________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. विनयजनानुग्रहायता प्रदर्थयाम: केईभणंति जुगवं वाणा पासडूब केवली नियमा पन्चे एग तरियं इच्छति सुउवएसेणं 1 अन्न नचेयवीसुदंसणमिच्छति जिणवरिंदमतियकेवचनाणं तंचिवसेसविति, व्याख्या केचममिवसेनाचार्यादयो भयंतित्र वते किमित्याच युगपत् एकस्मिन् काले केवलीकेवलज्ञान * वान् नत्वान्य:छद्मस्थोजानाति पश्यतिनियमाचियमेन अन्य पुनराचार्याजिनभद्रगणिचमाश्रमणप्रतियच्छन्तिमन्यते किमोत्याइएकातरितं केवलीजानाती पश्चति चेतिएकस्मिन् समये जानातिएकस्मिन् समयेपश्यतीत्यर्थः कयमेतदिच्छंतीत्यत आहश्रुतोपदेवेनभागमानुसारेणेत्यर्थः अन्न इत्यादि अन्य केचिहृवा चार्यनचैवज्ञानदर्शनंविष्वग्थगिच्छन्ति जिनवरेन्द्रस्यजिनोउषयांतरागादिदोषसमूहातेषांवरा प्रधानानि लत एव क्षीणसकलरागादि दोषोद्भवनिवन्धन मोहनीयकर्माण: क्षीणमोहाइत्यर्थः तेषामिन्ट्रोभगवान उत्पन्नवक्षचानस्तस्य नत्वन्यस्यकिन्तुयदेवकेवलज्ञानं तदेवसेतस्य केवलिनोदर्शनंब वक्षोणसक लावरणस्य देशज्ञानाभावात् केवनदर्शनस्थाप्यभावात् तस्यापिवन कदेशभूतमात्रग्राहितया देशज्ञानकल्पत्वादिति भावनातत्रयथोद्दे शनिईि शतिन्यायात् प्रथम युगपदुपयोगवादिमतं प्रदर्य तेजकेवलाई साई अपज्जवसिवाइदोविभगिना तो वितिकेजगवंजाणमा सहयसम्बन्च यत् यस्मात् कारणात् देअपि * केवल जानकेवलदर्थनेसमये सिद्धांते साद्यपर्यवसिते भणितेततोत्रुवते केचनसेवसेनाचार्यादयः किमित्याह युगपदेकस्मिन् काले जानाति पश्यति चसर्वचा * इति विपने वाधामाइ दूर राईनिहचित्तु मिच्छावरण क्खयोति निणस्म इयरयरावरणया महवा निकारणावरणं / इतरथायुगपत् केवलज्ञान दर्शनभावाना भ्युपगमे आदिनिबंधनत्वमादि निबंधनवंसादिस पर्यवसितत्व केवलज्ञानदर्शनवो:प्राप्नोति तथा ह्युत्पत्ति समयभावि केवलज्ञानोपयोगी * तरमेव केवल दर्शनोपयोगसमये केवलज्ञानाभाव: पुनस्तदनन्तरं केवलज्ञानोपयोगसमय: केवलदर्शनाभाव इति हे अपि केवलज्ञान केवलदर्शनेसादि सपर्यवसिने तथा मिथ्यालीक पावरणक्षयः केवलज्ञानावरण केवलदर्शनावरण क्षयोजिनस्य इति प्राप्नोतिनापनौतावरणौ हौ प्रदीपौ कमेण प्रकाश्च 狀罪業諾諾器器采狀器米諾諾諾米黑米諾諾諾器 港聯業黑幕张张张兆業職業器端能带来職將職兼職網 For Private and Personal Use Only