________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. विसमयसिद्धाइत्यादिसेत्तमित्यादि निगमनससमासतो त्यादितदिदं सामान्य नकेवबज्ञानमभिग्टह्यतेसमासत:संक्षेपेणचतुर्विधप्रज्ञप्ततद्यथाद्रव्यत: क्षेत्रतः कालतो भावतच तत्र द्रव्यतोणमिति वाक्यालङ्कार केवाज्ञानीसर्व द्रव्याणि धर्मासि काबादीनि साचाजानाति पश्चति क्षेत्रत: केवलज्ञानीसर्वक्षेत्रलोका लोकभेदभिन्न जानाति पश्चति इह यद्यपि सर्वव्यग्रहणेनाकाशास्तिकायोपि ग्टह्यते तथापि तस्य क्षेत्रत्व नरूढत्वारे दैनोपन्यास: कामत: केवलज्ञानी सर्वकालमतीतानागत वर्तमानभेदभिन्न जानाति पश्यति भावत: केवचनानीसर्वान् जीवगतान् भावान् गतिकषायागुरुबाबुप्रभतीन् नानातिपश्यतिदूह केवलज्ञानकेवलदर्शनोपयोगचिन्तायां कमोपयोगादि विषयासरीयांअनेकधावि प्रतिपत्ति साच चर्णिकृतामूलटीका कृता च दर्शिता ततोवयमपि संक्षेपतो दबोखेत्तो कालोभावोतत्थदव्यत्रोणं केवलनाणीसव्वदम्बाइजाणइपास खेत्तत्रोणकवलनाणीसब्बंखेत्तं जाण पासइकालोणं केवलनाणीसव्वकालजाणइपासभावओणकेवलनाणीसब्वेभावेजाणपासअहसव्वदव्वपरिणामभाव भेदकह्या से ते एक सिद्ध केवल ग्यानी कह्यार तं ते स. समुचय च च्यार प्रकार प. कह्या तं ते कहे के द° द्रव्य धको / खे. क्षेत्र धको 2 काल थको 3 भा. भाव थकी त तिहां दा द्रव्ययकी के केवल ज्ञानी स. जे संसार मांहि रूपी द्रय छे ते सर्व द्रव्यजा० जाणे देखे / ख० क्षेत्र थकी के केवल ज्ञानी सर्व क्षेत्र नाणे देखे काल थकी केवल ज्ञानी सर्व काल जाणे देखे भाव यकी केवच धानी स. वर्गागंध रस फर मादिक सव* भावना भेद अनंता ना. जाणे पा• देखे 4 गा० गाथार्थ कहे 24 अ. अथ हिवे स० सर्वषट द्रव्यनो विचार प० तेहनी गति यादि कना खभावनो विचार मा० स्वभाव ते वर्णादिकना जाणम० उत्पति आदि अनंताभेदना जाण सा साखतो के म०पडे नही ते केवलम्यांन आयो 器差業業器業需港業業器需器樂器器器器需器業業業 भाषा For Private and Personal Use Only