________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir नंदी टी० 諾聽器器需點點點點點點點諾諾諾器米需驚業需 प्रकासयत: तहदिहापि केवलज्ञान दर्शने युगपत् निमलतोपनीतखखावरणे तत: कथं ते कमेण स्वप्रकाश्य प्रकासयतः कमेणेति चेदय पगमस्त मिथ्या तदावरणक्षव इति तथा दूतरेतरावरणता प्राप्नोति तथाहि यदि स्वावरणे नि:शेषतः क्षीणपि अन्यतर भावे, अन्यतर भावो नेष्यते तहि ते एव परस्पर मावर जाते तथा च सति सिहांत पथक्षतिरिति अथ वानिष्कारणावरणं यदि हिसा कल्प न स्वावरणापगमेप्यन्यतरोपयोगकाले अन्यतरस्य भावो नेक्षते तर्हि तस्यान्यतरस्थावरणामकारणमेव जातं कारणस्य कर्मा त्वक्षणस्य प्रागेव सर्वथापगमात् तथा च सति सदैव भावाभावप्रसङ्गः तथाचोक्त नित्य सत्व समत्व या हेतोरन्यानपेक्षणादिति तहय असवभुत्त असव्वदरिमत्तणं प्यसंगोय एगंतरो वयोगेनिणस्मदो सावद्ध विच्या 1 तथाचेति समु चये यदि कमेणोपयोगइष्यते तहि भगवतोऽसर्वज्ञत्वमसदार्थत्वप्रसङ्गश्च प्राप्नोति तथाहि यदि क्रमेण केवलज्ञान केवलदानोपयोगाभ्य पगमलाई नकदा चिदपि भगवान् सामान्य विश्वेषावेककालं जानाति पश्यति वा ततो सर्वज्ञत्वासर्वदर्शित्वाप्रसङ्गः पाक्षिकं वा सर्वचत्व' सर्वदर्शित्वं च प्रसह्यते तथाहि यदा सर्वज्ञो न तदा सर्वदर्शनोपयोगाभावात् यदा तु सर्वदर्शी तदा न सर्वनो ज्ञानोपयोगाभावादिति एवमेकांतरोपयोगेऽभ्य पगम्यमाने सति जिनस्य दोषा बहुविधाः प्रान वन्ति एवं परेणोक्त मति आगमवादी जिनभद्रगणिक्षमाश्रमण पाइभन्नभिवमुडत्तो वउगकाले वितोतिनाणम मित्याच्छावट्ठीसागरो बमाइख उवसमा 1 यदुक्त मितरथा आदिनिधनन्वं प्राप्नोति बदसमचीनं उपयोगमनपेक्षलब्धिमात्रोपेक्षया केवलज्ञानकेवलदर्शनयो: साद्यपर्यवसितत्वस्या भिधानात् मत्यादिषु षट षष्ठिसागरोपमाणामिव यदप्य त मिथ्यावरणक्षय इति तत्रापि भण्यते यदि साद्यपर्यवसितं कालमुपयोगो भावत: आवरणच यस्य मिथ्यात्वमापद्यते ततोत्ति ततस्त्रिज्ञानिनो मतिश्रुतावधिज्ञानवतो भिन्नमुहुर्त लक्षणोपयोगकालेपि योनाम मत्यादीनां षट षष्ठिसागरोपमाणि यावत् क्षयोपशमसूवेभिहित: ममिथ्या प्रात्रोति तावतं कालं मत्यादीनां उपयोगासम्भवात् युगपडावासम्भवात् यापि इतरेतरावरणता पूर्वमासं जिना 業業職業業养業叢叢業紫羅雖聽器業猪养器兼義器端需業 For Private and Personal Use Only