास्यादिभावनारागादि ले शप्राणिहेतस्तस्या मिथ्यारूपत्वात् यदपिचोकमात्माधि परमार्थतया विद्यमानेन तत्व स्नेह प्रवर्ततइति तत्वार्वाचीनावस्थायामेतदिष्यत एवान्यथामो *क्षायापि प्रत्यनुपपत्त तथाहि यत:एवात्मनि ने इस्तत एव प्रशावतामात्मनो दुःखपरिजिहौर्षया सुखमुपादात यन स्वरूसारे सर्वत्वापि दुःखमेव केवलं तथाहि नरकगतौ कुताग्रभेदकरपत्रशिरः पाटनशूलारोपकुभोपाकासिपत्र वनकृतकर्णना मिकादिच्छे ढकदंबवालुकापथगमनादिरूपमनेकप्रकारं दुःखमेव निरंतरं नाक्षिनि मीलनमावमपि तब मुखं तिय क्गतावप्य कुशकशाभिधातपाजनकतोदवधधरोगक्षुत्पिपासादिप्रभवमनेकं दुःखं मनुष्यगतावपि परप्रेषगु प्निग्टहप्रवेयधनबंधुषियोगानिष्ट संप्रयोगरोगादिजनितं विविधमनेक दुःख देवगतावपि परगतविशिष्टद्य तिविभवदर्शनात्मात्मय मात्मनि तहिकीने विषादः च तिसमयेचातिरमणीयविमानवनवापीस्तुपदेवांगना वियोगमनिष्टजन्यसम्पातं वा बेक्ष्यमाणस्य तयोभाजननिक्षिप्त शफरादप्यधिकतरं दुःखं यदपि च मनुष्यगती देवगती या किमप्यापातरमणीयं कियत्कालभाविविषयोपभोगमुखं तदपि विषसन्मिभोजन मुथमिष पयंतदारुण यादतीब विदुषाम नुपादेयं तन्त्र संहतो कापि विदुषामास्थोपनिबन्धोबनः यचनिः श्रेयसपदमधिकढस्य मुखं तत्परमानंदरूपमर्थवमानं च तच्च प्रायोतिलेशनप्रागेबोप 紫器器罪諾器器洗米器龍諜影業器器器 紫器器黑點器需諾器器器器光歌柴米器器影器聖米 For Private and Personal Use Only