________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी. वसायस्थासंभवात्तथाहि यावश्चमारी तावविवेकीपरिभावनमथच विवेकपरिभावनेसंसारित्वष्यपगमसतो विवेकाध्यवसायासम्भवावकदाचिदपि संसारा * हिप्रमुक्ति: अपिच सृष्टेरपि प्रागामा केवल इथते ततस्तस्य कथं संसारः कथंवा मुक्तस्य सतो न भूयोपि पथ सष्टः प्रागात्मनो दिदृक्षा ततोदिहवाक्यात् प्रधानेन सक्षक तामामनिपश्यत: संसारः मुक्तिस्तु प्रकृतेइष्टतामवार्य प्रकृतेविरागतो भवति ततो न पुन: प्रकृतिविषयादिहचेति नभूयः संसार: तदप्य युक्त खतान्तविरोधात्तवाहि दिक्षानामद्रष्टुमभिलाष: सच पूर्वदृष्टेष्वर्येष तथा स्मरणतो भवति नच प्रकृति: पूर्व कदाचनापि दृटा तत्कथं तहिषयौ स्मरणाभिलाषौ अपिच स्मरणाभिलाषौ प्रकृतिविकारत्वात्मकते विनो स्मरणाभिलाषाभ्यां च प्रकृत्यवगमइत्यन्योन्याश्रयः पाहच अभिलाषस्मरणयोः प्रकृतेरेव वृत्तित: अभिलाषाच्चतहत्तिरित्य न्योन्यसमाश्रयः 1 थानादिवासनावशात् प्रकृतिविषयौ सारणाभिलाषौ तदप्यसत् वासनाया अपि प्रकृतिवि कारतयाप्रकते: पूर्वमभावात् अथामस्वभावरूपा सा वासना तई तस्याः कदाच नाण्यामन बापगमासंभवात्मवदाप्यमुक्तिरेवेति यत्किञ्चिदेतत् यदा त रागादयोधर्माते च किं धर्मियो भिन्ना अभिवावा इत्यादि तदष्यवक्त भेदाभेदपक्षस्य नात्यन्तरस्थाश्य पगमात्क पक्षभेदाभेदपचे धर्मधर्मिभावस्यानुपपद्यमा नत्वात्तवाहि धर्म धर्मिणोरेका तेन भेदेभ्यु पगम्यमाने धमि यो निःखभावतापतिः स्वभावस धर्मत्वात्तस्य चततोन्यत्वात् खोभावः स्वभावस्तस्यैवा मोयामत्ताननु तदर्थान्तरं धर्मरूपं ततो न नि:खभावतापत्तिरिति चेत् न दूत्यं स्वरूपसत्ताभ्य पगमे तदपरसत्ता सामान्ययोगकल्पनाया वैयर्थप्रसङ्गात् अपिचयद्य कांतेन धर्मधर्मियो भेदसतो धर्मियोजयत्वादिभिधम्म रनवेधात्तस्वसर्वथानवगमप्रसङ्गो नयनेयस्वभावं बात शक्यतइति तथाच मतितदभा वप्रसङ्गः कदाचिदप्यवगमा भावात्तथापितत्मत्वाभ्य पगमेति प्रसङ्गोऽन्यस्यापि यस्यकस्यचित्कदाचिदप्यनवगतस्य षष्ठभूतादेर्भावापत्तेः एवंच धर्मभावेधर्मा शामपि ज्ञेयत्व प्रमेयत्वादीनां निराश्रयत्वादभावापत्तिः न हि काधाररहिता: कापि धर्माः सम्भवन्ति तथानुपलव:अन्यच्च परस्परमपि तेषां धर्मा 業業業業業業叢装器業業業需裝業兼差兼業業業業賺到 諾諾諾器狀體器業歌諾諾撒柴装器器装器器器器 For Private and Personal Use Only