________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir NEMININENEWHEI दर्शितमागमता वानुसतं व्य मागमप्रमाण ग्लाडि सकलमपि परलाकादि स्वरूपं यथावदनुगम्य ते नान्यतस्त न यदुच्यते प्रचाकरगुप्तेन दीर्घकाल मुखादृष्टा विच्छा तत्र कथं भवेदिति तदपास्तमवसेयं आगमतो दीर्घकालसुखस्व दर्शनात् नचागमस्य न प्रामाण्य तदप्रामाण्य सकल परलोकानुष्ठान प्रवृत्त्यनुपपत्त: रूपायात भावात भागमव जादुक्तस्वरूपं मोक्षमुखमवेत्यतत्रागमे सर्वात्मना निषणमानसः संसाराहिरको यत्यत् संसारहेतुस्तत् तत्परिजिहीर्घ रर काष्टः सर्भ निर्मल नाय प्रकर्षे यतते तस्य च प्रयतमानस्य कालकमेण विशिष्ट कालादि सामग्री संप्राप्तौ प्रतनुभतकर्मणः सकल मोहविकार प्रादुर्भाव विनिहत्तेरणिमाद्यैव लब्धावपिनोत्मक्य मुपजायते अतएव च तस्य मोक्षेपिन स्पहाभिष्वंगा परपर्याया तस्सा अपि मोविकारत्वात्केवलं संसा राहिरक्ति हेतुः स्वयमपि च परम्परानिरनु वन्धि नीत्यर्वाचीनावस्थायाप्रयम्यतेननु यदि मोक्षेपिनस्प हाकथंहितदयें प्रवृत्त्युपपत्तिः नलोकेपिस्प हाव्यतिरे केणापि त कार्य कर चाय प्रवृत्ति दर्शनात् तथाहि दृश्यन्ते केचित् गम्भीराथया अभियङ्कात्मिका स्प हामन्तरेणापि यथाकालं भोजनाद्यनु तिष्टंति तथा विधात्मक्य तो पद्याद्यदर्थनात् अपिच यथान मोहे पण नथान संसरेपिसंसारादत्यंतविरक्तत्वात् नत: सकलमपि संसारहे तुम्परित्यजतः कथमपिसंसार परिक्ष ये मानस्य डा व्यतिरेकेगापि न मुक्तिभाजस्त देवं सर्वत्र स्पारहितस्य सूत्रोक्तनीत्याज्ञानादिषु यतमानस्य भावना प्रकर्षे सत्यशेष रागादि कर्म परजपताभ त मुकः एतेन यदुक्तं ततःने हवशाच्चतत् सुखेषु परितर्षवान् भवतीत्यादितदपि निविषयमवगन्तव्य मुक्त नीत्यातत्ववेदिनः परितर्षाद्यभावा * दितिस्थितं साख्याः पुनराहः प्रकृति पुरुषांतर परिचानान्यक्तिस्तथाहि शुचतन्यरूपोयं पुरुषोपुरुषः परमार्थत:प्रकृत्यंतरमन्नात्वामोहासंसारमाथितस्तत: प्रकृतेः सुखादिखभाषाया यावविवेकपक्षणं तावनमुक्तिः केवल चानादयेतु मुक्तिः तदप्यसत् थामायक.तनित्य सुखाश्च श्रुत्थादव्यय धर्माणस्ततो विधर्म संसर्गादात्मनः प्रच्छ भदः मतोतएवनिमुक्ति पथे त देवसंसारी न पर्यालोचति ततोननुक्तिः वद्य व ताई सदाप्यमुक्तिरेख प्राप्ता विवेकाध्य 长张蒂蒂諾諾諾諾諾基諾諾諾諾器米諾諾諾諾諾諾諾職業等 MWHENEWHINMMER** For Private and Personal Use Only