SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 離離紫器器跳涨涨涨紫米紫米諾諾諾跳跳跳跳跳带紧张” जह पालं दमयंतच्याति प्राकृतलक्षणमत्यर्थे पालप्रत्ययः तथा ये अभ्यु पेतसम्यक्ताः प्रतिपचाणुव्रता अपि प्रतिदिवसबतिन्यः साचूनामगारिणां चोत्तरोत्तर विशिष्टगुणप्रतिपत्ति हेतोः सामाचारी हन्ति ते वावका उक्तंच सम्मत्तदंसणाई पबदियारंजा जणासोईय सामावारिं परमं जो खलतं * * सावगंवेति वावकाच तेजनाश्च श्रावकजनास्तएव मधुकर्यस्ताभिः परिवृत्तस्य तस्य तथाजिन सूर्यतेजो बहस्य जिन एव सकलजगत्प्रकाशकतया सूर्य इव भास्करवजिनस यस्तस्य तेजो विशिष्टसम्बेदनप्रभवाधर्मदेशमा ते वुडस्य तथा प्राम्यतीति श्रमणाधादिभ्योनति कयनप्रत्ययः बाम्यति तपस्यं / ति किमुक्त भवति प्रबजारम्भ दिवसादारभ्य सकलसावधजोगविरता गुरुपदेयादाप्रायोपर माद्यथा थक्त्यनयनादिसपञ्चरति उनमयः समः सर्वभूतेषुत्र परिवुडस्म जिणसूरतेयबुद्धस्ससंघपउमस भह समयगणसहस्पत्तसप्तवसनममियलंछणत्रकिरियराजमुहद्धरिसस्म रसलेदूने आपणीर देसविरती आत्माने पुष्टकरीने प०परिवरेके सर्वकुण तेकहेछ जिनिणस्वर देवते तीर्थ करकपमु० सूर्यछे उपदेसरूपकिरण तिणेकरीने उद्योतकरे तेनेजे करीने भव्यजीवना कमलहिरदय विकसाय मानहुयेले तेतीर्थ कररूप सूर्यनाउपदेसकप तेजधीवुद्धीने संसारनो त्याग करे सम्यक्त पामे बतादिक भादरे उपदर दूजो के स. एहवा संघनो प. पदमकमलनो सम - समस्त प्रकारे भ• कल्याण यो स. बसौ साधसाथ बीनाग समोररूपस सहगमेप पनपाना बेपना र संघसौतलगुणे करीने चन्द्रमासमानके तेभयी संघकपचन्द्रमा वषाणीयेके 580 संघनो तीर्थंकररूपचन्द्रमाछे तेमध्ये धारभेदे सपरूपतेनछे सं०१७ भेदे संयमरूपी मोम गनोल संकणपचवाणरूपणी छोटीमोटी धजाके अल्यक्रियावादी प्रमुख पाषं डी पीयारा राइले तथावावीसपरि सापीरावके मुतेजिमवचनविध सपाडोडे पियपरामयी नसके एवी पतिशय निनि For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy