________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ER मंदी टी. संघस्यैव संसारोच्छ दकारित्वाच्चक्ररूपकेणस्तवमा संनमेत्यादि संयमा सप्तदशप्रकारा यतकं पञ्चावाहिरमणं पंचेंद्रियनिग्रहा कषायजया दंडवयविर तिश्चेतिसंयमा सप्तदयभेदतपोहिधा बाहामभ्यंतरच तत्र वाह्यषडविध यतउक्त अनशनमूनोदरताहत : सच्चेपणं रसत्यागः काय: य:संलीनतेति बाह्यतपः * मोक्त अभ्यन्तरमपिषोढाः यतउक्त प्रायश्चितध्यानेवेयारत्त्वाविनयावयात्वर्ग:स्वाध्यायइतितपः षडप्रकारमाभ्यंतरभवतिसंयमश्चतपांसिचसंयमतपांसितं वञ्च परकास्तु'वारकासंवमतपस्वियथा संख्यत वारायस्थतत्तव्यातही संयमतपस्तु वारावनमः सूत्र च षष्ठी प्रासत वक्षणाचतुर्थर्थे वेदितव्या उक्तश्च एडिवित सीएमवरचउत्यो तथासम्म त्तपारियहरम सम्यक्त्वमेवपारियनं बाह्यदृष्टस्य वाद्याभूमिर्यस्य तत्तथातको नम: गाथाई व्याख्यातं तथानविद्यतेप्रति अनुरूपं ___ मुद्धरच्छागो संघनगरभहते अखंडचरित्तपागाराठ संजमतवतुं बयस्म नमो सम्पत्तपारियलस्म अप्पडिचक्कस्मजयो निर्मक्षनगरी नौ 20 सेरडीछे नेसेरडीरथने पावाजावानो मार्गरूपघणा भावभेदछे सं०ए०वा संघरूपन० नगरनो भने तुम्हारो जे वेड'नो भ. भद्र कल्याण होज्यो वलौकहेछे म०पखंडत चारित्ररूप तथा निर्मलोपा० खमारूपगदकौधोके तेकर्मा रूपवेरी जीवने प्राभवीनसके 4 नगरवली *स्थीवार कहेछ संचारित्वरूप तरंगजीवरूप पवारछे ते१० भेदसं यमरूप रथ छे चकर ज०१२ भेदतपचक्रले भने वायले अने प्राकमरूपधनुषको *रूपजीवीछे तिचे करौने तु विषयकषायरूप वयरीने इथवाने विषेर रक्तछे न वली नमस्कारहुमो जिणे समकितरुप चकनी परिधिकीधीछे तथा बनीस सुद्धसमकितरूप अचलद्रढरूप पारि० भीतछे तेसंवररूप गढनी एहयो गढछे म एहयो बीजो कोई चक नयी तिणे च संयमरूप चके करीने अष्य किणेही वयरी प्राभव्यो नाजाइएता 363 पाषंडी प्राभवीनसके एच्या सूरपणामाटे तेभगवंतनो जयहो. होवेले स सादाई कल्याणहोउ तेग्यां 諾諾器器器端器鉴器狀講器器器需器洲業器 紫器器能辨識能影業器盖業鑑茶器紫米器親離職需業 For Private and Personal Use Only