________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नंदी टी. विमजाण जाणंच न पासई जडू जिकिदो एवं न कथा वेसो सव्वदरिसीय 1 यदि पश्यन्नपि भगवान जानाति दर्शनकाले ज्ञानोपयोगानन्य पगमात् जानवपियदि न पश्यति ज्ञानोपयोगकाले दर्शनोपयोगा नभ्य पगमात् तत एवं सति न कदाचिदप्यसौ सयक्ष : सर्वदर्थी च प्राप्नोतीति सिहांतवाद्याह * जुगवमयाणतो विडचउहि विनाणे हिंजह चउनाणी भन्नडू तदेव अरिहासबदरिसीयः 1 यथा मत्यादिभि: मनः पर्यवांतैश्चतुर्भिक्षानैर्युगपदजाननपि जीवस्वाभायादेव युगपदुपयोगाभावात् लब्धयापेक्षया चतुर्बानी भण्यते तथैवाईन्नपि स्वाभाव्यादेव युगपत्केवलज्ञान दर्शनोपयोगाभावेपि नि:शेषतदावरण क्षयात् शक्त्यापेक्षया सर्वज्ञः सर्वदर्शी चोचते इतत इत्यतदोषः पुनरप्यत्व वाद्यातुल्ल उभयावरणक्वयंमि पुन समुभवो करम दुविद्धवयोगाभावेजिणम्म जुगवति चोएड 1 तुल्य समाने एककालमित्यर्थ: उभयावरणक्षये केवलज्ञान केवलदर्शनावरणक्षये पूर्वप्रथमं समुद्भव उत्पादः कस्य भवेत् किं ज्ञानस्य उत दर्शनस्य यदि ज्ञानस्य स किं निवन्धन इति वाच्य तदावरणक्षयनिबंधन इति चेत् ननु सदर्शनेपि तुल्य इति तस्या प्य व प्रसङ्गः एवं दर्शनपक्षेपि वाच्य अत: प्रथमसमये स्थावरणक्षयेपि अन्यतरस्थाभावे अन्यतरस्थाप्यभाव एवविपर्ययो वा प्राप्नोतीति युगपत्द्विधोपयोगाभावाभ्यु पगमे जिनस्य वादी चोदय तौति अत्र सिद्धांत वाद्याह भन्न नएसनियमो जुगवुप्यन्त्रेण जुगवमेवेह होयच उवयोगेण एत्यमुणतावदितं / भण्यते अनोत्तरदीयते न एष नियमो य दुतशक्त्यपेक्षयायुगपदुत्पन्न नापि ज्ञानेन युगपदेवेह उपयोगेन उपयोगरूपतयापि भवितव्यमिति कुत इति चेत् तथा दर्शनात् थाइच एत्थसुण तावदिहृतं अब अस्मिन् विचारप्रक्रमे हणुतावत् दृष्टान्तं तमेव दर्शयति जहजुगुवुष्यत्तीएविमुत्तेसम्पत्तम सुवाईणं नयि जुगवोवउको सव्व सुहेव केवलियो / यथा सम्यक्त्वमति श्रुतादीनामादिशब्दादवधिज्ञानपरिग्रहः युगपदुत्पन्नवपि सूत्र भागमेभिहितायां न सर्वेष्वव मत्यादिषु युगपदुपयोगो भवति अगवंदो नत्विउवगाइति वचन प्रमाण्यात्तथैव केबलिनोपि शक्त्यपेक्षया युगपत्केवलज्ञानकेवन दर्शनोत्पत्तावपि न इयोरपि युगपदुपयोगो भवति 而諾諾器樂器米業業器器業器器諾器諜米業张器深渊諾 辦業諾洲米業罷業業器洲需諾諾瞞器點柴業 For Private and Personal Use Only