________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी० * साप्यसमीचीना यतो जीवस्वाभाब्यादेवमत्यादीनामिव केवलनानकेवलदर्शनयो युगपदुपयोगासम्भवः ततः सा कथमुपपद्यते मा प्रापदन्यथा मत्यादीना मपि परस्परमावरणत्वप्रसङ्गः योपि निष्कारणावरणदोष उद्भावित: सोपिजीवस्खभायादेवतथोपयोगप्रवृत्त रपास्तोद्रटव्यः अन्यथामत्यादीनामपि प्रसज्जत तेषामप्य त्कर्षत: घट षष्ठिसागरोपमाणि यावत् चयोपशमस्याभिधानात् तावत्काल चोपयोगाभावादिति बादिमतमाशा दूषयति अहनविएवं तोसण जहेववीणतराईउ अरिहासंतेवि अंतरायचयंमि पंचप्पयारंमि 1 सययं न देइलह इव जउवभुंजय सव्वन्न कज्जमिदेइलहब जइवतहेवदहवं पिर अपिरवधारण अथ नैवएवमुक्त न प्रकारेण मन्यसे क्षायोपमिकक्षायकयोदृष्टांतदार्थ तिका सम्भवात् असंभवञ्च परस्परखैलक्षणात्तत:पट्टण यथा क्षयकार्य मपि ज्ञानं दर्शनं वावश्यमनवरतं न प्रवर्तते इति यथैव खल क्षीणांतराय कोऽत् सत्यप्यंतराय क्षये पचप्रकारे दूहांतरायकर्म गोदानंतरावादिभेदेनपञ्च प्रकार त्वात् तत् पयोपि पञ्चप्रकार उक्तः सततं न ददाति लभते वा भुक्त वा सर्वनः किन्तु कार्य समुत्पन्चे सति ददाति लभते या भुंक्त वा उपलक्षण मेतदुपभक्त वा तवैव इहापि केवलज्ञानदर्शनविषये सत्यपि तदाबरणक्ष येन युगपत्तदुपयोगसम्भवस्तथा जीवस्वाभाव्यादिति स्यात् एतत् यदि पञ्चविधा # तराव क्षयेपि भगवान्नमततं दानादिक्रियास प्रवर्तते ततः किं तत् क्षयस्य फलमित्यत बाह दितम्मलभंतस्मय मुंजतस्मवजिणस्म एसगुवणो खोयंतराय * पत्त जसे विग्धं न सम्भवडू 1 जिनस्य क्षीणसकलधाति कर्मणः क्षीणांतरायत्वे सत्य ष्वगुणो जायते यदुतमेतस्य जिनस्य ददतो लभमानस्य या भुंजानस्य SEच कारस्थानुक्त समुच्चयार्थत्वादुप जानस्य चर्यानो न भवति प्राकृतत्वाच्च विघ्नशब्दस्य नपुंसकनिर्देश: अमुमेव गुणं प्रकृतेपि योजवन्नाह उवउत्तम्य मेव यनामिव दमणमिव जिस्म स्वीणावरणगुणोयं जंकमिणं मुणडू पासवा 1 एवमेव दानादिक्रियास प्रवृत्तस्येव जाने दर्शनेचोपयुक्तस्य जिनस्य केव लिन: यं क्षिणावरगाव मति गुण: यत् कृत्स्नं लोकालोकात्मकं जगत् जानाति पश्यति वा नतु जानत: पश्यतो वा विनः सम्भवतीति वाद्याच पासतो 张张盡梁器諾諾諾影器器器能器蹤器影器點张崇器器 暴涨涨涨涨涨器茶叢叢叢叢業職業涨涨涨涨紧器業器 For Private and Personal Use Only