________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kallassagarsus Gyarmandir नेटरी टी. 諾諾器業深業業諾米米器業業张器器器柔諾米米 थामेकानेन भेदाभ्य पगमे सत्वाचनतु वेधात् कथं भावाभ्य पगम्यः तदन्यसत्वादिधर्माभ्य पगमेच वर्णित्वप्रभक्तिरनवस्थाच सच कांतभेदपचे धर्मधर्म भावः नाप्य कांताभेदपचे यतस्तविभ्य पगम्यमाने धर्ममात्र वा स्थाइर्मिमाव' वा अन्ययकांताभेदानुपपत्ते: अन्यतराभाचे चान्यतरस्याप्यभावापरस्पर +नांतरीयकत्वात् धर्मनांतरीयको हि धर्मी धर्मिनांतरीयकाच धर्माः तेन कयमेकाभावे परस्थावस्थानमिति कल्पितोधर्मभि भावसातो न दूषणमिति * चेतहि वस्वभावप्रसङ्गः नहि धर्म धर्मि स्वभावरचितं किञ्चिहस्वस्ति धर्मधर्मभावच्च कल्पित इति तदभावप्रसङ्गाः धर्मा एव कल्पिता न धमि तत्कथमभाव * प्रसका इति चेत् न धर्माच्या कल्पनामात्वत्वाभ्य पगमेन परमार्थतोऽसत्वाभ्युपगमात्तदभावे च धर्मियोप्यभावापत्ति: अथ तदेवेक स्वलक्षणं सकलसजाती यविजातीयव्याहत्य क खभावं धर्मिव्यात्तिनिबन्धमाश्च या व्याहत्तयोभिन्नाइव विकल्पितानाधर्मास्ततो न कश्चित् दोषस्तदण्ययुक्त एवं कल्पनायां वस्तुनो नैकांतात्मकताप्रसक्त: अन्यथा सकल सजातीयविजातीयव्याहत्त्वयोगात्रहि येनैव स्वभावेन घटाद्यावर्त ते घटसा नैव स्तम्भादपिस्त भस्य घटरूपता प्रसक्तः तथाहि घटाद्यावर्त ते घटो घटव्यावृत्तिस्वभावतया स्तभ्मादपि चेदूषटव्यावृत्तिस्वभाव तयैव व्यावर्तते तर्हि बलात्मनस्य घटरूपता प्रसक्तिरन्यथा तत् सभा वतथा व्यावृत्तियोगात्तवाद्यतो यतो व्यावत ने तद्यावृत्तिनिमित्तभूताः खभावा अवश्यमभ्य पगन्तव्यास्तेच नैकांतेन धर्मिणोऽभिन्चास्तदभावप्रसङ्गात्तथाच तदवस्थ एव पूर्वोक्तो: दोषः तस्यादृभिन्नाभिन्बाच भेदाभेदोपि धर्म धर्मियो कथमिति चेत् उच्यते यद्यपि तादात्म्यतो धम्भि योधर्माः सर्वेपि कोलीभावेन व्याप्तास्तथाप्यवं धर्मीएतेधर्माइति परस्परंभदोप्यति अन्यथा तद्भावानुपपत्ति: तथाच सति प्रतीतिबाधा मिथोभेदेपि च विशिष्टान्योन्यानुवेभेनसर्वधर्माणां धर्मियाव्याप्तत्वादभेदोप्यस्ति पन्यथा तस्य धर्मातिप्रसङ्गानुपपत्त ततश्च नसर्वेषांवीतरागत्वप्रसङ्गःोक्लभेदस्थानभ्युपगमात्नासिदोषचयवदात्मनोपिचय:के बलाभेदस्थाप्यनभ्यु पगमादिति सर्व सुस्थ ननुयनवक्रमेणभगवतोतिशयचाभ स्तेनैवक्रमेणतदभिधानं युक्तिमान्नान्यथा भगवतश्वप्रथमतोपायापगमातिथवर 器器器器装器杂器紫米業鼎米米米米器業課采梁器 For Private and Personal Use Only