SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir **MICE ** नंदी टी. ख्यापनार्थ पतिचायं न्यायोयदुत सामान्योक्तावपि प्राधान्यस्थापनार्थ विशेषामिधानं क्रियते यथाबामणा पायातावशिष्टोप्यायात इति एवमन्यत्रापि यथा योगं परिभायनीयं च मेल: मध्याति नापि लोकधर्मासंशेषतः पद्मरूपकेण सूत्र प्रतिपिपादयिषुरा कम्मर येत्यादि कर्मज्ञानावरणाद्यष्टप्रकारं तदेव जीवस्य गु खनेन माविन्य पादनाद्रजो भय ते कम रजश्वजन्मक रण बाज बौध स्तम्माहि'नर्गतदूपविनिर्गतकर्मरजोजखौघविनिर्गतस्तस्यरूप जलोषादि निगतं सुप्रतीतं अशोषस्योपरि त थ व्यवस्थित चात्यंधस्तु कमरज.जलौघाहिनिर्गतोल्प संसार यादवसेयस्तथाचाविरतसम्यग दृष्टेरप्यपाईपुञ्जलपरावर्तमान एषसंसार: पतएव विनिर्गतति व्य ण्य तं ननु सचाहिनिगतोऽद्यापि संसारित्वात् तथा श्रुतरत्नमेष दीर्थों नालो यस्य स तथा तस्य दीर्घनासतयाच * श्रुतरत्न य रूपचं कम रजो जनौषत हलाद्विनिर्गत तथा पञ्चमहावतान्य व प्राणातिपातादिविरमणलक्षणानि स्थिराहदाकर्णिकामध्यमण्डिका यस्य * तत्तमा तस्य तथागुणाउत्तरगुणास्त एव पञ्चमहावतकपर्णिकापरिकरभूतत्वात् केसरा इव गुणसगस्तविद्यन्ते यस्य तत्तथा तस्य पत्त्र मनुवत्तमिमुणि ___ कमरदजलोइविणिग्गयस्म सुयरयणदोहनालस्म पंचमहव्वयथिर कमियम गुणकेसरालस्म 7 सावगमणमहुयर ससारनी ते हथक अभगवंत ज्ञानप्रसाईकरी संसारनो भयजाण्यो पदमणि तेपचखाणनी प्रग्याकरीने प्रयाछ संसारथी डरीने निकल्याछे सु०पा वारंगादिक सूतकार रत्तछे ते कमल ने सुगंध ते इनी एहवी यास नाके दो संघरूप पुंडरीकनी दीर्घनालीक्ल पंपांचम० महानतम तेविरत थको थिअचलके विरो क क का परिविले तेपाचमावतरूपणो कर्णिकानी परिधीनो पाखडीछे गु०उत्तरगुणरूप तेचढतार प्रणामरूपग्री कमल नोमाहि लोके केसरी पाषडौ सहितले सामुहसमकितधारी इलुको सावकजा तेजनचोकरूपम० मधुकर भिमरछे तेम्यानरूप वैराग्यरूप 業業業影器装带茶器紫紫米紫米米浆带光米菲菲業 *HEN********** For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy