________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नदी 業競業業叢叢叢叢器来养养諾諾蒂菲諾港茶業 लाभापश्चात्चानातिययश्चतकिमयंबकमनि यः उच्यते फजप्रधाना: समारंभाइतिज्ञापनार्थ तथाभद्रंकत्व णं भवतु सुरेश कादिभिरमुरंश्च मरादिभिनमस्कृतस्य अनेन पूजातिययमाह नहि विभवानुरूपां भगवतः पूजाम धामरा नमस्क तकियायां प्रवृत्तिमात्रेतस्तथा कल्प वात्पूजांचते कृतवन्तोऽटमहाप्रतिक्षाल क्षणां तानि च महाप्रा तिहार्याख्यमनि अय करवः सरराष्पष्टिर्दिव्यध्वनिश्चमरमासांचभामण्डलं दुदुभिरातपत्र सत्यातिहाविजिनेशराणां। पूजा तिथयश्चान्यथानुपपत्त्या वागतिशयमाक्षिपति नहिवागतिययमन्तरेगा तथा पूजातिययो भवति सामान्य केवलिनामदर्शनात्त देवंज्ञानातिथयाद यवचारो मुजातिगया उक्ताः एते च देवसोगन्ध्य दीनामतियशनामुप जच्चयामेतेष शत्म तेषामवश्यं भावात्तथा भद्रं कल्याणं भवतुधूत रजस:धूतं कम्पितंस्कटितर न वध्यमानं कम्म येनस धूतरजास्तस्य अनेनसकलसांसारिकले यविनमुक्तावस्थामाह यतोवध्यमान कम रजामण्यते वध्यमानक भावश्चायोगिसिवा वस्थ गतस्य नार्वाचीनावस्थायां यतउक्त सूत्र जावणं एसजीएयई वेयच लडू फंदडू घट्टाखुभ उदीर संतंभावं परिणमई तावणं अविवंधएवासात विधवा छवि बंधएवा एगविवंधएवा नोचे गणं अबंधए'सया तब मिथ्य दृष्ट्यादयोमित्रवर्जिता अप्रमत्तांता आयुर्वेधकाले अष्टानामपि कागांबन्धकाः थेषकालं त्वायुवर्जा नां सताना एते गमेत्र सप्तकर्मणा मित्रपकरणानिवृत्तिबादरा अपि बन्धका: सूक्ष्मपराया मोहायुर्वजांना धम्हां कर्मणामुप शांत मोहक्षीगा माहस पागि के वतिनः सातवेदनोय त्यैव कस्य तच्च सातावेदनीया तेषां द्विसामायिक तौयसम येऽवस्थानाभाया लेशी प्रतिपत्त रार भ्य पुनर्योगाभावादबन्धका: उक्त च स लबिहबंधगाहोंतिपाणि यो आयुवज्ज गाणंतु तहसुहमपराया छवि हर्ष धारिणिहिता / मोगाउयवज्जाणं पयडी णं तेउ बंधगाणिया उवमंतखोणमांचा केवलियो एगविहवंधा 1 ते पुगणदुसमठियम्म बंधगानउसंपरायस्म सेलेसीपडिबना अबन्धगानोंति विमा या १अथ भगवान् संसारातोत वामदेव परमकल्याणरूपस्तत्किमेवमुच्यते तस्य भद्रं भवतु नच स्तोवाभणितं सबमेव तथाभवत्यत्व तथाऽदर्शनात दबोच्य 会業举验器蓋茶器茶茶器非罢業群羅諾諾諾職業能詳 For Private and Personal Use Only