________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *** 黑紫苏紫紫器装器業器装器紫 * सेषस्थावरेषु च तपश्चरति गुहारमाश्रमणोसौ प्रकीर्तितः। श्रमणानांगणा: अमणगा: स एव सस' पत्राणां यस्य तत् श्रमणगण मच्चपर्व तस्य भयोपि संघस्यैवसोमतया चन्द्ररूपके वास्तवमभिधित्मराह तवसंज मेत्यादि तपश्च संयमञ्चतपः संयम समाहारोहद: तपः संयममेव आगलांचनं गरूपं * चित्र वस्य तस्यामंत्रणहेतपः संवमश्चगलांछन तथा नविद्यन्तेअनभ्य पगमात् परलोक विषयाकिया येषां नेत्रक्रियानास्तिका: तएवजिनप्रवचन शशांकनसन परायणत्वाद्राहमुखमिवाकियाराडमुखं तेन दुःप्रष्योऽनभिभवनीय स्तस्थामंत्रणं हे अक्रियराजमुखदुःप्रधष्यसंघश्चन्द्र दूर संघ चन्द्रस्तस्थामन्वणं हे संघ चन्द्र तथानिर्मलं मिथ्या व मलरहितं यत्सम्यक तदेव विशुद्यायोमायस्य सतत्तथा शेषातिक: प्रत्ययः तस्था मन्त्रणं हे निर्मल सम्यक्तविशुद्धयो कादीर्घ त्वं प्रागिव प्रासत लक्षणादवसेयं नित्य सर्वकालं जय सकल परदर्शन तारकेभ्यो अतिशयवान् भव यद्यपि भगवान् संघचन्द्रः स दैवजयन् वर्तते निच्च जयसंघचंदनिम्मल सम्मत्तविसुनजुणहागार परतित्थिय गहपहनासगरम तव ते यदित्तलेसम्म जए भदमसंध त्यसदार जाजयहोउ तेहसं० संघनो चन्द्रमा निनिमलले तेसोग्यदृष्टी करी सर्वउपरिसमता परिणामले तिमभगवंत पिण सत्र मित्रउपरि निरमल परिणामले समिथ्यात्वरहित शुद्धसमकितरूप उजली ज्योति नेजरुपकोरगाछे तेभणी तेह नेपाषंडी पौवारा भावरी प्राभवीनसके / वलीसंघनोसूर्व कहेछ प०अनंताज्ञानरूप तेजकरोने परतीर्थीरूपग्रहनी कांतिने भानसाडेछ तथालेछनोमतखोटो करेके तमानरुपसूर्य तेश्नोतपते तेजछे तिगकरीने * दिदीपती भली ने लैस्थाले जेहनीते एहयो जेना ज्ञानरुप दर्य छ तेसर्वविरति देकविरतिरुप उपदेसैकरी तिगभगवते उपदेसरुप उद्योतकरेकेतिणेकरी मिथ्यात्व अविरतिनो नासकरछे तेजगने विषे भ० कल्याण होउ ददमिते इंद्रियकरी सहितसं तेसंघरुपसूर्य नोसिंघनुसमुद्रकहेछ भ० कल्याणहोठ 4 業業業兼差兼羅霖業涨紧器带業業業养猪装器兼器司 ** For Private and Personal Use Only