________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 作業業業兼差業業業兼差兼器装器装装器养养器: ते सत्यमेतत्तथाप्य वमभिधानं कार्ड बोटगांकुशलमनोवा कायप्रवृत्तिकारणमतो न दोषः तदेवं वर्तमानतीर्थाधिपति व नासन्नोपकारित्वाववमानस्खा मिनो नमस्क रमभिधायप्रति तीर्थ करानन्तरं संघ: पूज्य इति परिभावयन्संघ व नगररूपके ग्रस्त घमाह गुण्यभवणे यादि गुणाइह उत्तर गुणास्टह्यन्ते मूल गुणानामोचारित्व शब्देन सद्यमाणत्वाचोत्तरगुणाः पिण्ड विशुद्यादयो यतउक्त पिण्ड म जाविसोही समईयाभावणात बोदुविहो पष्टिमाअभिग्गहा विय उत्तरगुण मोबिहाणाहितएव भवनानित गहनं गुपिलंप्रचुरत्वादुत्तर गुणानां गुगाभवन गहनं संघनगरमभिसंबध्यते तस्या मन्त्रणं हे गुणाभवनगहन तथा शरबभत नान्येव चारादीनि निरुपम सुखहेतवाद्न नि श्रुतरत्नानि त पूरितं तथा मंत्रयां हे श्रुतरत्नभूत तथा दर्शनविशुवरय्याकर दानं पाम सो निहाल पास्ति क्यलिंग गम्य माम परिणामरूपं सम्यग्दर्यनमभिस्ट लय तेतच्च नायिका दिभेदात्रिधा तद्यथाचायिकं बायोपथमिक मौपमिकंच उक्तञ्च संमत्तंपियतिविहं खउपसमियं तहोक्समियञ्च खयं चेति तत्र विविधस्यापि दर्थनमोहनीयस्य क्ष येणनि लमपगमेन निवृत्तंचायिक / उदयाल प्रविष्ट स्या यक्ष येण शेषस्य खूपयमेन निहतक्षायौपथमिक उदवावलिकाप्रविष्ट स्थां शस्यक्ष ये सति शेषस्य भाचिन्नाग्रेरिवाजुद्र का भस्था उप शमस्त ननित्तमौपथमिक आहोपथमिकक्षायोपथमिकयोः कः प्रतिविशेषः उच्यते नायोपयमिके तदाचारकस्य कर्मणः प्रदेशतोऽमुभावोति नत्यौपथ मिके दूत दर्यनमेव.सारमिथ्या त्व दिकचबररपिता विशुद्धरण्यायस्य तत्तथा तस्यामन्त्रणं हेदर्शनविशुवरथ्याकमेलोपः संबोधने असोधेतिप्राकृतलक्ष * सासूबेवा शब्दस्य लज्ञातुमारे दो वसूचनात् दीर्घ नदयो यथागोयमा इत्यावसंघचातुर्वर्थ : श्रमशादिसंघात: स नगरमिव संघनगरं व्याघ्रादिभि णिस्तदनुक्ताविति समासो यथा पुरुषष्य मा तस्थामन्त्रणं हेसंघ नगरभद्र कल्याणं तेभवतु पखंडचारित्वप्राकारचारित्र'मलगुणा पांडंपविराधित चारिखमेव प्राकारो बस्य तत्तथामांसादिषु खतिप्राकृतलक्षणात् चारिबधब्दस्यादौ इखा तस्यामन्त्रणं हे पखण्डचारित्वप्राकारदीर्घत्वं प्रागियभयोपि * 联業業叢叢叢叢叢叢茶器茶器茶米米米諾諾諾諾諾器 For Private and Personal Use Only