________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी* समानं चक्र यस्य तदप्रतिचक्र चरकादिचकरसमानमित्यर्थः तस्यनयोभवतु सदा सर्वकालं संघश्चक्रमिव संघच तस्य संप्रतिसंघस्यैव मार्गगामितया रथक पकेास्तवमभिधित्वाराह भइसौलेत्यादि भद्रं कल्याणं संघरथस्य भगवतोभवत्विति योग: किंविशिष्टस्य सतः त्याच धौलाचितपताकस्य चौकमेवाष्टाद *थयोलांगसमरूपमुच्छ्रितापताका यस्य स तथा भार्योढादेराकृतिगणतया तन्मध्यपाठाभ्यु पगमा दुच्छ्रितशब्दस्य परनिपात: प्रातल्या वा नहि प्रारुते विशेषणपूर्वापरनिपातनियमोस्ति यथा कथञ्चित्पूर्वर्षिप्रणीतेषु वाक्य षु विशेषणनिपातदर्शनात्तपो नियमतरगयुक्तस्य तपः संयमावयुक्तस्य तथाखाध्यायः पञ्चविधस्तद्यथा वाचनाप्रच्छनापरावर्तना अनुप्रेक्षाधर्म कथा च स्वाध्याय एवं सन् शोभते नोनंदिघोषो बादयविधर्यनिनादो यस्य स तथा समायसुने मिथ्या समेति कचित्पाठः तत्र स्वाध्यायएव शोभनो नेमिघोषो यस्येति दृष्टयं इस यौलांगस्य निरुपणे सत्यपि तपो नियमरूपेशं तयो प्रधानपरलोकांगत्व होसयासंघचवस्म 5 भह सौलपडागूसियस्म तवनियमतुरय कुन्तरमा संघरहम भगवत्रो समायसुनंदिघोसम्म * नरूपस चतुरविधकप च चक्रनो जयहोई 5 डिवे संघतमाम चाले तेभणी रथरूप उपमावर्णवेले रथ प०भद्रकल्याण होउसी० तेअढारे सान्त्रसौलंग भाषा कारथनेविषे धौर्यवंतनी सौजनाजसरूपणी वनारूपचिङ्गले तेच चीकीधौके प ध्वजात०१२ भेदतपकपनि नियमरूपते अविग्रहकपर विहुई त. तरंग तेजतावलाजुत्त• जोतवाछे तैमुक्तिरूपनगरी लेवाने अर्थे सं०संघकप सामान्यरथना समोहरूपर० रबछे तेमध्ये ऐश्वर्यादिक समस्ताराणयोग्यछे तेभणीभग० श्रीभगवंत म्यानवंतने ससज्मायकरता शब्दउठे तेसम्झायरूप वारजातिमा वाजिबछे तिथे करीने निरषोषवाजता संघयावा करी / तेवानिव वाजताथका कापीया सर्पयसिद्धये / कहिये विधसंघ तीर्थकरकम कमलवचाौयेथे कार्यकर्दम भने जब तेहथको उत्पत्ति 紫黑紫羔業業紫紫紫羅業業業職業業業茶業業 靠著器器影器能將米諾諾諾職業紫米米器端米装業購 For Private and Personal Use Only