SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. विनयजनानुग्रहायता प्रदर्थयाम: केईभणंति जुगवं वाणा पासडूब केवली नियमा पन्चे एग तरियं इच्छति सुउवएसेणं 1 अन्न नचेयवीसुदंसणमिच्छति जिणवरिंदमतियकेवचनाणं तंचिवसेसविति, व्याख्या केचममिवसेनाचार्यादयो भयंतित्र वते किमित्याच युगपत् एकस्मिन् काले केवलीकेवलज्ञान * वान् नत्वान्य:छद्मस्थोजानाति पश्यतिनियमाचियमेन अन्य पुनराचार्याजिनभद्रगणिचमाश्रमणप्रतियच्छन्तिमन्यते किमोत्याइएकातरितं केवलीजानाती पश्चति चेतिएकस्मिन् समये जानातिएकस्मिन् समयेपश्यतीत्यर्थः कयमेतदिच्छंतीत्यत आहश्रुतोपदेवेनभागमानुसारेणेत्यर्थः अन्न इत्यादि अन्य केचिहृवा चार्यनचैवज्ञानदर्शनंविष्वग्थगिच्छन्ति जिनवरेन्द्रस्यजिनोउषयांतरागादिदोषसमूहातेषांवरा प्रधानानि लत एव क्षीणसकलरागादि दोषोद्भवनिवन्धन मोहनीयकर्माण: क्षीणमोहाइत्यर्थः तेषामिन्ट्रोभगवान उत्पन्नवक्षचानस्तस्य नत्वन्यस्यकिन्तुयदेवकेवलज्ञानं तदेवसेतस्य केवलिनोदर्शनंब वक्षोणसक लावरणस्य देशज्ञानाभावात् केवनदर्शनस्थाप्यभावात् तस्यापिवन कदेशभूतमात्रग्राहितया देशज्ञानकल्पत्वादिति भावनातत्रयथोद्दे शनिईि शतिन्यायात् प्रथम युगपदुपयोगवादिमतं प्रदर्य तेजकेवलाई साई अपज्जवसिवाइदोविभगिना तो वितिकेजगवंजाणमा सहयसम्बन्च यत् यस्मात् कारणात् देअपि * केवल जानकेवलदर्थनेसमये सिद्धांते साद्यपर्यवसिते भणितेततोत्रुवते केचनसेवसेनाचार्यादयः किमित्याह युगपदेकस्मिन् काले जानाति पश्यति चसर्वचा * इति विपने वाधामाइ दूर राईनिहचित्तु मिच्छावरण क्खयोति निणस्म इयरयरावरणया महवा निकारणावरणं / इतरथायुगपत् केवलज्ञान दर्शनभावाना भ्युपगमे आदिनिबंधनत्वमादि निबंधनवंसादिस पर्यवसितत्व केवलज्ञानदर्शनवो:प्राप्नोति तथा ह्युत्पत्ति समयभावि केवलज्ञानोपयोगी * तरमेव केवल दर्शनोपयोगसमये केवलज्ञानाभाव: पुनस्तदनन्तरं केवलज्ञानोपयोगसमय: केवलदर्शनाभाव इति हे अपि केवलज्ञान केवलदर्शनेसादि सपर्यवसिने तथा मिथ्यालीक पावरणक्षयः केवलज्ञानावरण केवलदर्शनावरण क्षयोजिनस्य इति प्राप्नोतिनापनौतावरणौ हौ प्रदीपौ कमेण प्रकाश्च 狀罪業諾諾器器采狀器米諾諾諾米黑米諾諾諾器 港聯業黑幕张张张兆業職業器端能带来職將職兼職網 For Private and Personal Use Only
SR No.020495
Book TitleNandi Sutra Tika
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy